Sunteți pe pagina 1din 21

6 Anumodanparimanparivarta aha|

atha khalu maitreyo bodhisattvo mahsattva yumanta subhti sthavirammantrayate sma-yacca khalu puna rya subhte bodhisattvasya mahsattvasya anumodanparimansahagata puyakriyvastu, yacca sarvasattvn dnamaya puyakriyvastu, lamaya puyakriyvastu, bhvanmaya puyakriyvastu, idameva tato bodhisattvasya mahsattvasya anumodanparimansahagata puyakriyvastu agramkhyyate, rehamkhyyate, jyehamkhyyate, varamkhyyate, pravaramkhyyate, pratamkhyyate, uttamamkhyyate, anuttamamkhyyate, niruttamamkhyyate, asamamkhyyate, asamasamamkhyyate|| evamukte yupyn subhti sthavira maitreya bodhisattva mahsattvametadavocat-yatpunaraya maitreya bodhisattvo mahsattvo daadii loke sarvata sarvatra gatay aprameyprameyeu asakhyeysakhyeu aparimparimeu acintycintyeu anantparyanteu trishasramahshasreu lokadhtuu atte'dhvani ekaikasy dii ekaikasmistrishasramahshasre lokadhtau aprameyprameyymasakhyeysakhyeynmaparimparim nmacintycintynmanantparyantnmanupadhiee nirvadhtau parinirvtn tathgatnmarhat samyaksabuddhn chinnavartman chinnavartmann chinnaprapacabhavanetrk paryttabp marditakaakn svapahtabhrmanuprptasvakrthn parikabhavasayojann samyagjsuvimuktacittn sarvacetovaiparamapramiprptn yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabuddhn yvacca anupadhiee nirvadhtau parinirvtn yvacca saddharmo nntarhita, etasminnantare yaste buddhn bhagavat laskandha samdhiskandha prajskandho vimuktiskandho vimuktijnadaranaskandhaca, yni ca apramitpratisayuktni kualamlni, buddhaguasapatpratisayuktni kualamlni, balavairadyapramitpratisayuktni kualamlni, evamabhijpramitpratisayuktni parijpramitpratisayuktni praidhnapramitpratisayuktni sarvajajnasapatpratisayuktni kualamlni, y ca hitaiit, y ca mahmaitr, y ca mahkaru, ye ca aprameysakhyey buddhagu, y ca anuttar samyaksabodhi, yacca anuttara samyaksabodhisukham, y ca sarvadharmaivaryapramit, yaca aparimeyo'nabhibhta sarvbhibhta paramaddhyabhisaskra,

yacca anvaraamasagamapratihatamasamamasamasamamanupamamapa rimeya tathgatayathbhtajnabalam, yadbuddhajnabalam, baln yadbuddhajnadaranam, y ca daabalapramit, yaca caturvairadyaparamasukhaparipro'dhigama, yaca sarvadharm paramrthbhinirhrea dharmdhigama, yacca dharmacakrapravartanam, dharmolkpragrahaam, dharmabhersapratanam, dharmaakhaprapraam, dharmaakhapravyharaam, dharmakhagapraharaam, dharmavipravaraam, dharmayajayajanam, dharmadnena sarvasattvasatarpaam, dharmadnasapravraam, ye ca tatra dharmadeansu buddhadharmeu pratyekabuddhadharmeu rvakadharmeu v vint ikit adhimukt niyat sabodhiparya, te ca sarve yni kualamlni, ye ca tairbuddhairbhagavadbhirbodhisattv mahsattv vykt anuttary samyaksabodhau, te ca sarve yni kualamlni apramitpratisayuktni, ye ca pratyekabuddhaynik pudgal vykt pratyekabodhau, te ca sarve yni kualamlni, yacca rvakaynikn pudgaln dnamaya puyakriyvastu, lamaya puyakriyvastu, bhvanmaya puyakriyvastu, yni ca aikyansravi kualamlni, yni ca aaikyansravi kualamlni, yaica pthagjanaistatra dharmakualamlnyavaropitni, te ca buddhn bhagavat catas parad bhik bhikun upsaknmupsiknm, yacca dnamaya puyakriyvastu, lamaya puyakriyvastu, bhvanmaya puyakriyvastu, yaica tatra te buddhn bhagavat dharma deayat devairngairyakairgandharvairasurairgaruai kinnarairmahoragairmanuymanuyairv yaica tiryagyonigatairapi sattvai kualamlnyavaropitni, yaica te buddhn bhagavat parinirvpayatmapi kualamlnyavaropitni, yaica tatra te buddhn bhagavat parinirvtnmapi kualamlnyavaropitni, buddha ca bhagavantamgamya dharma cgamya sagha cgamya manobhvanyca pudgalngamya te ca sarve yni kualamlni, tatsarva kualamla niravaeniravaeamanavaeamaikadhyamabhisakipya piayitv tulayitv agray anumodanay anumodeta, rehay jyehay varay pravaray pratay uttamay anuttamay niruttaray asamay asamasamay anumodanay anumodeta| evamanumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimaymti vca bheta-anuttary samyaksabodherhraka bhavatviti| tatra bodhisattvaynika pudgalo yairvastubhiranumodeta,

yairrambaairyairkraistaccittamutpdayet, api nu tni vastni tni v rambani te v krstathopalabhyeran yath nimittkaroti? evamukte maitreyo bodhisattvo mahsattva yumanta subhti sthavirametadavocat-na tni bhadanta subhte vastni tni v rambani te v krstathopalabhyante yath nimittkaroti| evamukte yumn subhti sthaviro maitreya bodhisattva mahsattvametadavocat-yadi so'savidyamna vastu asavidyamnamrambaamrambakuryt, nimittkuryt tatkathamasya sajviparysacittaviparyso diviparyso na bhavet? tatkasya heto? tath hi rgo'pyasavidyamna vastu anitye nityamiti dukhe sukhamiti antmanytmeti aubhe ubhamiti vikalpya sakalpya utpadyate, sajviparysacittaviparyso diviparysa| athpi yath vastu yath rambaa yath krastath bodhistath cittam, eva sarvadharm sarvadhtava| yadi ca yath vastu yath rambaa yath krastath bodhistath cittam, tatkatamairvastubhikatamairrambaai katamairkrai katama cittamanuttary samyaksabodhau parimayati? katamadv anumodansahagata puyakriyvastu kva anuttary samyaksabodhau parimayati? atha khalu maitreyo bodhisattvo mahsattva yumanta subhti sthavirametadavocat-nedamrya subhte navaynasaprasthitasya bodhisattvasya mahsattvasya purato bhitavya nopadeavyam| tatkasya heto? yadapi hi syttasya raddhmtraka premamtraka prasdamtraka gauravamtrakam, tadapi tasya sarvamantardhyeta| avinivartanyasyedamrya subhte bodhisattvasya mahsattvasya purato bhitavyamupadeavyam| yo v kalyamitropastabdho sattvo mahsattvo bhavet, so'tra nvaleyate na saleyate na vipatsyati na vidampatsyate, na viphkariyati mnasam, na bhagnaphkariyati, notrasiyati na satrasiyati na satrsampatsyate| eva ca bodhisattvena mahsattvena anumodansahagata puyakriyvastu sarvajaty parimayitavyam|| atha khalvyumn subhti sthaviro maitreya bodhisattva mahsattvametadavocat-yena maitreya cittennumodya yatparimayati, taccitta ka niruddha vigata vipariatam| tatkatamattaccitta yena parimayati anuttaryai samyaksabodhaye? katamadv taccittamanumodansahagata puyakriyvastu yatparimayatyanuttaryai samyaksabodhaye? katha v akya cittena citta parimayitu yad dvayocittayo samavadhna nsti, na ca taccittasvabhvat aky parimayitum? atha khalu akro devnmindra yumanta subhti sthavirametadavocat-m khalvrya subhte navaynasaprasthit bodhisattv mahsattv ima nirdea rutv utrasiu satrasiu

satrsampatsyante? katha crya subhte bodhisattvena mahsattvena tadanumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimayitavyam? katha ca anumodansahagata puyakriyvastu parighat anumodansahagata citta parimayat tadanumodansahagata citta suparighta suparimita bhavati? atha khalvyumn subhti sthaviro maitreya bodhisattva mahsattvamrabhya maitreya bodhisattva mahsattvamadhihna ktv maitreya bodhisattva mahsattvammantrayate sma-iha maitreya bodhisattvo mahsattvastemattn buddhn bhagavat chinnavartman chinnavartmann chinnaprapacabhavanetrk paryttabp marditakaaknmapahtabhrmanuprptasvakrthn parikabhavasayojann samyagjsuvimuktacittn sarvacetovaiparamapramitprptn daasu diku aprameysakhyeyeu trishasramahshasreu lokadhtuu ekaikasy dii ekaikasmica trishasramahshasre lokadhtau aprameysakhyeyn buddhn bhagavat parinirvtn yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabuddhn yvacca anupadhiee nirvadhtau parinirvtn yvacca saddharmo nntarhita, etasminnantare yni te buddhn bhagavat kualamlni pramitpratisayuktni, yaca te buddhn bhagavat puybhisaskra kualamlbhisaskra, yaca te buddhn bhagavat laskandha samdhiskandha prajskandho vimuktiskandho vimuktijnadaranaskandha, y ca hitaiit, y ca mahmaitr, y ca mahkaru, ye ca aprameysakhyey buddhagu, yaca tairbuddhairbhagavadbhirdharmo deita, ye ca tasmin dharme ikit adhimukt pratihit, te ca yni kualamlni, ye ca tairbuddhairbhagavadbhirbodhisattv mahsattvvykt anuttary samyaksabodhau, te ca yni kualamlni apramitpratisayuktni, ye ca pratyekabuddhaynik pudgal vykt pratyekabodhau, te ca yni kualamlni, yni ca rvakaynikn pudgaln dnamayni kualamlni lamayni kualamlni bhvanmayni kualamlni, yni ca aikyansravi kualamlni, yni ca aaikyansravi kualamlni, yaica tasmin dharme pthagjanai kualamlnyavaropitni, yaica devangayakagandharvsuragaruakinnaramahoragamanuymanu yairv sa dharma ruta, rutv ca kualamlnyavaropitni, yaica tiryagyonigatairapi sattvai sa dharma ruta, rutv ca kualamlnyavaropitni, yaica teu buddheu bhagavatsu

parinirvpayatsu parinirvteu ca kualamlnyavaropitni, te ca sarve yni kualamlni, tni sarvyekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodeta| anumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayate, parimayato bodhisattvasya mahsattvasya katha na sajviparyso na cittaviparyso na diviparyso bhavati? evamukte maitreyo bodhisattvo mahsattva yumanta subhti sthavirametadavocat-sacedrya subhte bodhisattvo mahsattvo yena cittena yatparimayati, tasmicitte na cittasaj bhavati| eva bodhisattvena mahsattvena anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimita bhavati, yath taccitta na sajnte ida taccittamiti| eva bodhisattvasya mahsattvasya na sajviparyso na cittaviparyso na diviparyso bhavati| atha yena cittena yatparimayati, taccitta sajnte ida taccittamiti cittasaj bhavati| eva bodhisattvasya mahsattvasya sajviparysacittaviparyso diviparyso bhavati| sacetpunarbodhisattvo mahsattvo yaccitta parimayati, taccittameva sajnte, eva samanvharati| taccitta samanvhriyamameva ka kamityeva sajnte, niruddha vigata vipariatamityeva sajnte| yacca ka na tacchakya parimayitum| yenpi cittena parimyate, tasypi cittasya saiva dharmat| yairapi dharmai parimyate, temapi dharm saiva dharmat| yevapi dharmeu parimyate, temapi dharm saiva dharmateti| sacedeva parimayati, samyakparimayati, na mithy parimayati| eva ca bodhisattvena mahsattvena parimayitavyam|| punaraparam rya subhte bodhisattvena mahsattvena yath attnmevamangatn buddhn bhagavat chinnavartman chinnavartmann chinnaprapacabhavanetrkmaprameymasakhyeyn yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabhotsyante, yvacca anupadhiee nirvadhtau parinirvsyanti, yvacca saddharmo nntardhsyati, etasminnantare yni te buddhn bhagavat pramitpratisayuktni kualamlni, yaca te buddhn bhagavat laskandha samdhiskandha prajskandho vimuktiskandho vimuktijnadaranaskandha, y ca hitaiit, y ca mahmaitr, y ca mahkaru, ye ca aprameysakhyey buddhagu, ye ca te buddh bhagavanto dharma deayiyanti, ye ca tasmin dharme ikiyante'dhimokayiyanti pratihsyanti, te ca yni kualamlni yca te buddh bhagavanto bodhisattvn mahsattvn vykariyanti anuttary

samyaksabodhau, te ca yni apramitpratisayuktni kualamlni, yca te buddh bhagavanta pratyekabuddhaynikn pudgaln vykariyanti pratyekabodhau, te ca yni kualamlni, yni ca rvakaynikn pudgaln dnamayni kualamlni lamayni kualamlni bhvanmayni kualamlni, yni ca aikyansravi kualamlni, yni ca aaikyansravi kualamlni, ye ca tasmin dharme pthagjan kualamlnyavaropayiyanti, ye ca devangayakagandharvsuragaruakinnaramahoragamanuymanu y kualamlnyavaropayiyanti, ye ca tiryagyonigat api sattvsta dharma royanti, rutv ca kualamlnyavaropayiyanti, ye ca sattvsteu buddheu bhagavatsu parinirvyatsu parinirvteu ca kualamlnyavaropayiyanti, te ca sarve yni kualamlni, tni sarvyekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumoditavyni| anumodya anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimayato bodhisattvasya mahsattvasya katha na sajviparyso na cittaviparyso na diviparyso bhavati? sacedbodhisattvo mahsattvo yena cittena yatparimayati, tasmicitte na cittasaj bhavati| eva bodhisattvena mahsattvena anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimita bhavati| sa yath taccitta na sajnte ida cittamiti, eva bodhisattvasya mahsattvasya na sajviparyso na cittaviparyso na diviparyso bhavati| atha yena cittena yatparimayati taccitta sajnte-ida taccittamiti cittasaj bhavati| eva bodhisattvasya mahsattvasya sajviparysacittaviparyso diviparyso bhavati| sacetpunarbodhisattvo mahsattvo yaccitta parimayati taccittameva sajnte eva samnvharati, taccitta samanvhriyamameva ka kamityeva sajnte, niruddha vigata vipariatamityeva sajnte| yacca ka na tacchakya parimayitum| yenpi cittena parimyate, tasypi cittasya saiva dharmat| yairapi dharmai parimyate, temapi dharm saiva dharmat| yevapi dharmeu parimyate, temapi dharm saiva dharmateti| sacedeva parimayati, samyakparimayati, na mithy parimayati| eva ca bodhisattvena mahsattvena parimayitavyam|| punaraparamrya subhte bodhisattvena mahsattvena pratyutpannn buddhn bhagavat chinnavartman chinnavartmann chinnaprapacabhavanetrkmaprameymasakhyeynmapram eysakhyeyeu trishasra mahshasreu lokadhtuu tihat dhriyamn ypayat yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabudhyante, yvacca

nirupadhiee nirvadhtau parinirvnti, yvacca saddharmo nntardadhti, etasminnantare yni te buddhn bhagavat pramitpratisayuktni kualamlni, yaca te buddhn bhagavat laskandha samdhiskandha prajskandho vimuktiskandho vimuktijnadaranaskandha, y ca hitaiit, y ca mahmaitr, y ca mahkaru, ye ca aprameysakhyey buddhagu, ya ca te buddh bhagavanto dharma deayanti, ye ca tasmin dharme ikante'dhimokayanti pratitihanti, te ca yni kualamlni, yca te buddh bhagavanto bodhisattvn mahsattvn vykurvanti anuttary samyaksabodhau, te ca yni apramitpratisayuktni kualamlni, yca te buddh bhagavanta pratyekabuddhaynikn pudgaln vykurvanti pratyekabodhau, te ca yni kualamlni, yni ca rvakaynikn pudgaln dnamayni kualamlni lamayni kualamlni bhvanmayni kualamlni, yni ca aikyansravi kualamlni, yni ca aaikyansravi kualamulni, ye ca tasmin dharme pthagjan kualamlnyavaropayanti, ye ca devngayakagandharvsuragaruakinnaramahorag manuymanuy v ta dharma vanti, rutv ca kualamlnyavaropayanti, ye ca tiryagyonigat api sattvsta dharma vanti, rutv ca kualamlnyavaropayanti, ye ca teu buddheu bhagavatsu parinirvyatsu parinirvteu ca kualamlnyavaropayanti, te ca sarve yni kualamulni, tni sarvyekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumoditavyni| anumodya anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimayato bodhisattvasya mahsattvasya katha na sajviparyso na cittaviparyso na diviparyso bhavati? sacedbodhisattvo mahsattvo yena cittena yatparimayati, tasmicitte na cittasaj bhavati| eva bodhisattvena mahsattvena anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimita bhavati-yath taccitta na sajnte ida taccittamiti| eva bodhisattvasya mahsattvasya na sajviparyso na cittaviparyso na diviparyso bhavati| atha yena cittena yatparimayati taccitta sajnte ida taccittamiti cittasaj bhavati| eva bodhisattvasya mahsattvasya sajviparysacittaviparyso diviparyso bhavati| sacetpunarbodhisattvo mahsattvo yaccitta parimayati, taccittameva sajnte eva samanvharati-taccitta samanvhriyamameva ka kamityeva sajnte, niruddha vigata vipariatamityeva sajnte| yacca ka na tacchakya parimayitum| yenpi cittena parimyate, tasypi cittasya saiva dharmat| yairapi dharmai parimyate, temapi dharm saiva

dharmat| yevapi dharmeu parimyate, temapi dharm saiva dharmateti| sacedeva parimayati, samyakparimayati, na mithy parimayati| eva ca bodhisattvena mahsattvena parimayitavyam|| punaraparamrya subhte bodhisattvo mahsattvo'ttngatapratyutpannn buddhn bhagavat chinnavartman chinnavartmann chinnaprapacabhavanetrkmaprameymasakhyeyn yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabuddh abhisabhotsyante abhisabudhyante ca, yvacca nirupadhiee nirvadhtau parinirvt parinirvsyanti parinirvnti ca, yvacca saddharmo nntarhito nntardhsyati nntardadhti ca, etasminnantare yni te buddhn bhagavat apramitpratisayuktni kualamlni, yaca te buddhn bhagavat laskandha samdhiskandha prajskandho vimuktiskandho vimuktijnadaranaskandha, y ca hitaiit, y ca mahmaitr, y ca mahkaru, ye ca aprameysakhyey buddhagu, yaica tairbuddhairbhagavadbhirdharmo deito deayiyate deyate ca, ye ca tasmin dharme ikit ikiyante ikante ca, adhimukt adhimokayiyanti adhimokayanti ca, sthit sthsyanti tihanti ca, te ca sarve yni kualamlni, ye ca tairbuddhairbhagavadbhirbodhisattv mahsattv vykt vykariyante vykriyante ca anuttary samyaksabodhau, te ca sarve yni kualamlni, ye ca pratyekabuddhaynik pudgal vykt vykariyante vykriyante ca pratyekabodhau, te ca sarve yni kualamlni, yni ca rvakaynikn pudgaln dnamayni kualamlni lamayni kualamlni bhvanmayni kualamlni, yni ca aikyansravi kualamlni, yni ca aaikyansravi kualamlni, yaica tasmin dharme pthagjanai kualamlnyavaropitni avaropayiyante'varopyante ca, yaica devangayakagandharvsuragaruakinnaramahoragairmanuymanu yairv sa dharma ruta royate ryate ca, rutv ca kualamlnyavaropitni avaropayiyante'varopyante ca, yaica tiryagyonigatairapi sattvai sa dharma ruta royate ryate ca, rutv ca kualamlni avaropitnyavaropayiyante'varopyante ca, yaica sattvaisteu buddheu bhagavatsu parinirvteu parinirvsyatsu parinirvyatsu ca kualamlnyavaropitni avaropayiyante'varopyante ca, te ca sarve yni kualamlni, tni sarvyakato'bhisakipya piayitv tulayitv niravaeya niravaeamagray anumodanay anumodeta, rehay jyehay varay pravaray pratay uttamay anuttamay niruttamay asamay asamasamay anumodanay anumodeta|

evamanumodya anumodansahagata puyakriyvastu anuttaryai samyaksabodhaye parimaymti vca bheta- anuttary samyaksabodherhraka bhavatviti| tasya katha bodhisattvasya mahsattvasya na sajviparyso na cittaviparyso na diviparyso bhavati? sacetparimayan eva samanvharati-te dharm k niruddh vigat vipariat, sa ca dharmo'kayo yatra parimyate ityeva parimita bhavatyanuttary samyaksabodhau| sacetpunarevamupaparkate-na dharmo dharma parimayati, ityapi parimita bhavatyanuttary samyaksabodhau| eva bhadanta subhte parimayato bodhisattvasya mahsattvasya na sajviparyso na cittaviparyso na diviparyso bhavati| tatkasya heto? tath hi sa t pariman nbhiniviate| sacetpunareva sajnte-na citta citta jnti, na dharmo dharma jnti, ityapi parimita bhavatyanuttaryai samyaksabodhaye| aya bodhisattvasya mahsattvasynuttara parima| sacetpunarbodhisattvasta puybhisaskra sajnte, na parimayatyanuttary samyaksabodhau| tatkasya heto? tath hi sa t parimanmabhiniviate| sacetpunarasyaiva bhavati-so'pi puybhisaskro vivikta nta, yadapyanumodansahagata puyakriyvastu tadapi vivikta ntamiti parimayatyanuttary samyaksabodhau| sacedevamapi na sajnte-sarvasaskr nt vivikt iti, evamiya tasya bodhisattvasya mahsattvasya prajpramit yadapi tatte buddhn bhagavat parinirvtn kualamlam| yda eva sa parimastdameva tatkualamlam, yenpi tatparimita tadapi tajjtika tallakaa tannikya tatsvabhvam| sacedeva sajnte, na parimayatyanuttary samyaksabodhau| tatkasya heto? na hi buddh bhagavanto nimittayogena parimanmabhyanujnanti| yacctta tatka niruddha vigata vipariatam, yadapyangata tadapyasaprptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimitta na viaya| sacedeva nimittkaroti, na samanvharati na parimayatyanuttary samyaksabodhau| atha smtivaikalyena na nimittkaroti na samanvharati na manasi karoti smtivaikalydanavabodhdv, evamapi na parimayatyanuttary samyaksabodhau| atha tannimita samanvharati, na ca nimittkaroti, eva parimita bhavati tatkualamla bodhisattvena mahsattvennuttary samyaksabodhau| evamatra bodhisattvena mahsattvena ikitavyam-ida tadbodhisattvasya mahsattvasyopyakauala veditavyam| yenopyakaualena kualamla parimayati, sa sanna sarvajaty| atra copyakauala ikitukmena bodhisattvena

mahsattvena iyameva prajpramit abhka rotavy udgrahtavy dhrayitavy vcayitavy paryavptavy pravartayitavy deayitavy upadeavy uddeavy svdhytavy pariprankartavy| tatkasya heto? na hi prajpramitmangamya akyeyamarutavat prajpramitparimankriy praveum| tatra ya eva vadet-akyamangamya prajpramit tatpuyakriyvastu anuttary samyaksabodhau parimayitumiti, sa maiva vocaditi sydvacanya| tatkasya heto? niruddh hi te tmabhv, niruddh hi te saskr, nt vivikt virahit upalabdhina| api tu khalu puna sa pudgalo nimittktya vikalpya ca yathbhtamayathbhte yathbhtasaj upalambhamanupalambhe parimayet, tasya kualamla buddh bhagavanta eva parimitamanuttary samyaksabodhau nbhyanujnanti| tatkasya heto? ea eva hi tasya mahnupalambho bhavati, yatsa parinirvamapi buddhn bhagavat nimittkaroti vikalpayati ca| krataca nirvamupalabhate| na copalambhasajinastathgat arhanta samyaksabuddh pariman mahrthakar vadanti| tatkasya heto? savia saalyo hyea parima| tadyathpi nma prata bhojana savia bhavet, ki cpi tadvarataca gandhataca rasataca sparataca abhilaaya bhavati, api tu khalu puna saviatvtparivarjanya bhavati paitnm, na paribhogya| tadeva blajtyo duprajajtya purua paribhoktavya manyeta| tasya tadbhojana paribhujnasya varatasya gandhataca rasataca sparataca svdeu sukhakara parime csya dukhavipka bhavati| sa tatonidna maraa v nigacchet, maraamtraka v dukham| evameva rya subhte ihaike durghtena durupalakitena dusvdhytena subhitasyrthamajnn yathbhtamarthamanavabudhyamn evamavavadiyanti, evamanusiyanti-ehi tva kulaputra attngatapratyutpannn buddhn bhagavat laskandha samdhiskandha prajskandha vimuktiskandha vimuktijnadaranaskandham| te ca rvak yaistatra tevattngatapratyutpanneu buddheu bhagavatsu kualamlnyavaropitni avaropayiyante'varopyante ca, yvacca saddharmo nntarhito nntardhsyati nntardadhti ca, etasminnantare te buddhn bhagavat yvatprathamacittotpdamupdya yvacca anuttar samyaksabodhimabhisabuddhn bhagavat yvacca anupadhiee nirvadhtau parinirvtnm, ye ca tairbuddhairbhagavadbhirbodhisattv mahsattv anuttary samyaksabodhau vykt vykariyante vykriyante ca, te ca yni kualamlnyavaropitni avaropayiyante'varopyante ca, ye ca pratyekabuddhaynik pudgal vykt vykariyante vykriyante ca pratyekabodhau, te ca yni kualamlnyavaropitni

avaropayiyante'varopyante ca, ye ca rvakaynik pudgal vykt vykariyante vykriyante ca rvakabodhau, te ca yni kualamlnyavaropitni avaropayiyante'varopyante ca, yni ca pthagjannmaprameysakhyeyeu lokadhtuu attngatapratyutpannn buddhn bhagavat sarvalokadhtuu tatsarva kualamlamekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayati| eva sa parimo nimittayogena parimyamno viatvya sapravartate, tadyathpi nma tatsavia bhojanameva| nstyupalambhasajina pariman| tatkasya heto? saviatvdupalambhasya| tasmdbodhisattvaynikena pudgalena naiva ikitavyam| katha punaranena ikitavyam? kathamattngatapratyutpannn buddhn bhagavat kualamla parigrahtavyam? katha ca parighta suparighta bhavati? katha ca parimayitavyam? katha ca parimita suparimita bhavatyanuttary samyaksabodhau? ihnena bodhisattvaynikena kulaputrea v kuladuhitr v tathgatamanabhykhytukmena eva tatsarva kualamlamanumoditavyameva parimayitavya yath te tathgat arhanta samyaksabuddh buddhajnena buddhacaku jnanti payanti tatkualamla yajjtika yannikya yda yatsvabhva yallakaam| yay dharmatay savidyate tath anumode tatkualamlam, yath ca te tathgat arhanta samyaksabuddh abhyanujnanti parimyamna tatkualamlamanuttary samyaksabodhau, tathha parimaymti| evamanumodamna eva parimayan bodhisattvo mahsattvo'naparddho bhavati| buddhn bhagavat samyaktvnumodita parimita ca bhavati tatkualamlamanuttaryai samyaksabodhaye, na ca tstathgatnarhata samyaksabuddhnabhykhyti| eva csya parimo nirvia parimo mahparimo dharmadhtuparima paripra suparipro bhavati adhyayena adhimukty parimayata|| punarapara bodhisattvaynikena kulaputrea v kuladuhitr v eva parimayitavyam-yacchla ya samdhiry praj y vimuktiryadvimuktijnadarana tadyath aparypanna kmadhtau aparypanna rpadhtau aparypannamrpyadhtau npyatta na angata na pratyutpannam| tatkasya heto? tryadhvatraidhtukparypannatvt| tathaiva parimo'pyaparypanna| yatrpi dharme sa parima parimyate, so'pi dharmo'parypanna| sacedevamadhimucati, eva

parimayatastasya bodhisattvasya mahsattvasya avinaa parimo bhavatyaparypanno nirvia parimo mahparimo dharmadhtuparima paripra suparipro bhavati| atha ta parimayati niviate nimittkaroti, mithy parimayati| tatra yo'ya parimo bodhisattvasya mahsattvasya, anay dharmadhtuparimanay yath buddh bhagavanto jnanti, yath cbhyanujnanti tatkualamlamanuttary samyaksabodhau parimitameva suparimita bhavatti, tathha parimaymi ityaya samyakparima| eva ca parimita suparimita bhavatyanuttary samyaksabodhau|| atha khalu bhagavnyumate subhtaye sdhukramadt-sdhu sdhu subhte| stktya tva subhte karoi, yastva bodhisattvn mahsattvn dharma deayasi| tatkasya heto? yo hyaya subhte parima, dharmadhtuparimo'ya bodhisattvasya mahsattvasya| asymeva dharmaty yath buddh bhagavanto jnanti payanti, tatkualamla yajjtika yannikya yda yatsvabhva yallakaa yay dharmatay savidyate, tath anumode| yath ca abhyanujnanti, tathha parimaymti| atra ya puyaskandho yaca gagnadvlukopameu trishasramahshasreu lokadhtuu ye sattv, tn sarvn kacideva kulaputro v kuladuhit v daasu kualeu karmapatheu samdpayetpratihpayet, tasya ya puybhisaskra, tato'yameva bodhisattvasya mahsattvasya dharmadhtuparimaja puyaskandho'gra khyyate, reha khyyate, jyeha khyyate, vara khyyate, pravara khyyate, prata khyyate, uttama khyyate, anuttama khyyate, niruttama khyyate, asama khyyate, asamasama khyyate| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn daasu kualeu karmapatheu pratihpya puybhisaskra, yvanta subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve catur dhynn lbhino bhaveyu, te ca ya puybhisaskra, tato'yameva bodhisattvasya mahsattvasya parimansahagata puyaskandho'gra khyyate, reha khyyate, jyeha khyyate, vara khyyate, pravara khyyate, prata khyyate, uttama khyyate, anuttama khyyate, niruttama khyyate, asama khyyate, asamasama khyyate| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn caturdhynanipdanasabhta puybhisaskra, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve caturmapramn lbhino bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu caturapramalbhin sarvasattvn

puybhisaskra, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve catasmrpyasampattn lbhino bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu caturrpyasampattilbhin sarvasattvn puybhisaskra, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve pacnmabhijn lbhino bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu pacbhijn sarvasattvn puybhisaskra, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu srotapann bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn srotapannn puybhisaskra, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve sakdgmino bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn sakdgmin puybhisaskra,yvanta subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve angmino bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvnmangmin puybhisaskra, yvanta subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv te sarve arhanto bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvnmarhat puyaskandha, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve pratyekabuddh bhaveyu| tihatu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn pratyekabuddhn puyaskandha, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve anuttary samyaksabodhau saprasthit bhaveyu| ye sarve anyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu ye sattv, tn sarvnekaiko bodhisattvacvarapiaptaayansanaglnapratyayabhaiajyaparik rairgagnadvlukopamn kalpnupatihet sarvasukhopadhnai, sarvai sukhasparavihrai, tacca dnamupalambhasajino dadyu| etena paryyea tn sarvasattvnekaika parikalpya tca sarvabodhisattvnekaiko bodhisattvo gagnadvlukopamn kalpnupatiheccvarapiaptaayansanaglnapratyayabhaiajyapa rikrai sarvasukhopadhnai, sarvai sukhasparavihrai

satkurydgurukurynmnayetpjayedarcayedapacyet| evamekaikaste sarve bodhisattvnmanena paryyea dna dadyt, eva sarve'pi te dna dadyu| tatki manyase subhte api nu te bodhisattvstatonidna bahu puya prasaveyu? subhtirha-bahu bhagavan, bahu sugata| aprameya bhagavan, aprameya sugata| sakhypi bhagavastasya puyaskandhasya na sukar kartum, gaanpi upampi aupamyamapi upanispi upaniadapi bhagavastasya puyaskandhasya na sukar kartum| sacedbhagavan rp bhavet, sa puyaskandho gagnadvlukopamevapi trishasramahshasreu lokadhtuu na myet|| evamukte bhagavnyumata subhti sthavirametadavocatevametatsubhte, evametat| yatra khalu puna subhte bodhisattvaynika pudgala prajpramitopyakaualyaparighto'nena dharmadhtuparimena tatkualamlamanuttary samyaksabodhau parimayet, puya prasavati| asya subhte puyaskandhasya dharmadhtuparimajasya asau prvaka upalambhasajin bodhisattvn dnamaya puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te paurvakmupalambhasajin bodhisattvn subahvapi dna datta subahvityapi parisakhyta bhavati|| atha khalu cturmahrjakyikn devaputr viatisahasri prjalni namasyanti bhagavantametadavocan-mahparimo'ya bhagavan bodhisattvn mahsattvn yaduta prajpramitopyakaualyaparightn kualamlaparima sarvajatyai, yatra hi nma temaupalambhikn bodhisattvn tvanta dnamaya puybhisaskramabhibhavati| atha khalu tryastriakyikn devaputr atasahasri divyapupadhpagandhamlyavilepanacravarairdivyai ratnavarairdivyaica vastravarairbhagavantamabhyavkirannabhiprkiran| divyaichatrairdivyairdhvajairdivybhirghabhirdivybhi patkbhi samantcca divyadpamlbhirbahuvidhbhica divybhi pjbhirbhagavanta satkurvanti sma, gurukurvanti sma mnayanti sma pjayanti sma arcayanti sma apacyanti sma, divyni ca vdynyabhipravdaymsu| eva ca vcamabhantamahparimo batya bhagavan bodhisattvasya mahsattvasya yo'ya dharmadhtuparima, yatra hi nma tattemaupalambhikn bodhisattvn mahsattvn

dnamaya puybhisaskraskandhamabhibhavati yathpi nma prajpramitopyakaualyaparightatvdasya mahparimasya| evamanyebhyo'pi devanikyebhyo devaputr gatya bhagavanta paramea satkrea paramea gurukrea paramay mnanay paramay pjanay paramay arcanay paramay apacyanay satktya guruktya mnayitv pjayitv arcayitv apacyya evameva abdamudrayanti sma, ghoamanurvayanti sma| eva peylena kartavyam| ymstuit nirmarataya paranirmitavaavartino brahmakyik brahmapurohit brahmaprady mahbrahma parttbh aprambh bhsvar parttaubh apramaubh ubhaktsn anabhrak puyaprasav bhatphal asajisattv abh atap sud sudaran akanihca dev, te'pyevamevjali ktv bhagavanta namasyanta etadavocan-carya bhagavan yvadaya bodhisattvn mahsattvn prajpramitopyakaualyaparightn kualamlaparima, yastemupalambhasajin bodhisattvn tvaccirartrasacitamamapi tath mahvistarasamudntamapi puyaskandhamabhibhavati|| atha khalu bhagavstn uddhvsakyikn devaputrndn ktv sarvstn devaputrnmantrayate sma-tihatu khalu punardevaputr gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvnmanuttar samyaksabodhimabhisaprasthitnmanuttary samyaksabodhe pratilambhya dna dadat puybhisaskra anena paryyea, ye'pi te devaputr anyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te'pi sarve anuttary samyaksabodhau praidhna ktv bodhya cittamutpdya anyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn cvarapiaptaayansanaglnapratyayabhaiajyaparikrai sarvasukhopadhnai sarvai sukhasparavihrairekaiko bodhisattvo gagnadvlukopamn kalpstihan dna dadyt, eva sarve'pi yvatte copalambhasajino dna dadyu| etena paryyea tn sarvasattvnekaika parikalpya tca sarvabodhisattvnekaiko bodhisattvo yvatsarve te bodhisattv gagnadvlukopamn kalpstihantastn sarvasattvcvarapiaptaayansanaglnapratyayabhaiajyapari krai sarvasukhopadhnai sarvai sukhasparavihrairupatiheyu, tacca dnamupalambhasajino dadyu| yaca bodhisattvo mahsattva prajpramitopyakaualyaparighto'ttngatapratyutpannn

buddhn bhagavat laskandha samdhiskandha prajskandha vimuktiskandha vimuktijnadaranaskandha te ca bodhisattvapratyekabuddharvakaynikn pudgaln yaica tatra anyairapi sattvai kualamlnyavaropitnyavaropayiyante'varopyante ca, tatsarvamekato'bhisakipya piayitv tulayitv niravaeya niravaeamagray anumodanay anumodate| rehay jyehay varay pravaray pratay uttamay anuttamay niruttamay uttarottaray asamay asamasamay apratisamay acintyay anumodanay anumodate| anumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayatianuttary samyaksabodherhraka bhavatviti| asynumodanparimansahagatasya puyakriyvastuna so'pi paurvaka aupalambhikn bodhisattvn puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te bodhisattv sarve'pyupalambhasajino dna dadati|| atha khalvyumn subhtirbhagavantametadavocatyadbhagavnevamha-attngatapratyutpannn sarve buddhn bhagavat bodhisattvapratyekabuddharvakasaghn sarvasattvn ca attngatapratyutpanna yannma kualamla tatsarvamekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodate agray anumodanay| rehay jyehay varay pravaray pratay uttamay anuttamay niruttamay uttarottaray asamay asamasamay apratisamay acintyay anumodate iti| tatra kiyat bhagavan agrnumodan bhavati ? evamukte bhagavnyumanta subhtimetadavocat-yadi subhte bodhisattvaynika pudgalo'ttgatapratyutpannn ghte na manyate nopalabhate na kalpayati na vikalpayati na payati na samanupayati, eva cainn dharmnupaparkate-kalpanvihapit sarvadharm, ajt anirjt angatik agatik| ntra kaciddharma utpanno npi kaciddharma utpatsyate npi kaciddharma utpadyate, npi kaciddharmo niruddho npi kaciddharmo nirutsyate npi kaciddharmo nirudhyate| ityevametn dharmnupaparkya yathai dharm dharmat tathnumodate| anumodya tathaiva parimayatyanuttary samyaksabodhau| iyat subhte bodhisattvasya mahsattvasya agr anumodan bhavati| asya subhte kualamlaparimasya te paurvak bodhisattvnmupalambhasajinmupalambhadik

taddnamaya puyakriyvastu atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate|| punarapara subhte bodhisattvaynikena pudgalena attngatapratyutpannn sarve buddhn bhagavat dnamanumoditukmena lamanumoditukmena kntimanumoditukmena vryamanumoditukmena dhynamanumoditukmena prajmanumoditakmena evamanumoditavyam-yath vimuktistath dnam, yath vimuktistath la, yath vimuktistath knti, yath vimuktistath vryam, yath vimuktistath dhynam, yath vimuktistath praj, yath vimuktistath vimuktijnadaranam, yath vimuktistath anumodan, yath vimuktistath anumodansahagata puyakriyvastu, yath vimuktistath pariman, yath vimuktistath buddh bhagavanta pratyekabuddhca, yath vimuktistath te rvak ye parinirvt, yath vimuktistath te dharm ye'tt niruddh, yath vimuktistath te dharm ye'ngat anutpann, yath vimuktistath te dharm ye etarhi pratyutpann vartamn, yath vimuktistath te'tt buddh bhagavantaste ca rvak, yath vimuktistath te'ngat buddh bhagavantaste ca rvak, yath vimuktistath te pratyutpann buddh bhagavantaste ca rvak, ye etarhyaprameyevasakhyeyeu lokadhtuu tihanti dhriyante ypayanti, yath vimuktistathttngata pratyutpann buddh bhagavanta| evamete dharmmabaddhnmamuktnmasaktn y dharmat, tmanuttaray anumodanay anumode| anumodya anumodansahagata puyakriyvastu anuttarya samyaksabodhau parimaymi aparimanyogena asakrntito'vinata iti| iyat subhte bodhisattvasya mahsattvasya agr anumodan bhavati| tihantu khalu puna subhte te'pi ye'nyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattv anuttary samyaksabodhau saprasthit, anuttary samyaksabodhau saprasthya anyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattvn bodhya cittamutpdya sarve'pyekaiko bodhisattva ekaikasmai bodhisattvya gagnadvlukopamn kalpstihan dna dadydupalambhasaj cvarapiaptaayansanaglnapratyayabhaiajyaparikrai sarvasukhopadhnai sarvasukhasparavihrairupatihan, anena paryyea sarve'pi te sarvebhya upatihanta upalambhasajino

dna dadyu| ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve'nuttar samyaksabodhimabhisapratiheran| anuttar samyaksabodhimabhisaprasthya gagnadvlukopamn kalpn kyasucarita vksucarita manasucaritamupalambhasajina la samdya varteran| anena paryyea sarve'pi te bodhisattv ekaiko bodhisattvo gagnadvlukopamn kalpstihan gagnadvlukopamn kalpn kyasucarita vksucarita manasucaritamupalambhasaj la samdya varteta| etena paryyea sarve'pi te bodhisattv upalambhasajina la samdya varteran| yaca bodhisattvo mahsattva prajpramitopyakaualyaparighto'ttngatapratyutpannn buddhn bhagavat lasamdhiprajvimuktivimuktijnadaranaskandhste ca pratyekabuddhn lasamdhiprajvimuktijnadaranaskandhste ca rvak lasamdhiprajvimuktivimuktijnadaranaskandhn sarvasattvn ca attngatapratyutpanna kualamla sarvamekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodate'gray anumodanay| rehay jyehay varay pravaray pratay uttamay anuttamay niruttamay uttarottaray asamay asamasamay apratisamay acintay anumodanay anumodate| anumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayati| asya subhte anumodansahagatasya puyakriyvastuno'sau paurvaka aupalambhikn bodhisattvna lamaya puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te bodhisattv upalambhasajina la samdya vartanta iti| tihantu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattv anuttar samyaksabodhimabhisaprasthit, anuttar samyaksabodhimabhisaprasthya gagnadvlukopamn kalpn kyasucarita vksucarita manasucarita la samdya vartamn upalambhasajina, ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve anuttar samyaksabodhimabhisapratiheran| anuttar samyaksabodhimabhisaprasthya gagnadvlukopamn kalpstihanto'nyevanyeu gagnadvlukopameu

trishasramahshasreu lokadhtuu sarvairekaiko bodhisattva kruo'bhihata paribhita samna eva, sarve'pi te upalambhasajina knti samdya varteran, yvatsarve te bodhisattv knti samdya vartamn, etena paryyea sarve te bodhisattv ekaiko bodhisattvo gagnadvlukopamn kalpstihan gagnadvlukopamn kalpnanyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sarvairkruo'bhihata paribhita samna upalambhasaj knti samdya varteta| eva sarve'pi te sarvairkru abhihat paribhit samn upalambhasajina knti samdya varteran| yaca bodhisattvo mahsattvo'nay prajpramitay upyakaualyena ca parighto'ttngatapratyutpannn buddhn bhagavat laskandha samdhiskandha prajskandha vimuktiskandha vimuktijnadaranaskandha te ca pratyekabuddhn lasamdhiprajvimuktivimuktijnadaranaskandhste ca rvak lasamdhiprajvimuktivimuktijnadaranaskandhn sarvasattvn ca attngatapratyutpanna kualamla sarvamekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodate agray anumodanay| rehay jyehay varay pravaray pratay uttamay anuttamay niruttamay uttarottaray asamay asamasamay apratisamay acintay anumodanay anumodate| anumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayati| asya subhte anumodansahagatasya puyakriyvastuno'sau paurvakmaupalambhikn bodhisattvn kntisahagata puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te bodhisattv upalambhasajina knti samdya vartante| tihantu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattv anuttar samyaksabodhimabhisaprasthit| anuttar samyaksabodhimabhisaprasthya anyevanyeu gagnadvlukopameu trishasramahshasreu lokadhtuu sarvairkru abhihat paribhit samn upalambhasajino gagnadvlukopamn kalpn knti samdya vartamn| ye subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve'nuttary samyaksabodhau saprasthit bhaveyu, anuttary samyaksabodhau saprasthya gagnadvlukopamn kalpstihantacakrambhirh gagnadvlukopamn kalpn

avidanto'nabhbht stynamiddhenopalambhasajino vrya samdya varteran| yaca bodhisattvo mahsattva prajpramitopyakaualyaparighto'ttngatapratyutpannn buddhn bhagavat lasamdhiprajvimuktivimuktijnadaranaskandhste ca pratyekabuddhn lasamdhiprajvimuktivimuktijnadaranaskandhste ca rvak lasamdhiprajvimuktivimuktijnadaranaskandhn sarvasattvn ca attngatapratyutpannnn kualamlbhisaskrn sarvnekato'bhisakipya piayitv tulayitv niravaeya niravaeamanumodate agray anumodanay| rehay jyehay varay pravaray pratay uttamay anuttamay niruttaray uttarottaray asamay asamasamay apratisamay acintyay anumodanay anumodate| anumodya anumodansahagata puyakriyvastu anuttary samyaksabodhau parimayati| asya subhte anumodansahagatasya puyakriyvastuno'sau paurvaka aupalambhikn bodhisattvn vryamaya puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te bodhisattv sarve'pyupalambhasajino vrya samdya vartante| tihantu khalu puna subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sarvasattv anuttary samyaksabodhau saprasthit, anuttary samyaksabodhau saprasthya gagnadvlukopamn kalpstihantacakrambhirh gagnadvlukopamn kalpn avidanto'nabhibht stynamiddhenopalambhasajino vrya samdya vartamn| ye'pi te subhte gagnadvlukopameu trishasramahshasreu lokadhtuu sattv, te sarve'nuttary samyaksabodhau saprasthit bhaveyu| te sarve'nuttary samyaksabodhau saprasthya gagnadvlukopamn kalpnupalambhasajinacatvri dhynni sampadyeran| yaca bodhisattvo mahsattvo'nay prajpramitay upyakaualyena ca parighto'ttngatapratyutpannn sarve buddhn bhagavat lasamdhiprajvimuktivimuktijnadaranaskandhste ca pratyekabuddhn lasamdhiprajvimuktivimuktijnadaranaskandhste ca rvak lasamdhiprajvimuktivimuktijnadaranaskandhn sarvasattvn ca attngatapratyutpannn

kualamlbhisaskrn sarvnekato'bhisakipya payitv tulayitv niravaeya niravaeamanumodate agray anumodanay| rehay jyehay varay pravaray pratay uttamay anuttamay niruttaray uttarottaray asamay asamasamay apratisamay acintyay anumodanay anumodate| anumodya anumodansahagata puyatriyvastu anuttary samyaksabodhau parimayati| asya subhte anumodansahagatasya puyakriyvastuno'sau paurvaka aupalambhikn bodhisattvn caturdhynamaya puybhisaskra atatammapi kal nopaiti, sahasratammapi atasahasratammapi kotammapi koatatammapi kosahasratammapi koatasahasratammapi koniyutaatasahasratammapi kal nopaiti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamate| tatkasya heto? tath hi te bodhisattv upalambhasajino dhynni sampadyante iti|| ryashasriky prajpramitymanumodanparimanparivarto nma aha||

S-ar putea să vă placă și