Sunteți pe pagina 1din 213

Sanskrit Prosody

Table of Contents

Chandastra.....3
Prathamo 'dhyya.....5
Dvityo 'dhyya.....5
Ttyo 'dhyya.....6
Caturtho 'dhyya.....7
Pacamo 'dhyya.....12
ao 'dhyya.....17
Saptamo 'dhyya.....21
Aamo 'dhyya.....25

Vttaratnkara.....29
Prathamo 'dhyya [sajbhidhna].....33
Dvityo 'dhyya [mtrvtta].....37
Ttyo 'dhyya [samavtta].....45
Caturtho 'dhyya [ardhasamavtta].....66
Pacamo 'dhyya [viamavtta].....68
aho 'dhyya [prasthrdi].....73

rutabodha.....77
Index of the Metres.....89

The Sanskrit Text of Buddha-carita.....93


Introduction to the Text.....95
Description of the Metres.....96
Book I [Bhagavatprasti].....103
Book II [Antapuravihro].....112
Book III [Savegotpatti].....118
Book IV [Strvightano].....125
Book V [Abhinikramao].....136
Book VI [Chadakanivartana].....145
Book VII [Tapovanapraveo].....152
Book VIII [Atapuravilpo].....158
Book IX [Kumrnveao].....167
Book X [reybhigamano].....176
Book XI [Kmavigarhao].....181
Book XII [Aradarano].....189
Book XIII [Mravijayo].....202
Book XIV.....210

r Pigala's
Chandastra
edited by

Pait Kedranth of Jaypur

Chandastra

Preface to this Edition


This edition of Chandastram is essentially a transliteration of the stras that are
found in the Kvyaml Series, Vol 91 (Bombay, 1938), where the full title is given as:
The Chhandas stra
by r Pigalanga.
With the Commentary Mitasajvan,
by r Halyudha Bhaa.
With the Chhandonirukti by
Samkchakravart r Madhusdana Vidyvchaspati.
Edited by Pait Kedranth of Jaipur.
Third Edition.
Revised with notes by
Vidylakr Anant Yajnevar str Dhupkar.
The original work, as can be seen from the title, included the authorative commentary
by r Halyudha, and what amounts to two sub-commentaries. At the moment the
momumental commentaries have not been prepared, and in their place I have simply
added the metrical markings, and one or two notes, when there are difficulties that
need explaining.
As with r Kedrabhaa's Vttaratnkara, the immediate purpose in preparing this
work has been to have a text to accompany the Pi prosody Vuttodaya, which is
currently in preparation, and so the amount of time I can dedicate to this work has
been unfortunately limited. Even so it has thrown much light on some of the more
intractable problems associated with the Pi work, and a study of the text is
recommended for anyone interested in Indian prosody.
nandajoti Bhikkhu
January 2004

Chandastra

Prathamo 'dhyya
[Paribh]
[]

dh-r-str m // 1:1 //
[]

var s y // 1:2 //
[]

k guh r // 1:3 //
[]

vasudh s // 1:4 //
[]

s te kva t // 1:5 //
[]

kad sa j // 1:6 //
[]

ki vada bh // 1:7 //
[]

na hasa n // 1:8 //
g l // 1:9 //
gante // 1:10 //
dhrdi-para // 1:11 //
he // 1:12 //
lau sa // 1:13 //
glau // 1:14 //
aau vasava iti // 1:15 //

Dvityo 'dhyya
[Devat]
chanda // 2:1 //
gyatr // 2:2 //
daivyekam // 2:3 //
sur pacadaa // 2:4 //
prjpatyau // 2:5 //
yaju ad // 2:6 //
smn dvi // 2:7 //
c tri // 2:8 //
dvau dvau smn vardheta // 2:9 //
trstrncm // 2:10 //
catura-catura prjpatyy // 2:11 //
ekaika ee // 2:12 //
jahydsur // 2:13 //

Chandastra

tny-uig-anuub-bhat-pakti-triub-jagatya // 2:14 //
tisrastisra sanmnya ekaik brhmya // 2:15 //
prgyajumrya iti // 2:16 //

Ttyo 'dhyya
[Vaidikacchandas]
pda // 3:1 //
iydi-pura // 3:2 //
gyatry vasava // 3:3 //
jagaty dity // 3:4 //
virjo dia // 3:5 //
triubho rudr // 3:6 //
eka-dvi-tri-catu-pd-utkapdam // 3:7 //
dya catu-pd-tubhi // 3:8 //
kvacin-tri-pd-ibhi // 3:9 //
s pdanict // 3:10 //
saka-saptakayor-madhye 'v-atipdanict // 3:11 //
dvau navakau a-ka-ca ng // 3:12 // [Ng]
vipart vrh // 3:13 // [Vrh]
a-kasaptakakair-vardhamn // 3:14 // [Vardhamn]
vipart pratih // 3:15 // [Pratih]
ttya dvipc-cgata-gyatrbhym // 3:16 // [Dvipd Vir]
tripn-traiubhai // 3:17 // [Tripd Vir]
uig-gyatrau jgata-ca // 3:18 // [Ui]
kakum-madhye ced-antya // 3:19 // [Kakubh]
pura-uik-pura // 3:20 // [Pura-ui]
paroik-para // 3:21 // [Paroi]
catupd-ibh // 3:22 //
anuubh-gyatrai // 3:23 // [Anuubh]
tript-kvacij-jgatbhy ca // 3:24 // [Tripdanuubh]
madhye 'nte ca // 3:25 //
bhat jgatas-traya-ca gyatr // 3:26 // [Bhat]
pathy purva-cet-ttya // 3:27 // [Bhat Pathy]
nyakusri dvtyah // 3:28 // [Nyakusri]
skandhogrv krauuke // 3:29 // [Skandhogrv]
urobhat yskasya // 3:30 // [Urobhat]
uparibhatyante // 3:31 // [Uparibhat]
purastbhat pura // 3:32 // [Purastbhat]
kvacin-navak-catvra // 3:33 //
vairjau gyatrau ca // 3:34 //
tribhir-jgatair-mahbhat // 3:35 // [Mahbhat]

Chandastra

satobhat tina // 3:36 // [Satobhat]


paktir-jgatau gyatrau ca // 3:37 // [Pakti]
purvau ced-ayujau sata pakti // 3:38 // [Sata Pakti]
vipartau ca // 3:39 //
prastrapakti purata // 3:40 // [Prastrapakti]
strapakti parata // 3:41 // [strapakti]
virapaktir-anta // 3:42 // [Virapakti]
sastrapaktir-bahi // 3:43 // [Sastrapakti]
akarapakti pacak-catvra // 3:44 // [Akarapakti]
dvvatyalpaa // 3:45 //
padapakti paca // 3:46 // [Padapakti]
catu-kaakau traya-ca // 3:47 //
pathy pacabhir-gyatrai // 3:48 // [Pakti Pathy]
jagat abhi // 3:49 // [Pakti Jagat]
ekena triubjyotimat // 3:50 // [Triupjyotimat]
tath jagat // 3:51 // [Jyotimat]
purastjjyoti prathamena // 3:52 // [Purastjjyotis]
madhyejyotir-madhyamena // 3:53 // [Madhyejyotis]
uparijyotir-antyena // 3:54 // [Uparijyotis]
ekasmin-pacake chanda akumat // 3:55 // [akumat]
ake kakudmat // 3:56 // [Kakudmat]
tripdaiha-madhy piplikamadhy // 3:57 // [Piplikamadhy]
vipart yavamadhy // 3:58 // [Yavamadhy]
ndhikenaikena nicdbhurijau // 3:59 // [Nict]
dvbhy vir-svarjau // 3:60 // [Vir-svar]
dita sadigdhe // 3:61 //
devatdita-ca // 3:62 //
agni savit somo bhaspatir-mitr-varuvindro vivedev devat // 3:63 //
svar a-jarabhagndhra-madhyam-apacamadhaivatanid // 3:64 //
sita-sragapi-aga-ka-nla-lohita-gaur var // 3:65 //
gniveya-kyapa-gautamgirasa-bhrgava-kauika-vsihni gotr // 3:66 //

Caturtho 'dhyya
catu-atam-utkti // 4:1 // [Utkti]
catura-caturas-tyajed-utkte // 4:2 //
tnyabhisavyprebhya kti // 4:3 // [Abhikti]
prakty copasarga-varjita // 4:4 // [Prakti]
dhtyai-akvar-jagatya // 4:5 // [Dht Ai akvar Jagat]
pthak-pthak-purvata etnyevaim // 4:6 //
dvitya dvityam-atita // 4:7 //

Chandastra

[Laukikacchandas]
atha laukikam // 4:8 //
traiubhc-ca yadram // 4:9 //
pda-catur-bhga // 4:10 //
yath-vtta-samptir-v // 4:11 //
la samudr gaa // 4:12 //
gau g-anta-madhydir-nla-ca // 4:13 //
[ry]
svar ardha cryrdham // 4:14 //
atryu na j // 4:15 //
ao j // 4:16 //
nlau v // 4:17 //
nlau cet-pada dvitydi // 4:18 //
saptama prathamdi // 4:19 //
antye pacama // 4:20 //
aa-ca l // 4:21 //
triu gaeu pda pathydhye ca // 4:22 // [ry Pathy]
[ ,
, ]

vipulny1 // 4:23 // [ry Vipul]


[
]

capal dvitya-caturthau gmadhye jau // 4:24 // [rya Capal]


[
]

purve mukha-purv // 4:25 // [ry Mukhacapal]


[
]

jaghana-purvetaratra // 4:26 // [rya Jaghanacapal]


[
]

ubhayor-mahcapal // 4:27 // [ry Mahcapal]


[
]

The vipul has the word break not at the end of the 3rd bar, but later (or not at all).
8

Chandastra

[Gti]
dhyardha-sam gti // 4:28 //
[
]

[Upagti]
antyenopagti // 4:29 //
[
]

[Udgti]
utkrameodgti // 4:30 //
[
]

[rygti]
ardhe vasugaa rygti // 4:31 //
[
]

[Vaitlya]
[Vaitlya]
vaitlya dvisvar ayuk-pde yug-vasavo 'nte rlga // 4:32 //
[
(x2)]

[Aupacchandasaka]
gaupacchandasakam // 4:33 //
[
(x2)]

[ptalik]
ptalik bhgau g // 4:34 //
[
(x2)]

ee parea yu na skam // 4:35 //


a cmir yuji // 4:36 //

Chandastra

[Prcyavtti]
pacamena purva ska prcyavtti // 4:37 //
[
(x2)]

[Udcyavtti]
ayuk-ttyenodcyavtti // 4:38 //
[
(x2)]

[Pravttaka]
bhy yugapat-pravttakam // 4:39 //
[
(x2)]

[Cruhsin]
ayuk-cruhsin // 4:40 //
[ (x4)]

[Aparntik]
yug-aparntik1 // 4:41 //
[ (x4)]

[Mtrsamaka]
[Mtrsamaka]
gant dvir-vasavo mtrsamaka l navama // 4:42 //
[ (x 4)]

[Vnavsik]
dvdaa-ca vnavsik // 4:43 //
[ (x 4)]

[Viloka]
viloka pacamamau // 4:44 //
[ (x 4)]

r Halyudha's example does not seem to fit the rule here, the example has the following
scheme: .
10

Chandastra

[Citr]
citr navama-ca // 4:45 //
[ (x 4)]

[Upacitr]
parayut-kenopacitr // 4:46 //
[ (x 4)]

[Pdkulaka]1
ebhi pdkulakam // 4:47 //

[Gtyry]
[Gtyry]
gtyry la // 4:48 //
[ (x 4)]

[ikh]
ikh viparyastrdh // 4:49 //
[Jyoti]
la purva-cej-jyoti // 4:50 //
[
]

[Saumy]
ga-cet-saumy // 4:51 //
[
]

[Clik]
clikaikonatriad-ekatriad-ante g // 4:52 //
[
x 2]

s g yena na sam l gla iti // 4:53 //

This metre is made up of a mixture of the 5 previous metres.


11

Chandastra

Pacamo 'dhyya
vttam // 5:1 //
samam-ardhasama viama ca // 5:2 //
sama tvat-ktva ktam-ardhasamam // 5:3 //
viama ca // 5:4 //
ryunam // 5:5 //
[Samn]
gliti samn [] // 5:6 //
[Pram]
lgiti pram [] // 5:7 //
[Vitna]
vitnam-anyat1 // 5:8 //

[Vaktra]
[Vaktra]
pdasynuub-vaktram // 5:9 //
na prathamtsnau // 5:10 //
dvitya-caturthayo ra-ca // 5:11 //
vnyat // 5:12 //
ya caturtht // 5:13 //
[ (x4)]

pathy yujo j // 5:14 // [Pathyvaktra]


[ (x2)]

vipartaikyam // 5:15 // [Vipartavaktra]


[ (x2)]

capalyujo n // 5:16 // [Capalvaktra]


[ (x2)]

The rule is very vague here. r Halyudha illustrates the metre with verses having the
following schemes:
x 4;
x 2;
x 4;
& x 4.
Vttaratnkara's scheme is x 4.
12

Chandastra

vipul yug-la-saptama // 5:17 //


sarvata saitavasya // 5:18 //
bhrau ntau ca // 5:19 // [Vaktra Bhavipul, Ravipul, Navipul, Tavipul]
[Bhavipul (Pigala): (x2)
or: (Saitava): (x4)
Ravipul (Pigala): (x2)
or: (Saitava): (x4)
Navipul (Pigala): (x2)
or: (Saitava): (x4)
Tavipul (Pigala): (x2)
or: (Saitava): (x4)]

[Viamavtta]
[Padacaturrdhva]
pratipda catur-vddhy padacaturrdhvam // 5:20 //
[Padacaturrdhva = 8 akara, 12 akara, 16 akara, 20 akara]
[pa]
gvanta pa1 // 5:21 //
[,
,
,
]

[Pratypa]
gvdau cet-pratypa // 5:22 //
[,
,
,
]

[Pratypa]
pratypo gvdau ca // 5:23 //
[,
,
,
]

This metre and the two that follow are specific varieties of Padacaturrdhva.
13

Chandastra

[Majar, Laval, Amtadhr]


prathamasya viparyse majar-lavaly-amtadhr // 5:24 //
[Majar = 12 akara, 8 akara, 16 akara, 20 akara
Laval = 16 akara, 12 akara, 8 akara, 20 akara
Amtadh = 20 akara, 12 akara, 16 akara, 8 akara]
[Udgat]
udgatm-ekata sjau slau, nsau jgau, bhnau jlau g, sjau sjau g // 5:25 //
[,
,
,
]

[Saurabhaka]
ttyasya saurabhaka rnau bhgau // 5:26 //
[,
,
,
]

[Lalita]
lalita nau sau // 5:27 //
[,
,
,
]

[Upasthitapracupita]
upasthitapracupita pthag-dhya msau jbhau gau, snau jrau g, nau s, nau n jyau //
5:28 //
[,
,
,
]

[Vardhamna]
vardhamna nau snau nsau // 5:29 //
[,
,
,
]

14

Chandastra

[uddhavirabha]
uddhavirabha tajr // 5:30 //
[,
,
,
]

[Ardhasamavtta]
ardhe // 5:31 //
[Upacitraka]
upacitraka sau slau g, bhau bhgau g // 5:321 //
[]

[Drutamadhy]
drutamadhy bhau bhgau g, jgau jyau // 5:33 //
[]

[Vegavat]
vegavat sau sgau, bhau bgau g // 5:34 //
[]

[Bhadravirj]
bhadravir tjau rgau, msau jgau g // 5:35 //
[]

[Ketumat]
ketumat sjau sgau, bhrau ngau g // 5:36 //
[]

[khynak]
khynak tau jgau g, jtau jgau g // 5:37 //
[]

From here on the names are only identified when there may be some confusion, otherwise
when the rule is followed by metrical markings the name is as the first word in the rule.
15

Chandastra

[Vipartkhynak]
vipartkhynak jtau jgau g, tau jgau g // 5:38 //
[]

[Hariaplut]
hariaplut sau slau g, nbhau bhrau // 5:39 //
[]

[Aparavaktra]
aparavaktra nau rlau g, njau jrau // 5:40 //
[]

[Pupitagr]
pupitagr nau ryau, njau jrau g // 5:41 //
[]

[Yavamat]
yavamat rjau rjau, jrau jrau g // 5:42 //
[]

[ikh]
ikhaikonatridaadektridaadante g // 5:43 //
[
x 2]

[Khaj]
khaj mahatyayujti // 5:44 //
[
x 2]

16

Chandastra

ao 'dhyya
yatir-vac-cheda // 6:1 //

[Gyatr]
[Tanumadhy]
tanumadhy tyau [] // 6:2 //

[Ui]
[Kumralalit]
kumralalit jsau g [] // 6:3 //

[Anuubh]
[Mavakkritaka]
mavakkritaka bhtau lgau [] // 6:4 //
[Citrapad]
citrapad bhau gau [] // 6:5 //
[Vidyunml]
vidyunml mau gau [] // 6:6 //
[Hasaruta]
[hasaruta mnau gau]1 [] // 6:7 //

[Bhat]
[Bhujagaiust]
bhujagaiust nau m [] // 6:7 //
[Halamukh]
halamukh-rnau s [] // 6:8 //

In square brackets in the original. As the number of the stra is not sequential it's not clear
why it has been added in here, or by whom.
17

Chandastra

[Pakti]
[uddhavirj]
uddhavir msau jgau [] // 6:9 //
[Paava]
paavo mnau ygau [] // 6:10 //
[Rukmavat]
rukmavat bhmau sgau [] // 6:11 //
[Mayrasri]
mayrasri rjau rgau [] // 6:12 //
[Matt]
matt mbhau sgau [] // 6:13 //
[Upasthit]
upasthit tjau jgau [] // 6:14 //

[Triubh]
[Indravajr]
indravajr tau jgau g [] // 6:15 //
[Upendravajr]
upendravajr jtau jgau g [] // 6:16 //
[Upajti]
dyantvupajtaya1 // 6:17 //
[Dodhaka]
dodhaka bhau bhgau g [] // 6:18 //
1

It appears in the literature that a much wider interpretation was given to the rule than is
given here (which resticts the mixing of lines to Indravajr and Upendravajr), so that even
lines having either more or less than 11 syllables were allowed to be mixed into the verse,
and still the name Upajti would prevail.
18

Chandastra

[lini]
lini mtau tgau g; samudra-aya [,] // 6:19 //
[Vtorm]
vtorm mbhau tgau g ca [] // 6:20 //
[Bhramaravilasita]
bhramaravilasita mbhau nlau g [] // 6:21 //
[Rathoddhat]
rathoddhat rnau rlau g [] // 6:22 //
[Svgat]
svgat rnau bhgau g [] // 6:23 //
[Vnt]
vnt nau sgau g [] // 6:24 //
[yen]
yen rjau rlau g [] // 6:25 //
[Vilsin]
vilsin jrau jgau g [] // 6:26 //

[Jagat]
[Jagat ]
jagat // 6:27 //
[Vaasth]
vaasth jtau jrau [] // 6:28 //
[Indrava]
indrava tau jrau [] // 6:29 //

19

Chandastra

[Drutavilambita]
drutavilambita nbhau bhrau [] // 6:30 //
[Toaka]
toaka sa [] // 6:31 //
[Pua]
puo nau myau; vasu-samudr [,] // 6:32 //
[Jaloddhatagati]
jaloddhatagatir-jsau jsau; rasartava // 6:33 // [,]
[Tata]
tata nau mrau [] // 6:34 //
[Kusumavicitr]
kusumavicitr nyau nyau [] // 6:35 //
[Cacalkik]
cacalkik nau rau [] // 6:36 //
[Bhujagaprayta]
bhujagaprayta ya [] // 6:37 //
[Sragvi]
sragvi ra [] // 6:38 //
[Pramitkar]
pramitkar sjau sau [] // 6:39 //
[Kntotp]
kntotp bhmau smau [] // 6:40 //
[Vaivadev]
vaivadev mau, yv-indriya-aya [,] // 6:41 //

20

Chandastra

[Vhin]
vhin tyau myv-ikmaar [] // 6:42 //
[Navamlin]
navamlin njau bhyv-iti [] // 6:43 //

Saptamo 'dhyya
[Atijagat]
[Prahri]
prahri mnau jrau g; trika-daakau [,] // 7:1 //
[Rucir]
rucir jbhau sjau g; catur-navakau [,] // 7:2 //
[Mattamayra]
mattamayra mtau ysau g; samudra-navakau // 7:3 //
[,]

[Gaur]
gaur nau nsau g [] // 7:4 //

[akvar]
[Asabdh]
asabdh mtau nsau gv-indriya-navakau [,] // 7:5 //
[Aparjit]
aparjit nau rsau lgau; svara-aya [,] // 7:6 //
[Prahaakalit]
prahaakalit nau bhnau lgau ca [] // 7:7 //
[Vasantatilak]
vasantatilak tbhau jau gau [] // 7:8 //

21

Chandastra

[Sihonnat]
sihonnat kyapasya // 7:9 //
[Uddhari]
uddhari saitavasya // 7:10 //

[Atiakvar]
[Candrvart]
candrvart nau nau s [] // 7:11 //
[Mlartunavakau]
mlartunavakau cet [,] // 7:12 //
[Maiguanikar]
maiguanikaro; vasvaya [] // 7:13 //
[Mlin]
mlin nau myau y [] // 7:14 //

[Ai]
[abhajavilasita]
abhajavilasita bhrau nau ngau; svara-navakau // 7:15 //
[,]

[Atyai]
[Hari]
hari nsau mrau slau g-tu-samudra-aya // 7:16 //
[,, ]

[Pthv]
pthv jsau jsau yalau g; vasu-navakau // 7:17 //
[,]

22

Chandastra

[Vaapantrapatita]
vaapantrapatita bhrau nbhau nlau g; dig-aya // 7:18 //
[,]

[Mandkrnt]
mandkrnt mbhau ntau tgau g; samudra-rtu-svar // 7:19 //
[,,]

[ikhari]
ikhari ymau nsau bhlau g-turudr // 7:20 //
[,]

[Dhti]
[Kusumitalatvellit]
kusumitalatvellit mtau nyau yv-indriya-rtu-svar // 7:21 //
[,,]

[Atidhti]
[rdlavikrita]
rdlavikrita msau jsau tau, gditya-aya // 7:22 //
[,]

[Kti]
[Suvadan]
suvadan mrau bhnau ybhau lgv-i-svara-rtava // 7:23 //
[,,]

[Vtta]
glit vttam // 7:24 //
[]

[Prakti]
[Sragdhar]
sragdhar mrau bhnau yau y; trisaptak // 7:25 //
[,,]

23

Chandastra

[kti]
[Madraka]
madraka bhrau nrau nrau ngau; dig-dity // 7:26 //
[,]

[Vikti]
[Avalalit]
avalalit njau bhjau bhjau bhlau g-rudrdity // 7:27 //
[,]

[Mattkr]
mattkr mau tnau nau nlau g; vasu-paca-daakau // 7:28 //
[,,]

[Sakti]
[Tanv]
tanv bhtau nsau bhau nyv-indriya-svara-ms // 7:29 //
[,,]

[Abhikti]
[Kraucapad]
kraucapad bhmau sbhau nau nau g; bhtendriya-vasvaya // 7:30 //
[,,,]

[Utkti]
[Bhujagavijmbhita]
bhujagavijmbhita mau tnau nau rsau lgau; vasu-rudra-aya // 7:31 //
[,,]

[Apavhaka]
apavhako mnau nau nau nsau gau; nava-rtu-rasendriyi // 7:32 //
[,,,]

24

Chandastra

[Daaka]
[Daaka]
daako nau ra // 7:33 //
[Caaviprayta]
prathama-caaviprayta // 7:34 //
[]

anyatra rtamavybhym // 7:35 //


[Pracita]
ea pracita iti // 7:36 //

Aamo 'dhyya
[Pariih]
atrnukta gth // 8:1 //

[Triubh]
[Kumaladant]
kumaladant bhtau ngau g-indriya-ras [,] // 8:2 //

[Jagat]
[Varatanu]
varatanur-njau jrau, a-ras [,] // 8:3 //
[Jaladharaml]
jaladharaml mbhau smau samudra-vasuva [,] // 8:4 //
[Gaur]
gaur nau rau [] // 8:5 //

25

Chandastra

[Lalan]
lalan bhtau nsv-indriya-raya [,] // 8:6 //

[Atijagat]
[Kanakaprabh]
kanakaprabh sjau sjau g [] // 8:7 //
[Kuilagati]
kuilagatir-nau tau g, svara-rtava [,] // 8:8 //

[akvar]
[Varasundar]
varasundar bhjau snau gau // 8:9 //
[]

[Kuil]
kuil mbhau nyau gau, veda-rasa-samudr // 8:10 //
[,,]

[Ai]
[ailaikh]
ailaikh bhrau nnau bhgau, bhta-rasendriyi // 8:11 //
[,,]

[Varayuvat]
varayuvat bhrau ynau ngau // 8:12 //
[]

[Atyai]
[Atiyin]
atiyin, sau jbhau jgau g, dik-svar // 8:13 //
[,]

26

Chandastra

[Avitatha]
avitatha njau bhjau jlau g // 8:14 //
[]

[Kokilaka]
vasv-indriya-samudr-cet-kokilakam // 8:15 //
[,,]

[Dhti]
[Vibudhapriy]
vibudhapriy rsau jau bhrau, vasu-dia // 8:16 //
[,]

[Nrcaka]
nrcaka nau rau rau // 8:17 //
[]

[Atidhti]
[Vismit]
vismit ymau nsau rau g, rasa-rtu-svara // 8:18 //
[,,]

[Kti]
[aivadan]
aivadan njau bhjau j jrau, rudra-dia // 8:19 //
[,]

dvikau glau // 8:20 //


mirau ca // 8:21 //
pthagl mir // 8:22 //
vasuvas-trik // 8:23 //
lardhe // 8:24 //
saike g // 8:25 //
pratiloma-gaa dvir-ldyam // 8:26 //
tatogyeka jahyt // 8:27 //
dvir-ardhe // 8:28 //
rpe nyam // 8:29 //
dvi nye // 8:30 //

27

Chandastra

tvad-ardhe tad-giitam // 8:31 //


dvir-dyna tad-antnm // 8:32 //
ekone 'dhv1 // 8:33 //
pare pram // 8:34 //
pare pram-iti // 8:35 //

This stra is relegated to the notes (without explanation) in the original edition, though it is
sequentially numbered as here.
28

Vttaratnkara
by

r Kedrabhaa

edited by

nandajoti Bhikkhu
2003/2547

Vttaratnkara

30

Vttaratnkara

Preface
Texts & Abbreviations:
VR = Vttaratnkara.
P = Vsudev Laxma Shstr Pakar (ed), Vittaratnkara of rmat Kedrabhaa,
with the commentary by Nryaabhaa (3rd Edition Bombay, 1906). As on the whole
this edition seemed to be the most reliable I have made it the basis for the present
work.
V = Welivitiye Sri Sorata Thero (ed), Vruththarathnakaraya (1926, reprinted Colombo,
2001). This edition has the text printed in Devangari at the front of the book, and this
has been used for noting the variants, except where otherwise stated. The Vykhy
contains a transliteration of the text into Sinhala script, and Ven. Sorata's very useful
commentary. There are many additions to the text in the Vykhy as explained in the
foreword, however there are also many differences in the readings, and some
omissions, which have not been explained.
S = Very Rev. C.A. Seelakkhandha Mah Sthavira (ed), Vrittaratnkara by Pandit
Kedrabhatta, with its commentary Vrittaratnkarapancik by Prof. Sr Rmacandra
Kavi Bhrati (Bombay, 1908).
Dh = r Dharnanda str (ed), r Bhaakedraviracitam Vttaratnkaram (1st
printing Delhi, 1972, reprinted 1999); the text as printed at the beginning of the book
(pgs xiii - xxiii) has been compared for the variant readings.
Other works consulted:
Ch = Pait Kedranth of Jaypur (ed), Chhandas stra by r Pigalanga, with
the commentary Mitasajvan by r Halyudha Bhaa (3rd edition Bombay, 1938).
The most authoritive work on Sanskrit prosody, written as stras, rather than as
kriks, as with VR, ChM, SB, Vutt. etc.
ChM = Vsudev Laxma Shstr Pakar (ed), Chhandomajar of Gagdsa
(Bombay, 1906). Published together with P.
B = Vsudev Laxma Shstr Pakar (ed), rutabodha of Klidsa (Bombay, 1906).
Published together with P.
Vutt: Vuttodaya, The Composition of Metre, by Ven. Sagharakkhita, nandajoti
Bhikkhu (ed, 2003). Vuttodaya is an edited translation of Vttaratnkara into Pi
made by Sagharakkhita Mahsmi. We can often see from the translation what
reading Ven. Sagharakkhita had in the manuscripts he was following and this
sometimes helps us to reconstruct the text of Vttaratnkara, at least so far as it was
known in 12th century r Lanka.

31

Vttaratnkara

The immediate purpose in preparing this edition of Vttaratnkara was to have a text
to accompany the edition of Vuttodaya that is currently under preperation. Vuttodaya
itself is an edited translation of the Sanskrit work, and we therefore are in an almost
unique position of being able to show what the lines looked like in the Sanskrit,
together with its Pi translation.
Although in the body of the text the normal sort of variants occur, in the Samavtta
section (Ttyo 'dhyya) in particular the variations are very great. The samavtta
metres are the main metres used in the Classical period, and it seems everybody felt
free to augment the metres listed in this section, so that it is almost impossible to see
what the original text must have looked like.
Because of this, in preparing this edition I have tried to err on the side of caution, and
have only admitted a krik into the text, when it is supported by all the editions
consulted. Verse 5 of the present work states that the book will describe 136 metres
(only).
As the text stands the Sama-, Ardhasama-, & Viamavtta sections alone account for
127 metres; and if we count the metres in the Mtrvtta section there are 25 metres.
When we compare the present text of Vttaratnkara with Chandastra & Vuttodaya,
we can see that there are some metres in the former text not found in either of the
others. Nearly all of these occur in the Samavtta section of the text, which is where
the main variations occur anyway. If we were to exclude those metres from the text,
the number given in verse 5 would in fact be about correct.
I would therefore suggest that all the metres in the Samavtta section upto Pkti in
Supratih (i.e. vss 65 - 70), are probably additions;1 and the same applies to the
following metres: 72; Vasumat 73; Mauktikaml 104; Upasthit 105; Maiml 118;
Prabh 125; Mlan 126; El 144; Candralekh 145; Narkuaka 153. I have therefore
placed these metres in brackets in this edition, although nothing definite about their
status can be made until someone examines the manuscript evidence and establishes an
authorative edition.
In this edition I have adopted certain usages, like normally writing cch in place of ch
after short vowels; omitting the doubling of certain akara after r, e.g. ry, in place of
ryy; ardh, in place of arddh; prakrtita, in place of prakrttita, etc. These variants,
which occur in the editions consulted, are merely orthographical, and have therefore
not been noted in the variant readings.
nandajoti Bhikkhu,
2003/2547

Perhaps added for the sake of completion.


32

Vttaratnkara

Vttaratnkaram

Prathamo 'dhyya [sajbhidhna]


2

r Gaeya Nama4

sukhasantnasiddhy-artha

natv brahmcyutrcitam |

gaurvinyakopeta

akara lokaakaram || 1 ||5

vedrthaaivastraja6

pavyeko7 'bhddvijottama |

tasya putro 'sti kedra

ivapdrcate rata || 2 ||

teneda kriyate chando

lakyalakaasayuta |

vttaratnkara nma

bln sukhasiddhaye8 || 3 ||9

pigaldibhircryair-yad-ukta laukika dvidh |

mtrvaravibhedena cchandas-tad-iha kathyate || 4 ||

aadhyyanibaddhasya cchandaso 'sya10 parisphuam |

pramam-iha11 vijeya

a-triad-adhika atam || 5 ||12

P, S: r Vttaratnkaram.
Dh prints this chapter number at the end of the chapter; though the other chapter numbers are
marked.
3
Drawn from the end-title as it occurs in P.
4
P, V omit this line. Dh prints it before Vttartnkaram.
5
The whole of the 1st chapter except for vs. 11 is written in Pathyvaktra (or loka) which is
described in the next chapter.
6
S: vednta- .
7
P fn: pahyeka. V: pahyeko, with a variant pavyeko in brackets. S: pahyeko.
8
Dh: sukhabuddhaye; Vutt. reads sukhabuddhiy in the parallel.
9
P has 2 variants recorded here: iti tribhir-vieakam; & iti kalpakam.
10
P fn: 'pi.
11
V, S: -api
12
V: kalpakam, in brackets.
2

33

Vttaratnkara

myarastajabhnagairlntairebhir-daabhir-akarai |

samasta vmaya vypta

trailokyam-iva viun || 6 ||

sarvagurmo mukhntarlau

yarvantagalau satau |

gmadhydyau jbhau trilo no 'au

bhavanty-atra gustrik || 7 ||

jey sarvntam-adhydi

guravo 'tra catu-kal |

ga-catur-laghpet1

pacrydiu sasthit || 8 ||

snusvro visargnto

drgho yuktapara-ca ya2 |

v pdnte3 tvasau gvakro

jeyo 'nyo mtriko4 lju || 9 ||

pddviha varasya

sayoga kramasajaka5 |

pura-sthitena6 tena syl-laghutpi kvacid-guro7 || 10 ||


idam-asyodharaa:8

tarua sarapaka navodana9 picchilni10 ca dadhni |

alpavyayena sundari grmyajano miam-anti || 11 ||11

Dh: gaa-, which may be a printer's error, as it would leave 2 light syllables in 2 nd & 3rd
positions, which is normally avoided.
2
P fn: sa.
3
P fn: pdnta.
4
Dh, P fn: mtko.
5
S: -jita, with fn: jaka.
6
S: puras-thitena, with fn: pura-sthitena.
7
V: -garo
8
Dh omits this line; P omits, but notes it as a variant. The 4th pda in the equivalent verse in
Vuttodaya reads: tad-udharaa yath; and is followed by the example. We may surmise
from this that Ven. Sagharakkhita had this line in the copy of VR that he was translating,
and improved on it by including it in the verse itself.
9
S, Dh, P fn: navaudana.
10
P fn: picchalni.
11
This verse is written in ry metre, the point being made is that the last syllable of sundari
in the 2nd pdayuga has to be scanned as light, despite being followed by a double consonant
gr-, which would normally make it heavy by position.
34

Vttaratnkara

abdhibhtarasdn

jey sajstu1 lokata |

jeya pda-caturtho2

yatir-vicchedasajita3 || 12 ||

yuk-sama viama cyuk-sthna4 sadbhir-nigadyate |

viama ca5 tathparam6 || 13 ||

samam-ardhasama vtta

aghrayo yasya catvras-tulyalakaalakit |

tac-chanda-stratattvaj

sama vtta7 pracakate || 14 ||

prathamghrisamo yasya

ttya-carao bhavet |

dvityas-turyavad-vtta

tad-ardhasamam-ucyate || 15 ||

yasya pdacatuko8 'pi

lakma bhinna paras-param |

tad-hur-viama vtta

chanda-stravirad || 16 ||

rabhyaikkart-pddekaikkaravardhitai |

pthak-chando bhavet-pdair-yvat-a-viati gatam || 17 ||

tad-rdhva caavydidaak parikrtit |

ea gths-tribhi9 abhi-caraai-copalakit || 18 ||

1
2

4
5
6
7
8
9

S: sakhystu; P fn: jey sajtra.


V, S, P fn: caturtho 'o. Vutt: pdo eyyo catutthaso.
3
S: sajaka; Dh, P fn: sajik.
S: viama-cyuk- .
S, V: viama-ca.
S: trit matam, with fn: tathparam.
V, P fn: samavtta.
S: -catuke.
P fn: gth lakit.
35

Vttaratnkara

ukttyukt tath madhy

pratihny suprvik1 |

gyatry-uig-anuup ca

bhat paktir-eva ca || 19 ||

triup ca jagat caiva

tathtijagat mat |

akvar stiprv syd-ay-atya tata smte2 || 20 ||

dhti-ctidhti-caiva

kti praktir-kti |

vikti sakti-caiva3

tathtiktir-utkti4 || 21 ||

ity-ukt-chandas saj

kramao5 vacmi spratam |

lakaa sarvavttn

mtrvttnuprvakam || 22 ||
iti vttaratnkarkhye chandasi
prathamo 'dhyya6

1
2
3
4
5
6

S: pratih supratih, with fn: pratihny suprvik.


P fn: smt.
Dh: sakticpi; P fn: saskti-; 'pi .
P fn: [tath]bhikti- . S fn : yugmam.
P: kramato, with fn: kramao.
Dh: iti rikedrabhaaviracite vttaratnkare prathamo 'dhyya; P contains only one endtitle, which is here at the end of the first chapter, it reads: iti rikedrabhaaviracite
vttaratnkare sajbhidhno nma prathamo 'dhyya.
36

Vttaratnkara

Dvityo 'dhyya [mtrvtta]


1

[ry]3
[ry 3]

lakmaitat-sapta ga gopet bhavati neha viame ja |

aho 'ya nalagh5 v prathame 'rdhe6 niyatam-ryy || 23 ||


,

athe dvityalt-parake 'nle7 mukhalc-ca sayatipadaniyama |

carame 'rdhe pacamake tasmd-iha bhavati aho8 la || 24 ||


[Pathy]

trivaakeu pdo dalayor-dyeu dyate yasy |

pathyeti nma tasy prakrtita ngarjena9 || 25 ||10


[Vipul]
,

ullaghya11 gaatrayam-dima akalayor-dvayor-bhavati pda |


,

yasyst pigalango vipulm-iti12 samkhyti || 26 ||

Dh: Atha Dvityo 'dhyya.


The chapter titles do not appear in the text, but have been added in for ease of reference.
3
The generic titles do not occur in the text, but have been added in for ease of reference.
4
P fn: rylakaam-ha.
5
S: 'ya-ca nalaghu v; P fn: nagao; na laghu.
6
P fn: prathamrdhe.
7
P fn: ante.
8
P fn: ahe.
9
S, Dh, P fn: tasy-chandovidbhi samkhytam.
10
S records 2 variant verses found in some manuscripts here:
ekaiva bhavati pathy vipulstrisras-tata-catasrast |
capal bhedaistribhir-api bhinn iti oary syu ||
gticatuayam-ittha pratyeka oaaprakra syt |
skalyenrymatir-eva bhed syu ||
11
P salaghya, with fn: ullaghya. Dh: salaghaya; Vutt. reads ullagiy12
P fn: vipuleti ca.
2

37

Vttaratnkara

[Capal]

ubhayrdhayor-jakrau dvityaturyau gamadhyagau1 yasy |

capaleti nma tasy prakrtita ngarjena || 27 ||


[Mukhacapal]

dya dala samasta bhajeta lakma capalgata yasy |

ee prvajalakm mukhacapal sodit munin || 28 ||


[Jaghanacapal]

prkpratipditam-ardhe2 prathame prathametare tu3 capaly |

lakmrayeta sokt viuddhadhbhir-jaghanacapal || 29 ||


ity-ryprakaraam4

[Gti]
[Gti]5

ryprathamadalokta yadi katham-api lakaa bhaved-ubhayo |

dalayo ktayatiobh t gti gtavnbhujagea || 30 ||


[Upagti]

rydvityake 'rdhe yad-gadita lakaa tat-syt |

yady-ubhayor-api dalayor-upagti t munir-brte || 31 ||

1
2
3
4
5

V: -jau
P fn: ardham. V prints ca after this, but it looks like it has been crossed out.
P: ca, with fn: tu.
P omits.
The metre titles do not occur as headings in the text, but have been extracted from the
descriptions for ease of reference.
38

Vttaratnkara

[Udgti]

ryakaladvitaya vyatyayaracita bhaved-yasy |

sodgti kila gadit1 tadvadyatyaabhedasayukt || 32 ||2


[rygti]

ryprvrdha yadi guruaikendhikena nidhane yuktam |

itarattadvannikhila dala yadyam-uditeyam-rygti3 || 33 ||


iti gtiprakaraam4

[Vaitlya]
[Vaitlya]

a-viame 'au same kals-t-ca5 same syurno nirantar |

na samtra parrit kal vaitlye 'nte ralau guru || 34 ||


[Aupacchandasika]

paryante ryau tathaiva eam aupacchandasika6 sudhbhir-uktam


|| 35 ||
[ptalik]

ptalik kathite 'ya bhd-gurukvatha prvavad-anyat || 36 ||

S: kathit.
Dh: omits this verse by mistake.
3
P: bhavati yadmukteyam- , with fn: dala yadyam-uditaivam; [dala] yadyam-uditeyam
[this footnote has been misplaced in the text]. V: bhavati yadi mukteyam- .
The translation of this line in Vutt. reads: yadi pubbaddhasamna dalam-itara-codityamariygti, from which we can see that Ven. Sagharakkhita was reading a manuscript with
both dala & udita in it.
4
P omits.
5
Dh: kal t-ca; S: kal a ca, with fn: [kals]t-ca.
6
Dh: ea tv-aupacchandasika; P fn: -upacchandasikam; tv-aupacchandasikam. Ch calls
the metre: Aupacchandasaka.
2

39

Vttaratnkara

[Dakintik]

ttyayug-dakintik samastapdeu dvityala || 37 ||


[Udicyavtti]

udicyavttir-dvityala sakto 'grea bhaved-ayugmayo || 38 ||


[Prcyavtti]

prvea yuto 'tha pacama prcyavttir-uditeti1 yugmayo || 39 ||

[Pravttaka]

yad samvojayugmakau prvayor-bhavati tat-pravttakam || 40 ||


[Aparntik]

asya2 yugmaracitparntik || 41 ||
[Cruhsini]

ayugbhav3 cruhsini4 || 42 ||
iti vaitlyaprakaraam5

1
2
3
4
5

S: -uditaiva.
P fn: yasya.
P fn: ayugmag.
Dh: cruhsin; Ch: Cruhsin.
P omits.
40

Vttaratnkara

[Vaktra]1
[Vaktra]

vaktra ndynnasau2 sytm-abdheryo 'nuubhi khytam || 43 ||


[Pathyvaktra]

yujor-jena saridbhartu pathyvaktra prakrtitam || 44 ||


[Vipartavaktra]

ojayor-jena3 vridhestad-eva vipartdi || 45 ||


[Capalvaktra]

capalvaktram-ayujor-nakra-cet-payore || 46 ||
[Yugmavipul]

yasy la saptamo yugme s yugmavipul mat || 47 ||


[Saitavavipul]

saitavasykhilev-api4 || 48 ||
[Bhavipul]

bhenbdhito bhd-vipul || 49 ||
[Ravipul]

ittham-any ra-caturtht || 50 ||

2
3
4

The section on Vaktra has been transferred to Visamavuttaniddesa in Vuttodaya. In Ch it


appears at the beginning of the Vtta section (Pacamo 'dhyya).
S: ndyntasau.
S, P fn: ayujor-. S has fn: ojayorjena.
P fn: saiva tasya.
41

Vttaratnkara

[Navipul]

no1 'mbudhe-cen-navipul || 51 ||
[Tavipul]

to 'bdhestat-prvny bhavet2 || 52 ||
iti vaktraprakaraam3

[Mtrsamaka]
[Acaladhti]

dvikaguitavasulaghur-acaladhtir-iha4 || 53 ||
[Mtrsamaka]

mtrsamaka navamo lgntam5 || 54 ||


[Viloka]

jo nlvathmbudher-viloka6 || 55 ||
[Vnavsik]

tad-yugald-vnavsik syt || 56 ||
[Citr]

vanavasu yadi la-citr || 57 ||


1
2
3
4

5
6

S joins this to the previous line, so that it reads: caturthn-no etc.


V omits this line, perhaps by mistake, as it is included in the Vykhy.
S: ity-anuup-prakaraam; P omits.
P: dviguita-, with fn: dvika[gunita-]; at the end text reads dhtir-iti, with fn: -iha. Dh also
reads -acaladhtir-iti; V reads dviguita-, and adds ca after -iha. S has the reading printed
here, and Vutt. reads: Dvikavihatavasulahur-acaladhiti-r-iha, from which we can see that
Ven. Sagharakkhita was also translating a manuscript with both dvika- & -iha.
S: lagontya; V: lgntya. P fn: navamo lntam; navamo lgo 'ntam; navamo lgantam.
V, P: jo lnv-ath- . P has fn: jo nlau, nnlau. Vutt. reads jonl 'thavav visiloko.
42

Vttaratnkara

[Upacitr]

abdhiyugdbha-ced-upacitr1 || 58 ||
[Pdkulaka]

Citr

yad-attaktavividhalakmayutai2

Viloka

mtrsamdipdai kalitam |

Vnavsik

aniyatavttaparimasahita3

Viloka

prathita jagatsu pdkulakam || 59 ||

vttasya l4 vin varair-g var gurubhis-tath |

guravo lair-dale nitya

pramam-iti nicitam || 60 ||
iti mtrsamaprakaraam5

[Dvipda]6
[ikh]7

ikhiguitadaalaghuracitam-apagatalaghuyugalam-aparam-idam-akhilam |

P, Dh, S fn: upacitr navame parayukte. S also has another reading: abhyo galyd-upacitr;
P fn: navame bhavati gurv-upacitr. Vutt: galyhahi ce sv-upacitr. There is a lot of
confusion in the readings here.
2
P, Dh: yutair- . S: -vidhilakmayutair- , which spoils the sense and the metre.
3
P -yukta-, with fn: -sahita.
4
P fn: lo.
5
P omits.
6
The Dvipda section is omitted in Vuttodaya. Note that the metres in this section are varieties
of the ry group of metres.
7
The descriptions of ikh and Khaj, which follows, occur in the Ardhasamavtta section in
Ch, and agrees with the description given here.
A second metre called ikh occurs as a variety of Gtyry, there it is said to have 32 mtr
in both lines, and as having one pda all light syllables, and one pda all heavy. If the 1st pda
is made up of light syllables, the name Jyot is used; if the 1st pda is all heavy syllables, then
the name Saumy.
The metre as described here, has a Gti line in prior position, and an rygti line in the
posterior position.
43

Vttaratnkara

saguru akalayugalakam-api1 suparighaitalalitapadavitati2 bhavati ikh || 61 ||


[Khaj]

vinimayavinihitaakalayugalakalitapadavitativiracitaguanicay 3 |

rutisukhakdiyam-api jagati i jaira upagatavati sati bhavati khaj


|| 62 ||4
[Anagakr]5

avardhe g dvyabhyast yasy snagakrokt |

dalam-aparam-api vasuguitasalilanidhilaghu kaviracitapadavitati bhavati || 63 ||


[Atirucir]6

triguanavalaghur-avasitigurur-iti dalayugaktatanur-atirucir7 || 64 ||
iti dvipt-prakaraam8
iti vttaratnkarkhye chandasi samamtrkhyo
dvityo 'dhyya9

1
2
3

6
7

8
9

P fn: -yugulakam- .
P fn: -niciti.
P: -akalayugalalaghulalita- (incorrect metrically), with fn: -kalita- [in place of -lalita-]; P
also has fn: -gaa- [in place of -gua-]; S: -akalayugalakalitapada- (which is incorrect
metrically), with fn: -laghulalitapada- .
This verse has a Gti structure. SED says that Khaj is the name of several metres: `one
consisting of 2 x 28 syllables + 1 long and 30 short syllables + 1 long; another containing 30
short syllables + 1 long and 28 short syllables + 1 long; another containing 2 x 36 short
syllables + one Amphimacer [i.e. a raga]'. The second description fits the metre found
here.
Ch calls this metre: Saumy, and says it is a species of ikh. It has the structure of an
rygti verse.
Ch calls this metre: Clik. The verse has an Upagti structure.
P fn: -iha rucir. P reads: dalayugalakta-, which gives one syllable too many. V reads the
same as P in the text, but dalayugakta-, as here in the Vykhy, which must be correct to fit
the description.
P, V, Dh omit.
P omits; Dh: iti r kedrabhaaviracite vttaratnkare dvityo 'dhyya.
44

Vttaratnkara

Ttyo 'dhyya [samavtta]


1

1: Ukt2 [ekkar]
[r]
,

(gr3 || 65 ||)

2: Atyukt4 [dvyakar]
[Str]
,

(gau str || 66 ||)

3: Madhy5 [tryakar]
[Nr]
,

(mo nr || 67 ||)
[Mg]
,

(ro mg || 68 ||)6

1
2

3
4
5
6

Dh: Atha Ttyo 'dhyya.


P includes the generic headings in the commentary, the variants will therefore not be
recorded, and no further notice will be taken of this matter here; V, S read: Uktym.
P, V, Dh: gu r (which spoils the metre)!
V, S: Atyuktym.
V, S: Madhyym.
S: ya kes [Kes, ].
45

Vttaratnkara

4: Pratih1 [caturakar]
[Kany]
,

(mgau cet-kany || 69 ||)2

5: Supratih3 [packar]
[Pkti]
,

(bhgau giti pkti || 70 ||)4

6: Gyatr5 [aakar]
[Tanumadhy]
,

tyau cet-tanumadhy6 || 71 ||
[aivadan]
,

(aivadan nyau || 72 ||)

1
2

3
4

5
6

V, S: Pratithym.
S: yagau vrd [Vrd, ]
S: jga lsin [Lsin, ]
S: bhgau sumukh [Sumukh, ]
S: sumati sgau [Sumat, ]
S: rgau samddhi [Samddh, ].
V, S: Supratihym.
S: rgaugiti prti [Prt, ].
S: sat jagau ga [Sat, ].
S: mand talagai [Mand, ].
V, S: Gyatrym.
P, S, Dh: stas-tanumadhy; P & S have footnotes reading: cet. Vutt. reads: cet.
46

Vttaratnkara

[Vasumat]
,

(tsau ced-vasumat || 73 ||)1

7: Uik2 [saptkar]
[Madalekh]
,

msau ga syn-madalekh || 74 ||3

8: Anuup4 [akar]
[Citrapad]
,

bhau giti citrapad ga || 75 ||


[Vidyunml]
(,)

mo mo go go vidyunml5 || 76 ||

P, V, Dh: vidyullekh mo ma [Vidyullekh, ].


P fn: syd-rarau sragvi [Sragvi, ].
P fn: yayau somarj [Somarj, ]
P fn: syn-mso somakulam [Somakulam, ]
P fn: kmalatik myau [Kmalatik, ].
S: mau svitrm-hu [Svitr, ] this is the same as Vidyullekh above.
S: mrau yasy s vad [Vad, ].
S: msau prokta mukulam [Mukula, ] this is the same as Somakulam above.
S: mlan rmbhy syt [Mlan, ].
S: sayuga raman [Raman, ].
2
V, S: Uihi.
3
S: saragai hasaml (V: sarag; Dh: saragair-) [Hasaml, ].
S: madhumat nabhag; (V: nanagi (!) madhumat) [Madhumat, ].
S, Dh: kumralalit jsaug (V: jsgau) [Kumralalit, ]; P: kumralalit jsau gau, and
places the line in the Anuubh section. Vutt. has this line in the previous section (Uhi):
Kumralalit jsg. Ch agrees with Vutt: Kumralalit jsaug.
V: cmai stabhagt [Cmai, ]
4
V, S: Anuubhi.
5
V, S have variants: vidyullekh.
47

Vttaratnkara

[Mavaka]1
(,)

mavaka bht-talag || 77 ||
[Hasaruta]
,

mnau gau hasarutam-etat || 78 ||

[Samnik]2
,

rjau samnik galau ca || 79 ||3


[Pramik]4
,

pramik jarau lagau || 80 ||


[Vitna]
,

vitnam-bhy yad-anyat5 || 81 ||6

9: Bhat7 [navkar]
[Halamukh]
(,)

rn-nasv-iha halamukh || 82 ||

1
2
3

4
5

Ch: Mavakkritaka.
Ch: Samn
This metre is unusual in being defined as ending in a light syllable. It is exactly the reverse of
the metre which follows.
Ch: Pram.
Chandra stra's definition of Vitna is vague: vitnam-anyat; r Halyudha's commentary
gives a number of examples which consist of alternating pairs of heavy and light syllables; or
alternating heavy and light syllables either starting with, or ending with, 2 heavy syllables.
The metre as defined here in Vttaratnkara, doesn't really seem to fit into that pattern.
S: ngaraka bharau lagau [Ngaraka, ].
S: nrcik tarau lagau [Nrcik, ].
S: Atha Bhatym.
48

Vttaratnkara

[Bhujagaiubht]
(,)

bhujagaiubht1 nau ma || 83 ||2

10: Pakti3 [dakar]


[uddhavir]
,

msau jgau uddhavir-ida matam || 84 ||


[Paavam]
(,)

mnau ygau ceti paavanmedam4 || 85 ||


[Mayrasri]
,

rjau ragau mayrasri syt || 86 ||


[Rukmavat]
,

bhmau sagayuktau rukmavatyam || 87 ||5


[Matt]
(,)

jey matt mabhasagayukt || 88 ||


[Manoram]
,

narajagair-bhaven-manoram || 89 ||
1
2

3
4

P fn: -aibht; -iust; -iuyut. V, S also record a variant -iuyut. Ch: -iust.
V: bhadrik bhavati ro narau [Bhadrik, ], there is another metre called
Bhadrik among the Triubh, defined as nanaralaguru in structure.
S: Atha Pakt.
P: mnau gau ceti paavanmakam (which is metrically incorrect), with fn: mnau ygau ceti
paavanmedam.
S: campakaml ced-bhamasga (P fn: bhamasd-gu) [Campakaml, (,)];
this metre has the same structure as Rukmavat. Both Rukmavat and Campakaml occur in
Vuttodaya, with the latter placed after the Matt metre below.
rutabodha, vs 14, has the following rule: indriyabair-yatra virma s kathany
campakaml which shows that what distinguishes Campakaml from Rukmavat is the
placement of the word-break.
49

Vttaratnkara

[Upasthit]
(,)

tjau jo1 gurueyam-upasthit2 || 90 ||3

11: Triup4 [ekdakar]


[Indravajr]
,

syd-indravajr yadi tau jagau ga || 91 ||


[Upendravajr]
,

upendravajr jatajs-tato gau || 92 ||


[Upajti]
,

anantarodritalakmabhjau5
,

pdau yadyv-upajtayas-t
,

ittha kilnysv-api miritsu


,

vadanti6 jtiv-idam-eva nma || 93 ||

1
2

4
5
6

V: to jau; Dh: tjau jgau gurueyam-, which doesn't fit the metre.
S: tjau gjau gurueyam-upasthitokt, and places the metre in the Triubh section. There is a
similar ambiguity in Vutt., where some manuscripts read: tj jo garunyamupahit; and
others: tj jg garunyam-upahit s. Ch lists the metre as Pakti, with the following
definition: upasthit tjau jgau.
P fn: jey has bhamanagayukt [Has, ]; this doesn't scan correctly, we
need to read mabhasagayukt to fit the example; this metre scans the same as Matt above.
P fn: dpakaml ced-bhamau jagau [Dpakaml, ].
S: trisag api meghavitnam [Meghavitna, ].
S: ra-ca sau sagururmirga [Mirga, ]; The example doesn't fit the
rule, we need to read sagurumi-.
S: tvaritagatis-tu najanagai [Tvaritagati, ].
V, S: Triubhi.
P fn: -pda- [in place of -lakma-].
S, P, Dh: smaranti; P has fn: vadanti. Vutt. reads: vadanti jtisv-idam-eva nma. This verse
gives a much wider interpretation to the metre than Ch, which simply says:
dyantvupajtaya; which means that for r Pigala only the mixing of Indravajr and
Upendravajr was anticipated.
50

Vttaratnkara

[Sumukh]
(,)

najajalagair-gadit sumukh || 94 ||
[Dodhaka]
,

dodhakavttam-ida bhabhabhd-gau || 95 ||
[lin]
,

liny-ukt mtau1 tagau go 'bdhilokai || 96 ||


[Vtormi]
(,)

vtormya2 kathit3 mbhau tagau ga || 97 ||


[r]
,

barasai syd-bhatanagagai ri4 || 98 ||


[Bhramaravilasita]
(,)

mbhau nlau ga5 syd-bhramaravilasitam6 || 99 ||


[Rathoddhat]
,

rnnarv-iha7 rathoddhat lagau || 100 ||


[Svgat]
,

svgateti ranabhd-guruyugmam || 101 ||

1
2
3
4

5
6
7

P reads ntau, the commentary reads mtau, which is required by the metre.
S: vtorm gadit, which leaves the example one syllable short.
Dh, P fn: gadit.
Dh, P fn: pacarasai rr-bhatanagagai syt. S has a similar reading, but has str in place of
r. In Ch this metre is called: Kumaladant. In terms of its light and heavy syllables the
metre agrees with Mauktikaml at vs. 104 below; but there the word-break is not defined.
Dh omits ga, probably a printer's error.
P fn: -vilasit.
P fn: ro narviha.
51

Vttaratnkara

[Vtt]
(,)

nanasagagururacit vtt1 || 102 ||


[Bhadrik]
,

nanaralagurubhi-ca bhadrik2 || 103 ||


[Mauktikaml]
(,)

(mauktikaml yadi bhatand-gau || 104 ||)


[Upasthit]
,

(upasthitam-ida jsau td-gakrau || 105 ||)3

12: Jagat4 [dvdakar]


[Candravartma]
(,)

candravartma nigadanti5 ranabhasai || 106 ||


[Vaastha]
,

jatau tu vaastham-udrata jarau || 107 ||

S: pthv, with variant: vtt. This metre is called vnt in Ch.


S: nanaralagurubhi subhadrik; with variant: candrik.
3
P fn: sndrapada bhtau ganalaghubhi-ca [Indrapada, ]; the example
doesn't fit the rule here.
P fn: ikhaitam-ida jsau tgau guru-cet [ikhaita, ].
P, Dh: yenik rajau ralau gurur-yad [yenik, ];
Ch: yen. cf. Vaitik below.
V: upacitram-ida sasas lagau [Upacitr, ].
V: kupuruajanit nanau rgau ga [Kupuruajanit, ].
V: anavasit nyau bhgau gua-ante [Anavasit, ,].
S: ma so jo guruyugmam-ekarpam [Ekarpa, ].
S: vaitik rajau ralau gurur-yad [Vaitik, ].
4
V, S: Atha Jagatym.
5
Dh, P fn: gadita tu. S: gaditan-tu
2

52

Vttaratnkara

[Indrava]
,

syd-indrava tatajai rasayutai1 || 108 ||


[Toaka]
,

iha toakam-ambudhisai prathitam2 || 109 ||


[Drutavilambita]
,

drutavilambitam-ha nabhau bharau || 110 ||


[Pua]
,

vasuyugaviratir-nau3 myau puo 'yam || 111 ||


[Pramuditavadan]
,

pramuditavadan bhaven-nau ca rau4 || 112 ||


[Kusumavicitr]
(,),

nayasahitau nyau kusumavicitr || 113 ||


[Jaloddhatagati]
,

rasair-jasajas5 jaloddhatagati || 114 ||


[Bhujagaprayta]
,

bhujagaprayta bhaved-yai-caturbhi || 115 ||

1
2
3
4
5

Dh: tatajau rasayutau; P fn: -asayut.


S: pramitam.
P: muniara- with fn: vasuyuga- .
S: rarau.
S: rasai.
53

Vttaratnkara

[Sragvi]
,

rai-caturbhir-yut sragvi sammat || 116 ||


[Priyavad]
,

bhuvi bhaven-nabhajarai priyavad || 117 ||


[Maiml]
,

(tyau tyau maiml chinn guhavaktrai || 118 ||)


[Lalit]
,

dhrair-abhi lalit tabhau jarau || 119 ||


[Pramitkar]
,

pramitkar sajasasair-udit || 120 ||


[Ujjval]
,

nanabharasahit mahitojjval1 || 121 ||


[Vaivadev]
,

pac-cai-chinn vaivadev mamau yau || 122 ||


[Jaladharaml]
,

abdhyabhir-jaladharaml2 mbhau smau3 || 123 ||

1
2
3

P fn: [-sahit]-bhihitojjval; gaditojjval. V: gaditojjval. S, Dh: -bhihitojjval


P fn: abdhyagai syt.
S fn: abdhyaais-sajjalagharaml mbhau samau.
54

Vttaratnkara

[Navamlik]1
(,)

iha navamlik najabhayai syt2 || 124 ||


[Prabh]
,

(svaraaraviratir-nanau rau prabh3 || 125 ||)


[Mlan]
(,)

(bhavati najv-atha mlan jarau || 126 ||)


[Abhinavatmarasa]
,

abhinavatmarasa najajdya4 || 127 ||5

13: Atijagat6 [trayodakar]


[Kam]
,

turagarasayatir-nau tatau ga kam7 || 128 ||

1
2

4
5

6
7

Ch: Navamlin.
S: iha navamlin najbhy parau bhyau; with fn: iha navamlik najabhayai syt. P fn:
navamlat najaparau bhyau.
S reads: svarasara- . On the preceding page S has a variant for this metre: vasuyugaviratirnanau rau prabh, which places the word-break one syllable later. Ch has 2 metres which
have the same shape as this, one called Cacalkik, and the other Gaur, but in neither is
the word-break specified.
S: iti vada tmarasa najajdya; P lists a variant: iha vada tmarasa najajdya.
P fn : bhavati tat najajai rasayutai (written as tati in the text, but - is required by the
description) [Tat, ].
P: catur-jagaa vada mauktikadma [Mauktikadma (1), ]; note that
this metre is defined as having a short syllable in final position.
P fn: jarau jarau vada svamocacmaram [Svamocacmara, ].
Dh: jajv-iha mauktikadma jajau ca [Mauktikadma (2), ].
P: jabhau jarau vadati pacacmaram [Pacacmara, ].
P fn: nanararaghait tu mandkin [Mandkin, ]; Ch: Cacalkik,
and later in the same work: Gaur.
V, S: Athtijagaty.
Ch has a metre called Kuilagati which has the same structure as this, but without
specifying the word-break.
55

Vttaratnkara

[Prahari]
,

mnau jrau gastridaayati prahariyam1 || 129 ||


[Atirucir]
,

catur-grahair-atirucir jabhasjag2 || 130 ||


[Mattamayra]
,

vedai randhrair-mtau yasag mattamayram || 131 ||


[Majubhi]
,

sajas jagau bhavati majubhi3 || 132 ||4

14: akvar5 [caturdakar]


[Asabdh]
,

mtau nsau gvakagrahaviratir-asabdh || 133 ||

1
2

P fn: prahara.
P fn: catur-grahair-iha rucir jbhau sarau ga; catur-grahair-iha rucir jabhau sjag. The
name of this metre is given in Ch as Rucir, rather than Atirucir; note that we already
have a metre called Atirucir occuring in the Dvipda section earlier in the text.
S fn: sunandin. Ch calls the metre: Kanakaprabh. cf. also Navanadan below. Dh omits
jagau, printer's error.
P: upasthitam-ida jsau tsau saguruka cet [Upasthita, ]; P fn: yadi
guru syt.
P, Dh: nanatatagurubhi-candrik-vartubhi (S: nanataragurubhi-candrik-vaabhi)
[Candrik, ,].
P fn: jatau sajau go bhavati majuhsin [Majuhsin, ].
P fn: navanandin sajasasair-guruyuktai [Navanandin, ].
P fn: kuilagatir-najau saptabhistau gun [Kuilagati, ,]; Ch has a
metre by this name, but with a slightly different structure: nanatataguru.
S: yamau rau vikhyt cacarkval ga (S fn: Majarkval) [Cacarkval,
]; S prints cacaro- in the text, but cacar- in the comm. The latter
reading is evidently the right one.
V, S: Atha akvarym.
56

Vttaratnkara

[Aparjit]
,

nanarasalaghugai svarair-aparjit || 134 ||

[Praharaakalit]
(,)

nanabhanalag-iti1 praharaakalit2 || 135 ||


[Vasantatilak]
,

ukt vasantatilak3 tabhaj jagau ga || 136 ||


[Sihonnata]
,

sihonnateyam-udit4 munikyapena5 || 137 ||

1
2
3
4
5

V, P, Dh -laghugai; P has fn: -lag-iti. Vutt. reads: Nanabhanalag-itippaharaakalit.


S, V, P fn: -kalik. Ch reads: -kalit.
S: ukta vasantatilaka.
S: sihonateti gadit; P fn: sihoddhat.
It will be noted that this and the following metre agree in form with Vasantatilak, according
to Kayapa the name should be Sihonnata; and according to Saitava it should be
Uddhari. These variant names are already noted in Ch. The footnote contains a further
name for the metre: Madhumdhav, saying that this name was given by the Nga, which
usually means Pigalnga, but there is no metre of that name in Ch. The name
Vasantatilak is the name normally in use now.
57

Vttaratnkara

[Uddhari]
,

uddhariyam-udit1 munisaitavena2 || 138 ||3

15: Atiakvar4 [pacadakar]


[aikal]5
,

dvihatahayalaghur-atha giti aikal || 139 ||


[Sraj]
,,

sragiti bhavati rasanavakayatir-iyam || 140 ||6

1
2
3

4
5
6

Dh: uddhariti gadit munisaitavena; P fn: uddhariti gadit kila.


S has this line as a footnote only.
Dh, S fn: rmea seyam-udit madhumdhavti (P fn: ngena saiva gadit madhumdhavti)
[Madhumdhav, ].
P, V, S: induvadan bhajasanai saguruyugmai [Induvadan, ];
Ch: Varasundar.
P, V, S: dvisaptacchidalol msau mbhau gau carae cet [Alol, ,].
P fn: sajas ylag-ca vasudh sapacagrahai [Vasudh, ,].
P fn: yugadigbhi kuilam-iti matasthau nyau gau [Kuil, ,,]; Ch
has a metre of this name, but the structure agrees with Hasayen below. The definition of
the rule doesn't fit the example here. Ch gives the rule as: kuil mbhau nyau gau
vedarasasamudr.
P fn: najabhajalag-yut dhtiriya kathit [Dhti, ].
P fn: mbhau nyau gau cej-jaladhidaa ca hasayen [Hasayen, ,].
P fn: mbhau nyau lgau ced-bhavati jagati candrautasa [Candrautasa ?,
].
P fn: devaravaratanu bhanananalaghugai [Devaravaratanu ?, ].
P fn: mastono mo gau yadi gadit vsantyam [Vsant, ].
P fn: nanatatagayutai saptabhir-vavasanta [Vavasanta, ,]; The
definition of the rule doesn't fit the example here. I have been unable to find the metre listed
anywhere else to check the description, but to fit the example we need to read: nanatabha- .
V, S: Athtiakvarym .
This metre is called Candravart in Ch.
This is a variation on the preceding metre, with a fixed word-break after 6 syllables. In Ch
it is called Ml. The next metre is also a variation, this time with a word-break after 8
syllables.
58

Vttaratnkara

[Maiguanikara]
,

vasuhayayatir-iha1 maiguanikara2 || 141 ||


[Mlin]
,

nanamayayayuteya3 mlin bhogilokai || 142 ||


[Prabhadrak]
,

bhavati najau bhajau rasahitau prabhadrakam || 143 ||


[El]
,

(sajan nayau aradaayatir-iyam-el4 || 144 ||)


[Candralekh]
,

(mrau myau yntau bhavet saptabhi-candralekh5 || 145 ||)

16: Ai6 [oakar]


[abhagajavilasita]
,

bhratrinagai svartkham-abhagajavilasitam7 || 146 ||

1
2
3

5
6
7

S, Dh: vasumuniyatir-iha.
S: maigaakiraa.
S reads namayayuteya, which must be a printer's error, the comm. below identifies the
gaas as nanamayaya.
S: aradaayatir-atirekh, with a footnote to the effect that the metre is also known as El; P
fn: -kavi- [in place of -yati-].
Dh: saptakai-.
V, S: Athau.
S: bhrau trinag svar kham- .
59

Vttaratnkara

[Vin]
,

najabhajarai sad bhavati vin gayuktai1 || 147 ||2

17: Atyai3 [saptadakar]


[ikhari]
,

rasai rudrai-chinn yamanasabhal ga ikhari || 148 ||


[Pthv]
,

jasau jasayal vasugrahayati-ca pthv guru || 149 ||


[Vaapatrapatita]4
,

dimunivaapatrapatita bharanabhanalagai || 150 ||


[Hari]
,,

rasayugahayair-nsau mrau slau go yad hari tad || 151 ||


[Mandkrnt]
,,

mandkrnt5 jaladhiaagair-mbhau natau td-gur cet || 152 ||


[Narkuaka]
,

(hayadaabhir-najau bhajajal guru narkuakam6 || 153 ||)

1
2

3
4
5
6

S: najabhajatai sad bhavati vin gnvitai.


Dh: jarau jarau jagv-ida vadanti pacacmaram [Pacacmara,
].
V, S: Athtyaau.
Ch: Vaapantrapatita.
S: madkrnt.
V: nardaakam, with variant, narkuakam; P fn: yadi bhavato najau bhajajal gururmarkaakam; nardaakam. Ch has a metre called Avitatha, which has the same structure,
but without the word-break.
60

Vttaratnkara

[Kokilaka]
,,

muniguhakravai ktayat1 vada kokilakam || 154 ||2

18: Dhti3 [aadakar]


[Kusumitalatvellit]
,,

syd-bhtartva-vai kusumitalatvellit mtau nayau yau4 || 155 ||5

19: Atidhti6 [naviaty-akar]


[rdlavikrita]
,

sry-vair-masajas-tat sagurava rdlavikritam || 156 ||7

3
4

6
7

S, P, V, Dh all read ktayati, which must be an error, as the metrical markings would not
agree with Narkuaka, of which this metre is a variant, having the word-break in a different
position. Ch has the word-break in yet another place, after 8, 5, & 4 syllables.
P fn: sasajaur-atiyin mat bhajaparair-gurubhym [Atiyin,
(,)].
V, S: Atha Dhtau.
Note that this metre is very similar to Mandkrnt in the previous section, but with an extra
heavy syllable in the opening.
P fn: daavasuviratir-nanau rai-caturbhir-yut slas [Slas,
,].
P fn: adhika darayati nanau rau bhavet rarau trak [Trak,
]; The definition of the rule doesn't fit the example here. I
have been unable to find the metre listed anywhere else to check the description. SED lists a
Trak metre of 4 x 13 syllables, but not one of 4 x 18.
P fn: syd-bhtartvavair-maubhmau virati-cet-sihaviskrjita yau [Sihaviskrjita,
,,].
S: kathitam-iha nanau rarau ced-rarau sihavikritam [Sihavikrita,
].
S: rsau jajau bharasayutau karibakhair-haranartakam (P fn: rsau jau bharasayutau
karibakha haranartakam) (S has fn: karibakhair-haranartanam) [Karibakha,
]; Ch calls this metre: Vibudhapriy.
V, S: Athtidhtau.
S, Dh: rasartva-vair-ymau nsau raraguruyutau meghavisphrjit syt [Meghavisphrjit,
,,]; Ch calls this metre: Vismit.
P fn: najabhayas jagau ca racan likakudbhiratra s [likakudbhiratra,
].
P fn: rbhau jatau tau sagurukau yad dig-grahac-chedabhg-bhavati [Bhj,
,]; the example doesn't fit the definition again here.
61

Vttaratnkara

20: Kti1 [viatyakar]


[Suvadan]
,,

jey2 saptvaabhir-marabhanayayut3 bhlau ga suvadan || 157 ||


[Vtta]
,

trrajau galau bhaved-ihedena lakaena vttanma4 || 158 ||5

21: Prakti6 [ekaviaty-akar]


[Sragdhar]
,,

mrau bhnau yn7 trayea trimuniyatiyut sragdhar krtiteya


|| 159 ||8

1
2
3
4
5

6
7
8

V, S: Atha Ktau.
S, Dh: jey.
S: -yutau.
This is one of the few metres defined as having a light syllable at the end of the line.
S: sabhar namylag-iti trayodaayatir-mattebhavikritam [Mattebhavikrita,
,,,].
S: sajaj bharau salag-ca ced-udita tad pramadnanam [Pramadnanam,
,].
P fn: khyt pva suva yadi marabhanstadvaya go guru-ca [Suva,
].
V, S: Atha Praktau.
S, V, Dh, P fn: mrabhnair-yn.
S: bhau bhabhabh-ca bharau yadi krtiya putraka mattavilsinm [Mattavilsin,
].
P fn: bhavati najau hi siddhir-iti bhj-jajaj yadi ro bhavit [Siddhi,
()]; The definition doesn't fit the rule, and further the line
is only 20 syllables long, so again something is amiss here.
62

Vttaratnkara

22: kti1 [dvviaty-akar]


[Bhadrak]
,

bhrau naran ranv-atha2 gurur-digarkavirama hi3 bhadrakam-iti4 || 160 ||5

23: Vikti6 [trayoviaty-akar]


[Avalalit]
,

yad-iha najau bhajau bhjabhalags-tad-avalalita7 harrkayatimat


|| 161 ||

[Mattkr]
,,

mattkr8 mau9 tnau nau nalg-iti10 bhavati vasuaradaayatiyut11


|| 162 ||12

V, S: ktau.
V: -aya, which may be a printer's error owing to the similarity of tha and ya in Devangar.
3
S omits, which spoils the metre.
4
S, V, Dh, P fn: -idam [in place of -iti]. This metre is called Madraka in Ch.
5
P fn: llitya bhujagendrea bhitam-etac-cen-masarastajanagubhi [Llitya,
,].
P fn: sajat nasau rarau ga kaituragahayai syn-mahsragdharkhy [Mahsragdhar,
,]; this metre is similar to Sragdhar above, but with a
different opening. We might have expected the definition to run: sajat no so bhajau...etc.
with resolution of the first syllable making for the Mah- designation.
6
V, S: Viktau.
7
S: bhajabhalag-tad-valalita; Dh -valalita.
8
P fn: mattkra.
9
P: mo.
10
Dh: mattkr mau lau nau nlau g-iti; P fn: nlau g-iti.
11
P fn: -yutam.
12
S: bhair-atha saptabhir-atra kt guru guru ca mayragati syt [Mayragati,
]; S writes mattamaragati, by mistake, and spoils the
metre. It is clear from the comm. that the reading should be as printed here.
2

63

Vttaratnkara

24: Sakti1 [caturviaty-akar]


[Tanv]
,,

bhtamunnair-yatir-iha bhatan sbhau bhanay-ca yadi bhavati tanv


|| 163 ||

25: Atikti2 [pacaviaty-akar]


[Kraucapad]
,,,

kraucapad bhmau sbhau nanan3 ngviuaravasumuniviratir-iha bhavet || 164 ||

26: Utkti4 [aviatyakar]


[Bhujagavijmbhita]
,,

vasvvac-chedopeta mamatanayuganarasalagair-bhujagavijmbhitam || 165 ||


[Apavha]5
,,,

mo na sagag-iti6 yadi navarasarasaarayatiyutam-apavhkhyam7


|| 166 ||8

1
2
3
4
5
6
7
8

V, S: Saktau.
V, S: Atiktau.
P fn: nananang.
V, S: Utktau.
Ch: Apavhaka.
S: sag-iti, thereby leaving the rule-example one syllable short.
Dh: navarasaarayatiyutam-, (omitting -rasa-) which is probably a printer's error.
V adds in brackets: iti uktdiprakaraam; S: iti dviaticchandsi. ??
64

Vttaratnkara

27+: Atha Daak1


[Caaviprayta]
,
2

yad-iha nayugala tata saptarephstad caaviprayto3 bhaved-daaka || 167 ||


[Ara]
,

praticaraavivddhareph syur-arravavylajmtallkaroddmaakhydaya4 ||
168 ||
[Pracitaka]5
,

pracitakasamabhidho dhradhbhi smto daako nadvayduttarai saptabhir-yai ||


169 ||6

iti vttaratnrkhye chandasi varavttakathana nma


ttyo 'dhyya7

1
2

3
4

V: Daake. Dh omits.
P fn:
yt-kicid-dyate cchanda viaty-akardhikam |
eajty-dika muktv na savai daajtimat ||
P, V, Dh: -prapto. P fn: prayto.
S, V, Dh, P fn: -akhdaya. The structure of the first of the Daaka metres described here
is nicely summed up in a stra in Ch: Daako nau ra; first there are 2 nagaas, which are
followed by a number of ragaas, Caaviprapta having 7 ragaas; Ara 8, and so on there are many more, V gives a list of 28, ending with Nanda, which has 34 ragaas
following the opening two nagaas!
Called Pracita in Ch. This metre has a different structure to the previous Daakas: first 2
nagaas, then a series of yagaas.
S: nadvayt-paratastakrepi kvacid-daak dyante; evam-ekonasahasraravddhirbhavati daaka vttam. S has a note to the effect that these two stras are not seen in
many of the books. They also appear to be stras rather than krikas, and so are probably not
part of the original text.
P omits; Dh: iti r kedrabhaaviracite vttaratnkare ttyo 'dhyya.
65

Vttaratnkara

Caturtho 'dhyya [ardhasamavtta]


1

[Upacitr]2

viame yadi sau salag dale

bhau yuji bhd-gurukv-upacitram || 170 ||


[Drutamadhy]

bhatrayam-ojagata guru ced-yuji ca najau jyayutau drutamadhy


|| 171 ||
[Vegavat]

sayugtsagur viame ced-bhv-iha vegavat yuji bhd-gau || 172 ||


[Bhadravirj]

oje taparau jarau guru-cen-msau3 jgaug-bhadravir-bhaved-anoje4 || 173 ||


[Ketumat]

asame sajau saguruyuktau

ketumat5 same bharanagd-ga6 || 174 ||


[khynak]

khynak7 tau jagur ga oje8

1
2
3
4
5
6
7
8

jatv-anoje jagur guru-cet || 175 ||

Dh: Atha Caturtho 'dhyya.


Ch: Upacitraka.
Dh: guru-cet msau.
V: jgaubhadra- .
S: ketumato, a printer's error.
Dh: bharangdga, which doesn't fit the metre.
S: khytak, with fn: khynak; P fn: khytik; Ch: khynak.
P fn: gam[oje].
66

Vttaratnkara

[Vipartkhynak]

jatau jagau go viame same cet-tau1 jgau ga e2 vipartaprv


|| 176 ||
[Hariaplut]

sayugtsalagh viame gurur-yuji3 nabhau bharakau4 hariaplut


|| 177 ||
[Aparavaktra]

ayuji nanaral guru same


|| 178 ||

njam-aparavaktram-ida5 tato jarau6

[Pupitgr]

ayuji nayugarephato yakro

yuji ca najau jarag-ca pupitgr || 179 ||

vadanty-aparavaktrkhya

vaitlya vipacita |

pupitgrbhidha kecid-aupacchandasika tath7 || 180 ||

1
2
3
4
5
6

Dh, P fn: syt-tau.


P fn: gam[e].
Dh: guru yuji.
S, P fn: ca bharau.
P fn: tad-aparavaktram-ida najau jarau.
P fn: viame yadi sau jagau same staralgo 'paravaktram-ritam. The description doesn't fit
the example here, we really need to read: sbharalau go to correct it.
These lines are in Vaktra metre, and comment on the two metres immediately preceding it. V
misplaces this verse after the description of Yavamat below. A (partial) translation of this
line is found in Vuttodaya, but there the line doesn't scan.
67

Vttaratnkara

[Yavamat]

syd-ayugmake rajau rajau same tu1

jarau jarau2 gurur-yavt-par3 matyam4 || 181 ||5

iti vttaratnrkhye chandastre


'rdhasamavaravttakathana nma
caturtho 'dhyya6

Pacamo 'dhyya [viamavtta]

[Padacaturrdhva]

8 syllables

mukhapdo 'abhir-varai |

12 syllables

pare syur-makarlayai8 kramd-vddhai9 |

16 syllables

satata yasya vicitrai pdai sampannasaundaryam |

20 syllables

10

tad-uditam-amalamatibhi padacatur-rdhvbhidha vttam || 182 ||

V: cet.
P: rayau same vej-jarau carau, with fn: rajau same tu jarau jarau.
3
V: guru yavt4
Dh: gurur-yad yavt-matyam.
5
S: sasaj viame yad guru sabhar syal-lalit same lagau [Lalit,
].
Dh: ayujor-yadi sau jagau yujo sabharlg yadi sundar tad [Sundar,
]; this has the same structure as the preceding metre.
P fn: viame sasaj gur anoje sabharya-ca tu mlabhriyam [Mlabhri,
].
P fn: viame sasaj gur anoje smaray-chandasika tad-aupaprvam [Aupacchandasika,
]; this has the same structure as the preceeding
metre, and should really take the more distinctive name. cf. Aupacchandasika in the Vaitlya
section of Chapter 2. We really need to read sbhara- in place of smara- here for the
description to be correct. The reading smara is probably a printer's error, owing to the
similarity between ma & bha in Devangar script.
6
P omits; Dh: iti r kedrabhaaviracite vttaratnkare caturtho 'dhyya.
7
In Vuttodaya the metres in this section are omitted, and a description of the Vaktra (Pi:
Vatta) metre is included instead. In may be stated here that the Vaktra metre is neither a
Mtrvtta nor a Viamavtta, and so is misplaced in both books. Ch places it at the
beginning of the Vtta section, in the fifth chapter.
8
S: [pare] 'smn; P fn: 'smt- .
9
S: -vddh; P fn: vddy ??
10
S, V, P fn: tad-abhihitam-amalaghbhi.
2

68

Vttaratnkara

[pa]

8 syllables

prathamam-uditavtte |

12 syllables

viracitaviamacaraabhji |

16 syllables

gurukayugalanidhana iha sahita |

20 syllables

laghuviracitapadavivtiyatir-iti2 bhavati pa || 183 ||3

[Kalik]4

12 syllables

prathamam-itaracaraasamuttha5 |

8 syllables

rayati sa yadi lakma |

16 syllables

itaraditaragaditam-api7 yadi ca turya8 |

20 syllables

caraayugalakamaviktam-aparam-iti kalik s || 184 ||


[Laval]9

12 syllables

dviguruyutasakalacarant |

16 syllables

sukhacaraagatam-anubhavati ca ttyam10 |

Dh: gurukayuganidhana; P fn: -yugalaka- ; both are which are incorrect metrically.
S: kalita | vidhtarucirapadavitati; P fn: kalita vidhtarucirapada; Dh -vitatiyatir-iti; V,
P fn: -racana[yatir-iti].
3
This is only a variation on Padacaturrdhva. Here the last 2 syllables at the end of each line
are heavy, the rest are light. The other metres in this section are variations on this theme.
Ch lists 2 metres called Pratypa, that have a different structure - the first of these has 2
heavy syllables at the beginning of the line, with the rest being light; the second has 2 heavy
syllables at the beginning and at the end of the line, the rest again being light.
4
Ch: Majar.
5
P fn: [prathamam]-apara- .
6
Dh: sapadi; S, P fn: jagati.
7
S: itaraditarajanitam-;
8
Dh: ca yadi turya; P fn: -janitam-api bhavati eam.
9
The structure of Laval in Ch is described differently as being 16, 12, 8, & 20 syllables.
10
Dh: -anubhavati ttya (incorrect metrically); P fn: [caraa]-racitam-anubhavati ttya.
2

69

Vttaratnkara

8 syllables

caraam-iha1 hi2 lakma |

20 syllables

praktam-akhilam-api yadidam-anubhavati3 laval s || 185 ||


[Amtadhr]4

12 syllables

prathamam-adhivasati yadi turya |

16 syllables

caram-acaraapadam-avasitaguruyugmam5 |

20 syllables

akhilam-aparam-uparigatam-iti6 lalitapadayukt |

8 syllables

tadiyam-amtadhr7 || 186 ||
iti padacatur-rdhvaprakaraam8

[Udgat]

sajamdime salaghukau ca |

nasajagurukair-athodgat9 |

tryaghrigatabhanajal10 gayut |

sajas jagau caraam-ekata11 pahat || 187 ||

Dh: aparam-iha; V, P fn: apara [iha]; S, P fn: caraa [iha].


S: ca.
3
S, P fn: [praktam]-aparam-akhilam-api yadi bhavati.
4
The structure of Amtadhar in Ch is described differently as being 20, 12, 16, & 8
syllables.
5
S, V: -avasiti- ; S: yugm.
6
Dh: nikhilam-.
7
Dh: tad-idam-; S: nikhilam-aparam-uparitanasamam-iha lalitapd tritayam-amtadhr.
P fn: nikhilam-aparam-uparitanasamam-iha lalitapdntritayam-amtadhr.
8
P omits.
9
S: -gurukev-; P fn: -gurukeu- .
10
Dh: tryaghrigatatamanajal; P fn: aghri- [i.e. without try-].
11
Dh: caraemakata (incorrect metrically); S: caram; which is probably a printer's error.
2

70

Vttaratnkara

[Saurabhaka]1

caraatraya vrajati2 lakma |

yadi sakalam-udgatgatam3 |

rnau bhagau bhavati saurabhaka |

carae yadha bhavatas-ttyake || 188 ||


[Lalit]

nayuga sakrayugala ca4 |

bhavati carae ttyake5 |

tad-uditam-urumatibhir-lalita |

yadi eam-asya khalu prvatulyakam || 189 ||


ity-udgatprakaraam6

[Upasthitapracupita]

msau jbhau gau prathamghrir-ekata pthag-anyan-7 |

tritaya sanajarags-tato8 nanau sa |

trinaparikalitajayau |

pracupitam-idam-uditam-upasthitaprvam || 190 ||

1
2
3
4
5

6
7
8

This and the next metre are variants of Udgat, differing only in their 3rd line.
S, Dh, P fn: bhajati.
S: nikhilam- .
S: yugala-ca.
S, P fn: bhajati caraa ttyakam; Dh omits this line and the next by mistake, printer's
error.
P, Dh omit.
V, Dh: -anyatS, Dh, P fn: -tath.
71

Vttaratnkara

[Vardhamna]1

nau pde 'tha ttyake sanau nasayuktau2 |

prathamghriktayatis-tu vardhamnam3 |

tritayam-aparam-api prvasadam-iha bhavati |

pratatamatibhir-iti4 gadita laghu5 vttam || 191 ||


[uddhavirrabha]6

asmin-neva ttyake yad7 tajar syu |

prathame ca viratirrabha bruvanti |

tac-chuddhavir pura sthita |

tritayam-aparam-api8 yadi9 prvasama syt || 192 ||


ity-upasthatapracupitaprakaraam10

viamkarapda v

pdair-asama daadharmavat11 |

yac-chando12 noktam-atra

gtheti tat-sribhi proktam || 193 ||13


iti vttaratnrkhye chandasi viamavttakathana nma
pacamo 'dhyya14
1

This and the next metre are variants of Upasthitapracupita, differing only in their 3rd line.
2
P fn: na sayuktau ca.
3
S, P fn: -yatipravardhamnam.
4
P fn: -iha.
5
S, P fn: khalu.
6
Ch has a slighty different name for this metre: uddhavirabha.
7
S, P fn: [ttya]-pdake; Dh omits yad.
8
P fn: tritayam-api.
9
S excludes yadi.
10
P, Dh omit.
11
S: viamkarapdatvtpdairasamajasa dharmavat.
12
S: yac-chandasi.
13
Ch says simply: atrnukta gth.
14
P omits; Dh: iti r kedrabhaaviracite vttaratnkare pacamo 'dhyya.
72

Vttaratnkara

aho 'dhyya [prasthrdi]


1

prasthro naam-uddiam-ekad-vydilagakriy |

sakhynamadhvayoga-ca2

aete pratyay smt || 194 ||3

pde sarvagurvdyl-laghu nyasya guroradha |

yathopari tath ea

bhya kurydamu vidhim || 195 ||

ne dad-yd-gurn-eva4

yvat-sarvalaghur-bhavet |

prastro 'ya samkhyta-chandovicitivedibhi5 || 196 ||6

naasya yo bhaved-akastasyrdhe7 'rdhe same ca la |

viame caikamdhya

syd-ardhe8 'rdhe gurur-bhavet || 197 ||9

uddia dvigundyd-upary-akn-samlikhet10 |

laghusth ye ca11 tatrkstai12 saikair-miritair-bhavet || 198 ||13

varn-vttabhavn-saikn-auttardharyata sthitt14 |

ekdikramata-caitn-upary-upari15 nikipet || 199 ||

Dh: Atha aho 'dhyya; S omits this heading, seemingly by mistake, as it begins the verses
from number 1 again.
2
P fn: sakhy caivdhva- .
3
Apart from the last verse the metre is Pathyvaktra in this section.
4
V: -eva.
5
V: -vicchiti6
Dh adds: iti prasthra.
7
Dh: aktastasyrdhe.
8
Dh: tad-arddhe; S, V: tasydardhe, which is incorrect according to the metre.
9
Dh adds: iti naam.
10
S: -naknuparydyt11
V, Dh: tu.
12
S: laghusthne tu ye 'k syustai;
13
Dh adds: ity-uddiam.
14
P fn: -uttarn-rdhvata sthitn; S, V, Dh: sthitn.
15
S: -kramaa- ; V: -kramasa- ; P fn: -kramaa.
73

Vttaratnkara

upntyato nivarteta

tyajannekaikam-rdhvata1 |

upary-dyd-guror-ekag-ekad-ydilagakriy2 || 200 ||3

lagakriykasandohe

bhavet-sakhy vimirite |

uddikasamhra

saiko v janayed-imm || 201 ||4

sakhyaiva5 dviguaikon

sadbhir-adhv prakrtita |

vttasygulik vyptiradha6 kuryt-tathgulim7 || 202 ||8

1
2

3
4
5
6
7
8

Dh: tyajennaikaikam-rdhvata.
Dh: ekadvydilagakriy; S: guror-evam-ekad-vydi; V: -guror-evam-eka- ; S adds: yugmam,
at the end of this verse.
Dh adds: ity-ekad-vydilagakriy.
Dh adds: iti sakhy.
P fn: -eka.
V: vyptimadha.
Dh: kurydathgulim.
Dh adds: ity-adhv.
74

Vttaratnkara
,,

vae 'bht-kayapasya prakaaguagaa aivasiddhntavett |


,,

vipra pavyekanm1 vimalataramatir-vedatattvrthabodhe2 |


,

kedras-tasya snu ivacaraayugrdhanaikgracitta3 |


,,

chandastenbhirma praviracitam-ida vttaratnkarkhyam || 203 ||4


iti vttaratnrkhye chandasi prasthrdikathana nma
aho 'dhyya5
sampta-cya vttaratnkara6

1
2

3
4
5

S and V read phyeka, with a variant listed: pavyeka; P fn: pabbeka- .


S: -strrthabodh, with fn: -vedatatvrthavett, -vedatatvrthabodh, vadatatvvabodhe; P
fn: -tattvvabodhe.
S, P, Dh: citta- .
This last verse in written in the Sragdhar metre.
P omits; Dh: iti bhaakedraviracite vttaratnkarkhye cchandastre prastraprakaraa.
S, V: samptacya grantha; Dh samptam.
75

Vttaratnkara

76

rutabodha
by

rmat Klidsa
edited by
Vsudev Laxma Shstr Pakar
(Bombay, 1906)

A Note on this Edition


What follows is a transliteration of the text of rutabodha as it appears in the edition
by Pakar, which was published in Bombay in 19061. The text is found alongside the
same editor's edition of r Kedrabhaa's Vttaratnkara, the main work in the book,
and r Gagdsa's Chandomajar.
39 of the main metres in use in Sanskrit verse compositions are described in this work, 2
and it therefore acts as a handy reference work for anyone with an interest in the
subject. Other works on prosody, like r Pigala's Chandastra, and r
Kedrabhaa's Vttaratnkara, provide a more comprehensive list that include metres
that are found only occasionally in the literature.
For reference in this edition I have added in the metrical markings ( = a light
syllable; and a heavy syllable). I have also compiled a Table of Contents, and an
Index arranged in the Sanskrit alphabetical order, and added a few notes to clarify
certain points.
nandajoti Bhikkhu
2003/2547

rutabodha in this edition is attributed to r Klidsa, but according to Monier-Williams


(SED), it is elsewhere attributed to r Vararuci, so that it's exact authorship appears to be
uncertain.
These are also the main metres found in classical Pi verse texts.

rutabodha

78

rutabodha

rutabodha
loka

chandas lakaa yena rutamtrea budhyate |

tamaha sapravakymi rutabodhamavistaram || 1 ||


ry

sayuktdya drgha snusvra visargasamiram |

vijeyamakara guru pdntastha vikalpena || 2 ||


loka
1

ekamtro bhaveddhrasvo dvimtro drgha ucyate |

trimtrastu pluto jeyo vyajana crdhamtrakam || 3 ||

[Mtrchandas]
[ry] 30 + 27 mtr

yasy pde prathame dvdaa mtrstath ttye 'pi |

adaa dvitye caturthake pacadaa sry || 4 ||


[Gti] 30 + 30 mtr

ryprvrdhasama dvityamapi bhavati yatra2 hasagate |

chandovidastadn gti tmamtavi bhante || 5 ||


[Upagti] 27 + 27 mtr

ryottarrdhatulya prathamrdhamapi prayukta cet |

kmini tmupagti pratibhante3 mahkavaya || 6 ||


1

P fn: some add the following verse at this point:


dimadhyvasneu bhajas ynti gauravam
yarat lghava ynti manau tu gurulghavam.
As rutabodha dispenses with the description by gaas, it seems that this verse is unwanted
here, though it provides a fine summary of the gaa system.
2
yatra bhavati.
3
prakayante.
79

rutabodha

[Akaracchandas]
[Pkti] 5 syllables
,

dyacaturtha
pacamaka cet |
yatra guru sytskarapakti || 7 ||
[aivadan] 6 syllables
,

agurucatuka
bhavati gur dvau |
ghanakucayugme
aivadansau || 8 ||
[Madalekh] 7 syllables
,

trya pacamaka cedyatra syllaghu ble |


vidvadbhirmganetre
prokt s madalekh || 9 ||
[loka]1 8 + 8 syllables

loke aha guru jeya

sarvatra laghu pacamam |

dvicatupdayorhrasva

saptama drghamanyayo || 10 ||

pacama laghu sarvatra

saptama dvicaturthayo |

aha guru vijnydetatpadyasya lakaam || 11 ||

This metre is also known as Anuubha, and Vaktra. In the 5 th, 6th, & 7th positions of the prior
line, the following variations are allowed: ; ; ,; & ,.
80

rutabodha

[Mavakkra]1 8 syllables

digata turyagata
pacamaka cntyagatam |
sydguru cetsakathita2
mavakkramidam || 12 ||
[Nagasvarpi]3 8 syllables
,

dvituryaahamaama
guru prayojita yad |
tad nivedayanti t
budh nagasvarpim || 13 ||
[Vidyunml] 8 syllables
,

sarve var drgh yasy


virma sydvedairvedai |
vidvadvndairvvi
vykhyt s vidyunml || 14 ||
[Campakaml] 10 syllables
,

tanvi guru syddyacaturtha


pacamaaha cntyamupntyam |
indriyabairyatra virma
s kathany campakaml || 15 ||
[Maimadhya] 9 syllables
,

campakaml yatra bhavedantyavihn premanidhe |


chandasi dak ye kavayastanmaimadhya4 te bruvate || 16 ||

1
2
3
4

This metre is called simply Mavaka in Vttaratnkara.


tatkathita.
This metre is known as Pramik in Vttaratnkara.
-maibandha.
81

rutabodha

[Has] 10 syllables
,

mandkrntntyayatirahit
slakre yadi bhavati y |
s vidvadbhirdhruvamabhihit
jey has kamalavadane || 17 ||
[lin] 11 syllables
,

hrasvo varo jyate yatra aha


kambugrve tadvadevamntya |
virnti1 syttanvi vedaisturagaist bhante lin chndasy || 18 ||
[Dodhaka] 11 syllables
,

dyacaturthamahnanitambe
saptamaka daama ca tathntyam |
yatra guru prakaasmarasre
tatkathita nanu dodhakavttam || 19 ||
[Indravajr] 11 syllables
,

yasystriasaptamamakara2 sydhrasva sujaghe navama ca tadvat |


gaty vilajjktahasaknte
tmindravajr bruvate kavndr || 20 ||
[Upendravajr] 11 syllables
,

yadndravajrcaraeu prve
bhavanti var laghava suvare |
amandamdyanmadane tadnmupendravajr kathit kavndrai || 21 ||

1
2

virma.
yasy [tria-].
82

rutabodha

[Upajti]1 11 syllables
,Indravajr

yatra dvayorapyanayostu pd
,Upendravajr

bhavanti smantini candraknte |


, Indravajr

vidvadbhirdyai parikrtit s
, Upendravajr

prayujyatmityupajtire || 22 ||
[khynak]2 11 syllables
,

khynak s prakaktrthe
,

yadndravajrcaraa purastt |
,

upendravajr carastrayo 'nye


,

maniokt vipartaprv3 || 23 ||
[Rathoddhat] 11 syllables
,

dyamakaramatasttyaka
saptama ca navama tathntimam |
drghamindusakhi yatra jyate
t vadanti kavayo rathoddhatm || 24 ||
[Svgat] 11 syllables
,

akara ca navama daama ca4


vyatyaydbhavati yatra vinte |

There are 14 possible types of Upajti metre having a mixture of Indravajr and
Upendravajr lines, all of which have been given names. The example verse is a variety
called Bhadr. Upajti may consist of a mixture of other metres also, including ones that are
not 11 syllables in length. So that, for example, we may find a verse consisting of one line
each of Indravajr, Upendravajr, Vaasth, & Vasantatilak - still the verse would be
known as Upajti.
2
khynak is normally counted as an Ardhasamavtta, having the structure of Indravajr in
the 1st and 3rd lines, and Upendravajr in the 2nd and 4th. Here the definition is slightly
different with the 1st line being Indravajr, and the rest are defined as Upendravajr.
Vipartkhynak is defined in the verse here as being the reverse of the above, i.e. having first
an Upendravajr line, then three Indravajr lines.
3
P has a note: prv, here, but that is the same as the text, so there must be some mistake here.
4

cet.
83

rutabodha

prktanai sunayane1 yadi saiva


svgateti kavibhi kathitsau || 25 ||
[Vaivadev] 12 syllables
,

hrasvo vara sytsaptamo yatra ble


tadvadvimbohi nyasta ekdadya |
bairvirmastatra cedv turagairnmn nirdi subhru s vaivadev || 26 ||
[Toaka] 12 syllables
,

sattyakaahamanagarate2
navama viratiprabhava guru cet |
ghanapnapayodharabhranate
nanu toakavttamida kathitam || 27 ||
[Bhujagaprayta] 12 syllables
,

yaddya caturtha tath saptama syt-3


tathaivkara hrasvamekdadyam |
araccandravidveivaktrravinde
tadukta kavndrairbhujagapraytam || 28 ||
[Drutavilambita] 12 syllables
,

ayi kodari yatra caturthaka


guru ca saptamaka daama tath |
viratiga4 ca tathaiva sumadhyame5
drutavilambitamityupadiyate || 29 ||
[Pramitkar] 12 syllables
,

yadi toakasya guru pacamaka


vihita vilsini tadakaraka |
rasasakhyaka guru na cedabale
pramitkareti kavibhi kathit || 30 ||

1
2
3
4
5

proktameanayane.
-anantarate
cet.
viratija.
vicakaai.
84

rutabodha

[Hariplut] 11 + 12 syllables1

prathamkaramdyattyayordrutavilambitakasya hi2 pdayo |

yadi nsti tad kamalekae bhavati sundari s hariplut || 31 ||


[Vaasthavila] 12 syllables
,

upendravajr caraeu santi ced-3


upntyavar laghava pare kt4 |
madollasadbhrjitakmakrmuke
vadanti vaasthavila5 budhstad || 32 ||
[Indrava] 12 syllables
,

yasymaokkurapipallave
vaasthapd guruprvavarak |
truyahelratiragallase
tmindrava kavaya pracakate || 33 ||
[Prabhvat] 13 syllables
,

yasy priye prathamakamakaradvaya


turya tath guru navama dantimam6 |
sntya bhavedyatirapi cedyugagrahai
slakyatmamtarute7 prabhvat || 34 ||
[Prahari] 13 syllables
,

dya cettritayamathama navntya


dvvantyau8 guruviratau subhite syt |
virmo bhavati maheanetradigbhirvijey nanu sudati9 prahari s || 35 ||

1
2
3
4
5
6
7
8
9

This is an example of an Ardhasamavtta.


ca.
cenna.
kt yad.
vaasthamida. Vaastha is, in fact, the more usual name for this metre.
dantikam.
bhavedyadi viratiyugagrahai s lakit hyamtalate.
dve cntye.
subhage.
85

rutabodha

[Vasantatilaka] 14 syllables
,

dya dvityamapi cedguru taccaturtha


yatrama ca daamntyamupntyamantyam |
atbhirinduvadane viratica abhi1
knte vasantatilaka kila ta2 vadanti || 36 ||
[Mlin] 15 syllables
,

prathamamaguruaka vidyate yatra knte


tadanu ca daama cedakara dvdantyam |
giribhiratha turagairyatra knte virma
sukavijanamanoj mlin s prasiddh || 37 ||
[Hari] 17 syllables
,,

sumukhi laghava paca prcystato daamntima3


tadanu lalitlpe varau ttyacaturthakau4 |
prabhavati punaryatropntya sphuratkanakaprabhe5
yatirapi rasairvedairavai smt hariti s || 38 ||
[ikhari] 17 syllables
,

yadi prcyo6 hrasva kalitakamale7 paca gurava8


tato var paca praktisukumrgi laghava |
trayo 'nye copnty sutanujaghane9 bhogasubhage
rasairairyasy10 bhavati virati s ikhari || 39 ||

kmkukuitakmimatagajendre.
t.
3
daamntikam.
4
yadi tricaturdaau.
5
sphuratkarakakae.
6
yad prvo.
7
kamalanayane. This footnote has no corresponding reference number in the text.
8
ahakapar
9
-jaghan.
10
rudrair-.
2

86

rutabodha

[Pthv] 17 syllables
,

dvityamalikuntale guru aaamadvdaa1


caturdaamatha priye guru gabhranbhihrade |
sapacadaamntima2 tadanu yatra knte yatirgirndraphaabhtkulairbhavati3 subhru pthvti4 s || 40 ||
[Mandkrnt] 17 syllables
,,

catvra prksutanu guravo dvau daaikdaau5 cenmugdhe varau tadanu kumudmodini dvdantyau |
tadvaccntyau yugarasahayairyacca6 knte virmo
mandkrnt pravarakavayastanvi t sagirante || 41 ||
[rdlavikrita] 19 syllables
,

dya yatra guru traya7 priyatame aha tatacama8


santyekdaatastrayastadanu9 cedadadyntim10 |
mrtaairmunibhica yatra virati prendubimbnane
tadvtta pravadanti kvyarasik rdlavikrita || 42 ||

aaama.
-daamantika.
3
-phai- .
4
pthv hi.
5
dvdaau [in place of dvau daai-].
6
-yatra [in place of -yacca].
7
dycedguravastraya.
8
ahastath cama.
9
nanvekdaa-.
10
-adadyau tata.
2

87

rutabodha

[Sragdhar] 21 syllables
,,

catvro yatra var prathamamalaghava ahaka saptamo 'pi


dvau tadvatoadyau mgamadatilake1 oantyau tathntyau |
rambhstambhoruknte munimunimunibhirdyate cedvirmo
ble vandyai kavndrai sutanu nigadit sragdhar s prasiddh || 43 ||
iti rklidsaviracita rutabodha sapra

-mudite [in place of -tilake].


88

Index of the Metres


Acaladhti - Vttaratnkara.....42
Atirucir - Vttaratnkara.....44
Atirucir - Vttaratnkara.....56
Atiyin - Chandastra.....26
Anagakr - Vttaratnkara.....44
Aparavaktra - Chandastra.....16
Aparavaktra - Vttaratnkara.....67
Aparjit - Chandastra.....21
Aparjit - Vttaratnkara.....57
Aparntik - Chandastra.....10
Aparntik - Vttaratnkara.....40
Apavha - Vttaratnkara.....64
Apavhaka - Chandastra.....24
Abhinavatmarasa - Vttaratnkara.....55
Amtadhr - Chandastra.....14
Amtadhr - Vttaratnkara.....70
Ara - Vttaratnkara.....65
Avitatha - Chandastra.....27
Avalalit - Chandastra.....24
Avalalit - Vttaratnkara.....63
Asabdh - Chandastra.....21
Asabdh - Vttaratnkara.....56
khynak - Chandastra.....15
khynak - Vttaratnkara.....66
khynak - rutabodha.....83
ptalik - Chandastra.....9
ptalik - Vttaratnkara.....39
pa - Chandastra.....13
pa - Vttaratnkara.....69
ry - Chandastra.....8
ry - Vttaratnkara.....37
ry - rutabodha.....79
rygti - Chandastra.....9
rygti - Vttaratnkara.....39
Indrava - Chandastra.....19
Indrava - Vttaratnkara.....53
Indrava - rutabodha.....85
Indravajr - Chandastra.....18
Indravajr - Vttaratnkara.....50
Indravajr - rutabodha.....82
Ujjval - Vttaratnkara.....54
Udicyavtti - Vttaratnkara.....40
Udcyavtti - Chandastra.....10
Udgat - Chandastra.....14
Udgat - Vttaratnkara.....70

Udgti - Chandastra.....9
Udgti - Vttaratnkara.....39
Uddhari - Chandastra.....22
Uddhari - Vttaratnkara.....58
Upagti - Chandastra.....9
Upagti - Vttaratnkara.....38
Upagti - rutabodha.....79
Upacitraka - Chandastra.....15
Upacitr - Chandastra.....11
Upacitr - Vttaratnkara.....43
Upacitr - Vttaratnkara.....66
Upajti - Chandastra.....18
Upajti - Vttaratnkara.....50
Upajti - rutabodha.....83
Upasthitapracupita - Chandastra.....14
Upasthitapracupita - Vttaratnkara.....71
Upasthit - Chandastra.....18
Upasthit - Vttaratnkara.....50
Upasthit - Vttaratnkara.....52
Upendravajr - Chandastra.....18
Upendravajr - Vttaratnkara.....50
Upendravajr - rutabodha.....82
abhagajavilasita - Vttaratnkara.....59
abhajavilasita - Chandastra.....22
El - Vttaratnkara.....59
Aupacchandasaka - Chandastra.....9
Aupacchandasika - Vttaratnkara.....39
Kanakaprabh - Chandastra.....26
Kany - Vttaratnkara.....46
Kalik - Vttaratnkara.....69
Kntotp - Chandastra.....20
Kuilagati - Chandastra.....26
Kuil - Chandastra.....26
Kumaladant - Chandastra.....25
Kumralalit - Chandastra.....17
Kusumavicitr - Chandastra.....20
Kusumavicitr - Vttaratnkara.....53
Kusumitalatvellit - Chandastra.....23
Kusumitalatvellit - Vttaratnkara.....61
Ketumat - Chandastra.....15
Ketumat - Vttaratnkara.....66
Kokilaka - Chandastra.....27
Kokilaka - Vttaratnkara.....61
Kraucapad - Chandastra.....24
Kraucapad - Vttaratnkara.....64

Index of the Metres

Kam - Vttaratnkara.....55
Khaj - Chandastra.....16
Khaj - Vttaratnkara.....44
Gti - Chandastra.....9
Gti - Vttaratnkara.....38
Gti - rutabodha.....79
Gtyry - Chandastra.....11
Gaur - Chandastra.....21
Gaur - Chandastra.....25
Cacalkik - Chandastra.....20
Caaviprayta - Chandastra.....25
Caaviprayta - Vttaratnkara.....65
Candralekh - Vttaratnkara.....59
Candravartma - Vttaratnkara.....52
Candrvart - Chandastra.....22
Campakaml - rutabodha.....81
Cruhsini - Vttaratnkara.....40
Cruhsin - Chandastra.....10
Citrapad - Chandastra.....17
Citrapad - Vttaratnkara.....47
Citr - Chandastra.....11
Citr - Vttaratnkara.....42
Clik - Chandastra.....11
Jagat - Chandastra.....19
Jaladharaml - Chandastra.....25
Jaladharaml - Vttaratnkara.....54
Jaloddhatagati - Chandastra.....20
Jaloddhatagati - Vttaratnkara.....53
Jyoti - Chandastra.....11
Tata - Chandastra.....20
Tanumadhy - Chandastra.....17
Tanumadhy - Vttaratnkara.....46
Tanv - Chandastra.....24
Tanv - Vttaratnkara.....64
Toaka - Chandastra.....20
Toaka - Vttaratnkara.....53
Toaka - rutabodha.....84
Dakintik - Vttaratnkara.....40
Daaka - Chandastra.....25
Dodhaka - Chandastra.....18
Dodhaka - Vttaratnkara.....51
Dodhaka - rutabodha.....82
Drutamadhy - Chandastra.....15
Drutamadhy - Vttaratnkara.....66
Drutavilambita - Chandastra.....20
Drutavilambita - Vttaratnkara.....53
Drutavilambita - rutabodha.....84
Nagasvarpi - rutabodha.....81

Narkuaka - Vttaratnkara.....60
Navamlik - Vttaratnkara.....55
Navamlin - Chandastra.....21
Nrcaka - Chandastra.....27
Nr - Vttaratnkara.....45
Paava - Chandastra.....18
Paavam - Vttaratnkara.....49
Padacaturrdhva - Chandastra.....13
Padacaturrdhva - Vttaratnkara.....68
Pkti - Vttaratnkara.....46
Pkti - rutabodha.....80
Pdkulaka - Chandastra.....11
Pdkulaka - Vttaratnkara.....43
Pua - Chandastra.....20
Pua - Vttaratnkara.....53
Pupitagr - Chandastra.....16
Pupitgr - Vttaratnkara.....67
Pthv - Chandastra.....22
Pthv - Vttaratnkara.....60
Pthv - rutabodha.....87
Pracita - Chandastra.....25
Pracitaka - Vttaratnkara.....65
Pratypa - Chandastra.....13
Pratypa - Chandastra.....13
Prabhadrak - Vttaratnkara.....59
Prabh - Vttaratnkara.....55
Prabhvat - rutabodha.....85
Pramik - Vttaratnkara.....48
Pram - Chandastra.....12
Pramitkar - Chandastra.....20
Pramitkar - Vttaratnkara.....54
Pramitkar - rutabodha.....84
Pramuditavadan - Vttaratnkara.....53
Pravttaka - Chandastra.....10
Pravttaka - Vttaratnkara.....40
Prahaakalit - Chandastra.....21
Praharaakalit - Vttaratnkara.....57
Prahari - Vttaratnkara.....56
Prahari - rutabodha.....85
Prahri - Chandastra.....21
Prcyavtti - Chandastra.....10
Prcyavtti - Vttaratnkara.....40
Priyavad - Vttaratnkara.....54
Bhadrak - Vttaratnkara.....63
Bhadravirj - Chandastra.....15
Bhadravirj - Vttaratnkara.....66
Bhadrik - Vttaratnkara.....52
Bhujagaiubht - Vttaratnkara.....49

90

Index of the Metres

Bhujagaiust - Chandastra.....17
Bhujagaprayta - Chandastra.....20
Bhujagaprayta - Vttaratnkara.....53
Bhujagaprayta - rutabodha.....84
Bhujagavijmbhita - Chandastra.....24
Bhujagavijmbhita - Vttaratnkara.....64
Bhramaravilasita - Chandastra.....19
Bhramaravilasita - Vttaratnkara.....51
Majar - Chandastra.....14
Majubhi - Vttaratnkara.....56
Maiguanikar - Chandastra.....22
Maiguanikara - Vttaratnkara.....59
Maimadhya - rutabodha.....81
Maiml - Vttaratnkara.....54
Mattamayra - Chandastra.....21
Mattamayra - Vttaratnkara.....56
Matt - Chandastra.....18
Matt - Vttaratnkara.....49
Mattkr - Chandastra.....24
Mattkr - Vttaratnkara.....63
Madalekh - Vttaratnkara.....47
Madalekh - rutabodha.....80
Madraka - Chandastra.....24
Manoram - Vttaratnkara.....49
Mandkrnt - Chandastra.....23
Mandkrnt - Vttaratnkara.....60
Mandkrnt - rutabodha.....87
Mayrasri - Chandastra.....18
Mayrasri - Vttaratnkara.....49
Mavaka - Vttaratnkara.....48
Mavakkra - rutabodha.....81
Mavakkritaka - Chandastra.....17
Mtrsamaka - Chandastra.....10
Mtrsamaka - Vttaratnkara.....42
Mlan - Vttaratnkara.....55
Mlartunavakau - Chandastra.....22
Mlin - Chandastra.....22
Mlin - Vttaratnkara.....59
Mlin - rutabodha.....86
Mg - Vttaratnkara.....45
Mauktikaml - Vttaratnkara.....52
Yavamat - Chandastra.....16
Yavamat - Vttaratnkara.....68
Rathoddhat - Chandastra.....19
Rathoddhat - Vttaratnkara.....51
Rathoddhat - rutabodha.....83
Rukmavat - Chandastra.....18
Rukmavat - Vttaratnkara.....49

Rucir - Chandastra.....21
Lalan - Chandastra.....26
Lalita - Chandastra.....14
Lalit - Vttaratnkara.....54
Lalit - Vttaratnkara.....71
Laval - Chandastra.....14
Laval - Vttaratnkara.....69
Vaapatrapatita - Vttaratnkara.....60
Vaapantrapatita - Chandastra.....22
Vaastha - Vttaratnkara.....52
Vaasthavila - rutabodha.....85
Vaasth - Chandastra.....19
Vaktra - Chandastra.....12
Vaktra - Vttaratnkara.....41
Varatanu - Chandastra.....25
Varayuvat - Chandastra.....26
Varasundar - Chandastra.....26
Vardhamna - Chandastra.....14
Vardhamna - Vttaratnkara.....72
Vasantatilaka - rutabodha.....86
Vasantatilak - Chandastra.....21
Vasantatilak - Vttaratnkara.....57
Vasumat - Vttaratnkara.....47
Vin - Vttaratnkara.....60
Vtormi - Vttaratnkara.....51
Vtorm - Chandastra.....19
Vnavsik - Chandastra.....10
Vnavsik - Vttaratnkara.....42
Vhin - Chandastra.....21
Vitna - Chandastra.....12
Vitna - Vttaratnkara.....48
Vidyunml - Chandastra.....17
Vidyunml - Vttaratnkara.....47
Vidyunml - rutabodha.....81
Vipartkhynak - Chandastra.....16
Vipartkhynak - Vttaratnkara.....67
Vibudhapriy - Chandastra.....27
Vilsin - Chandastra.....19
Viloka - Chandastra.....10
Viloka - Vttaratnkara.....42
Vismit - Chandastra.....27
Vtta - Chandastra.....23
Vtta - Vttaratnkara.....62
Vtt - Vttaratnkara.....52
Vnt - Chandastra.....19
Vegavat - Chandastra.....15
Vegavat - Vttaratnkara.....66
Vaitlya - Chandastra.....9

91

Index of the Metres

Vaitlya - Vttaratnkara.....39
Vaivadev - Chandastra.....20
Vaivadev - Vttaratnkara.....54
Vaivadev - rutabodha.....84
aikal - Vttaratnkara.....58
aivadan - Chandastra.....27
aivadan - Vttaratnkara.....46
aivadan - rutabodha.....80
rdlavikrita - Chandastra.....23
rdlavikrita - Vttaratnkara.....61
rdlavikrita - rutabodha.....87
lini - Chandastra.....19
lin - Vttaratnkara.....51
lin - rutabodha.....82
ikhari - Chandastra.....23
ikhari - Vttaratnkara.....60
ikhari - rutabodha.....86
ikh - Chandastra.....11
ikh - Chandastra.....16
ikh - Vttaratnkara.....43
uddhavirj - Chandastra.....18
uddhavir - Vttaratnkara.....49
uddhavirrabha - Vttaratnkara.....72
uddhavirabha - Chandastra.....15
ailaikh - Chandastra.....26
yen - Chandastra.....19
r - Vttaratnkara.....45
r - Vttaratnkara.....51
loka - rutabodha.....80
Samnik - Vttaratnkara.....48
Samn - Chandastra.....12
Sihonnata - Vttaratnkara.....57
Sihonnat - Chandastra.....22
Sumukh - Vttaratnkara.....51
Suvadan - Chandastra.....23
Suvadan - Vttaratnkara.....62
Saumy - Chandastra.....11
Saurabhaka - Chandastra.....14
Saurabhaka - Vttaratnkara.....71
Str - Vttaratnkara.....45
Sragdhar - Chandastra.....23
Sragdhar - Vttaratnkara.....62
Sragdhar - rutabodha.....88
Sragvi - Chandastra.....20
Sragvi - Vttaratnkara.....54
Sraj - Vttaratnkara.....58
Svgat - Chandastra.....19
Svgat - Vttaratnkara.....51

Svgat - rutabodha.....83
Hasaruta - Chandastra.....17
Hasaruta - Vttaratnkara.....48
Has - rutabodha.....82
Hariaplut - Chandastra.....16
Hariaplut - Vttaratnkara.....67
Hari - Chandastra.....22
Hari - Vttaratnkara.....60
Hari - rutabodha.....86
Hariplut - rutabodha.....85
Halamukh - Chandastra.....17
Halamukh - Vttaratnkara.....48

92

The Buddha-carita Home Page

The Sanskrit Text of Buddha-carita


by

Avaghoa
edited by

Edward B. Cowell
(1893)

with supplementary material from

Avaghoa's The Buddhacarita: Or, Acts of the


Buddha
edited by

E. H. Johnston
(1935)

together with a metrical analysis and description of the metres by

nandajoti Bhikkhu
(2005/2549)

94

The Buddha-carita Home Page

Introduction to the Text


The text of Buddhacarita reproduced here is essentially that edited by Edward B.
Cowell, entitled:
The Buddha-carita or Life of Buddha by Avaghoa,
Indian poet of the early second century after Christ. Sanskrit
text, edited from a Devanagari and two Nepalese manuscripts with
variant readings, a preface, notes and in index of names.
which was originally published by the Oxford University Press in 1893, as Part VII of
its Anecdota Oxoniensia, Aryan Series. This was republished together with the
translation in India by Cosmo Publications, New Delhi, in 1997.
It has been partly supplemented by E. H. Johnston's edition of the same text entitled
The Buddhacarita: Or, Acts of the Buddha; which was published as No 31 of the
Panjab University Oriental Publications, in Calcutta in 1935.
The texts in both editions is printed in Devanagari script. The text in Roman script
presented here has been prepared using a database entitled Avaghoa's
Buddhacarita: A machine readable transliteration, edited by Peter Schreiner, in
February 1990, which reproduced Johnson's edition in pausa form, along with Cowell's
variant readings.
The original database has been converted to normal diacritical markings, subsequently
proof-read, and the metrical markings have been added in by the present writer. In
Cowell's text all the nasals are written as anusvara (), and this has been followed
here, except at the end of the pdayuga, where I prefer to write labial -m, as is normal
in Sanskrit.1
The text also accompanies the translation by Cowell which appears elsewhere on this
website.2 Here however the text differs in some small respects to the edition printed
there, because it has been my purpose to analyse the work and arrive at a correct
understanding of Avaghoa's prosody, which can only be done after making some
small adjustments to Cowell's text.
For instance in Cowell's edition certain verses were included which later proved to be
spurious. These have been printed here, but not analysed, as they throw no light on the
text. Also certain readings were adopted by Cowell which we can be sure go against

Johnson's edition (and Schreiner following him) interpreted anusvara as the relavant nasal
for the consonant group. But I think Cowell must have been following the writing in the
manuscripts in his edition, and I have therefore continued with that here.
Although Johnson's edition is definitely to be preferred, being based on better manuscripts, it
is not in the public domain as yet, therefore I have prepared Cowell's edition here.

Description of the Metres

Avaghoa's normal prosody, and are therefore incorrect. In a few cases therefore I
have preferred Johnson's readings, these are all noted in the appropriate place.1

Description of the Metres


In what follows these conventions are employed:
= a light syllable
= a heavy syllable
= the syllable may be light or heavy
= the syllable may be light or heavy, but as it occurs at the end of the line,
where there is a pause, it is always taken as heavy
indicates a rythmic division in the line, and indicates a break in the middle
of a pdayuga.
One of the more interesting aspects of Avaghoa's prosody, at least for someone
coming from a background in Pi and Buddhist Hybrid Sanskrit, is its regularity, and
almost complete lack of license in regard to to the metre. It is necessary therefore at
the outset to point out that in the whole text as we have presented it here:
all syllables are counted at their natural weight
there are no svarabhakti vowels that have to be included and counted towards
the metre,
there is no resolution of one presumed heavy syllable into 2 lights
and similarly, there is no replacement of two presumed light syllables by one
heavy
even though there is an allowance in the Sanskrit prosodies for conjunct
consonants to sometimes fail to make position, here they always do, in fact,
make position.2
There are twelve metres employed by Avaghoa in the text, or at least in what
remains of it,3 there are 1010 verses in all which are listed here in descending order
according to the frequency of their occurrence:

Although I have adjusted Cowell's text in the ways indicated above wherever necessary, there
has, of course, been no attempt to establish a new edition. I have simply examined Johnson's
text to see if we can provide better readings, where it is clear that the metre must be
incorrect, so as to more accurately reflect Avaghoa's prosody.
In Cowell's edition once or twice he took readings that would have required reading a double
consonant as not making position to satisfy the metre, but in each case Johnson's edition is to
be preffered.
In what follows it is as well to remember that out of an original 28 Chapters in Buddhacarita
only 14 remain for examination.
96

Description of the Metres

Upajti = 475 lines


loka = 297
Vaastha = 124
Aupacchandasaka = 78
Pupitgr = 26
Rucir = 3
Prahari = 3
Mlin = 2
ikhari = 1
Aparavaktra = 1
The first four of these metres are used in extensio, and therefore occur that more
often, the other metres are employed as a prosodic flourish to round off the Chapters.
We can further organise the metres according to their structure: the following are
Samavutta metres, having 4 similar lines to the verse (608 verses, 60%):
Upajti = (11 syllables)
Vaastha = (12 syllables)
Rucir = (13 syllables)
Prahari = (13 syllables)
Mlin = (15 syllables)
ikhari = (17 syllables)
These three are Addhasamavutta metres, having 2 dissimilar lines to the verse (105
verses, 10%):
Aupacchandasaka (mtr 16 + 18)
Pupitgr = (16 + 18)
Aparavaktra = (14 + 16)
and there is also the loka metre (accounting for 297 verses, 30%), which by this stage
in its develoment, doesnt easily fit into any of the categories of Classical Indian
prosody.1
The main metres are described employed in Buddhacarita are described first, and then
the Classical metres that are used to conclude the various chapters.

The prosodic texts themselves differ one from the other in their classification of the metre. It
seems best therefore to treat it as being in a class of its own.
97

Description of the Metres

1. Upajti (475 verses)


The Upajti lines found in Buddhacarita are far in excess of any other metre, and
Avaghoa's handling of the metre is faultless. The basic scheme of the Upajti in
Avaghoa's prosody may be described as having 2 lines showing the following
structure:

This gives two basic lines of either , known as Indravajr, or


, known as Upendravajr. In the text that is printed here there
are 1285 Indravajr lines; and 615 Upendravajr, which therefore shows a marked
preference for the former scheme.
These two different lines can occur in any position and any order in the two pdayugas that make up a verse. There are therefore 16 different species of Upajti verse, which
have all been given individual names in the Classical prosodies. It is of some interest
to see how the lines are distributed here.

Indravajr IIII1 109


Sl IIUI 54
Bl IIIU 48
Krti UIII 43
V IUII 41
Ml UUII 29
My IUUI 22
Has UIUI 21
rdr UIIU 20
Bhadr IUIU 15
Rm IIUU 15
Chy UUUI 13
ddhi UIUU 13
Buddhi IUUU 11
Prem UUIU 10
Upendravajr UUUU 10
It is quite remarkable how the Indravajr lines dominate in the Upajti verses, with the
Indravajr lines far in excess of any other, and the verses containing 3 Indravajr lines
coming next. The Upendravajr are significantly least in occurrence.
The breaks, which vary widely in the earlier stages of Indian prosody are here always
found to be , and similarly there is no significance attached to the caesura, which
may occur anywhere in the line.
1

In the schemes given here I = Indravjr lines, U = Upendravajr lines. When there are 4
Indravajr lines in a verse, the whole verse is known by that name (similarly with
Upendravajr, of course).
98

Description of the Metres

We can see from the sandhi that the pda-s in the Upajti lines were taken together for
pronounciation, which therefore differs from the early Pi verses, where the pda is
the normal unit for purposes of pronunciation.1
Most of Chapters I, II, III, VII, IX, X, XI, and XIII are written in this metre.

2. Vaastha (124 verses)


Closely related to the Upajti meter is Vaastha, which is derived from the 12
syllable Jagat class of metres. The metre though is much more restricted that Upajti
or Jagat, having a very definite scheme to the metre that occurs in all four lines:

which is similar then to the Upendravajr metre () in the Upajti


class, with an extra light syllable in penultimate position. Here again the caesura is of
no significance.
Nearly the whole of Chapter XIII is written in this metre; and it's Classical structure
also made it a favorite at the conclusion of Chapters in the work, so that a run of 16
verses in Vaastha metre is used to conclude Chapter XII, and there are 3 verses in
this metre at the conclusion of Chapter VI; besides these Vaastha is also used as a
run up to the concluding verse in a different metre in Chapters III, IV, IX, and XIII.

3. loka (297 verses)


I have elsewhere described the loka metre, as being an Addhasamavutta metre.2 This
holds true for the early stages of Indian prosody, but by Avaghoa's time, the
Addhasamavutta metres had changed considerably, in that nearly all the syllables are
fixed in weight, and the loka, which has very variable quantities will no longer fit
into the category.
By far the most common form of the metre is the pathy, which in this text shows the
following form:

Similarly we may note that the syntax of the verses, which in the Pi period was the
pdayuga, is here the verse itself.
See the Appendix on the Siloka and Tuhubha metres in my Outline of the Metres in the Pi
Canon.
99

Description of the Metres

in the 2nd and 3rd positions of each pda, two successive light syllables are not
allowed; and in the opening of the posterior half of the line the pattern is not
allowed.1
The pathy form of the metre occurs in the text presented here 529 times, which given
that there are 593 pdayuga-s in the loka metre, means that it occurs in 89% of the
lines, which is typical of the Classical period.
There are only 3 variations that occur in the prior line, which can be outlined here:
navipul (49 pdayugas, 9%)
bhavipul (7 pdayugas, 1.5%)
mavipul , (8 pdayugas, 1.5%)
Notice that in the navipul-s and bhavipuls-s a heavy syllable always occurs in 4th
position and at the end of the pda.2 In the mavipul the opening always
occurs, and there is normally a caesura after the 5th syllable.3 The bhavipul lines here
always show the same opening, so that both bhavipul and mavipul have fixed
quantities for most of the line.
The metre is employed as then main metre in Chapters IV, VI, XII, and what remains
of Chapter XIV.

4. Aupacchandasaka (78 Verses)


In the early prosody the Aupacchandasaka was very free in its opening, the important
thing being that it should have 6 mtr in the opening of the prior line, and 8 in the
posterior, with the cadence ; over time the most popular of the openings
became fixed as the only proper scheme for the metre, and in Avaghoa's prosody it is
a true Addhasamavutta metre, with fixed quantities in both lines. The scheme for the
verse, which occurs in the first 78 verses of Chapter 5, is as follows:

As with Upajti the sandhi shows that the two lines were taken together in pronounciation,
without a pause at the end of the line.
In the early period the weight of the end syllable was assured by the pause occuring in
recitation.
12.92c shows an exception to this, as in both Cowell's edition which reads -karma-, and
Johnson's which reads -ama-, the caesura is at the 6th.
100

Description of the Metres

5. Other Metres
We are left now with the 6 metres which are used to conclude the various Chapters.
They are all fixed in the schemes, and no variation is allowed in the lines except at the
end of the pdayuga, where the quantity is assured by the pause.
1. Pupitgr = (26 verses)
The Pupitgr metre, which is derived from Aupacchandasaka, with resolution of the
3rd syllable in both lines. It is employed to conclude Chapters I, V, and VIII.

2. Rucir = (3 verses)
The Rucir metre is derived from the Vaastha metre, with resolution of the 5th
syllable, which gives it 14 syllables to the pda. The scheme of the metre is as follows:
,
there is a definite caesura after the 4th syllable. The metre is only emplowed in 3
verses, twice at the conclusion of Chapter III, and again at the conclusion of Chapter
XII.

3. Prahari = (3 verses)
This metre concludes two Chapters, numbers IX (2 verses), and X, it's scheme can be
given as:
,
and again there is a definite caesura in the line, this time at the 3rd after a run of
heavy syllables.

4. Mlin = (2 verses)
In contrast Mlin has a run of 5 light syllables in the opening. It is used as the
Classical metre which closes Chapters II and XIII;1 its scheme of 15 syllables can be
outlined like this:
,

In the text established by Cowell, another verse follows the Mlin conclusion, but this is
spurious.
101

Description of the Metres

5. ikhari = (1 verse)
This is a 17-syllable metre, which is used at the conclusion of Chapter IV, it's scheme,
which has a definite caesura after the 6th syllable is as follows:
,
6. Aparavaktra = (1 verse)
This metre is similar to Pupitgr, but with the Vaitlya cadence, thereby having the
followng scheme:

It occurs as the final verse of Chapter VII.

102

Buddha-carita

The Buddha-carita
Book I [Bhagavatprasti]
riya parrdhy vidadhadvidhtjit tamo nirasyannabhibhtabhnubht |
nudannidgha jitacrucadram sa vadyate 'rhanniha yasya nopam || 1.1*1
sdvilonnatasnulakmy payodapaktyeva partaprvam |
udagradhiya gagae 'vagha pura mahare kapilasya vastu || 1.2*
sitonnateneva nayena htv kailsaailasya yadabhraobhm |
bhramdupetn vahadabuvhn sabhvan v saphalcakra || 1.3*
ratnaprabhodbhsini yatra lebhe tamo na dridryamivvakam |
parrdhyapaurai sahavsatot ktasmitevtirarja lakm || 1.4*
yadvediktoraasihakarairatnairdadhna prativeama obhm |
jagatyadveva samnamanyatspardh svagehairmitha eva cakre || 1.5*
rmmukhedn paribhtapadmn yatrpayto 'pyavimanya bhnu |
satpayogdiva vri veu pactsamudrbhimukha pratasthe || 1.6*
akyrjitn yaas janena dvtabhva gamito 'yamindra |
iti dhvajaicrucalatpatkairyanmrumasykamivodayacchat || 1.7*
ktvpi rtrau kumudaprahsamido karairyadrajatlayasthai |
sauvaraharmyeu gatrkapdairdiv sarojadyutimlalabe || 1.8*
mahbt mrdhni ktbhieka uddhodano nma npo 'rkabadhu |
adhyayo v sphuapudarka purdhirja tadalacakra || 1.9*
bhbhtparrdhyo 'pi sapaka eva pravttadno 'pi madnupeta |
o 'pi nitya samaipta saumyasvabhvo 'pi pthupratpa || 1.10*
bhujena yasybhihat patato dviaddvipedr samargaeu |
udvtamuktprakarai irobhirbhaktyeva pupjalibhi praemu || 1.11*
atipratpdavadhya atrnmahopargniva tigmabhnu |
udyotaymsa jana samattpradarayannrayayamrgn || 1.12*
dharmrthakm viaya mitho 'nya na veamcakramurasya nty |
vispardhamn iva tgrasiddhe sugocare dptatar babhvu || 1.13*

Verses marked with an asterick are omitted from Johnson's edition as being spurious, and
have not been analysed here.

Buddha-carita

udrasakhyai sacivirasakhyai ktgrabhva sa udagrabhva |


a yath bhairaktnyathbhai akyedrarja sutar rarja || 1.14*
tasytiobhvisttiobh raviprabhevstatama prabhv |
samagradevnivahgradev babhva mypagateva my || 1.15*
prajsu mteva hitapravtt gurau jane bhaktirivnuvtt |
lakmrivdhakule ktbh jagatyabhduttamadevat y || 1.16*
kma sad strcarita tamisra tathpi t prapya bha vireje |
na hdulekhmupagamya ubh1 nakta tath satamasatvameti || 1.17*
atdriyentmani dukuho 'ya may jano yojayitu na akya |
itva skm prakti vihya dharmea skdvihit svamrti || 1.18*
cyuto 'tha kyttuitt trilokmudyotayannuttamabodhisattva |
vivea tasy smta eva kukau nadguhymiva ngarja || 1.19*
dhtv himdridhavala guru avi
dndhivsitamukha dviradasya rpam |
uddhodanasya vasudhdhipatermahiy
kuki vivea sa jagadvyasanakayya || 1.20*
rakvidhna prati lokapl lokaikanthasya divo 'bhijagmu |
sarvatra bhto 'pi hi cadrapd bhajati kailsagirau vieam || 1.21*
maypi ta kukigata dadhn vidyudvilsa jaladvalva |
dnbhivarai parito jann dridryatpa amaycakra || 1.22*
sta purajan dev kadcidatha lubinm |
jagmnumate rja sabhtottamadohad || 1.23*
khmlabamny pupabhrvalabinm |
devy kuki vibhidyu bodhisattvo viniryayau || 1.24*
Upajti (Krti)

tata prasannaca babhva puyastasyca devy vratasaskty |

prvtsuto lokahitya jaje nirvedana caiva nirmaya ca || 1.25 (1.9)


prta payoddiva tigmabhnu samudbhavanso 'pi ca mtkuke |
sphuranmaykhairvihatdhakraicakra loka kanakvadtam || 1.26*

No doubt we should read bh here to correct the metre.


104

Buddha-carita

ta jtamtramatha kcanaypagaura
prta sahasranayaa anakairaght
madrapupanikarai saha tasya mrdhni
khnnirmale ca vinipetaturabudhre || 1.27*
surapradhnai paridhryamo dehujlairanurajayastn |
sadhybhrajloparisanivia navourja vijigya lakmy || 1.28*
Upajti (Bl)

roryathaurvasya pthoca hastnmdhturidrapratimasya mrdhna |

kakvatacaiva bhujsadettathvidha tasya babhva janma || 1.29 (1.10)


Upajti (Ml)

kramea garbhdabhinista san babhau gata khdiva yonyajta |

kalpevanekeviva bhvittm ya saprajnan suuve na mha || 1.30 (1.11)


Upajti (Rm)

dpty ca dhairyea ca yo rarja blo ravirbhmimivvatra |

tathtidpto 'pi nirkyamo jahra caki yath aka || 1.31 (1.12)


Upajti (Has)

sa hi svagtraprabhayojjvalaty dpaprabh bhskaravanmumoa |

mahrhajbnadacruvaro vidyotaymsa diaca sarv || 1.32 (1.13)


Upajti (Has)

ankulnyabjasamudgatni nipeavatyyatavikrami |

tathaiva dhri padni sapta saptaritrsado jagma || 1.33 (1.14)


Upajti (Sl)

bodhya jto 'smi jagaddhitrthamaty tathotpattiriya mameti |

caturdia sihagatirvilokya v ca bhavyrthakarmuvca || 1.34 (1.15)


Upajti (Rm)

khtprasrute cadramarciubhre dve vridhre iiroavrye |

arrasaukhyrthamanuttarasya nipetaturmrdhani tasya saumye || 1.35 (1.16)


Upajti (Indravajr)

rmadvitne kanakojjvalge vairyapde ayane aynam |

yadgauravtkcanapadmahast yakdhip saparivrya tasthu || 1.36 (1.17)


1

Cowell's edition reads: dpty ca dhairyea riy, which would means having to count r- in
riy as not making position to avoid a heavy 6th syllable, but this is not possible, given
Avaghoa's prosody.
105

Buddha-carita
Upajti (Indravajr)

mytanjasya divaukasa khe yasya prabhvtpraatai irobhi |

dhrayan pdaramtapatra bodhya jepu paramiaca || 1.37 (1.18)


Upajti (Has)

mahorag dharmavieatardbuddhevatteu ktdhikr |

yamavyajan bhaktiviianetr madrapupai samavkiraca || 1.38 (1.19)


Upajti (Krti)

tathgatotpdaguena tu uddhdhivsca viuddhasattv |

dev nanadurvigate 'pi rge magnasya dukhe jagato hitya || 1.39 (1.20)
Upajti (Rm)

yasmin praste girirjakl vthat nauriva bhcacla |

sacadan cotpalapadmagarbh papta virgagadanabhrt || 1.40 (1.21)


Upajti (Indravajr)

vt vavu sparasukh manoj divyni vssyavaptayata |

srya sa evbhyadhika cake jajvla saumyrciranrito 'gni || 1.41 (1.22)


Upajti (Indrava)

prguttare cvasathapradee kpa svaya prdurabhtsitbu |

ata purygatavismayni yasmin kriystrtha iva pracakru || 1.42 (1.23)


Upajti (Bl)

dharmrthibhirbhtagaaica divyaistaddaranrtha balampa pra |

kauthalenaiva ca pdapaica prapjaymsa sagadhapupai || 1.43 (1.24)


pupadum sva kusuma pukullu sasraodrmitadiksugadhi |
susabhramadngavadhpagta bhujagavdpihitttavtam || 1.44*
kvacit kvaattryamdagagtairvmukudmurajdibhica |
sv calatkualabhitn virjita cobhayaprcatastat || 1.45*
Upajti (My)

yadrjastra bhguragir v na cakraturvaakarv tau |

tayo sutau tau ca sasarjatustatklena ukraca bhaspatica || 1.46 (1.41)


Upajti (Bl)

srasvatacpi jagda naa veda punarya dadurna prvam |

vysastathaina bahudh cakra na ya vaiha ktavnaakti || 1.47 (1.42)

106

Buddha-carita
Upajti (Sl)

vlmkindaca sasarja padya jagratha yanna cyavano mahri |

cikitsita yacca cakra ntri pacttadtreya irjagda || 1.48 (1.43)


Upajti (Indravajr)

yacca dvijatva kuiko na lebhe tadgdhana snuravpa rjan |

vel samudre sagaraca dadhre nekvkavo y prathama babadhu || 1.49 (1.44)

Upajti (Indravajr)

cryaka yogavidhau dvijnmaprptamanyairjanako jagma |

khytni karmi ca yni aurai rdayastevabal babhvu || 1.50 (1.45)


Upajti (Bl)

tasmtprama na vayo na kla kacitkvacicchraihyamupaiti loke |

rjm ca hitni tni ktni putrairaktni prvai || 1.51 (1.46)


Upajti (Bl)

eva npa pratyayitairdvijaistairvsitacpyabhinaditaca |

akmani vijahau manasta praharamevdhikamruroha || 1.52 (1.47)


Upajti (Indravajr)

prtaca tebhyo dvijasattamebhya satkraprva pradadau dhanni |

bhydaya bhmipatiryathokto yyjjarmetya vanni ceti || 1.53 (1.48)


Upajti (Krti)

athau nimittaica tapobalcca tajjanma janmtakarasya buddhv |

kyevarasylayamjagma saddharmatardasito mahri || 1.54 (1.49)


Upajti (Bl)

ta brahmavidbrahmavid jvalata brhmy riy caiva tapariy ca |

rjo gururgauravasatkriybhy praveaymsa naredrasadma || 1.55 (1.50)


Upajti (Upendravajr)

sa prthivtapurasanikara kumrajanmgataharavegam |

vivea dhro balasajayaiva tapaprakarcca jarraycca || 1.56 (1.51)


Upajti (ddhi)

tato npasta munimsanastha pdyrghyaprva pratipjya samyak |

nimatraymsa yathopacra pur vasiha sa ivtideva || 1.57 (1.52)

107

Buddha-carita
Upajti (Indrava)

dhanyo 'smyanugrhyamida kula me yanm didkurbhagavnupeta |

jpyat ki karavi saumya iyo 'smi virabhitumarhasti || 1.58 (1.53)


Upajti (Sl)

eva npeopanimatrita sansarvea bhvena muniryathvat |

savismayotphullaviladirgabhradhri vacsyuvca || 1.59 (1.54)


Upajti (Ml)

mahtmani tvayyupapannametat priytithau tygini dharmakme |

sattvnvayajnavayo 'nurp snigdh yadeva mayi te mati syt || 1.60 (1.55)


Upajti (Bl)

etacca tadyena nparayaste dharmea skmi dhannyapsya |

nitya tyajato vidhivadbabhvustapobhirhy vibhavairdaridr || 1.61 (1.56)


Upajti (Krti)

prayojana yattu mamopayne tanme u prtimupehi ca tvam |

divy may divyapathe rut vgbodhya jtastanayastaveti || 1.62 (1.57)


Upajti (Sl)

rutv vacastacca manaca yuktv jtv nimittaica tato 'smyupeta |

didkay kyakuladhvajasya akradhvajasyeva samucchritasya || 1.63 (1.58)


Upajti (V)

ityetadeva vacana niamya praharasabhrtagatirnaredra |

dya dhtryakagata kumra sadaraymsa tapodhanya || 1.64 (1.59)


Upajti (Bl)

cakrkapda sa tath mahrirjlvanaddhgulipipdam |

sorabhruva vraavastikoa savismaya rjasuta dadara || 1.65 (1.60)


Upajti (Sl)

dhtryakasaviamavekya caina devyakasaviamivgnisnum |

babhva pakmtarivcitrurnivasya caiva tridivonmukho 'bht || 1.66 (1.61)


Upajti (Sl)

dvsita tvarupariplutka snehttu putrasya npacakape |

sagadgada bpakayakaha papraccha ca prjalirnatga || 1.67 (1.62)

108

Buddha-carita
Upajti (Indravajr)

svalptara yasya vapurmune sydbahvadbhuta yasya ca janma dptam |

yasyottama bhvinamttha crtha ta prekya kasmttava dhra vpa || 1.68


(1.63)
Upajti (rdr)

api sthiryurbhagavan kumra kaccinna okya mama prasta |

labdha kathacit saliljalirme na khalvima ptumupaiti kla || 1.69 (1.64)


Upajti (Sl)

apyakaya me yaaso nidhna kacciddhruvo me kulahastasra |

api praysymi sukha paratra supte 'pi putre 'nimiaikacaku || 1.70 (1.65)

Upajti (V)

kaccinna me jtamaphullameva kulaprabla parioabhgi |

kipra vibho brhi na me 'sti ti sneha sute vetsi hi bdhavnm || 1.71 (1.66)

Upajti (Indravajr)

itygatvegamaniabuddhy buddhv naredra sa* munirbabhe |

m bhnmatiste npa kcidany nisaaya tadyadavocamasmi || 1.72 (1.67)

Upajti (Indravajr)

nsynyathtva prati vikriy me sv vacan tu prati viklavo 'smi |

klo hi me ytumaya ca jto jtikayasysulabhasya boddh || 1.73 (1.68)

Upajti (ddhi)

vihya rjya viayevansthastvrai prayatnairadhigamya tattvam |

jagatyaya mohatamo nihatu jvaliyati jnamayo hi srya || 1.74 (1.69)


Upajti (V)

dukhravdvydhivikraphenjjartaragnmaraogravegt |

uttrayiyatyayamuhyamnamrtta jagajjnamahplavena || 1.75 (1.70)


Upajti (V)

prajbuveg sthiralavapr samdhit vratacakravkm |

asyottam dharmanad pravtt trdita psyati jvaloka || 1.76 (1.71)

109

Buddha-carita
Upajti (Indravajr)

dukhrditebhyo viayvtebhya sasraktrapathasthitebhya |


elipsis

khysyati hyea vimokamrga mrgapranaebhya ivdhvagebhya || 1.77 (1.72)


Upajti (Krti)

vidahyamnya janya loke rggninya viayedhanena |


elipsis

prahldamdhsyati dharmavy vy mahmegha ivtapte || 1.78 (1.73)


Upajti (Sl)

trgala mohatamakapa dvra prajnmapaynaheto |

vipayiyatyayamuttamena saddharmatena dursadena || 1.79 (1.74)


Upajti (Bl)

svairmohapai pariveitasya dukhbhibhtasya nirrayasya |

lokasya sabudhya ca dharmarja kariyate badhanamokamea || 1.80 (1.75)


Upajti (Indravajr)

tanm kth okamima prati tvam tatsaumya ocye hi manuyaloke |

mohena v kmasukhairmaddv yo naihika royati nsya dharmam || 1.81 (1.76)


Upajti (Indravajr)

bhraasya tasmcca gudato me dhynni labdhvpyaktrthataiva |

dharmasya tasyravadaha hi manye vipatti tridive 'pi vsam || 1.82 (1.77)


Upajti (Krti)

iti rutrtha sasuhtsadrastyaktv vida mumude naredra |

evavidho 'ya tanayo mameti mene sa hi svmapi sramattm || 1.83 (1.78)


Upajti (Sl)

ryea mrgea tu ysyatti citvidheya hdaya cakra |

na khalvasau na priyadharmapaka satnanttu bhaya dadara || 1.84 (1.79)


Pupitgr

atha munirasito nivedya tattva sutaniyata sutaviklavya rje |

sabahumatamudkyamarpa pavanapathena yathgata jagma || 1.85 (1.80)


Pupitgr

ktamatiranujsuta ca dv munivacanaravae pi tanmatau ca |

bahuvidhamanukapay sa sdhu priyasutavadviniyojaycakra || 1.86 (1.81)

110

Buddha-carita
Pupitgr

narapatirapi putrajanmatuo viayamatni vimucya badhanni |

kulasadamackaradyathvatpriyatanaya tanayasya jtakarma || 1.87 (1.82)


Pupitgr

daasu pariatevahasu caiva prayataman paray mud parta |

akuruta japahomamagaldy paramatam sa sutasya devatejy || 1.88 (1.83)


Pupitgr

api ca atasahasraprasakhy sthirabalavattanay sahemag |

anupagatajar payasvinrg svayamadadtsutavddhaye dvijebhya || 1.89 (1.84)


Pupitgr

bahuvidhaviaystato yattm svahdayatoakar kriy vidhya |

guavati divase ive muhrte matimakaronmudita purapravee || 1.90 (1.85)


Pupitgr

dviradaradamaymatho mahrh sitasitapupabht maipradpm |

abhajata ivik ivya dev tanayavat praipatya devatbhya || 1.91 (1.86)


Pupitgr

puramatha purata praveya patn sthavirajannugatmapatyanthm |

npatirapi jagma paurasaghairdivamamarairmaghavnivrcyamna || 1.92 (1.87)


Pupitgr

bhavanamatha vighya kyarjo bhava iva amukhajanman pratta |

idamidamiti harapravaktro bahuvidhapuiyaaskara vyadhatta || 1.93 (1.88)


Pupitgr

iti narapatiputrajanmavddhy sajanapada kapilhvaya pura tat |

dhanadapuramivpsaro 'vakra muditamabhnnalakvaraprastau || 1.94 (1.89)


iti rbuddhacarite mahkvye bhagavatprastirnma prathama sarga || 1 ||

111

Buddha-carita

Book II [Antapuravihro]
Upajti (Sl)

janmano janmajartakasya tasytmajasytmajita sa rj |

ahanyahanyarthagajvamitrairvddhi yayau sidharivbuvegai || 2.1


Upajti (Upendravajr)

dhanasya ratnasya ca tasya tasya ktktasyaiva ca kcanasya |

tad hi naiktmanidhnavpi manorathasypyatibhrabhtn || 2.2


Upajti (Buddhi)

ye padmakalpairapi ca dvipedrairna maala akyamihbhinetum |

madotka haimavat gajste vinpi yatndupatasthurenam || 2.3


Upajti (Bhadr)

nnkacihnairnavahemabhairabhitairlabasaaistathnyai |

sacukubhe csya pura turagairbalena maitry ca dhanena cptai || 2.4


Upajti (Sl)

puca tuca tadsya rjye sdhvyo 'rajask guavatpayask |

udagravatsai sahit babhvurbahvyo bahukraduhaca gva || 2.5


Upajti (Sl)

madhyasthat tasya ripurjagma madhyasvabhva prayayau suhttvam |

vieato drhyamiyya mitra dvvasya pakvaparastu nam || 2.6


Upajti (Has)

tathsya madnilameghaabda saudminkualamaitga |

vinmavaraniptadoai kle ca dee pravavara deva || 2.7


Upajti (Ml)

ruroha sayak phalavadyathrtu tadktenpi kiramea |

t eva caivauadhayo rasena srea caivbhyadhik babhvu || 2.8


Upajti (rdr)

arrasadehakare 'pi kle sagrmasamarda iva pravtte |

svasth sukha caiva nirmaya ca prajajire garbhadharca nrya || 2.9


Upajti (Bl)

yacca pratibhvo vibhave 'pi akye na prrthayati sma nar parebhya |

abhyarthita skmadhano 'pi cya tad na kacidvimukho babhva || 2.10

112

Buddha-carita
Upajti (Indravajr)

ne vadho badhuu npyadt naivvrato nntiko na hisra |

sttad kacana tasya rjye rjo yayteriva nhuasya || 2.11


Upajti (Indravajr)

udynadevyatanram kpaprappukarivannm |

cakru kriystatra ca dharmakm pratyakata svargamivopalabhya || 2.12


Upajti (Bl)

muktaca durbhikabhaymayebhyo ho jana svargamivbhireme |

patn patirv mahi pati v paraspara na vyabhiceratuca || 2.13


Upajti (Indravajr)

kacitsieve rataye na kma kmrthamartha na jugopa kacit |

kaciddhanrtha na cacra dharma dharmya kacinna cakra hism || 2.14


Upajti (Bl)

steydibhicpyabhitaca naa svastha svacakra paracakramuktam |

kema subhika ca babhva tasya puryarayni yathaiva rre || 2.15


Upajti (Chy)

tad hi tajjanmani tasya rjo manorivdityasutasya rjye |

cacra hara praana ppm jajvla dharma kalua ama || 2.16


Upajti (Sl)

evavidh rjasutasya tasya sarvrthasiddhica yato babhva |

tato npastasya sutasya nma sarvrthasiddho 'yamiti pracakre || 2.17


Upajti (Bl)

dev tu my vibudharikalpa dv vila tanayaprabhvam |

jta prahara na aka sohu tato 'vinya diva jagma || 2.18


Upajti (Krti)

tata kumra suragarbhakalpa snehena bhvena ca nirvieam |

mtvas mtsamaprabhv savardhaymtmajavadbabhva || 2.19


Upajti (Chy)

tata sa blrka ivodayastha samrito vahnirivnilena |

kramea samyagvavdhe kumrastrdhipa paka ivtamaske || 2.20

113

Buddha-carita
Upajti (Has)

tato mahrhi ca candanni ratnvalcauadhibhi sagarbh |

mgaprayuktnrathakca haimncakrire 'smai suhdlayebhya || 2.21


Upajti (Chy)

vayo 'nurpi ca bhani hiramay hastimgvakca |

rathca gvo vasanaprayukt gatrca cmkararpyacitr || 2.22


Upajti (V)

eva sa taistairviayopacrairvayo 'nurpairupacaryama |

blo 'pyablapratimo babhva dhty ca aucena dhiy riy ca || 2.23


Upajti (Krti)

vayaca kaumramattya madhya saprpya bla sa hi rjasnu |

alpairahobhirbahuvaragamy jagrha vidy svakulnurp || 2.24


Upajti (Indrava)

naireyasa tasya tu bhavyamartha rutv purastdasitnmahre |

kmeu saga janaybabhva vddhirbhavacchkyakulasya rja || 2.25


Upajti (Has)

kulttato 'smai sthiralayukttsdhv vapurhrvinayopapannm |

yaodhar nma yaovil tulybhidhna riyamjuhva || 2.26


Upajti (Ml)

athpara bhmipate priyo 'ya sanatkumrapratima kumra |

srdha tay kyanaredravadhv acy sahasrka ivbhireme || 2.27


Upajti (V)

kicinmanakobhakara pratpa kathaca payediti so 'nucitya |

vsa npo hydiati sma tasmai harmyodareveva na bhpracram || 2.28


Upajti (Krti)

tata arattoyadapareu bhmau vimneviva rajiteu |

harmyeu sarvartusukhrayeu strmudrairvijahra tryai || 2.29

Cowell's edition reads: kulttato 'smai sthiralasayuttsdhv, which would give a


Vaastha line in the opening.
114

Buddha-carita
Upajti (Has)

kalairhi cmkarabaddhakakairnrkargrbhihatairmdagai |

varpsarontyasamaica ntyai kailsavattadbhavana rarja || 2.30


Upajti (V)

vgbhi kalbhirlalitaica hrairmadai sakhelairmadhuraica hsai |

ta tatra nryo ramaybabhvurbhrvacitairardhanirkitaica || 2.31


Upajti (ddhi)

tataca kmrayapaitbhi strbhirghto ratikarkabhi |

vimnaphnna mah jagma vimnapthdiva puyakarm || 2.32


Upajti (Has)

npastu tasyaiva vivddhihetostadbhvinrthena ca codyamna |

ame 'bhireme virarma ppdbheje dama savibabhja sdhn || 2.33


Upajti (V)

ndhravat kmasukhe sasaje na sararaje viama jananym |

dhtyedriyvcapaln vijigye badhca paurca guairjigya || 2.34


Upajti (Indravajr)

ndhyaia dukhya parasya vidy jna iva yattu tadadhyaga |

svbhya prajbhyo hi yath tathaiva sarvaprajbhya ivamaase || 2.35


Upajti (Buddhi)

ta bhsura cgirasdhideva yathvadnarca tadyue sa |

juhva havynyake knau dadau dvijebhya kana ca gca || 2.36


Upajti (Indravajr)

sasnau arra pavitu manaca trthbubhicaiva gububhica |

vedopadia samamtmaja ca soma papau tisukha ca hrdam || 2.37

Upajti (Bhadr)

stva babhe na ca nrthavadyajjajalpa tattva na ca vipriya yat |

stva hyatatva parua ca tattva hriyakanntmana eva vaktum || 2.38


Upajti (My)

ievanieu ca kryavatsu na rgadorayat prapede |

iva sieve 'vyavahralabdha yaja hi mene na tath yathvat || 2.39

115

Buddha-carita
Upajti (Bl)

vate cbhigatya sadyo deybubhistaramacecchidia |

yuddhdte vttaparavadhena dvidarpamudvttamabebhidia || 2.40


Upajti (Indravajr)

eka vininye sa jugopa sapta saptaiva tatyja raraka paca |

prpa trivarga bubudhe trivarga jaje dvivarga prajahau dvivargam || 2.41


Upajti (Has)

ktgaso 'pi pratipdya vadhynnjghanannpi ru dadara |

babadha stvena phalena caitstygo 'pi te hyanapyada || 2.42


Upajti (Rm)

ryacrtparamavratni vairyahsccirasabhtni |

yasi cpadguagadhavati rajsyahsnmalinkari || 2.43


Upajti (Upendravajr)

na cjihrdbalimapravtta na ccikrtparavastvabhidhym |

na cvivakddviatmadharma na cdidhakddhdayena manyum || 2.44


Upajti (Rm)

tasmistath bhmipatau pravtte bhtyca paurca tathaiva ceru |

amtmake cetasi viprasanne prayuktayogasya yathedriyi || 2.45


Upajti (V)

kle tatacrupayodhary yaodhary suyaodharym |

auddhodanerhusapatnavaktro jaje suto rhula eva nmn || 2.46


Upajti (Upendravajr)

atheaputra paramapratta kulasya vddhi prati bhmipla |

yathaiva putraprasave nanada tathaiva pautraprasave nanada || 2.47


Upajti (Indravajr)

pautrasya me putragato mamaiva sneha katha syditi jtahara |

kle sa ta ta vidhimlalabe putrapriya svargamivrurukan || 2.48


Upajti (Indravajr)

sthitv pathi prthamakalpikn rjarabh yaasnvitnm |

uklnyamuktvpi tapsyatapta yaje ca hisrahitairayaa || 2.49

116

Buddha-carita
Upajti (Chy)

ajjvalitha sa puyakarm npariy caiva tapariy ca |

kulena vttena dhiy ca dptasteja sahasrurivotsisku || 2.50


Upajti (Buddhi)

svyabhuva crcikamarcayitv jajpa putrasthitaye sthitar |

cakra karmi ca dukari praj sisku ka ivdikle || 2.51


Upajti (Buddhi)

tatjyja astra vimamara stra ama sieve niyama viehe |

vava kacidviaya na bheje piteva sarvnviayn dadara || 2.52


Upajti (Krti)

babhra rjya sa hi putraheto putra kulrtha yaase kula tu |

svargya abda divamtmahetordharmrthamtmasthitimcakka || 2.53


Upajti (Bl)

eva sa dharma vividha cakra sadbhirnipta rutitaca siddham |

dv katha putramukha suto me vana na yyditi nthamna || 2.54


Upajti (rdr)

rirakiata riyamtmasasth rakati putrn bhuvi bhmipl |

putra naredra sa tu dharmakmo raraka dharmdviayevamucat || 2.55


, Mlin

vanamanupamasattv bodhisattvstu sarve


,

viayasukharasaj jagmurutpannaputr |
,

ata upacitakarm rhamle 'pi hetau


,

sa ratimupasieve bodhimpannayvat || 2.56


iti rbuddhacarite mahkvye 'ntapuravihro nma dvitya sarga || 2 ||

117

Buddha-carita

Book III [Savegotpatti]


Upajti (Krti)

tata kadcinmdudvalni puskokilonnditapdapni |

urva padmkaramaitni te nibaddhni sa knanni || 3.1


Upajti (My)

rutv tata strjanavallabhn manojabhva puraknannm |

bahiprayya cakra buddhimatarghe nga ivvaruddha || 3.2


Upajti (Krti)

tato npastasya niamya bhva putrbhidhnasya manorathasya |

snehasya lakmy vayasaca yogym-jpaymsa vihraytrm || 3.3

Upajti (Krti)

nivartaymsa ca rjamrge saptamrtasya pthagjanasya |

m bhtkumra sukumracitta savignacet iva manyamna || 3.4


Upajti (Sl)

pratyagahnn vikaledriyca jrturdn kpaca bhikn |

tata samutsrya parea smn obh par rjapathasya cakru || 3.5


Upajti (rdr)

tata kte rmati rjamrge rmn vintnucara kumra |

prsdaphdavatrya kle ktbhyanujo npamabhyagacchat || 3.6


Upajti (Ml)

atho naredra sutamgatru irasyupghrya cira nirkya |

gaccheti cjpayati sma vc snehnna caina manas mumoca || 3.7


Upajti (rdr)

tata sa jbnadabhabhdbhiryukta caturbhirnibhtaisturagai |

aklvavidhyucchuciramidhr hiramaya syadanamruroha || 3.8


Upajti (Ml)

tata prakrojjvalapupajla viaktamlya pracalatpatkam |

mrga prapede sadnuytracadra sanakatra ivntarkam || 3.9


Upajti (Sl)

kauthaltsphtataraica netrairnlotpalbhairiva kryama |

anai anai rjapatha jaghe paurai samatdabhivkyama || 3.10

118

Buddha-carita
Upajti (V)

ta tuuvu saumyaguena kecidvavadire dptatay tathnye |

saumukhyatastu riyamasya kecidvaipulyamasiuryuaca || 3.11


Upajti (Indravajr)

nistya kubjca mahkulebhyo vyhca kairtakavmannm |

nrya kebhyaca niveanebhyo devnuynadhvajavat praemu || 3.12


Upajti (ddhi)

tata kumra khalu gacchatti rutv striya preyajantpravttim |

didkay harmyatalni jagmurjanena mnyena ktbhyanuj || 3.13


Upajti (Indravajr)

t srastakcguavighnitca suptaprabuddhkulalocanca |

vtttavinyastavibhaca kauthalenpi bht paryu || 3.14


Upajti (Indravajr)

prsdasopnatalapradai kcravairnpuranisvanaica |

vibhrmayatyo ghapakisaghnanyonyavegca samkipatya || 3.15


Upajti (Sl)

kscids tu vargann jtatvarmapi sotsuknm |

gati gurutvjjaghurvil rorath pnapayodharca || 3.16


Upajti (Buddhi)

ghra samarthpi tu gatumany gati nijagrha yayau na tram |

hriy pragalbhni nighamn raha prayuktni vibhani || 3.17


Upajti (Krti)

parasparotpanapiitn samardasaobhitakualnm |

ts tad sasvanabhan vtyanevapraamo babhva || 3.18


Upajti (V)

vtyanebhyastu vinistni parasparopsitakualni |

str virejurmukhapakajni saktni harmyeviva pakajni || 3.19


Upajti (rdr)

tato vimnairyuvatkalpai kauthalodghitavtaynai |

rmatsamatnnagara babhse viyadvimnairiva spsarobhi || 3.20

119

Buddha-carita
Upajti (Sl)

vtyannmavilabhvdanyonyagarpitakualni |

mukhni reju pramadottamn baddh kalpa iva pakajnm || 3.21


Upajti (Bhadr)

tasmin kumra pathi vkam striyo babhurgmiva gatukm |

rdhvonmukhcainamudkam nar babhurdymiva gatukm || 3.22


Upajti (Indravajr)

dv ca ta rjasuta striyast jjvalyamna vapu riy ca |

dhanysya bhryeti anairavocauddhairmanobhi khalu nnyabhvt || 3.23


Upajti (Krti)

aya kila vyyatapnabh rpea skdiva pupaketu |

tyaktv riya dharmamupeyatti tasmin hit gauravameva cakru || 3.24


Upajti (Indravajr)

kra tath rjapatha kumra paurairvintai ucidhraveai |

tatprvamlokya jahara kicinmene punarbhvamivtmanaca || 3.25


Upajti (Krti)

pura tu tatsvargamiva praha uddhdhivs samavekya dev |

jra nara nirmamire praytu sacodanrtha kitiptmajasya || 3.26


Upajti (Has)

tata kumro jaraybhibhta dv narebhya pthagkti tam |

uvca sagrhakamgatsthastatraiva nikampaniviadi || 3.27


Upajti (Krti)

ka ea bho sta naro 'bhyupeta keai sitairyaiviaktahasta |

bhrsavtka ithilnatga ki vikriyai praktiryadcch || 3.28


Upajti (V)

ityevamukta sa rathapraet nivedaymsa nptmajya |

sarakyamapyarthamadoadar taireva devai ktabuddhimoha || 3.29


Upajti (Indravajr)

rpasya hartr vyasana balasya okasya yonirnidhana ratnm |

na smtn ripuridriyme jar nma yayaia bhagna || 3.30

120

Buddha-carita
Upajti (Rm)

pta hyanenpi paya iutve klena bhya parimamurvym |

kramea bhtv ca yuv vapumn kramea tenaiva jarmupeta || 3.31


Upajti (Sl)

ityevamukte calita sa kicidrjtmaja stamida babhe |

kimea doo bhavit mamptyasmai tata srathirabhyuvca || 3.32


Upajti (Indravajr)

yumato 'pyea vayaprakarnnisaaya klavaena bhv |

eva jar rpavinayitr jnti caivecchati caia loka || 3.33


Upajti (rdr)

tata sa prvayauddhabuddhirvistrakalpcitapuyakarm |

rutv jar savivije mahtm mahanerghoamivtike gau || 3.34


Upajti (Indravajr)

nivasya drgha sa ira prakapya tasmica jre viniveya caku |

t caiva dv janat sahar vkya sa savignamida jagda || 3.35


Upajti (My)

eva jar hati ca nirviea smti ca rpa ca parkrama ca |

na caiva savegamupaiti loka pratyakato 'pdamkama || 3.36


Upajti (Bl)

eva gate sta nivartayvn ghra ghyeva bhavnpraytu |

udynabhmau hi kuto ratirme jarbhave cetasi vartamne || 3.37


Upajti (Chy)

athjay bhartsutasya tasya nivartaymsa ratha niyat |

tata kumro bhavana tadeva citvaa nyamiva prapede || 3.38


Upajti (Upendravajr)

yad tu tatraiva na arma lebhe jar jareti praparkama |

tato naredrnumata sa bhya kramea tenaiva bahirjagma || 3.39


Upajti (Ml)

athpara vydhipartadeha ta eva dev sasjurmanuyam |

dv ca ta srathimbabhe auddhodanistadgatadireva || 3.40

121

Buddha-carita
Upajti (Bl)

sthlodara vsacalaccharra srastsabhu kapdugtra |

abeti vca karua bruva para samliya nara ka ea || 3.41


Upajti (Krti)

tato 'bravtsrathirasya saumya dhtuprakopaprabhava pravddha |

rogbhidhna sumahnanartha akro 'pi yenaia kto 'svatatra || 3.42


Upajti (Indravajr)

itycivn rjasuta sa bhyasta snukapo naramkama |

asyaiva jta pthagea doa smnyato rogabhaya prajnm || 3.43


Upajti (Prem)

tato babhe sa rathapraet kumra sdhraa ea doa |

eva hi rogai paripyamno rujturo haramupaiti loka || 3.44


Upajti (Has)

iti rutrtha sa viaacet prvepatbrmigata ava |

ida ca vkya karuyamna provca kicinmdun svarea || 3.45


Upajti (rdr)

ida ca rogavyasana prajn payaca virabhamupaiti loka |

vistravijnamaho nar hasati ye rogabhayairamukt || 3.46

Upajti (Ml)

nivartyat sta vahipraynnaredrasadmaiva ratha praytu |

rutv ca me rogabhaya ratibhya pratyhata sakucatva ceta || 3.47


Upajti (Krti)

tato nivtta sa nivttahara pradhynayukta pravivea sadma |

ta dvistath prekya ca sanivtta purygama bhmipaticakra || 3.48


Upajti (Indravajr)

rutv nimitta tu nivartanasya satyaktamtmnamanena mene |

mrgasya aucdhiktya caiva cukroa ruo 'pi ca nogradaa || 3.49


Upajti (My)

bhyaca tasmai vidadhe sutya vieayukta viayaprakram |

caledriyatvdapi npi akto nsmnvijahyditi nthamna || 3.50

122

Buddha-carita
Upajti (ddhi)

yad ca abddibhiridriyrthairatapure naiva suto 'sya reme |

tato vahirvydiati sma ytr rasntara syditi manyamna || 3.51


Upajti (Bl)

snehcca bhva tanayasya buddhv savegadonavicitya kcit |

yogy samjpayati sma tatra kalsvabhija iti vramukhy || 3.52


Upajti (Ml)

tato vieea naredramrge svalakte caiva parkite ca |

vyatysya sta ca ratha ca rj prasthpaymsa bahi kumram || 3.53


Upajti (Krti)

tatastath gacchati rjaputre taireva devairvihito gatsu |

ta caiva mrge mtamuhyamna sta kumraca dadara nnya || 3.54


Upajti (Ml)

athbravdrjasuta sa sta naraicaturbhirhriyate ka ea |

dnairmanuyairanugamyamno yo bhito 'vsyavarudyate ca || 3.55


Upajti (Has)

tata sa uddhtmabhireva devai uddhdhivsairabhibhtacet |

avcyamapyarthamima niyat pravyjahrrthavidvarya || 3.56


Upajti (Bl)

buddhdriyapraguairviyukta supto visajastakhabhta |

sabadhya sarakya ca yatnavadbhi priypriyaistyajyata ea ko 'pi || 3.57


Upajti (Krti)

iti praetu sa niamya vkya sacukubhe kiciduvca cainam |

ki kevalasyaiva janasya dharma sarvaprajnmayamdo 'ta || 3.58


Upajti (Krti)

tata praet vadati sma tasmai sarvaprajnmayamatakarm |

hnasya madhyasya mahtmano v sarvasya loke niyato vina || 3.59


Upajti (Krti)

tata sa dhro 'pi naredrasnu rutvaiva mtyu viasda sadya |

asena saliya ca kbargra provca nihrdavat svarea || 3.60

123

Buddha-carita
Upajti (Chy)

iya ca nih niyata prajn pramdyati tyaktabhayaca loka |

mansi ake kahinni n svasthstath hyadhvani vartamn || 3.61


Upajti (Bhadr)

tasmdratha sta nivartyat no vihrabhmau na hi deakla |

jnanvina kathamrttikle sacetana sydiha hi pramatta || 3.62

Vaastha

iti bruve 'pi nardhiptmaje nivartaymsa sa naiva ta ratham |

vieayukta tu naredrasantsa padmakhaa vanameva niryayau || 3.63


,, Rucir

tata iva kusumitablapdapa paribhramatpramuditamattakokilam |


,,

vipnavatsakamalacrudrghika dadara tadvanamiva nadana vanam || 3.64


,, Rucir

vargangaakalila nptmajastato baldvanamabhinyate sma tat |


,,

varpsarovtamalakdhiplaya1 navavrato muniriva vighnaktara || 3.65


iti rbuddhacarite mahkvye savegautpattirnma ttya sarga || 3 ||

Cowell's edition reads: varpsarontyamalakdhiplaya, which would mean taking -ty- in ntyam- as not making position, to correct the metre.
124

Buddha-carita

Book IV [Strvightano]
pathy loka

tatastasmt purodynt kauthalacaleka |


navipul

pratyujjagmurnpasuta prpta varamiva striya || 4.1

abhigamya ca tstasmai vismayotphullalocan |

cakrire samudcra padmakoanibhai karai || 4.2

tasthuca parivryaina manmathkiptacetasa |


navipul

nicalai prtivikacai pibatya iva locanai || 4.3

ta hi t menire nrya kmo vigrahavniti |

obhita lakaairdptai sahajairbhaairiva || 4.4

saumyatvccaiva dhairycca kcidena prajajire |

avatro mah skd sudhucadram iva || 4.5

tasya t vapukipt nirgrahtu jajbhire |

anyonya dibhirgatv anaica viniavasu || 4.6

eva t dimtrea nryo dadureva tam |


navipul

na vyjahrurna jahasu prabhvesya yatrit || 4.7

tstath tu nirrabh dv praayaviklav |

purohitasuto dhmnudy vkyamabravt || 4.8

sarv sarvakalj stha bhvagrahaapait |

rpacturyasapann svaguairmukhyat gat || 4.9


1

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
-br- in abravt makes position here.
125

Buddha-carita

obhayeta guairebhirapi tnuttarn kurn |

kuverasypi ca kra prgeva vasudhmimm || 4.10

aktclayitu yya vtargnnapi |


navipul

apsarobhica kalitn grahtu vibudhnapi || 4.11

bhvajnena hvena cturydrpasapad |

strmeva ca akt stha sarge ki punarnm || 4.12

tsmevavidhn vo niyuktn svagocare |

iyamevavidh ce na tuo 'smyrjavena va || 4.13

ida navavadhn vo hrnikucitacakum |

sada ceita hi sydapi v gopayoitm || 4.14

yadyapi sydaya vra rprabhvnmahniti |

strmapi mahatteja iti kryo 'tra nicaya || 4.15

pur hi kisudary veavadhv mahni |

tito 'bht padanysddurdharo daivatairapi || 4.16

mathlagautamo bhikurjaghay blamukhyay |

pipruca tadarthrtha vyasn niraharat pur || 4.17

gautama drghatapasa mahri drghajvinam |

yoit satoaymsa varasthnvar sat || 4.18

Cowell's edition reads: obhayata which has 2 light syllables in 2nd and 3rd positions, which
is normally avoided in the Classical Period.
126

Buddha-carita
navipul

yaga munisuta tathaiva strvapaitam |

upyairvividhai t jagrha ca jahra ca || 4.19

vivmitro maharica vigho 'pi mahattap |

daavaryarayastho ghtcypsaras hta || 4.20

evamdnststnanayan vikriy striya |


navipul

lalita prvavayasa ki punarnpate sutam || 4.21

tadeva sati virabdha prayatadhva tath yath |

iya npasya vaarrito na sytparmukh || 4.22


navipul

y hi kcidyuvatayo harati sada janam |

nikotkayorbhva y ghati tu t striya || 4.23

ityudyivaca rutv t viddh iva yoita |

samruruhurtmna kumragrahaa prati || 4.24

t bhrbhi prekitairbhvairhasitairlalitairgatai |

cakrurkepikce bhtabht ivgan || 4.25

rjastu viniyogena kumrasya ca mrdavt |

jahru kipramavirabha madena madanena ca || 4.26


navipul

atha nrjanavta kumro vyacaradvanam |


navipul

vsitythasahita karva himavadvanam || 4.27

sa tasmin knane ramye jajvla strpurasara |

kra iva babhrje vivasvnapsarovta || 4.28

127

Buddha-carita

madenvarjit nma ta kcittatra yoita |

kahinai paspu pnai saghaairvalgubhi stanai || 4.29

srastsakomallabamdubhulatbal |

anta skhalita kcitktvaina sasvaje balt || 4.30

kcit tmrdharohena mukhensavagadhin |

viniavsa kare 'sya rahasya ryatmiti || 4.31

kcidjpayatva provcrdrnulepan |

iha bhakti kuruveti hasta saliya lipsay || 4.32

muhurmuhurmadavyjasrastanlukpar |

lakyarasan reje sphuradvidyudiva kap || 4.33

kcitkanakakcbhirmukharbhiritastata |

babhramurdarayatyo 'sya rostanvaukvt || 4.34


navipul

ctakh kusumit praghyny lalabire |

suvarakalaaprakhyn darayatya payodharn || 4.35

kcitpadmavandetya sapadm padmalocan |

padmavaktrasya prve 'sya padmarriva tasthu || 4.36

madhura gtamanvartha kcitsbhinaya jagau |

ta svastha codayatva vacito 'styavekitai || 4.37

ubhena vadanenny bhrkrmukavikari |

prvtynucakrsya ceita vrallay || 4.38

128

Buddha-carita

pnavalgustan kcidvtghritakual |

uccairavajahsaina sampnotu bhavniti || 4.39

apaynta tathaivny babadhurmlyadmabhi |


navipul

kcitskepamadhurairjaghurvacankuai || 4.40

pratiyogrthin kcidghtv ctavallarm |

ida pupa tu kasyeti papraccha madaviklav || 4.41

kcitpuruavatktv gati sasthnameva ca |

uvcaina jita strbhirjaya bho pthivmimm || 4.42

atha loleksa kcijjighrat nlamutpalam |

kicinmadakalairvkyairnptmajamabhata || 4.43

paya bhartacita cta kusumairmadhugadhibhi |

hemapajararuddho v kokilo yatra kjati || 4.44

aoko dyatmea kmiokavivardhana |

ruvati bhramar yatra dahyamn ivgnin || 4.45

ctayay samlio dyat tilakadruma |


navipul

uklavs iva nara striy ptgargay || 4.46

phulla kuruvaka paya nirmuktlaktakaprabham |

yo nakhaprabhay str nirbhartsita ivnata || 4.47


navipul

blokaca nicito dyatmea pallavai |

yo 'smka hastaobhbhirlajjamna iva sthita || 4.48

129

Buddha-carita

drghik prvt paya trajai siduvrakai |

purukasavt ayn pramadmiva || 4.49

dyat stru mhtmya cakravko hyasau jale |

phata preyavadbhrymanuvtynugacchati || 4.50

mattasya parapuasya ruvata ryat dhvani |

apara kokilo 'nutka pratirutyeva kjati || 4.51

api nma vihagn vasatenhito mada |

na tu citayatacitta janasya prjamnina || 4.52


navipul

ityeva t yuvatayo manmathoddmacetasa |

kumra vividhaistaistairupacakramire nayai || 4.53

evamkipyamo 'pi sa tu dhairyvtedriya |

martavyamiti sodvego na jahara na sismiye || 4.54

ts tattvena vasthna dv sa puruottama |

sasavignena dhrea citaymsa cetas || 4.55

ki vin nvagacchati capala yauvana striya |

yato rpea sapanna jareya nayiyati || 4.56

nnamet na payati kasyacid rogasaplavam |

tath h bhaya tyaktv jagati vydhidharmii || 4.57

anabhijca suvyakta mtyo sarvpahria |

tath svasth nirudveg krati ca hasati ca || 4.58

130

Buddha-carita

jar vydhi ca mtyu ca ko hi jnan sacetana |

svasthastihan nidedv supedv ki punarhaset || 4.59

yastu dv para jra vydhita mtameva ca |

svastho bhavati nodvigno yathcetstathaiva sa || 4.60


bhavipul

viyujyamne 'pi tarau pupairapi phalairapi |

patati cchidyamne v taruranyo na ocate || 4.61

iti dhynapara dv viayebhyo gataspham |

udy ntistrajastamuvca suhttay || 4.62

aha npatin datta sakh tubhya kama kila |

yasmttvayi vivak me tay praayavattay || 4.63

ahitt pratiedhaca hite cnupravartanam |

vyasane cparitygastrividha mitralakaam || 4.64

so 'ha maitr pratijya pururthtparmukham |

yadi tv samupekeya na bhavenmitrat mayi || 4.65

tadbravmi suhdbhtv taruasya vapumata |

ida na pratirpa te strvadkiyamdam || 4.66

antenpi nr yukta samanuvartanam |

tadvrparihrrthamtmaratyarthameva ca || 4.67

Cowell's edition reads: jar mtyu ca vydhi. For the metre to be correct here we would
have to understand vy- in vydhi as failing to make position. Either way we have pathy.

131

Buddha-carita

sanatiscnuvttica str hdayabadhanam |

snehasya hi gu yonirmnakmca yoita || 4.68

tadarhasi vilka hdaye 'pi parmukhe |

rpasysynurpea dkiyennuvartitum || 4.69

dkiyamauadha str dkiya bhaa param |

dkiyarahita rpa nipupamiva knanam || 4.70

ki v dkiyamtrea bhvenstu parigraha |

viayn durlabhllabdhv na hyavajtumarhasi || 4.71

kma paramiti jtv devo 'pi hi puradara |

gautamasya mune patnmahaly cakame pur || 4.72

agastya prrthaymsa somabhry ca rohim |

tasmt tatsada lebhe lopmudrmiti ruti || 4.73

autathyasya ca bhryy mamaty mahtap |

mruty janaymsa bharadvja vhaspati || 4.74

vhaspatermahiy ca juhvaty juhvat vara |

budha vibudhadharma janaymsa cadram || 4.75

klm caiva pur kany jalaprabhavasabhavm |

jagma yamuntre jtarga parara || 4.76

mtagymakamly garhity rirasay |


bhavipul

kapijalda tanaya vasiho 'janayanmuni || 4.77

132

Buddha-carita

yayticaiva rjarirvayasyapi vinirgate |

vivcypsaras srdha reme caitrarathe vane || 4.78

strsasarga vinta purjtvpi kaurava |

mdrrpagukipta sieve kmaja sukham || 4.79

karlajanakacaiva htv brhmaakanyakm |

avpa bhraam apyeva na tu tyajecca manmatham || 4.80

evamdy mahtmno viayn garhitnapi |


navipul

ratihetorbubhujire prgeva guasahitn || 4.81

tva punarnyyata prptn balavn rpavn yuv |

viaynavajnsi yatra saktamida jagat || 4.82

iti rutv vacastasya lakamgamasahitam |

meghastanitanirghoa kumra pratyabhata || 4.83

upapannamida vkya sauhrdavyajaka tvayi |

atra ca tvnuneymi yatra m duhu manyase || 4.84


navipul

nvajnmi viayjne loka tadtmakam |

anitya tu jaganmatv ntra me ramate mana || 4.85

jar vydhica mtyuca yadi na sydida trayam |

mampi hi manojeu viayeu ratirbhavet || 4.86

nitya yadyapi hi strmetadeva vapurbhavet |

sasavitkasya kmeu tathpi na rati kam || 4.87

133

Buddha-carita

yad tu jaray pta rpams bhaviyati |

tmano 'pyanabhipreta mohttatra ratirbhavet || 4.88

mtyuvydhijardharmo mtyuvydhijartmabhi |

ramamo 'pyasavigna samno mgapakibhi || 4.89

yadapyttha mahtmnaste 'pi kmtmak iti |

savego 'tra na kartavyo yad temapi kaya || 4.90

mhtmya na ca tanmanye yatra smnyata kaya |

viayeu prasaktirv yuktirv ntmavattay || 4.91

yadapytthntenpi strjane vartyatmiti |

anta nvagacchmi dkiyenpi kicana || 4.92

na cnuvartana tanme rucita yatra nrjavam |

sarvabhvena saparko yadi nsti dhigastu tat || 4.93

ante raddadhnasya saktasydoadarina |

ki hi vacayitavya syjjtargasya cetasa || 4.94

vacayati ca yadyeva jtarg parasparam |

nanu naiva kama drau nar str nm striya || 4.95

tadeva sati dukhrtta jarmaraabhoginam |

na m kmevanryeu pratrayitumarhasi || 4.96


Vaastha

aho 'tidhra balavacca te manacaleu kmeu ca sradarina |

bhaye 'pi tvre viayeu sajjase nirkamo maradhvani praj || 4.97

134

Buddha-carita
Vaastha

aha punarbhruratvaviklavo jarvipadvydhibhaya vicitayan |

labhe na ti na dhti kuto rati nimayan dptamivgnin jagat || 4.98


Vaastha

asaaya mtyuriti prajnato narasya rgo hdi yasya jyate |

ayomay tasya paraimi cetan mahbhaye rakati yo na roditi || 4.99


Vaastha

athau kumraca vinicaytmik cakra kmrayaghtin kathm |

janasya cakurgamanyamaalo mahdhara cstamiyya bhskara || 4.100


Vaastha

tato vthdhritabhaasraja kalguaica praayaica niphalai |

sva eva bhve vinighya manmatha pura yayurbhagnamanorath striya || 4.101


Vaastha

tata purodynagat janariya nirkya sya pratisaht puna |

anityat sarvagat vicitayan vivea dhiya kitiplaktmaja || 4.102


, ikhari

tata rutv rj viayavimukha tasya tu mano


,

na iye t rtri hdayagataalyo gaja iva |


,

atha rto matre bahuvividhamrge sasacivo


,

na so 'nyatkmebhyo niyamanamapayatsutamate || 4.103


iti rbuddhacarite mahkvye strvightano nma caturtha sarga || 4 ||

135

Buddha-carita

Book V [Abhinikramao]
Aupacchandasaka

sa tath viayairvilobhyamna paramohairapi kyarjasnu |

na jagma rati na arma lebhe hdaye siha ivtidigdhaviddha || 5.1


Aupacchandasaka

atha matrisutai kamai kadcitsakhibhicitrakathai ktnuytra |

vanabhmididkay amepsurnaradevnumato vahi pratasthe || 5.2


Aupacchandasaka

navarukmakhalnakikika pracalaccmaracruhemabham |

abhiruhya sa kahaka sadava prayayau ketumiva drumbjaketu || 5.3


Aupacchandasaka

sa nikatar vantabhmi vanalobhcca yayau mahguecchu |

salilormivikrasramrg vasudh caiva dadara kyamm || 5.4


Aupacchandasaka

halabhinnavikraapadarbh hataskmakrimikajatukrm |

samavekya ras tathvidh t svajanasyeva badhe bha uoca || 5.5


Aupacchandasaka

kata puruca vkama pavanrkurajovibhinnavarn |

vahanaklamaviklavca dhuryn paramrya param kp cakra || 5.6


Aupacchandasaka

avatrya tatasturagaphcchanakairg vyacarat uc parta |

jagato jananavyaya vicinvan kpaa khalvidamityuvca crtta || 5.7


Aupacchandasaka

manas ca viviktatmabhpsu suhdastnanuyyino nivrya |

abhitralacruparavaty vijane mlamupeyivn sa jabv || 5.8


Aupacchandasaka

niasda ca patrakhoravaty bhuvi vaidryanikadvalym |

jagata prabhavavyayau vicitya manasaca sthitimrgamlalabe || 5.9


Aupacchandasaka

samavptamana sthitica sadyo viayecchdibhirdhibhica mukta |

savitarkavicrampa ta prathama dhynamanravaprakram || 5.10

136

Buddha-carita
Aupacchandasaka

adhigamya tato vivekaja tu paramaprtisukha [mana]1 samdhim |

idameva tata para pradadhyau manas lokagati niamya samyak || 5.11


Aupacchandasaka

kpaa vata yajjana svaya sannaraso vydhijarvinadharma |

jarayrditamtura mta v paramajo vijugupsate maddha || 5.12


Aupacchandasaka

iha cedahamda svaya san vijugupseya para tathsvabhvam |

na bhavetsada hi tatkama v parama dharmamima vijnato me || 5.13


Aupacchandasaka

iti tasya vipayato yathvajjagato vydhijarvipattidon |

balayauvanajvitapravttau vijagmtmagato mada kaena || 5.14


Aupacchandasaka

na jahara na cpi cnutepe vicikits na yayau na tadrinidre |

na ca kmagueu sararaje na ca didvea para na cvamene || 5.15


Aupacchandasaka

iti buddhiriya ca nrajask vavdhe tasya mahtmano viuddh |

puruairaparairadyamna puruacopasasarpa bhikuvea || 5.16


Aupacchandasaka

naradevasutastamabhyapcchadvada ko 'sti aasa so 'tha tasmai |

sa ca pugava janmamtyubhta ramaa pravrajito 'smi mokaheto || 5.17


Aupacchandasaka

jagati kayadharmake mumukurmgaye 'ha ivamakaya pada tat |

ajano 'nyajanairatulyabuddhirviayebhyo vinivttargadoa || 5.18


Aupacchandasaka

nivasan kvacideva vkamle vijane vyatane girau vane v |

vicarmyaparigraho nira paramrthya yathopapannabhiku || 5.19

The metre is defective in Cowell's version here, as he mentions in a footnote. Johnson's


reading of mana here fills the lacuna.
137

Buddha-carita
Aupacchandasaka

iti payata eva rjasnoridamuktv sa nabha samutpapta |

sa hi tadvapuranyabuddhidar smtaye tasya sameyivn divauk || 5.20


Aupacchandasaka

gagana khagavadgate ca tasmin nvara sajahe visismiye ca |

upalabhya tataca dharmasajmabhiniryavidhau mati cakra || 5.21


Aupacchandasaka

tata idrasamo jitedriyaca praviviku paramvamruroha |

parivartya jana tvavekamastata evbhimata vana na bheje || 5.22


Aupacchandasaka

sa jarmaraakaya cikrurvanavsya mati smtau nidhya |

pravivea puna pura na kmdvanabhmeriva maala dvipedra || 5.23


Aupacchandasaka

sukhit vata nirvt ca s str patirdktvamivyatka yasy |

iti ta samudkya rjakany praviata pathi sjalirjagda || 5.24


Aupacchandasaka

atha ghoamima mahbhraghoa pariurva ama para ca lebhe |

rutavca hi nirvteti abda parinirvavidhau mati cakra || 5.25


Aupacchandasaka

atha kcanaailagavarm gajamegharabhabhunisvanka |

kayamakayadharmajtarga aisihnanavikrama prapede || 5.26


Aupacchandasaka

mgarjagatistato 'bhyagacchannpati matrigaairupsyamnam |

samitau marutmiva jvalata maghavata tridive sanatkumra || 5.27


Aupacchandasaka

praipatya ca sjalirbabhe dia mahya naradeva sdhvanujm |

parivivrajimi mokahetorniyato hyasya janasya viprayoga || 5.28


Aupacchandasaka

iti tasya vaco niamya rj karievbhihato drumacacla |

kamalapratime 'jalau ghtv vacana cedamuvca vpakaha || 5.29

138

Buddha-carita
Aupacchandasaka

pratisahara tta buddhimet na hi klastava dharmasarayasya |

vayasi prathame matau caly bahudo hi vadati dharmacarym || 5.30


Aupacchandasaka

viayeu kuthaledriyasya vratakhedevasamarthanicayasya |

taruasya manacalatyaraydanabhijasya vieato 'vivekam || 5.31


Aupacchandasaka

mama tu priyadharma dharmaklastvayi lakmmavasjya lakyabhte |

sthiravikrama vikramea dharmastava hitv tu guru bhavedadharma || 5.32


Aupacchandasaka

tadima vyavasyamutsja tva bhava tvannirato ghasthadharme |

puruasya vayasukhni bhuktv ramayo hi tapovanapravea || 5.33


Aupacchandasaka

iti vkyamida niamya rja kalavikasvara uttara babhe |

yadi me pratibhcaturu rjan bhavasi tva na tapovana rayiye || 5.34


Aupacchandasaka

na bhavenmaraya jvita me viharetsvsthyamida ca me na roga |

na ca yauvanamkipejjar me na ca sapattimapharedvipatti || 5.35


Aupacchandasaka

iti durlabhamarthamcivsa tanaya vkyamuvca kyarja |

tyaja buddhimatim gatipravttmavahsyo 'timanorathakramaca || 5.36


Aupacchandasaka

atha merugururguru babhe yadi nsti krama ea nsti vrya |

arajjvalanena dahyamnnna hi nicikramiu kama grahtum || 5.37


Aupacchandasaka

jagataca yath dhruvo viyogo na tu dharmya vara tvaya viyoga |

avaa nanu viprayojayenmmaktasvrthamatptameva mtyu || 5.38


Aupacchandasaka

iti bhmipatirniamya tasya vyavasya tanayasya nirmumuko |

abhidhya na ysyatti bhyo vidadhe rakaamuttamca kmn || 5.39

139

Buddha-carita
Aupacchandasaka

sacivaistu nidarito yathvadbahumnt praaycca straprvam |

guru ca nivrito 'ruptai pravivevasatha tata sa ocan || 5.40


Aupacchandasaka

calakudalacubitnanbhirghananivsavikapitastanbhi |

vanitbhiradhralocanbhirmgavbhirivbhyudkyama || 5.41
Aupacchandasaka

sa hi kcanaparvatvadto hdayonmdakaro vargannm |

ravangavilocantmabhvn vacanasparavapurguairjahra || 5.42


Aupacchandasaka

vigate divase tato vimna vapu srya iva pradpyamna |

timira vijighsurtmabhs ravirudyanniva merumruroha || 5.43


Aupacchandasaka

kanakojjvaladptadpavka varaklgurudhpapragarbham |

adhiruhya sa vajrabhakticitra pravara kcanamsana sieve || 5.44


Aupacchandasaka

tata uttamamuttamca nryo nii tryairupatasthuridrakalpam |

himavacchirasva cadragaure draviedrtmajamapsarogaaugh || 5.45


Aupacchandasaka

paramairapi divyatryakalpai sa tu tairnaiva rati yayau na haram |

paramrthasukhya tasya sdhorabhinicikrami yato na reme || 5.46


Aupacchandasaka

atha tatra suraistapovarihairakanihairvyavasyamasya buddhv |

yugapatpramadjanasya nidr vihitsdviktca gtrace || 5.47


Aupacchandasaka

abhavacchayit hi tatra kcidviniveya pracale kare kapolam |

dayitmapi rukmapattracitr kupitevkagat vihya vm || 5.48


Aupacchandasaka

vibabhau karalagnaveurany stanavisrastasituk ayn |

juapadapaktijuapadm jalaphenaprahasatta nadva || 5.49

140

Buddha-carita
Aupacchandasaka

navapukaragarbhakomalbhy tapanyojjvalasagatgadbhym |

svapiti sma tath pur bhujbhy parirabhya priyavanmdagameva || 5.50


Aupacchandasaka

navahakabhastathny vasana ptamanuttama vasn |

ava vata nidray nipeturgajabhagn iva karikrakh || 5.51


Aupacchandasaka

avalabya gavkaprvamany ayit cpavibhugnagtrayai |

virarja vilabicruhr racit toraalabhajikeva || 5.52


Aupacchandasaka

maikualadaapatralekha mukhapadma vinata tathparasy |

atapatramivrdhacakrana sthitakraavaghaita cake || 5.53


Aupacchandasaka

apar ayit yathopavi stanabhrairavamanyamnagtr |

upaguhya paraspara virejurbhujapaistapanyaprihryai || 5.54


Aupacchandasaka

mahat parivdin ca kcidvanitligya sakhmiva prasupt |

vijughra calatsuvarastr vadanenkulakarikojjvalena || 5.55


Aupacchandasaka

paava yuvatirbhujsadedavavisrasitacrupamany |

savilsarattattamrvorvivare ktamivbhinya iye || 5.56


Aupacchandasaka

apar na babhurnimlitkyo vipulkyo 'pi ubhabhruvo 'pi satya |

pratisakucitravidako savitaryastamite yath nalinya || 5.57


Aupacchandasaka

ithilkulamrdhaj tathny jaghanasrastavibhaukt |

aayia vikrakahastr gajabhagn pratiptitganeva || 5.58


Aupacchandasaka

aparstvava hriy viyukt dhtimatyo 'pi vapurguairupet |

viniavasurulvaa ayn viktkiptabhuj jajbhire ca || 5.59

141

Buddha-carita
Aupacchandasaka

vyapaviddhavibhaasrajo 'ny vistgrathanavsaso visaj |

animlitauklanicalkyo na vireju ayit gatsukalp || 5.60


Aupacchandasaka

vivtsyapu vivddhagtr prapatadvaktrajal prakaguhy |

apar madaghriteva iye na babhe vikta vapu pupoa || 5.61


Aupacchandasaka

iti sattvakulnurparpa vividha sa pramadjana ayna |

sarasa sada babhra rpa pavanvarjitarugapukarasya || 5.62


Aupacchandasaka

samavekya tataca t ayn viktst yuvatradhrace |

guavadvapuo 'pi valgubhso npasnu sa vigarhay babhva || 5.63


Aupacchandasaka

aucirviktaca jvaloke vanitnmayamda svabhva |

vasanbharaaistu vacyamna purua strviayeu rgameti || 5.64


Aupacchandasaka

vimedyadi yoit manuya prakti svapnavikramda ca |

dhruvamatra na vardhayetpramda guasakalpahatastu rgameti || 5.65


Aupacchandasaka

iti tasya tadatara viditv nii nicikrami samudbabhva |

avagamya manastato 'sya devairbhavanadvramapvta babhva || 5.66


Aupacchandasaka

atha so 'vatatra harmyaphdyuvatst ayit vigarhama |

avatrya tataca nirviako ghakaky prathama vinirjagma || 5.67


Aupacchandasaka

turagvacara sa bodhayitv javina chadakamitthamityuvca |

hayamnaya kathaka tvarvn amta prptumito 'dya me yiys || 5.68


Aupacchandasaka

hdi y mama tuiradya jt vyavasyaca yath dhtau nivia |

vijane 'pi ca nthavnivsmi dhruvamartho 'bhimukha sa me ya ia || 5.69

142

Buddha-carita
Aupacchandasaka

hriyameva ca sanati ca hitv ayit matpramukhe yath yuvatya |

vivte ca yath svaya kape niyata ytumanmayya kla || 5.70


Aupacchandasaka

pratighya tata sa bharturj viditrtho 'pi naredrasanasya |

manasva parea codyamnasturagasynayane mati cakra || 5.71


Aupacchandasaka

atha hemakhalnapravaktra laghuayystaraopaghapham |

balasattvajavatvaropapanna sa varva tamupninya bhartre || 5.72


Aupacchandasaka

pratatatrikapucchamlapri nibhta hrasvatanjaphakaram |

vinatonnataphakukiprva vipulaprothalalakahyuraskam || 5.73


Aupacchandasaka

upaguhya sa ta vilavak kamalbhena ca stvayan karea |

madhurkaray gir asa dhvajinmadhyamiva praveukma || 5.74


Aupacchandasaka

bahua kaliatravo nirast samare tvmadhiruhya prthivena |

ahamapyamta para yathvatturagareha labheya tatkuruva || 5.75


Aupacchandasaka

sulabh khalu sayuge sahy viayvptasukhe dhanrjane v |

puruasya tu durlabh sahy patitasypadi dharmasaraye v || 5.76


Aupacchandasaka

iha caiva bhavati ye sahy kalue dharmai dharmasaraye v |

avagacchati me yathtartm niyata te 'pi janstadaabhja || 5.77


Aupacchandasaka

tadida parigamya dharmayukta mama niryamato jagaddhitya |

turagottama vegavikrambhy prayatasvtmahite jagaddhite ca || 5.78


Pupitgr

iti suhdamivnuiya ktye turagavara nvaro vana yiysu |

sitamasitagatidyutirvapumn raviriva radamabhramruroha || 5.79

143

Buddha-carita

Pupitgr

atha sa pariharannithacaa parijanabodhakara dhvani sadava |

vigatahanurava prataheacakitavimuktapadakram jagma || 5.80

Pupitgr

kanakavalayabhitaprakohai kamalanibhai kamalni ca pravidhya |

avanatatanavastato 'sya yakcakitagaterdadhire khurn kargrai || 5.81

Pupitgr

guruparighakapasavt y na sukhamapi dviradairapvriyate |

vrajati npasute gatasvanst svayamabhavan vivt pura pratolya || 5.82

Pupitgr

pitaramabhimukha suta ca bla janamanuraktamanuttam ca lakmm |

ktamatirapahya nirvyapeka pitnagart sa tato vinirjagma || 5.83

Pupitgr

atha sa vikacapakajyatka puramavalokya nanda sihandam |

jananamaraayoradapro na punaraha kapilhvaya pravi || 5.84

Pupitgr

iti vacanamida niamya tasya draviapate pariadga nanadu | 5.85

pramuditamanasaca devasagh vyavasitapraamaasire 'smai ||

Pupitgr

hutavahavapuo divaukaso 'nye vyavasitamasya dukara viditv |

akuruta tuhine pathi praka ghanavivaraprat ivedupd || 5.86

Pupitgr

harituragaturagavatturaga sa tu vicaran manasva codyamna |

aruaparuabhramatarka sarasabahni jagma yojanni || 5.87


iti rbuddhacarite mahkvye 'bhinikramao nma pacama sarga || 5 ||

144

Buddha-carita

Book VI [Chadakanivartana]
bhavipul

tato muhrte 'bhyudite jagaccakui bhskare |


navipul

bhrgavasyramapada sa dadara n vara || 6.1


navipul

suptavivastaharia svasthasthitavihagamam |

pathy loka

virta iva yadd ktrtha iva cbhavat || 6.2

sa vismayanivttyartha tapapjrthameva ca |

sv cnuvartit rakannavaphdavtarat || 6.3

avatrya ca paspara nistramiti vjinam |

chadaka cbravt prta snpayanniva caku || 6.4


navipul

ima trkyopamajava turagamanugacchat |

darit saumya madbhaktirvikramacyamtmana || 6.5

sarvathsmyanyakryo 'pi ghto bhavat hdi |

bhartsnehaca yasyyamda akta eva ca || 6.6

asnigdho 'pi samartho 'sti nismarthyo 'pi bhaktimn |

bhaktimscaiva aktaca durlabhastvadvidho bhuvi || 6.7

tatprto 'smi tavnena mahbhgena karma |

dyate mayi bhvo 'ya phalebhyo 'pi parmukhe || 6.8

ko janasya phalasthasya na sydabhimukho jana |

janbhavati bhyiha svajano 'pi viparyaye || 6.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
145

Buddha-carita

kulrtha dhryate putra portha sevyate pit |


navipul

ayliyati jagannsti nikrasvat || 6.10

kimuktv bahu sakeptkta me sumahatpriyam |

nivartasvvamdya saprpto 'smpsita vanam || 6.11

ityuktv sa mahbhuranuasacikray |

bhanyavamucysmai sataptamanase dadau || 6.12

mukuoddptakarma maimdya bhsvaram |

bruvan vkyamida tasthau sditya iva madara || 6.13

anena main chada praamya bahuo npa |

vijpyo 'muktavirabha satpavinivttaye || 6.14

jarmaraanrtha pravio 'smi tapovanam |

na khalu svargatarea nsnehena na manyun || 6.15

tadevamabhinikrta na m ocitumarhasi |

bhtvpi hi cira lea klena na bhaviyati || 6.16

dhruvo yasmcca vileastasmnmokya me mati |

viprayoga katha na sydbhyo 'pi svajandibhi || 6.17

okatygya nikrta na m ocitumarhasi |

okahetuu kmeu sakt ocystu rgia || 6.18

aya ca kila prvemasmka nicaya sthira |

iti dydabhtena na ocyo 'smi path vrajan || 6.19

146

Buddha-carita

bhavati hyarthadyd puruasya viparyaye |

pthivy dharmadyd durlabhstu na sati v || 6.20


navipul

yadapi sydasamaye yto vanamasviti |

aklo nsti dharmasya jvite cacale sati || 6.21

tasmdadyaiva me reyacetavyamiti nicaya |

jvite ko hi virabho mtyau pratyarthini sthite || 6.22

evamdi tvay saumya vijpyo vasudhdhipa |

prayatethstath caiva yath m na smaredapi || 6.23

api nairguyamasmka vcya narapatau tvay |

nairguyttyajyate sneha snehatygnna ocyate || 6.24

iti vkyamida rutv chada satpaviklava |

vpagrathitay vc pratyuvca ktjali || 6.25

anena tava bhvena bdhavysadyin |

bharta sdati me ceto nadpaka iva dvipa || 6.26

kasya notpdayedvpa nicayaste 'yamda |


navipul

ayomaye 'pi hdaye ki puna snehaviklave || 6.27

vimnaayanrha hi saukumryamida kva ca |


navipul

kharadarbhkuravat tapovanamah kva ca || 6.28

rutv tu vyavasya te yadavo 'ya may hta |

baltkrea tanntha daivenaivsmi krita || 6.29

147

Buddha-carita

katha hytmavao jnan vyavasyamima tava |


bhavipul

upnayeya turaga oka kapilavastuna || 6.30

tannrhasi mahbho vihtu putrallasam |

snigdha vddha ca rjna saddharmamiva nstika || 6.31

savardhanaparirt dvity t ca mtaram |

deva nrhasi vismartu ktaghna iva satkriym || 6.32


navipul

blaputr guavat kulalghy pativratm |

devmarhasi na tyaktu klva prptmiva riyam || 6.33

putra yodhara lghya yaodharmabht vara |

blamarhasi na tyaktu vyasanvottama yaa || 6.34

atha badhu ca rjya ca tyaktumeva kt mati |

m nrhasi vibho tyaktu tvatpdau hi gatirmama || 6.35

nsmi ytu pura akto dahyamnena cetas |

tvmaraye parityajya sumitra iva rghavam || 6.36

ki hi vakyati rj m tvadte nagara gatam |

vakymyucitadaritvtki tavtapuri v || 6.37

yadapytthpi nairguya vcya narapatviti |

ki tadvakymyabhta te nirdoasya muneriva || 6.38

hdayena salajjena jihvay sajjamnay |

aha yadyapi v bry kastacchraddhtumarhati || 6.39

148

Buddha-carita

yo hi cadramasastaikya kathayecchraddadhta v |

sa dostava doaja kathayecchraddadhta v || 6.40


navipul

snukroasya satata nitya karuavedina |


navipul

snigdhatygo na sado nivartasva prasda me || 6.41

iti okbhibhtasya rutv chadasya bhitam |

svastha paramay dhty jagda vadat vara || 6.42

madviyoga prati cchada satpastyajyatmayam |


navipul

nnbhvo hi niyata pthagjtiu dehiu || 6.43

svajana yadyapi snehnna tyajeya mumukay |


navipul

mtyuranyonyamavanasmn satyjayiyati || 6.44

mahaty tay dukhairgarbhesmi yay dhta |

tasy niphalayatny kvha mtu kva s mama || 6.45

vsavke samgamya vigacchati yathaj |

niyata viprayogtastath bhtasamgama || 6.46

sametya ca yath bhyo vyapayti valhak |

sayogo viprayogaca tath me prin mata || 6.47

yasmdyti ca loko 'ya vipralabhya parasparam |

mamatva na kama tasmtsvapnabhte samgame || 6.48

sahajena viyujyate parargea pdap |

anyennyasya vilea ki punarna bhaviyati || 6.49

149

Buddha-carita

tadeva sati satpa m kr saumya gamyatm |

labate yadi tu sneho gatvpi punarvraja || 6.50

brycsmsvankepa jana kapilavastuni |

tyajyat tadgata sneha ryat csya nicaya || 6.51

kiprameyati v ktv jarmtyukaya kila |

aktrtho nirlabo nidhana ysyatti v || 6.52

iti tasya vaca rutv kathakasturagottama |

jihvay lilihe pdau vpamua mumoca ca || 6.53

jlin svastikkena vakramadhyena pin |

mamara kumrasta babhe ca vayasyavat || 6.54

muca kathaka m vpa dariteya sadavat |

myat saphala ghra ramaste 'ya bhaviyati || 6.55


Upajti (Prem)

maitsaru chadakahastasastha tata sa dhro niita ghtv |

kodasi kcanabhakticitra vildivviamudbabarha || 6.56


Upajti (Sl)

niksya ta cotpalapattranla ciccheda citra mukua sakeam |

vikryamukamatarke cikepa caina sarasva hasam || 6.57


Upajti (My)

pjbhilea ca bhumnyddivaukasasta jaghu praviddham |

yathvadena divi devasagh divyairvieairmahay ca cakru || 6.58


Upajti (Indravajr)

muktv tvalakrakalatravatt rvipravsa irasaca ktv |

dvuka kcanahasacitram vanya sa dhro 'bhicakka vsa || 6.59

150

Buddha-carita
Upajti (Krti)

tato mgavydhavapurdivauk bhva viditvsya viuddhabhva |

kyavastro 'bhiyayau sampa ta kyarjaprabhavo 'bhyuvca || 6.60


Upajti (Ml)

iva ca kyamidhvajaste na yujyate hisramida dhanuca |

tatsaumya yadyasti na saktiratra mahya prayacchedamida gha || 6.61


Upajti (V)

vydho 'bravtkmada kmamrdanena vivsya mgn nihatya |

arthastu akropama yadyanena hata pratcchnaya uklametat || 6.62


Upajti (Krti)

parea harea tata sa vanya jagrha vso 'ukamutsasarja |

vydhastu divya vapureva bibhrat tacchuklamdya diva jagma || 6.63


Upajti (Krti)

tata kumraca sa cvagopastasmistath yti visismiyte |

rayake vsasi caiva bhyastasminnakr bahumnamu || 6.64


Upajti (Indravajr)

chada tata srumukha visjya kyasavidvtakrtibhtsa |

yenramastena yayau mahtm sadhybhrasavta ivdrirja || 6.65


Vaastha

tatastath bhartari rjyanisphe tapovana yti vivaravsasi |

bhujau samutkipya tata sa vjibhdbha vicukroa papta ca kitau || 6.66


Vaastha

vilokya bhyaca ruroda sasvara haya bhujbhymupaguhya kathakam |

tato niro vilapanmuhurmuhuryayau arrea pura na cetas || 6.67


Vaastha

kvacitpradadhyau vilalpa ca kvacit kvacitpracaskhla papta ca kvacit |

ato vrajan bhaktivaena dukhitacacra bahvravaa pathi kriy || 6.68


iti rbuddhacarite mahkvye chadakanivartana nma aha sarga || 6 ||

151

Buddha-carita

Book VII [Tapovanapraveo]


Upajti (rdr)

tato visjyrumukha rudata chada vanacchadatay nirstha |

sarvrthasiddho vapubhibhya tamrama siddhamiva prapede || 7.1


Upajti (Ml)

sa rjasnurmgarjagm mgjira tanmgavat pravia |

lakmviyukto 'pi arralakmy caki sarvrami jahra || 7.2


Upajti (Has)

sthit hi hastasthayugstathaiva kauthalccakradhar sadr |

tamidrakalpa dadurna jagmurdhury ivrdhvanatai irobhi || 7.3


Upajti (Sl)

viprca gatv bahiridhmaheto prpt samitpupapavitrahast |

tapapradhn ktabuddhayo 'pi ta draumyurna mahnabhyu || 7.4


Upajti (Bl)

hca kek mumucurmayr dvbuda nlamivonnamatam |

api hitvbhimukhca tasthurmgcalk mgacriaca || 7.5


Upajti (Buddhi)

dv tamikvkukulapradpa jvalatamudyatamivumatam |

kte 'pi dohe janitapramod prasusruvurhomaduhaca gva || 7.6


Upajti (Indravajr)

kacidvasnmayamaama sytsydavinoranyataracyuto 'tra |

ucceruruccairiti tatra vcastaddarandvismayaj munnm || 7.7


Upajti (Bl)

lekharabhasyeva vapurdvitya dhmeva lokasya carcarasya |

sa dyotaymsa vana hi ktsna yadcchay srya ivvatra || 7.8


Upajti (rdr)

tata sa tairramibhiryathvadabhyarcitacopanimatritaca |

pratyarcay dharmabhto babhva svarea bhdrbudharopamena || 7.9


Upajti (Rm)

kra tata puyakt janena svargbhikmena vimokakma |

tamrama so 'nucacra dhrastapsi citri nirkama || 7.10

152

Buddha-carita
Upajti (Chy)

tapovikrca nirkya saumyastapovane tatra tapodhannm |

tapasvina kacidanuvrajata tattva vijijsurida babhe || 7.11


Upajti (Indravajr)

tatprvamadyramadarana me yasmdima dharmavidhi na jne |

tasmdbhavnarhati bhitu me yo nicayo ya prati va pravtta || 7.12


Upajti (ddhi)

tato dvijti sa tapovihra kyarabhyarabhavikramya |

kramena tasmai kathaycakra tapoviea tapasa phala ca || 7.13


Upajti (Sl)

agrmyamanna salilaprarha parni toya phalamlameva |

yathgama vttiriya munn bhinnstu te te tapas vikalp || 7.14


Upajti (V)

uchena jvati khag ivnye tni kecinmgavaccarati |

kecidbhujagai saha vartayati valmkabht iva mrutena || 7.15


Upajti (Indravajr)

amaprayatnrjitavttayo 'nye kecitsvadatpahatnnabhak |

ktv parrtha rapaa tathnye kurvati krya yadi eamasti || 7.16


Upajti (Bl)

kecijjalaklinnajakalp dvi pvaka juhvati matraprvam |

mnai sama kecidapo vighya vasati krmollikhitai arrai || 7.17


Upajti (V)

evavidhai klacitaistapobhi parairdiva ytyaparairnlokam |

dukhena mrgea sukha kiyati dukha hi dharmasya vadati mlam || 7.18


Upajti (Rm)

ityevamdi dvipadedravatsa rutv vacastasya tapodhanasya |

adatattvo 'pi na satutoa anairida ctmagata jagda || 7.19


Upajti (Indravajr)

dukhtmaka naikavidha tapaca svargapradhna tapasa phala ca |

lokca sarve parimavata svalpe rama khalvayamramm || 7.20

153

Buddha-carita
Upajti (rdr)

riya ca badhn viayca hitv ye svargahetau niyama carati |

te viprayukt khalu gatukm mahattara sva vanameva bhya || 7.21


Upajti (V)

kyaklamairyaca tapo 'bhidhnai pravttimkkati kmaheto |

sasradonaparkamo dukhena so 'nvicchati dukhameva || 7.22


Upajti (Indravajr)

trsaca nitya maratprajn yatnena cecchati puna prastim |

saty pravttau niyataca mtyustatraiva magno yata eva bhta || 7.23


Upajti (ddhi)

ihrthameke praviati kheda svargrthamanye ramampnuvati |

sukhrthamkpao 'ktrtha patatyanarthe khalu jvaloka || 7.24


Upajti (Krti)

na khalvaya garhita eva yatno yo hnamutsjya vieagm |

prjai samnena pariramea krya tu tadyatra punarna kryam || 7.25


Upajti (Ml)

arrap tu yadha dharma sukha arrasya bhavatyadharma |

dharmea cpnoti sukha paratra tasmdadharma phalatha dharma || 7.26


Upajti (Ml)

yata arra manaso vaena pravartate vpi nivartate v |

yukto damacetasa eva tasmccittdte khasama arram || 7.27


Upajti (Indravajr)

hrauddhy yadi puyamia tasmnmgmapi puyamasti |

ye cpi bhy puru phalebhyo bhgypardhena parmukhatvt || 7.28


Upajti (My)

dukhe 'bhisadhistvatha puyahetu sukhe 'pi kryo nanu so 'bhisadhi |

atha prama na sukhe 'bhisadhirdukhe prama nanu nbhisadhi || 7.29


Upajti (ddhi)

tathaiva ye karmaviuddhiheto spatyapastrthamiti pravtt |

tatrpi too hdi kevalo 'ya na pvayiyati hi ppampa || 7.30

154

Buddha-carita
Upajti (Indravajr)

spa hi yadyadguavadbhirabhastattatpthivy yadi trthamiam |

tasmdguneva paraimi trthampastu nisaayampa eva || 7.31


Upajti (Upendravajr)

iti sma tattadbahuyuktiyukta jagda csta ca yayau vivasvn |

tato havirdhmavivaravka tapaprata sa vana vivea || 7.32


Upajti (V)

abhyuddhtaprajvalitgnihotra ktbhiekarijanvakram |

jpyasvankjitadevakoha dharmasya karmtamiva pravttam || 7.33


Upajti (V)

kcinnistatra nikarbha parkamaca tapsyuvsa |

sarva parikepya tapaca matv tasmttapaketrataljjagma || 7.34


Upajti (Bl)

anvavrajannramiastatasta tadrpamhtmyagatairmanobhi |

dedanryairabhibhyamnnmahrayo dharmamivpaytam || 7.35


Upajti (Chy)

tato javalkalacrakhelstapodhancaiva sa tndadara |

tapsi caimanubudhyamnastasthau ive rmati mrgavke || 7.36


Upajti (Prem)

athopastyramavsinasta manuyavarya parivrya tasthu |

vddhaca te bahumnaprva kalena smn giramityuvca || 7.37


Upajti (Bl)

tvayygate pra ivramo 'bhtsapadyate nya iva prayte |

tasmdima nrhasi tta htu jijviordehamiveamyu || 7.38


Upajti (Sl)

brahmarirjarisurarijua puya sampe himavn hi aila |

tapsi tnyeva tapodhann yatsanikardbahulbhavati || 7.39


Upajti (Indravajr)

trthni puynyabhitastathaiva sopnabhtni nabhastalasya |

juni dharmtmabhirtmavadbhirdevaribhicaiva mahribhica || 7.40

155

Buddha-carita
Upajti (ddhi)

itaca bhya kamamuttaraiva diksevitu dharmavieaheto |

na hi kama dakiato budhena pada bhavedekamapi praytum || 7.41


Upajti (Krti)

tapovane 'sminnatha nikriyo v sakradharm patito 'ucirv |

dastvay yena na te vivats tadbrhi yvadrucito 'stu vsa || 7.42


Upajti (ddhi)

ime hi vchati tapasahya taponidhnapratima bhavatam |

vsastvay hdrasamena srdha vhaspaterabhyudayvaha syt || 7.43


Upajti (My)

ityevamukte sa tapasvimadhye tapasvimukhyena manimukhya |

bhavapraya ktapratija sva bhvamatargatamcacake || 7.44


Upajti (Indravajr)

jvtman dharmabht munnmitithitvtsvajanopamnam |

evavidhairm prati bhvajtai prti partm janitaca mrga || 7.45


Upajti (My)

snigdhbhirbhirhdayagambhi samsata snta ivsmi vgbhi |

ratica me dharmanavagrahasya vispadit saprati bhya eva || 7.46


Upajti (Bhadr)

eva pravttn bhavata araynatva sadaritapakaptn |

ysymi hitveti mampi dukha yathaiva badhstyajatastathaiva || 7.47


Upajti (V)

svargya yumkamaya tu dharmo mambhilastvapunarbhavya |

asmin vane yena na me vivats bhinna pravtty hi nivttidharma || 7.48


Upajti (V)

tannratirme na parpacro vandito yena parivrajmi |

dharme sthit prvayugnurpe sarve bhavato hi mahrikalp || 7.49


Upajti (rdr)

tato vaca sntamarthavacca sulakamojasvi ca garvita ca |

rutv kumrasya tapasvinaste vieayukta bahumnamyu || 7.50

156

Buddha-carita
Upajti (Indravajr)

kaciddvijastatra tu bhasmay pru ikh dravacravs |

pigalkastanudrghaghoa kuodahasto giramityuvca || 7.51


Upajti (Indravajr)

dhmannudra khalu nicayaste yastva yuv janmani dadoa |

svargpavargau hi vicrya samyagyasypavarge matirasti so 'sti || 7.52


Upajti (Indravajr)

yajaistapobhirniyamaica taistai svarga yiysati hi rgavata |

rgea srdha ripueva yuddhv moka parpsati tu sattvavata || 7.53


Upajti (Sl)

tadbuddhire yadi nicit te tra bhavn gacchatu vidhyakoham |

asau munistatra vasatyaro yo naihike reyasi labdhacaku || 7.54


Upajti (Sl)

tasmdbhavchroyati tattvamrga saty rucau sapratipatsyate ca |

yath tu paymi matistavai tasypi ysyatyavadhya buddhim || 7.55


Upajti (Sl)

puvaghoa vipulyatka tmrdharoha sitatkadaram |

ida hi vaktra tanuraktajihva jeyrava psyati ktsnameva || 7.56


Upajti (Indravajr)

gabhrat y bhavatastvagdh y dptat yni ca lakani |

cryaka prpsyasi tatpthivy yannaribhi prvayuge 'pyavptam || 7.57


Aparavaktra

paramamiti tato nptmajastamijana pratinadya niryayau |

vidhivadanuvidhya te 'pi ta praviviurramiastapovanam || 7.58


iti rbuddhacarite mahkvye tapovanapraveo nma saptama sarga || 7 ||

157

Buddha-carita

Book VIII [Atapuravilpo]


Vaastha

tatasturagvacara sa durmanstath vana bhartari nirmame gate |

cakra yatna pathi okavigrahe tathpi caivru na tasya cikipe || 8.1


Vaastha

yamekartrea tu bharturjay jagma mrga saha tena vjin |

iyya bharturviraha vicitayastameva pathnamahobhiraabhi || 8.2


Vaastha

hayaca saujasvi cacra kathakastatma bhvena babhva nirmada |

alaktacpi tathaiva bhaairabhdgatarriva tena varjita || 8.3


Vaastha

nivtya caivbhimukhastapovana bha jihee karua muhurmuhu |

kudhnvito 'pyadhvani apamabu v yath pur nbhinanada ndade || 8.4


Vaastha

tato vihna kapilhvaya pura mahtman tena jagaddhittman |

kramea tau nyamivopajagmaturdivkareeva vinkta nabha || 8.5


Vaastha

sapuarkairapi obhita jalairalakta pupadharairnagairapi |

tadeva tasyopavana vanopama gatapraharairna rarja ngarai || 8.6


Vaastha

tato bhramadbhirdii dnamnasairanujjvalairvpahatekaairnarai |

nivryamviva tvubhau pura anairajasntamivbhijagmatu || 8.7


Vaastha

niamya ca srastaarragminau vingatau kyakularabhea tau |

mumoca vpa pathi ngaro jana pur rathe daratherivgate || 8.8


Vaastha

atha bruvata samupetamanyavo jan pathi cchadakamgatrava |

kva rjaputra kularravardhano htastvaysviti phato 'nvayu || 8.9


Vaastha

tata sa tn bhaktimato 'bravjjannnaredraputra na parityajmyaham |

rudannaha tena tu nirjane vane ghasthaveaca visarjitviti || 8.10

158

Buddha-carita
Vaastha

ida vacastasya niamya te jan sudukara khalviti nicaya yayu |

patadvijahru salila na netraja mano niniduca phalrthamtmana || 8.11


Vaastha

athocuradyaiva vima tadvana gata sa yatra dviparjavikrama |

jijvi nsti hi tena no vin yathedriy vigame arrim || 8.12


Vaastha

ida pura tena vivarjita vana vana ca tattena samanvita puram |

na obhate tena hi no vin pura marutvat vtravadhe yath divam || 8.13


Vaastha

puna kumro vinivtta ityathau gavkaml pratipedire 'gan |

viviktapha ca niamya vjina punargavki pidhya cukruu || 8.14


Vaastha

praviadkastu sutopalabdhaye vratena okena ca khinnamnasa |

jajpa devyatane nardhipacakra tstca yathray kriy || 8.15


Vaastha

tata sa vpapratipralocanasturagamdya turagamnasa | 8.16

vivea okbhihato nplaya kaya vinte ripueva bhartari ||


Vaastha

vighamnaca naredramadira vilokayannaruvahena caku |

svarea puena rurva kathako janya dukha prativedayanniva || 8.17


Vaastha

tata khagca kayamadhyagocar sampabaddhsturagca satkt |

hayasya tasya pratisasvanu svana naredrasnorupaynaakit || 8.18


Vaastha

janca hartiayena vacit jandhiptapurasanikarag |

yath haya kathaka ea heate dhruva kumro viatti menire || 8.19


Vaastha

atiprahardatha okamrchit kumrasadaranalolalocan |

ghdvinicakramuray striya aratpayoddiva vidyutacal || 8.20

159

Buddha-carita
Vaastha

vilabaveyo malinukbar nirajanairvpahatekaairmukhai |


Vaastha

striyo na rejurmjay vinkt divva tr rajankayru || 8.21


Vaastha

araktatmraicaraairanpurairakualairrjavakarikairmukhai |

svabhvapnairjaghanairamekhalairahrayoktrairmuitairiva stanai || 8.22


Vaastha

nirkit vpapartalocana nirraya chadakamavameva ca |

vivaravaktr rurudurvargan vantare gva ivarabhojjhit || 8.23


Vaastha

tata savp mahi mahpate pranaavats mahiva vatsal |

praghya bh nipapta gautam vilolapar kadalva kcan || 8.24


Vaastha

hatatvio 'ny ithiltmabhava striyo videna vicetan iva |

na cukruurnru jahurna avasurna cetan ullikhit iva sthit || 8.25


Vaastha

adhramany patiokamrchit vilocanaprasravaairmukhai striya |

siicire proitacadann stann dhardhara prasravaairivopaln || 8.26


Vaastha

mukhaica ts nayanbutitai rarja tadrjaniveana tad |

navbukle 'budavititai sravajjalaistmarasairyath sara || 8.27


Vaastha

suvttapngulibhirniratarairabhaairghairairvargan |

ursi jaghnu kamalopamai karai svapallavairvtacal lat iva || 8.28


Vaastha

karaprahrapracalaica t babhuryathpi nrya sahitonnatai stanai |

vannilghritapadmakapitai rathganmn mithunairivpag || 8.29

Cowell's edition reads: k vivarjanay vinkt, which would give a short syllable in
the opening of line c, against Avaghoa'a normal prosody.
160

Buddha-carita
Vaastha

yath ca vaksi karairapayastathaiva vakobhirapayan karn |

akrayastatra paraspara vyath kargravaksyabal daylas || 8.30


Vaastha

tatastu roapraviraktalocan vidasabadhakayagadgadam |

uvca nivsacalatpayodhar vigdhaokrudhar yaodhar || 8.31


Vaastha

nii prasuptmava vihya m gata kva sa cchadaka manmanoratha |

upgate ca tvayi kathake ca me sama gateu triu kapate mana || 8.32


Vaastha

anryamasnidghamamitrakarma me nasa ktv kimihdya rodii |

niyaccha vpa bhava tuamnaso na savadatyaru ca tacca karma te || 8.33


Vaastha

priyea vayena hitena sdhun tvay sahyena yathrthakri |

gato 'ryaputro hyapunarnivttaye ramasva diy saphala ramastava || 8.34


Vaastha

vara manuyasya vicakao ripurna mitramaprjamayogapealam |

suhdbruvea hyavipacit tvay kta kulasysya mahnupaplava || 8.35


Vaastha

im hi ocy vyavamuktabha prasaktavpvilaraktalocan |

sthite 'pi patyau himavanmahsame pranaaobh vidhav iva striya || 8.36


Vaastha

imca vikiptaviakabhava prasaktaprvatadrghanisvan |

vinktstena sahaiva rodhanairbha rudatva vimnapaktaya || 8.37


Vaastha

anarthakmo 'sya janasya sarvath turagamo 'pi dhruvamea kathaka |

jahra sarvasvamitastath hi me jane prasupte nii ratnacauravat || 8.38


Vaastha

yad samartha khalu sohumgatniuprahrnapi ki puna ka |

gata kaptabhayt katha tvaya riya ghtv hdaya ca me samam || 8.39

161

Buddha-carita
Vaastha

anryakarm bhamadya heate naredradhiya pratiprayanniva |

yad tu nirvhayati sma me priya tad hi mkasturagdhamo 'bhavat || 8.40


Vaastha

yadi hyaheiyata bodhayajana khurai kitau vpyakariyata dhvanim |

hanusvana vjanayiyaduttama na cbhaviyanmama dukhamdam || 8.41


Vaastha

itha devy paridevitraya niamya vpagrathitkara vaca |

adhomukha srukala ktjali anairida chadaka uttara jagau || 8.42


Vaastha

vigarhitu nrhasi devi kathaka na cpi roa mayi kartumarhasi |

angasau sva samavehi sarvao gato ndeva sa hi devi devavat || 8.43


Vaastha

aha hi jnannapi rjasana baltkta kairapi daivatairiva |

upnaya tramima turagama tathnvagaccha vigataramo 'dhvani || 8.44


Vaastha

vrajannaya vjivaro 'pi nspanmah khurgrairvidhtairivtar |

tathaiva daivdiva sayatnano hanusvana nkta npyaheata || 8.45


Vaastha

yad vahirgacchati prthivtmajastadbhavaddvramapvta svayam |

tamaca naia ravieva pita tato 'pi daivo vidhirea ghyatm || 8.46
Vaastha

yadpramatto 'pi naredrasandghe pure caiva sahasrao jana |

tad sa nbudhyata nidray htastato 'pi daivo vidhirea ghyatm || 8.47


Vaastha

yataca vso vanavsasamata visamasmai samaye divaukas |

divi praviddha mukua ca taddhta tato 'pi daivo vidhirea ghyatm || 8.48
Vaastha

tadevamv naradevi doato na tatprayta pratigatumarhasi |

na kmakro mama nsya vjina ktnuytra sa hi daivatairgata || 8.49

162

Buddha-carita
Vaastha

iti praya bahudhaivamadbhuta niamya tstasya mahtmana striya |

pranaaok iva vismaya yayurmanojvara pravrajanttu lebhire || 8.50


Vaastha

vidapriplavalocan tata pranaapot kurarva dukhit |

vihya dhairya virurva gautam tatma caivrumukh jagda ca || 8.51


Vaastha

mahormimato mdavo 'sit ubh pthakpthagmlaruh samudgat |

praceritste bhuvi tasya mrdhaj naredramaulpariveanakam || 8.52


Vaastha

pralababhurmgarjavikramo mahrabhka kanakojjvaladyuti |

vilavak ghanadudubhisvanastathvidho 'pyramavsamarhati || 8.53


Vaastha

abhgin nnamiya vasudhar tamryakarmamanuttama prati |

gatastato 'sau guavn hi tdo npa prajbhgyaguai prasyate || 8.54


Vaastha

sujtajlvatatgul md nighagulphau viapupakomalau |

vantabhmi kahin katha nu tau sacakramadhyau caraau gamiyata || 8.55


Vaastha

vimnaphe ayansanocita mahrhavastrgurucadanrcitam |

katha nu toajalgameu taccharramojasvi vane bhaviyati || 8.56


Vaastha

kulena sattvena balena varcas rutena lakmy vayas ca garvita |

pradtumevbhyudito na ycitu katha sa bhik paratacariyati || 8.57


Vaastha

ucau ayitv ayane hiramaye prabodhyamno nii tryanisvanai |

katha vata svapsyati so 'dya me vrat paaukadetarite mahtale || 8.58


Vaastha

ima vilpa karua niamya t bhujai parivajya paraspara striya |

vilocanebhya salilni tatyajurmadhni pupebhya iverit lat || 8.59

163

Buddha-carita
Vaastha

tato dharymapatadyaodhar vicakravkeva rathgashvay |

anaica tattadvilalpa viklav muhurmuhurgadgadaruddhay gir || 8.60


Vaastha

sa mmanth sahadharmacrimapsya dharma yadi kartumicchati |

kuto 'sya dharma sahadharmacri vin tapo ya paribhoktumicchati || 8.61


Vaastha

oti nna sa na prvaprthivn mahsudaraprabhtn pitmahn |

vanni patnsahitnupeyuastath sa dharma madte cikrati || 8.62


Vaastha

makheu v vedavidhnasasktau na dapat payati dkitvubhau |

sama bubhuk parato 'pi tatphala tato 'sya jto mayi dharmamatsara || 8.63
Vaastha

dhruva sa jnan mama dharmavallabho mana priye 'pykalaha muhurmitha |

sukha vibhrmmapahya rosa mahedraloke 'psaraso jighkati || 8.64


Vaastha

iya tu cit mama kda nu t vapurgua bibhrati tatra yoita |

vane yadartha sa tapsi tapyate riya ca hitv mama bhaktimeva ca || 8.65


Vaastha

na khalviya svargasukhya me sph na tajjanasytmavato 'pi durlabham |

sa tu priyo mmiha v paratra v katha na jahyditi me manoratha || 8.66


Vaastha

abhgin yadyahamyatekaa ucismita bharturudkitu mukham |

na madabhgyo 'rhati rhulo 'pyaya kadcidake parivartitu pitu || 8.67


Vaastha

aho nasa sukumravarcasa sudrua tasya manasvino mana |

kalapralpa dviato 'pi haraa iu suta yastyajatda svata || 8.68


Vaastha

mampi kma hdaya sudrua ilmaya vpyayaspi v ktam |

anthavacchrrahite sukhocite vana gate bhartari yanna dryate || 8.69

164

Buddha-carita
Vaastha

itha dev patiokamrchit ruroda dadhyau vilalpa csakt |

svabhvadhrpi hi s sat uc dhti na sasmra cakra no hriyam || 8.70


Vaastha

tatastath okavilpaviklav yaodhar prekya vasudhargatm |

mahravidairiva vititairmukhai savpairvanit vicukruu || 8.71


Vaastha

samptajpya ktahomamagalo npastu devyatandviniryayau |


janasya tenrttaravea chatacacla vajradhvanineva vraa || 8.72


Vaastha

nimya ca cchadakakathakvubhau sutasya sarutya ca nicaya sthiram |

papta okbhihato mahpati acpatervtta ivotsave dhvaja || 8.73


Vaastha

tato muhrta sutaokamohito janena tulybhijanena dhrita |

nirkya dy jalapray haya mahtalastho vilalpa prthiva || 8.74


Vaastha

bahni ktv samare priyi me mahattvay kathaka vipriya ktam |

guapriyo yena vane sa me priya priyo 'pi sannapriyavat pracerita || 8.75


Vaastha

tadadya m v naya tatra yatra sa vraja druta v punarenamnaya |

te hi tasmnmama nsti jvita vigharogasya sadauadhdiva || 8.76


Vaastha

suvaranihvini mtyun hte sudukara yanna mamra sjaya |

aha punardharmaratau sute gate 'mumukurtmnamantmavniva || 8.77


Vaastha

vibhordaakatrakta prajpate parparajasya vivasvadtmana |

priyea putrea sat vinkta katha na muhyeddhi mano manorapi || 8.78


Vaastha

ajasya rjastanayya dhmate nardhipyedrasakhya me sph |

gate vana yastanaye diva gato na moghavpa kpaa jijva ha || 8.79

165

Buddha-carita
Vaastha

pracakva me bhadra tadramjira htastvay yatra sa me jaljali |

ime parpsati hi te pipsavo mamsava pretagati yiysava || 8.80


Pupitgr

iti tanayaviyogajtadukha kitisada sahaja vihya dhairyam |

daaratha iva rmaokavayo bahu vilalpa npo visajakalpa || 8.81


Pupitgr

rutavinayagunvitastatasta matisaciva pravay purohitaca |

avadhtamidamcaturyathvanna ca paritaptamukhau na cpyaokau || 8.82


Pupitgr

tyaja naravara okamehi dhairya kudhtirivrhasi dhra nru moktum |

srajamiva mditmapsya lakm bhuvi bahavo hi np vannyatyu || 8.83


Pupitgr

api ca niyata ea tasya bhva smara vacana tade pursitasya |

na hi sa divi na cakravartirjye kaamapi vsayitu sukhena akya || 8.84


Pupitgr

yadi tu nvara krya eva yatnastvaritamudhara yvadatra yva |

bahuvidhamiha yuddhamastu tvattava tanayasya vidheca tasya tasya || 8.85


Pupitgr

narapatiratha tau asa tasmddrutamita eva yuvmabhipraytam |

na hi mama hdaya prayti ti vanaakuneriva putrallasasya || 8.86


Pupitgr

paramamiti naredrasanttau yayaturamtyapurohitau vana tat |

ktamiti savadhjana sadro npatirapi pracakra eakryam || 8.87


iti rbuddhacarite mahkvye 'tapuravilpo nmama sarga || 8 ||

166

Buddha-carita

Book IX [Kumrnveao]
Upajti (Krti)

tatastad matripurohitau tau vpapratodbhihatau npea |

viddhau sadavviva sarvayatntsauhrdaghra yayaturvana tat || 9.1


Upajti (Prem)

tamramam jtapariramau tvupetya kle sadnuytrau |

rjarddhimutsjya vintacevupeyaturbhrgavadhiyameva || 9.2


Upajti (Sl)

tau nyyatasta pratipjya vipra tenrcitau tvapi cnurpam |

ktsanau bhrgavamsanastha chittv kathmcaturtmaktyam || 9.3


Upajti (Rm)

uddhaujasa uddhavilakrterikvkuvaaprabhavasya rja |

ima jana vettu bhavnadhra rutagrahe matraparigrahe ca || 9.4


Upajti (Sl)

tasyedrakalpasya jayatakalpa putro jarmtyubhaya titru |

ihbhyupeta kila tasya hetorvmupetau bhagavnavaitu || 9.5


Upajti (Indravajr)

tau so 'bravdasti sa drghabhu prpta kumro na tu nvabuddha |

dharmo 'yamvartaka ityavetya ytastvarbhimukho mumuku || 9.6


Upajti (Bl)

tasmttatastvupalabhya tattva ta viprammattya tadaiva sadya |

khinnvakhinnviva rjaputra prasasratustena yata sa yta || 9.7


Upajti (My)

ytau tatastau sjay vihnamapayat ta vapu jvalatam |

npopavia pathi vkamle srya ghanbhogamiva praviam || 9.8


Upajti (My)

yna vihyopayayau tatasta purohito matradharea srdham |

yath vanastha sahavmadevo rma didkurmuniraurvaeya || 9.9


Upajti (Bhadr)

tvarcaymsaturarhatasta divva ukrgirasau mahedram |

pratyarcaymsa sa crhatastau divva ukrgirasau mahedra || 9.10

167

Buddha-carita
Upajti (Upendravajr)

ktbhyanujvabhitastatastau nidatu kyakuladhvajasya |

virejatustasya ca sanikare punarvas yogagatvivedo || 9.11


Upajti (Buddhi)

ta vkamlasthamabhijvalata purohito rjasuta babhe |

yathopavia divi prijte vhaspati akrasuta jayatam || 9.12


Upajti (Sl)

tvacchokaalye hdayvaghe moha gato bhmitale muhrtam |

kumra rj nayanbuvaro yattvmavocattadida nibodha || 9.13


Upajti (My)

jnmi dharma prati nicaya te paraimi te 'cyvinametamartham |

aha tvakle vanasaraytte okgningnipratimena dahye || 9.14


Upajti (ddhi)

tadehi dharmapriya matpriyrtha dharmrthameva tyaja buddhimetm |

aya hi m okaraya pravddho nadraya klamivbhihati || 9.15


Upajti (Bhadr)

meghbukakdriu y hi vtti samrarkgnimahannm |

t vttimasmsu karoti oko vikaraocchoaadhabhedai || 9.16


Upajti (Sl)

tadbhukva tvadvasudhdhipatya kle vana ysyasi strade |

aniabadhau kuru mpyupek sarveu bhteu day hi dharma || 9.17


Upajti (Prem)

na caia dharmo vana eva siddha pure 'pi siddhirniyat yatnm |

buddhica yatnaca nimittamatra vana ca liga ca hi bhrucihnam || 9.18


Upajti (Indravajr)

mauldharairasaviaktahrai keyraviabdhabhujairnaredrai1 |

lakmyakamadhye parivartamnai prpto ghasthairapi mokadharma || 9.19

Cowell's edition reads: keyraviabdhasrajair, which means we would have to understand sr- as not making position, which goes against the Avaghoa's normal prosody.
168

Buddha-carita
Upajti (Has)

dhruvnujau yau balivajrabh vaibhrjamhamathtidevam |

videharja janaka tathaiva pkadruma senajitaca rja || 9.20


Upajti (Sl)

etn ghasthn npatnavehi naireyase dharmavidhau vintn |

ubhe 'pi tasmdyugapadbhajasva cittdhipatya ca npariya ca || 9.21


Upajti (My)

icchmi hi tvmupaguhya gha ktbhieka salilrdrameva |

dhttapatra samudkamastenaiva harea vana praveum || 9.22


Upajti (Indravajr)

ityabravdbhmipatirbhavata vkyena vpagrathitkarea |

rutv bhavnarhati tatpriyrtha snehena tatsnehamanupraytum || 9.23


Upajti (Bl)

okbhasi tvatprabhave hyagdhe dukhrave majjati kyarja |

tasmttamuttraya nthahna nirraya magnamivrave gm || 9.24


Upajti (Bl)

bhmea gagodarasabhavena rmea rmea ca bhrgavea |

rutv kta karma pitu priyrtha pitustvamapyarhasi kartumiam || 9.25


Upajti (Buddhi)

savardhayitr ca samehi devmagastyaju diamapraytm |

pranaavatsmiva vatsal gmajasramrtt karua rudat1 || 9.26


Upajti (Indravajr)

hasena hasmiva viprayukt tyakt gajeneva vane kareum |

rtt santhmapi nthahn trtu vadhmarhasi daranena || 9.27

Upajti (Indravajr)

eka suta blamanarhadukha satpamantargatamudvahantam2 |

ta rhula mokaya badhuokd rhpasargdiva pracadram || 9.28

Cowell's edition reads: kalitu na crhasi, which would give Vaastha. This is not
impossible in Upajti verses; but it goes against Avaghoa's normal prosody.
Cowell's edition is corrupt here, he reads: satpasatapta [.. .. .. .. ..].
169

Buddha-carita
Upajti (Indravajr)

okgnin tvadvirahedhanena nivsadhmena tamaikhena |

tvaddaranyarchati dahyamna so 'tapura caiva pura ca ktsnam || 9.29


Upajti (Krti)

sa bodhisattva pariprasattva rutv vacastasya purohitasya |

dhytv muhrta guavadguaja pratyuttara praritamityuvca || 9.30


Upajti (Ml)

avaimi bhva tanayaprasakta vieato yo mayi bhmipasya |

jnannapi vydhijarvipadbhyo bhtastvagaty svajana tyajmi || 9.31


Upajti (Rm)

drau priya ka svajana hi necchennsau yadi sytpriyaviprayoga |

yad tu bhtvpi bhavedviyogastato guru snigdhamapi tyajmi || 9.32


Upajti (Indravajr)

maddhetuka yattu nardhipasya oka bhavnarhati na priya me |

yatsvapnabhteu samgameu satapyate bhvini viprayogai || 9.33


Upajti (Indravajr)

eva ca te nicayametu buddhirdv vicitra vividhapracram |

satpaheturna suto na badhurajnanaimittika ea tpa || 9.34


Upajti (Has)

yaddhvagnmiva sagatn kle viyogo niyata prajnm |

prjo jana ko nu bhajeta oka badhupriya sannapi badhuhna || 9.35


Upajti (Ml)

ihaiti hitv svajana paratra pralabhya cehpi puna prayti |

gatvpi tatrpyaparatra gacchetyeva jano yogini ko 'nurodha || 9.36


Upajti (Krti)

yad ca garbhtprabhti pravtta sarvsv avasthsu vadhya mtyu1 |

kasmdakle vanasaraya me putrapriyastatra bhavn avocat || 9.37

Cowell's edition is corrupt here, he reads: yad ca garbhtprabhti prajn vadhya [.. ..]
nubadhya mtyu.
170

Buddha-carita
Upajti (Krti)

bhavatyaklo viaybhipattau klastathaivbhividhau pradia | 9.38

klo jagatkarati sarvaklnarcrhake reyasi sarvakla ||


Upajti (My)

rjya mumukurmayi yacca rj tadapyudra sada pituca |

pratigrahtu mama na kama tu lobhdapathynnamivturasya || 9.39


Upajti (Prem)

katha nu mohyatana npatva kama prapattu vidu narea |

sodvegat yatra mada ramaca paropacrea ca dharmap || 9.40


Upajti (V)

jbnada harmyamiva pradpta viea sayuktamivottamnnam |

grhkula cmbviva sravinda rjya hi ramya vyasanraya ca 1 || 9.41


Upajti (Indravajr)

ittha ca rjya na sukha na dharma prve yath jtagh naredr |

vayaprakare 'parihryadukhe rjyni muktv vanameva jagmu || 9.42


Upajti (Has)

vara hi bhuktni tnyaraye toa para ratnamivopaguhya |

sahoita rsulabhairna caiva doairadyairiva kasarpai || 9.43


Upajti (rdr)

lghya hi rjyni vihya rj dharmbhilea vana praveum |

bhagnapratijasya na tpapanna vana parityajya gha praveum || 9.44


Upajti (Bl)

jta kule ko hi nara sasattvo dharmbhilea vana pravia |

kyamutsjya vimuktalajja puradarasypi pura rayeta || 9.45


Upajti (Indravajr)

lobhddhi mohdathav bhayena yo vtamanna punardadta |

lobhtsa mohdathav bhayena satyajya kmn punardadta || 9.46

Cowell's edition is corrupt here, he reads: grhkula ca sthita [.. .. .. .. .. .. ..] ramya
vyasanraya ca. The following verses, missing in Cowell's edition are supplied from
Johnson's edition.
171

Buddha-carita
Upajti (Indravajr)

yaca pradptccharatkathacinnikramya bhya praviettadeva |

grhasthyamutsjya sa dadoo mohena bhyo 'bhilaedgrahtum || 9.47


Upajti (My)

y ca rutirmokamavptavanto np ghasth iti naitadasti |

amapradhna kva ca mokadharmo daapradhna kva ca rjadharma || 9.48


Upajti (Has)

ame raticecchithila ca rjya rjye maticecchamaviplavaca |

amaca taikya ca hi nopapanna toayoraikyamivodakgnyo || 9.49


Upajti (Bl)

tannicaydv vasudhdhipste rjyni muktv amamptavata |

rjygit v nibhtendriyatvdanaihike mokaktbhimn || 9.50


Upajti (Indravajr)

te ca rjye 'stu amo yathvatprpto vana nhamanicayena |

chittv hi pa ghabadhusaja mukta punarna pravivikurasmi || 9.51


Upajti (Indravajr)

itytmavijnagunurpa muktaspha hetumadrjita ca |

rutv naredrtmajamuktavanta pratyuttara matradharo 'pyuvca || 9.42 (9.52)


Upajti (Indravajr)

yo nicayo matravarastavya nya na yukto na tu klayukta |

okya hitv pitara vayastha syddharmakmasya hi te na dharma || 9.43 (9.53)


Upajti (Indravajr)

nna ca buddhistava ntiskm dharmrthakmevavicaka v |

hetoradasya phalasya yastva pratyakamartha paribhya ysi || 9. 44 (9.54)


Upajti (Krti)

punarbhavo 'stti ca kecidhurnstti kecinniyatapratij |

eva yad saayito 'yamarthastasmt kama bhoktumupasthit r || 9.45 (9.55)

172

Buddha-carita
Upajti (Sl)

bhya pravttiryadi kcidasti rasymahe tatra yathopapattau |

atha pravtti parato na kcitsiddho 'prayatnjjagato 'sya moka || 9.46 (9.56)


Upajti (Indravajr)

astti kecitparalokamhurmokasya yoga na tu varayati |

agneryath hyuamap dravatva tadvatpravttau prakti vadati || 9.47 (9.57)


Upajti (Bhadr)

kecitsvabhvditi varayati ubhubha caiva bhavbhavau ca |

svbhvika sarvamida ca yasmdato 'pi mogho bhavati prayatna || 9.48 (9.58)


Upajti (Ml)

yadidriy niyata pracra priypriyatva viayeu caiva |

sayujyate yajjarayrttibhica kastatra yatno nanu sa svabhva || 9.49 (9.59)


Upajti (Indravajr)

adbhirhuta amamabhyupaiti tejsi cpo gamayati oam |

bhinnni bhtni arrasasthnyaikya ca dattv jagadudvahati || 9.50 (9.60)


Upajti (Sl)

yatpipdodaraphamrdhn nirvartate garbhagatasya bhva |

yadtmanastasya ca tena yoga svbhvika tatkathayati tajj || 9.51 (9.61)


Upajti (Buddhi)

ka kaakasya prakaroti taikya vicitrabhva mgapaki v |

svabhvata sarvamida pravtta na kmakro 'sti kuta prayatna || 9.52 (9.62)


Upajti (Sl)

sarga vadatvaratastathnye tatra prayatne puruaya ko 'rtha |

ya eva heturjagata pravttau heturnivttau niyata sa eva || 9.53 (9.63)


Upajti (Indravajr)

kecidvadatytmanimittameva prdurbhava caiva bhavakaya ca |

prdurbhava tu pravadatyayatndyatnena mokdhigama bruvati || 9.54 (9.64)

173

Buddha-carita
Upajti (Krti)

nara pitmana prajbhirvedair kratubhi surm |

utpadyate srdhamaistribhistairyasysti moka kila tasya moka || 9.55 (9.65)


Upajti (Rm)

ityevametena vidhikramea moka sayatnasya vadati tajj |

prayatnavato 'pi hi vikramea mumukava khedamavpnuvati || 9.56 (9.66)


Upajti (Indravajr)

tatsaumya moke yadi bhaktirasti nyyena sevasva vidhi yathoktam |

eva bhaviyatyupapattirasya satpanaca nardhipasya || 9.57 (9.67)


Upajti (V)

y ca pravtt bhavadoabuddhistapovanebhyo bhavana praveum |

tatrpi cit tava tta m bht prve 'pi jagmu svagha vanebhya || 9.58 (9.68)
Upajti (Upendravajr)

tapovanastho 'pi vta prajbhirjagma rj puramabara |

tath mah vipraktmanryaistapovandetya raraka rma || 9.59 (9.69)


Upajti (Ml)

tathaiva lvdhipatirdrumko vantsasnu svapura praviya |

brahmaribhtaca munervaihddadhre riya sktiratideva || 9.60 (9.70)


Upajti (Bhadr)

evavidh dharmayaapradpt vanni hitv bhavannyabhyu |

tasmnna doo 'sti gha praveu tapovanddharmanimittameva || 9.61 (9.71)


Vaastha

tato vacastasya niamya matria priya hita caiva npasya cakua |

annamavyastamasaktamadruta dhtau sthito rjasuto 'bravdvaca || 9.62 (9.72)


Vaastha

ihsti nstti ya ea saaya parasya vkyairna mamtra nicaya |

avetya tattva tapas amena v svaya grahymi yadatra nicitam || 9.63 (9.73)
Vaastha

na me kama sagaata hi darana grahtumavyaktapara parhatam |

buddha parapratyayato hi ko vrajejjano 'dhakre 'dha ivdhadeita || 9.64


(9.74)

174

Buddha-carita
Vaastha

adatattvasya sato 'pi ki tu me ubhubhe saayite ubhe mati |

vthpi khedo 'pi vara ubhtmana sukha na tattve 'pi vigarhittmana || 9.65
(9.75)
Vaastha

ima tu dvgamamavyavasthita yaduktamptaistadavehi sdhviti |

prahadoatvamavehi cptat prahadoo hyanta na vakyati || 9.66 (9.76)


Vaastha

ghapravea prati yacca me bhavnuvca rmaprabhtn nidaranam |

na te prama na hi dharmanicayevala pramya parikatavrat || 9.67 (9.77)


Vaastha

tadevamapyeva ravirmah patedapi sthiratva himavn giristyajet |

adatattvo viayonmukhedriya rayeya na tveva ghn pthagjana || 9.68 (9.78)


Vaastha

aha vieya jvalita hutana na cktrtha pravieyamlayam |

iti pratij sa cakra garvito yatheamutthya ca nirmamo yayau || 9.69 (9.79)


Vaastha

tata savpau sacivadvijvubhau niamya tasya sthirameva nicayam |

viaavaktrvanugamya dukhitau anairagaty purameva jagmatu || 9.70 (9.80)


, Prahari

tatsnehdatha npateca bhaktitastau speka pratiyayatuca tasthatuca |


,,

durdhara ravimiva dptamtmabhs ta drau na hi pathi ekaturna moktum ||


9.71 (9.81)
, Prahari

tau jtu paramagatergati tu tasya pracchanncarapuruchucn vidhya |


,,

rjna priyasutallasa nu gatv drakyva kathamiti jagmatu kathacit || 9.72


(9.82)
iti rbuddhacarite mahkvye kumrnveao nma navama sarga || 9 ||

175

Buddha-carita

Book X [reybhigamano]
Upajti (Krti)

sa rjavatsa pthupnavakstau havyamatrdhiktau vihya |

uttrya gag pracalattarag rmadgha rjagha jagma || 10.1


Upajti (V)

ailai sugupta ca vibhita ca dhta ca pta ca ivaistapodai |

paccalka nagara prapede ta svayabhriva nkapham || 10.2


Upajti (My)

gbhryamojaca nimya tasya vapuca dpta purunattya |

visismiye tatra janastadn sthuvratasyeva vadhvajasya || 10.3


Upajti (Sl)

ta prekya yo 'nyena yayau sa tasthau yactra tasthau pathi so 'nvagacchat |

druta yayau ya sadaya sadhra ya kacidste sma sa cotpapta || 10.4


Upajti (Indravajr)

kacittamnarca jana karbhy satktya kacicchiras vavade |

snigdhena kacidvacasbhyanadannaiva jagmpratipjya kacit || 10.5


Upajti (Bhadr)

ta jihriyu prekya vicitrave prakravca pathi maunamyu |

dharmasya skdiva sanikarnna kacidanyyamatirbabhva || 10.6


Upajti (Rm)

anyakriymapi rjamrge str n v bahumnaprvam |

tadeva kalpa naradevastra nirkam na tu tasya di || 10.7


Upajti (Upendravajr)

bhruvau lala mukhamkaa v vapu karau v caraau gati v |

yadeva yastasya dadara tatra tadeva tasynubabadha caku || 10.8


Upajti (V)

dv ubhorabhruvamyatka jvalaccharra ubhajlahastam |

ta bhikuvea kitiplanrha sacukubhe rjaghasya lakm || 10.9


Upajti (Rm)

reyo 'tha bhart magadhjirasya vhydvimndvipula janaugham |

dadara papraccha ca tasya hetu tatastamasmai purua aasa || 10.10

176

Buddha-carita
Upajti (Rm)

jna para v pthivriya v viprairya ukto 'dhigamiyatti |

sa eva kydhipatestanjo nirkyate pravrajito janena || 10.11


Upajti (rdr)

tata rutrtho manas gatrtho rj babhe purua tameva |

vijyat kva pratigacchatti tathetyathaina puruo 'nvagacchat || 10.12


Upajti (Upendravajr)

alolacakuryugamtradar nivttavgyatritamadagm |

cacra bhik sa tu bhikuvaryo nidhya gtri cala ca ceta || 10.13


Upajti (Bhadr)

dya bhaika ca yathopapanna yayau gire prasravaa viviktam |

nyyena tatrbhyavahtya cainanmahdhara pavamruroha || 10.14


Upajti (Bhadr)

tasminvane lodhravanopaghe mayrandapratiprakuje |

kyavs sa babhau nsryo yathodayasyopari blasrya || 10.15


Upajti (Indravajr)

tatraivamlokya sa rjabhtya reyya rje kathay cakra |

sarutya rj sa ca bhumnyttatra pratasthe nibhtnuytra || 10.16


Upajti (rdr)

sa pava pavatulyavrya ailottama ailasamnavarm |

mauldhara sihagatirnsihacalatsaa siha ivruroha || 10.17


Upajti (ddhi)

calasya tasyopari gabhta tedriya payati bodhisattvam |

paryakamsthya virocamna akamudyatamivbhrakt || 10.18


Upajti (Rm)

ta rpalakmy ca amena caiva dharmasya nirmamivopadiam |

savismaya prarayavn naredra svayabhuva akra ivopatasthe || 10.19


Upajti (Buddhi)

ta nyyato nyyavat variha sametya papraccha ca dhtusmyam |

sa cpyavocatsadena smn npa manasvsthyamanmaya ca || 10.20

177

Buddha-carita
Upajti (Chy)

tata ucau vraakaranle iltale 'sau niasda rj |

npopaviynumataca tasya bhva vijijsurida babhe || 10.21


Upajti (V)

prti par me bhavata kulena kramgat caiva parkit ca |

jt vivak suta y yato me tasmdida snehavaco nibodha || 10.22


Upajti (V)

dityaprva vipula kula te nava vayo dptamida vapuca |

kasmdiya te matirakramea bhaikka evbhirat na rjye || 10.23


Upajti (Indravajr)

gtra hi te lohitacadanrha kyasaleamanarhametat |

hasta prajplanayogya ea bhoktu na crha paradattamannam || 10.24


Upajti (Sl)

tatsaumya rjya yadi paitka tva snehtpiturnecchasi vikramea |

na ca kama marayitu matiste bhuktvrdhamasmadviayasya ghram || 10.25


Upajti (Indravajr)

eva hi na sytsvajanvamarda klakramepi amaray r |

tasmtkuruva praaya mayi tva sadbhi sahy hi sat samddhi || 10.26


Upajti (rdr)

atha tvidn kulagarvitatvdasmsu virabhaguo na te 'sti |

vyhnyanekni vighya vairmay sahyena parjiga || 10.27


Upajti (Indravajr)

tadbuddhimatrnyatar vva dharmrthakmn vidhivadbhajasva |

vyatyasya rgdi ha hi trivarga pretyeha vibhraamavpnuvati || 10.28


Upajti (Indravajr)

yo hyarthadharmau paripya kma syddharmakmye paribhya crtha |

kmrthayocoparamea dharmastyjya sa ktsno yadi kkitrtha || 10.29


Upajti (Bl)

tasmttrivargasya nievaena tva rpametatsaphala kuruva |

dharmrthakmdhigama hyanna nmanna pururthamhu || 10.30

178

Buddha-carita
Upajti (Indravajr)

tanniphalau nrhasi kartumetau pnau bhujau cpavikararhau |

mdhtvajjetumimau hi yogyau lokni hi tri hi ki punargm || 10.31


Upajti (Sl)

snehena khalvetadaha bravmi naivaryargea na vismayena |

ima hi dv tava bhikuvea jtnukapo 'smyapi cgatru || 10.32


Upajti (Bl)

tadbhukva bhikramakma kmkle 'si kart priyadharma dharmam |

yvatsvavaapratirparpa na te jarbhyetyabhibhya bhya || 10.33


Upajti (Sl)

aknoti jra khalu dharmamptu kmopabhogevagatirjary |

ataca yna kathayati kmnmadhyasya vitta sthavirasya dharmam || 10.34


Upajti (Indravajr)

dharmasya crthasya ca jvaloke pratyarthibhtni hi yauvanni |

sarakyamnyapi durgrahi km yatastena yath harati || 10.35


Upajti (rdr)

vaysi jrni vimarayati dhryavasthnaparyani |

alpena yatnena amtmakni bhavatyagatyeva ca lajjay ca || 10.36


Upajti (Chy)

ataca lola viayapradhna pramattamaktamadrghadari |

bahucchala yauvanamabhyattya nistrya ktramivvasati || 10.37


Upajti (Bhadr)

tasmdadhra capalapramdi nava vayastvadida vyapaitu |

kmasya prva hi vaya aravya na akyate rakitumidriyebhya || 10.38


Upajti (Prem)

athau cikr tava dharma eva yajasva yaja kuladharma ea |

yajairadhihya hi nkapha yayau marutvnapi nkapham || 10.39


Vaastha

suvarakeyravidaabhavo maipradpojjvalacitramaulaya |

nparayast hi gati gat makhai ramea ymeva mahrayo yayu || 10.40

179

Buddha-carita
,[],

Prahari

ityeva magadhapatir[vaco]1 babhe ya samyagvalabhidiva dhruva babhe |


,,

tacchrutv na sa vicacra rjasnu kailso giririva naikacitrasnu || 10.41


iti rbuddhacarite mahkvye 'vaghoakte reybhigamano nma daama sarga ||
10 ||

These 2 syllables, missing in Cowell's edition (where he wrongly identifies the omission as
occurring in line c), are supplied from Johnson's edition.
180

Buddha-carita

Book XI [Kmavigarhao]
Upajti (Ml)

athaivamukto magadhdhipena suhnmukhena pratiklamartham |

svastho 'vikra kulaaucauddha auddhodanirvkyamida jagda || 11.1


Upajti (Indravajr)

ncaryametadbhavato 'bhidhtu jtasya haryakakule vile |

yanmitrapake tava mitrakma sydvttire pariuddhavtte || 11.2


Upajti (Ml)

asatsu maitr svakulnurp na tihati rriva viklaveu |

prvai kt prtiparaparbhistmeva satastu vivardhayati || 11.3


Upajti (V)

ye crthakcchreu bhavati loke samnakry suhd manuy |

mitri tnti paraimi buddhy svasthasya vddhiviha ko hi na syt || 11.4


Upajti (Sl)

eva ca ye dravyamavpya loke mitreu dharme ca niyojayati |

avptasri dhanni te bhrani nte janayati tpam || 11.5


Upajti (Ml)

suhttay cryatay ca rjan vibhvya mmeva vinicayaste |

atrnuneymi suhttayaiva brymaha nottaramanyadatra || 11.6


Upajti (Ml)

aha jarmtyubhaya viditv mumukay dharmamima prapanna |

badhnpriynarumukhn vihya prgeva kmnaubhasya hetn || 11.7


Upajti (Rm)

nviebhyo 'pi tath bibhemi naivanibhyo gaganccyutebhya |

na pvakebhyo 'nilasahitebhyo yath bhaya me viayebhya ebhya || 11.8


Upajti (Indravajr)

km hyanity kualrthacaur riktca mysadca loke |

syamn api mohayati citta n ki punartmasasth || 11.9


Upajti (Bhadr)

kmbhibht hi na yti arma tripiape ki vata martyaloke |

kmai satasya hi nsti tptiryathedhanairvtasakhasya vahne || 11.10

181

Buddha-carita
Upajti (Krti)

jagatyanartho na samo 'sti kmairmohcca teveva jana prasakta |

tattva viditvaivamanarthabhru prja svaya ko 'bhilaedanartham || 11.11


Upajti (rdr)

samudravastrmapi gmavpya pra jigati mahravasya |

lokasya kmairna vitptirasti patadbhirabhobhirivravasya || 11.12


Upajti (Indravajr)

devena ve 'pi hirayavare dvpnsamudrcaturo 'pi jitv |

akrasya crdhsanamapyavpya mdhtursdviayevatpti || 11.13


Upajti (V)

bhuktvpi rjya divi devatn atakratau vtrabhaytpranae |

darpnmahrnapi vhayitv kmevatpto nahua papta || 11.14


Upajti (Bl)

aiaca rj tridiva vighya ntvpi dev vaamurva tm |

lobhdibhya kanaka jihrurjagma na viayevatpta || 11.15


Upajti (Krti)

balermahedra nahua mahedrdidra punarye nahudupeyu |

svarge kitau v viayeu teu ko vivasedbhgyakulkuleu || 11.16


Upajti (V)

crbar mlaphalbubhak ja vahato 'pi bhujagadrgh |

yairanyakry munayo 'pi bhagn ka kmasajn mgayeta atrn || 11.17


Upajti (Indravajr)

ugryudhacaugradhtyudho 'pi ye kte mtyumavpa bhmt |

citpi temaiv vadhya tadvttin ki punaravratnm || 11.18


Upajti (Indravajr)

svdamalpa viayeu matv sayojanotkaramatptimeva |

sadbhyaca garh niyata ca ppa ka kmasaja viamsasda || 11.19


Upajti (Indravajr)

kydibhirdharmabhiranvitn kmtmakn ca niamya dukham |

svsthya ca kmevakuthaln kmn vihtu kamamtmavadbhi || 11.20

182

Buddha-carita
Upajti (Sl)

jey vipatkmini kmasapatsiddheu kmeu mada hyupaiti |

maddakrya kurute na krya yena kato durgatimabhyupaiti || 11.21


Upajti (Indravajr)

yatnena labdh parirakitca ye vipralabhya pratiyti bhya |

tevtmavn ycitakopameu kmeu vidvniha ko rameta || 11.22


Upajti (Indravajr)

anviya cdya ca jtatar ynatyajata pariyti dukham |

loke tolksadeu teu kmeu kasytmavato rati syt || 11.23


Upajti (Ml)

antmavato hdi yairvida vinamarchati na yti arma |

kruddhaugrasarpapratimeu teu kmeu kasytmavato rati syt || 11.24


Upajti (Indravajr)

asthi kudhrtt iva sramey bhuktvpi ynnaiva bhavati tpt |

jrsthikaklasameu teu kmeu kasytmavato rati syt || 11.25


Upajti (Indravajr)

ye rjacaurodakapvakebhya sdhraatvjjanayati dukham |

teu praviddhmiasanibheu kmeu kasytmavato rati syt || 11.26


Upajti (Indravajr)

yatra sthitnmabhito vipatti atro sakdapi bdhavebhya |

hisreu tevyatanopameu kmeu kasytmavato rati syt || 11.27


Upajti (Krti)

girau vane cpsu ca sgare ca yadbhraamarchatyabhilaghamn |

teu drumaprgraphalopameu kmeu kasytmavato rati syt || 11.28


Upajti (V)

trthai prayatnairvividhairavpt kaena ye namiha prayti | 11.29

svapnopabhogapratimeu teu kmeu kasytmavato rati syt |


Upajti (V)

ynarcayitvpi na yti arma vivardhayitv pariplayitv |

agrakarapratimeu teu kmeu kasytmavato rati syt || 11.30

183

Buddha-carita
Upajti (Krti)

vinamyu kuravo yadartha vyadhak maithiladaakca |

lsikhapratimeu teu kmeu kasytmavato rati syt || 11.31


Upajti (Indravajr)

sudopasudvasurau yadarthamanyonyavairaprastau vinaau |

sauhrdavileakareu teu kmeu kasytmavato rati syt || 11.32


Upajti (Sl)

kmdhasaj kpay va ke ca kravytsu ntmnamihotsjati |

sapatnabhtevaiveu teu kmeu kasytmavato rati syt || 11.33


Upajti (Indravajr)

kmdhasaja kpaa karoti prpnoti dukha vadhabadhandi |

kmrthamkpaastapasv mtyurama crhati jvaloke || 11.34


Upajti (Indravajr)

gtairhriyate hi mg vadhya rprthamagnau alabh patati |

matsyo giratyyasammirth tasmdanartha viay phalati || 11.35


Upajti (Indravajr)

kmstu bhog iti yanmata sydbhogy na kecitparigayamn |

vastrdayo dravyagu hi loke dukhapratkra iti pradhry || 11.36


Upajti (Indravajr)

ia hi tarapraamya toya kunnahetoraana tathaiva |

vttapbvvaraya vema kaupnatvaraya vsa || 11.37


Upajti (Sl)

nidrvightya tathaiva ayy yna tathdhvaramananya |

tathsana sthnavinodanya snna mjrogyabalrayya || 11.38


Upajti (Indravajr)

dukhapratkranimittabhtstasmtprajn viay na bhogy |

anmi bhogniti ko 'bhyupeytprja pratkravidhau pravttn || 11.39


Upajti (Indravajr)

ya pittadhena vidahyamna takriy bhoga iti vyavasyet |

dukhapratkravidhau pravtta kmeu kurytsa hi bhogasajm || 11.40

184

Buddha-carita
Upajti (My)

kmevanaiktikat ca yasmdato 'pi me teu na bhogasaj |

ya eva bhv hi sukha diati ta eva dukha punarvahati || 11.41


Upajti (Prem)

guri vssyaguri caiva sukhya te hyasukhya gharme |

cadravacadanameva coe sukhya dukhya bhavati te || 11.42


Upajti (My)

dvadvni sarvasya yata prasaktnyalbhalbhaprabhtni loke |

ato 'pi naiktasukho 'sti kacinnaiktadukha purua prhivym || 11.43


Upajti (Bl)

dv ca mir sukhadukat me rjya ca dsya ca mata samnam |

nitya hasatyeva hi naiva rj na cpi satapyata eva dsa || 11.44


Upajti (V)

j npatve 'bhyadhiketi yasmtmahti dukhnyata eva rja |

sagakhapratimo hi rj lokasya heto parikhedameti || 11.45


Upajti (Sl)

rjye npastygini vakamitre vivsamgacchati cedvipanna |

athpi virabhamupaiti neha ki nma saukhya cakitasya rja || 11.46


Upajti (rdr)

yad ca jitvpi mah samagr vsya da puramekameva |

tatrpi caika bhavana nievya rama parrthe nanu rjabhva || 11.47


Upajti (Indravajr)

rjyo 'pi vse yugamekameva kutsanirodhya tathnnamtr |

ayy tathaiksanamekameva e vie npatermadya || 11.48


Upajti (V)

tuyarthametacca phala yadamte 'pi rjynmama tuirasti |

tuau ca saty puruasya loke sarve vie nanu nirvie || 11.49


Upajti (Indravajr)

tannsti kmn prati sapratrya keme iva mrgamanuprapanna |

smtv suhttva tu puna punarm brhi pratij khalu playati || 11.50

185

Buddha-carita
Upajti (My)

na hyasmyamarea vanapravio na atrubairavadhtamauli |

ktaspho npi phaldhikebhyo ghmi naitadvacana yataste || 11.51


Upajti (Indravajr)

yo dadaka kupita bhujaga muktv vyavasyeddhi punargrahtum |

dhtmik v jvalit taulk satyajya kmnsa punarbhajeta || 11.52


Upajti (Bl)

adhya yaca sphayedanadho baddhya mukto vidhanya vhya |

unmattacittya ca kalyacitta sph sa kurydviaytmakya || 11.53


Upajti (Buddhi)

bhikopabhog vara nnukapya kt jarmtyubhaya titru |

ihottama tisukha ca yasya paratra dukhni ca savtni || 11.54


Upajti (Bl)

lakmy mahatymapi vartamnastbhibhtastvanukapitavya |

prpnoti ya tisukha na ceha paratra dukha pratighyate ca || 11.55


Upajti (Sl)

eva tu vaktu bhavato 'nurpa sattvasya vttasya kulasya caiva |

mampi vohu sada pratij sattvasya vttasya kulasya caiva || 11.56


Upajti (Prem)

aha hi sasrarasena viddho vinista tamavptukma |

neccheyamptu tridive 'pi rjya nirmaya ki vata mnueu || 11.57


Vaastha

trivargasev npa yattu ktsnata paro manuyrtha iti tvamttha mm |

anartha ityttha mamrthadarana kay trivargo hi na cpi tarpaka || 11.58


Vaastha

pade tu yasminna jar na bhrut na janma naivoparamo na vdhaya |

tameva manye pururthamuttama na vidyate yatra puna puna kriy || 11.59


Vaastha

yadapyavoca pariplyat jar nava vayo gacchati vikriymiti |

anicayo 'ya capala hi dyate jarpyadhr dhtimacca yauvanam || 11.60

186

Buddha-carita
Vaastha

svakarmadakaca yad tu ko jagadvayasu sarveu ca savikarati |

vinakle kathamavyavasthite jar pratky vidu amepsun || 11.61


Vaastha

jaryudho vydhivikrasyako yadtako vydha ivrita sthita |

prajmgn bhgyavanritstudan vayaprakara prati ko manoratha || 11.62


Vaastha

suto yuv v sthaviro 'thav iustath tvarvniha kartumarhati |

yath bhaveddharmavata kptmana pravttiri vinivttireva v || 11.63


Vaastha

yadttha v dptaphal kulocit kuruva dharmya makhakriymiti |

namo makhebhyo na hi kmaye sukha parasya dukhakriyaypadiyate || 11.64


Vaastha

para hi hatu vivaa phalepsay na yuktarpa karutmana sata |

krato phala yadyapi vata bhavet tathpi ktv kimupakaytmakam || 11.65


Vaastha

bhavecca dharmo yadi nparo vidhirvratena lena manaamena v |

tathpi naivrhati sevitu kratu viasya yasmin paramucyate phalam || 11.66


Vaastha

ihpi tvatpuruasya tihata pravartate yatparahisay sukham |

tadapyania saghasya dhmato bhavtare ki vata yanna dyate || 11.67


Vaastha

na ca pratryo 'smi phalapravttaye bhaveu rjan ramate na me mana |

lat ivbhodharavitit pravttaya sarvagat hi cacal || 11.68


Vaastha

ihgatachamito didkay munerarasya vimokavdina |

praymi cdyaiva npstu te iva vaca kameth amatattvanihuram || 11.69


Vaastha

athedravaddivyava avadarkavadguairava reya ihva gmava |

avyurryairava satsutn ava riyaca rjannava dharmamtmana || 11.70

187

Buddha-carita

Vaastha

himriketdbhavasaplavtare yath dvijo yti vimokayastanum |

himriatru kayaatrughtinastathtare yhi vimocayanmana || 11.71


Vaastha

npo 'bravtsjalirgataspho yatheampnoti bhavnavighnata |

avpya kle ktaktyatmim mampi kryo bhavat tvanugraha || 11.72


Vaastha

sthira pratijya tatheti prthive tata sa vaivataramrama yayau |

parivrajata samudkya vismito npo 'pi ca prpurima giri vrajan || 11.73


iti rbuddhacarite mahkvye 'vaghoakte kmavigarhao nmaikdaa sarga || 11
||

188

Buddha-carita

Book XII [Aradarano]

pathy loka

tata amavihrasya munerikvkucadram |

arasyrama bheje vapu prayanniva || 12.1

sa klmasagotrea tenlokyaiva drata |

uccai svgatamityukta sampamupajagmivn || 12.2

tvubhau nyyata pv dhtusmya parasparam |

dravyormedhyayorvyo ucau dee nidatu || 12.3


navipul

tamsna npasuta so 'bravnmunisattama |

bahumnavilbhy daranbhy pibanniva2 || 12.4

vidita me yath saumya nikrto bhavandasi |

chittv snehamaya pa pa dpta iva dvipa || 12.5

sarvath dhtimaccaiva prja caiva manastava |

yastva prpta riya tyaktv lat viaphalmiva || 12.6


navipul

ncarya jravayaso yajjagmu prthiv vanam |

apatyebhya riya dattv bhuktocchimiva srajam || 12.7

ida me matamcarya nave vayasi yadbhavn |

abhuktveva riya prpta sthito viayagocare || 12.8

tadvijtumima dharma parama bhjana bhavn |

jnaprvamadhihya ghra dukhrava tara || 12.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
Written pivanniva in the text, which must be a misprint.
189

Buddha-carita

iye yadyapi vijte stra klena vartate |

gbhrydvyavasycca suparkyo bhavn mama || 12.10

iti vkyamarasya vijya sa nardhipa |

babhva paramaprta provcottarameva ca || 12.11


navipul

viraktasypi yadida saumukhya bhavata param |

aktrtho 'pyanensmi ktrtha iva saprati || 12.12

didkuriva hi jyotiryiysuriva daiikam |

tvaddarandaha manye titruriva ca plavam || 12.13

tasmdarhasi tadvaktu vaktavya yadi manyase |

jarmaraarogebhyo yathya parimucyate || 12.14

ityara kumrasya mhtmydeva codita |

sakipta kathay cakre svasya strasya nicayam || 12.15

ryatmayamasmka siddhta vat vara |

yath bhavati sasro yath vai parivartate || 12.16

praktica vikraca janma mtyurjaraiva ca |

tattvatsattvamityukta sthirasattva parehi na || 12.17

tatra tu praktirnma viddhi praktikovida |

paca bhtnyahakra buddhimavyaktameva ca || 12.18

vikra iti buddhi tu viaynidriyi ca |

pipda ca vda ca pypastha tath mana || 12.19

190

Buddha-carita

asya ketrasya vijnt ketraja iti saji ca |

ketraja iti ctmna kathayatytmacitak || 12.20

saiya kapilaceha pratibuddha iti smti |

saputra pratibuddhaca prajpatirihocyate || 12.21

jyate jryate caiva budhyate mriyate ca yat |

tadvyaktamiti vijeyamavyakta tu viparyayt || 12.22

ajna karma t ca jey sasrahetava |

sthito 'smistritaye yastu tatsattva nbhivartate || 12.23

vipratyaydahakrtsadehdabhisaplavt |

avienupybhy sagdabhyavaptata || 12.24

tatra vipratyayo nma viparta pravartate |

anyath kurute krya matavya manyate 'nyath || 12.25

bravmyahamaha vedmi gacchmyahamaha sthita |

ithaivamahakrastvanahakra vartate || 12.26

yastu bhvena sadigdhnekbhvena payati |

mtpiavadasadeha sadeha sa ihocyate || 12.27

ya evha sa eveda mano buddhica karma ca |

yacaiva sa gaa so 'hamiti ya so 'bhisaplava || 12.28

aviea vieaja pratibuddhprabuddhayo |

praktn ca yo veda so 'viea iti smta || 12.29

191

Buddha-carita

namaskravaakrau prokabhyukadaya |

anupya iti prjairupyaja pravedita || 12.30

sajjate yena durmedh manovkkarmabuddhibhi |

viayevanabhivaga so 'bhivaga iti smta || 12.31

mamedamahamasyeti yaddukhamabhimanyate |

vijeyo 'bhyavapta sa sasre yena ptyate || 12.32

ityavidy hi vidvsa pacaparv samhate |

tamo moha mahmoha tmisradvayameva ca || 12.33

tatrlasya tamo viddhi moha mtyu ca janma ca |

mahmohastvasamoha kma ityavagamyatm || 12.34

yasmdatra ca bhtni pramuhyati mahtyapi |

tasmdea mahbho mahmoha iti smta || 12.35

tmisramiti ckrodha krodhamevdhikurvate |

vida cdhatmisramavida pracakate || 12.36

anayvidyay bla sayukta pacaparvay |

sasre dukhabhyihe janmasvabhiniicyate || 12.37

dra rot ca mat ca krya karaameva ca |

ahamityevamgamya sasre parivartate || 12.38

ityebhirhetubhirdhman tamasrota pravartate |

hetvabhve phalbhva iti vijtumarhasi || 12.39

192

Buddha-carita

tatra samyagmatirvidynmokakma catuayam |

pratibuddhprabuddhau ca vyaktamavyaktameva ca || 12.40


mavipul

yathvadetadvijya ketrajo hi catuayam |

rjava javat hitv prpnoti padamakaram || 12.41

ityartha brhma loke paramabrahmavdina |

brahmacarya caratha brhman vsayati ca || 12.42

iti vkyamida rutv munestasya nptmaja |

abhyupya ca papraccha padameva ca naihikam || 12.43

brahmacaryamida carya yath yvacca yatra ca |

dharmasysya ca paryata bhavn vykhytumarhati || 12.44

ityaro yathstra vispartha samsata |

tamevnyena kalpena dharmamasmai vyabhata || 12.45

ayamdau ghnmuktv bhaikka ligamrita |

samudcravistra lamdya vartate || 12.46

satoa paramsthya yena tena yatastata |

vivikta sevate vsa nirdvadva stravitkt || 12.47

tato rgdbhaya dv vairgycca para ivam |

nighannidriyagrma yatate manasa rame || 12.48


mavipul

atho vivikta kmebhyo vypddibhya eva ca |

vivekajamavpnoti prvadhyna vitarkavat || 12.49

193

Buddha-carita

tacca dhyna sukha prpya tattadeva vitarkayan |

aprvasukhalbhena hriyate blio jana || 12.50

amenaivavidhenya kmadveavigarhi |

brahmalokamavpnoti paritoea vacita || 12.51

jtv vidvn vitarkstu manasakobhakrakn |

tadviyuktamavpnoti dhyna prtisukhnvitam || 12.52

hriyamastay prty yo viea na payati |

sthna bhsvarampnoti devevbhsurevapi || 12.53

yastu prtisukhttasmdvivecayati mnasam |

ttya labhate dhyna sukha prtivivarjitam || 12.54

tatra kecidvyavasyati moka ityapi mnina |

sukhadukhaparitygdavyprcca cetasa || 12.55 (57)

yastu tasminsukhe magno na vieya yatnavn |

ubhaktsnai sa smnya sukha prpnoti daivatai || 12.56 (55)

tda sukhamsdya yo na rajyannupekate |

caturtha dhynampnoti sukhadukhavivarjitam || 12.57 (56)


navipul

asya dhynasya tu phala sama devairvhatphalai |

kathayati bhatkla vhatprajparkak || 12.58

Cowell's edition reads: vhatphala, which would give an Anuubh variation, which is not
acceptable in Avaghoa's prosody.
194

Buddha-carita

samdhervyutthitastasmddv docharrim |

jnamrohati prja arravinivttaye || 12.59

tatastaddhynamutsjya viee ktanicaya |

kmebhya iva satprjo rpdapi virajyate || 12.60

arre khni ynyasya tnydau parikalpayan |

ghanevapi tato dravyevkamadhimucyate || 12.61

kasamamtmna sakipya tvaparo budha |

tadaivnatata payan vieamadhigacchati || 12.62

adhytmakualevanyo nivartytmnamtman |

kicinnstti sapayannkicanya iti smta || 12.63

tato mujdikeva akuni pajardiva |

ketrajo nisto dehnmukta ityabhidhyate || 12.64

etattatparama brahma nirliga dhruvamakaram |

yanmoka iti tattvaj kathayati mania || 12.65

ityupyaca mokaca may sadaritastava |


navipul

yadi jta yadi rucir yathvatpratipadyatm || 12.66


navipul

jaigavyo 'tha janako vddhacaiva parara |

ima pathnamsdya mukt hyanye ca mokia || 12.67

Cowell's edition reads: ruci, which would give a light syllable at th end of the pda, but
navipul needs a heavy syllable after the three light ones.
195

Buddha-carita

iti tasya sa tadvkya ghtv na vicrya ca |

prvahetubalaprpta pratyuttaramuvca sa || 12.68

ruta jnamida skma parata parata ivam |

ketrevasyparitygdavaimyetadanaihikam || 12.69

vikrapraktibhyo hi ketraja muktamapyaham |

manye prasavadharma vjadharmameva ca || 12.70

viuddho yadyapi hytm nirmukta iti kalpyate |1 (ab = 12.71ab)

bhya pratyayasadbhvdamukta sa bhaviyati || 12.71

navipul

tubhmyabuvirahdyath bja na rohati |

rohati pratyayaistaistaistadvatso 'pi mato mama || 12.72

yatkarmjnatn tygnmokaca kalpyate |

atyatastatparityga satytmani na vidyate || 12.71 (cd = 12.73cd)


navipul

hitv hitv trayamida vieastpalabhyate |

tmanastu sthitiryatra tatra skmamida trayam || 12. 72 (12.74)

skmatvccaiva domavyprcca cetasa |

drghatvdyuacaiva mokastu parikalpyate || 12.73 (12.75)

ahakraparitygo yacaia parikalpyate |

satytmani paritygo nhakrasya vidyate || 12.74 (12.76)

Johnson inserts 2 extra verses inserted at this point, written in italics here. The rest of the
verse numbers in this chapter in Johnson's edition are affected by this, and are placed in
brackets in this edition henceforth.
196

Buddha-carita

sakhydibhiramuktaca nirguo na bhavatyayam |

tasmdasati nairguye nsya moko 'bhidhyate || 12.75 (12.77)

guino hi gun ca vyatireko na vidyate |


navipul

rpobhy virahito na hyagnirupalabhyate || 12.76 (12.78)

prgdehnna bhaveddeh prgguebhyastath gu |

kasmddau vimukta saarr badhyate puna || 12.77 (12.79)

ketrajo viarraca jo v sydaja eva v |

yadi jo jeyamasysti jeye sati na mucyate || 12.78 (12.80)

athja iti siddho va kalpitena kimtman |

vinpi hytmanjna prasiddha khakuyavat || 12.79 (12.81)

parata paratastygo yasmttu guavn smta |

tasmtsarvaparitygnmanye ktsn ktrthatm || 12.80 (12.82)

iti dharmamarasya viditv na tutoa sa |

aktsnamiti vijya tata pratijagma ha || 12.81 (12.83)

vieamatha ururudrakasyrama yayau |

tmagrhcca tasypi jaghe na sa daranam || 12.82 (12.84)

sajsajitvayordoa jtv hi munirudraka |

kicinytpara lebhe sajsajtmik gatim || 12.83 (12.85)

yasmcclabane skme sajsaje tata param |

nsaj naiva sajti tasmttatra gataspha || 12.84 (12.86)

197

Buddha-carita
mavipul

yataca buddhistatraiva sthitnyatrpracri |

skmpdi tatastatra nsajitva na sajit || 12.85 (12.87)

yasmcca tamapi prpya punarvartate jagat |

bodhisattva para prepsustasmdudrakamatyajat || 12.86 (12.88)

tato hitvrama tasya reyo 'rth ktanicaya |

bheje gayasya rjarernagarsajamramam || 12.87 (12.89)

atha nairajantre ucau uciparkrama |

cakra vsamektavihrbhivrat muni || 12.88 (12. 90)

<xxx> tatprva pacedriyavaoddhatn |

tapa <xx> vratino bhikn paca niraikata || (12.91)


mavipul

pacopatasthurdvtra bhikavasta mumukava |

puyrjitadhanrogyamidriyrth ivevaram || 12.89 (12.92)


mavipul

sapjyamnastai prahvairvinaynatamrtibhi |

tadvaasthyibhi iyairlolairmana ivedriyai || 12.90 (12.93)


navipul

mtyujanmtakarae sydupyo 'yamityatha |

dukari samrebhe tapsyanaanena sa || 12.91 (12.94)

upavsavidhn nekn kurvan naradurcarn |


mavipul

vari akarmaprepsurakarotkryamtmana || 12.92 (12.95)

Ed: This line could be either pathy or mavipul. The next line could be either navipul or
bhavipul.
Johnson's edition inserts this verse here, along with the translation. The numbering in
Johnson's edition is again affected by this change.
198

Buddha-carita

annakleu caikaikai sakolatilataulai |

apraprasasrapra prepsuraprayat || 12.93 (12.96)

dehdapacayastena tapas tasya ya kta |

sa evopacayo bhyastejassya kto 'bhavat || 12.94 (12.97)

ko 'pyakakrtirrhlda cakre 'nyacakuam |


navipul

kumudnmiva aracchuklapakdicadram || 12.95 (12.98)


mavipul

tvagasthieo nieairmedapiitaoitai |

ko 'pyakagbhrya samudra iva sa vyabht || 12.96 (12.99)

atha kaatapaspaavyarthakliatanurmuni |

bhavabhrurim cakre buddhi buddhatvakkay || 12.97 (12.100)

nya dharmo virgya na bodhya na muktaye |

jabumle may prpto yastad sa vidhirdhruva || 12.98 (12.101)

na csau durbalenptu akyamitygatdara |

arrabalavddhyarthamida bhyo 'nvacitayat || 12.99 (12.102)

kutpipsramaklta ramdasvasthamnasa |

prpnuynmanasvpya phala kathamanirvta || 12.100 (12.103)

nirvti prpyate samyaksatatedriyatarpat |


navipul

satarpitedriyatay manasvsthyamavpyate || 12.101 (12.104)


navipul

svasthaprasannamanasa samdhirupapadyate |

samdhiyuktacittasya dhynayoga pravartate || 12.102 (12.105)

199

Buddha-carita

dhynapravartanddharm prpyate yairavpyate |


navipul

durlabha tamajara para tadamta padam || 12.103 (12.106)

tasmdhramlo 'yamupya itinicaya |

asrikarae dhra ktvmitamatirmatim || 12.104 (12.107)

snto nairajantrduttatra anai ka |

bhaktyvanatakhgrairdattahastastaadrumai || 12.105 (12.108)


navipul

atha gopdhipasut daivatairabhicodit |

udbhtahdaynad tatra nadabalgamat || 12.106 (12.109)


navipul

sitaakhojjvalabhuj nlakabalavsin |
mavipul

sapheamlnlburyamuneva saridvar || 12.107 (12.110)

s raddhvardhitaprtirvikasallocanotpal |

iras praipatyaina grhaymsa pyasam || 12.108 (12.111)

ktv tadupabhogena prptajanmaphal sa tm |

bodhiprptau samartho 'bhtsatarpitaaidriya || 12.109 (12.112)

paryptpynamrtaca srdha suyaas muni |

ktidhairyaikabhraika akravavalbabhau || 12.110 (12.113)

vtta iti vijya ta jahu pacabhikava |

maniamivtmna nirmukta pacadhtava || 12.111 (12.114)

vyavasyadvityo 'tha dvalstrabhtalam |


bhavipul

so 'vatthamla prayayau bodhya ktanicaya || 12.112 (12.115)

200

Buddha-carita
Vaastha

tatastadn gajarjavikrama padasvanennupamena bodhita |

mahmunergatabodhinicayo jagda klo bhujagottama stutim || 12.113 (12.116)


Vaastha

yath mune tvaccaravapit muhurmuhurnianatva medin |

yath ca te rjati sryavatprabh dhruva tvamia phalamadya bhokyase || 12.114


(12.117)
Vaastha

yath bhramatyo divi vyapaktaya pradakia tv kamalka kurvate |

yath ca saumy divi vti vyavastvamadya buddho niyata bhaviyasi || 12.115


(12.118)
Vaastha

tato bhujagapravarea sastutastnyupdya ucni lvakt |

ktapratijo niasda bodhaye mahtarormlamuprita uce || 12.116 (12.119)


Vaastha

tata sa paryakamakapyamuttama babadha suptoragabhogapiitam |

bhinadmi tvadbhuvi naitadsana na ymi tvatktaktyatmiti || 12.117 (12.120)


,,

Rucir

tato yayurmudamatul divaukaso vavsire na mgagan na pakia |


,,

na sasvanurvanataravo 'nilhat ktsane bhagavati nicaltmani || 12.118 (12.121)


iti rbuddhacarite mahkvye 'vaghoakte 'radarano nma dvdaa sarga || 12 ||

201

Buddha-carita

Book XIII [Mravijayo]


Upajti (Indravajr)

tasminca bodhya ktapratije rjarivaaprabhave mahrau |

tatropavie prajahara lokastatrsa saddharmaripustu mra || 13.1


Upajti (Indravajr)

ya kmadeva pravadati loke citryudha pupaara tathaiva |

kmapracrdhipati tameva mokadvia mramudharati || 13.2


Upajti (Bl)

tasytmaj vibhramaharadarpstisro ratiprtitaca kany |

papracchurena manaso vikra sa tca tcaiva vaco babhe || 13.3


Upajti (Has)

asau munirnicayavarma bibhrat sattvyudha buddhiara vikya |

jigurste viaynmadyn tasmdaya me manaso vida || 13.4


Upajti (Krti)

yadi hyasau mmabhibhya yti lokya ckhytyapavargamrgam |

nyastato 'ya viayo mamdya vttccyutasyeva videhabhartu || 13.5


Upajti (Indravajr)

tadyvadevaia na labdhacakurmadgocare tihati yvadeva |

ysymi tvadvratamasya bhettu setu nadvega ivbhivddha || 13.6


Upajti (Ml)

tato dhanu pupamaya ghtv arstath mohakarca paca |

so 'vatthamla sasuto 'bhyagacchadasvsthyakr manasa prajnm || 13.7


Upajti (Has)

atha prata munimsanastha pra titru bhavasgarasya |

viajya savya karamyudhgre kraareedamuvca mra || 13.8


Upajti (V)

uttiha bho katriya mtyubhta varasva dharma tyaja mokadharmam |


[]

vaica [yajaica]1 vinya lokn lokn parn prpnuhi vsavasya || 13.9

The lacuna in Cowell's text is supplied from Johnson's edition.


202

Buddha-carita
Upajti (Indravajr)

path hi nirytumaya yaasyo yo vhita prvatamairnaredrai |

jtasya rjarikule vile bhaikkamalghyamida prapattum || 13.10


Upajti (Chy)

athdya nottihasi nicittm bhava sthiro m vimuca pratijm |

mayodyato hyea ara sa eva ya sryake mnaripau vimukta || 13.11


Upajti (Sl)

pa sa cnena kathacidaia somasya naptpyabhavadvicitta |

sa cbhavacchtanurasvatatra ke yuge ki vata durbalo 'nya || 13.12


Upajti (Sl)

tatkipramuttiha labhasva saj vo hyaya tihati lelihna |

priybhidheyeu ratipriyeu ya cakravkevapi notsjmi || 13.13


Upajti (Sl)

ityevamukto 'pi yad nirstho naivsana kyamunirbibheda |

ara tato 'smai visasarja mra kanyca ktv purata sutca || 13.14
Upajti (V)

tasmistu ve 'pi sa vipramukte cakra nsth na dhtecacla |

dv tathaina viasda mracitpartaca anairjagda || 13.15


Upajti (Sl)

ailedraputr prati yena viddho devo 'pi abhucalito babhva |

na citayatyea tameva va ki sydacitto na ara sa ea || 13.16


Upajti (V)

tasmdaya nrhati pupava na haraa npi raterniyogam |

arhatyaya bhtagaairaeai satrsantarjanatanni || 13.17


Upajti (Bl)

sasmra mraca tata svasainya vidhvasana kyamunecikran |

nnraycnucar paryu aradrumaprsagadsihast || 13.18


Upajti (Krti)

varhamnvakharoravaktr vyghrarkasihadviradnanca |

ekeka naikamukhstrir labodarcaiva podarca || 13.19

203

Buddha-carita
Upajti (Has)

ajsu sakt ghaajnavaca daryudhcaiva nakhyudhca |

kabadhahast bahumrtayaca bhagnrdhavaktrca mahmukhca || 13.20


Upajti (Indravajr)

tmrru lohitaviducitr khavgahast haridhmrake |

labasrajo vraalabakarcarmbarcaiva nirabarca || 13.21


Upajti (Bl)

vetrdhavaktr haritrdhakystmrca dhmr harayo 'sitca |

vyottarsagabhujstathaiva praghuaghakulamekhalca || 13.22


Upajti (Sl)

tlapramca ghtal darkarlca iupram |

urabhravaktrca vihagamca mrjravaktrca manuyaky || 13.23


Upajti (Has)

prakrake ikhino 'rdhamu rajjvabar vykulaveanca |

prahavaktr bhkumukhca tejoharcaiva manoharca || 13.24


Upajti (Indravajr)

kecidvrajato bhamvavalguranyo 'nyampupluvire tathnye |

cikrurkagatca kecitkecicca cerustarumastakeu || 13.25


Upajti (Krti)

nanarta kacidbhramayastrila kaciddha pusphrja gad vikaran |

harea kacidvavannanarta kacitprajajvla tanruhebhya || 13.26


Upajti (Sl)

evavidh bhtaga samatttadbodhimla parivrya tasthu |

jighkavacaiva jighsavaca bharturniyoga pariplayata || 13.27


Upajti (Bl)

ta prekya mrasya ca prvartre kyarabhasyaiva ca yuddhaklam |

na dyaucake pthiv cakape prajajvalucaiva dia saabd || 13.28


Upajti (Sl)

vivagvavau vyurudravegastr na rejurna babhau aka |

tamaca bhyo vitatra rtre sarve ca sacukubhire samudr || 13.29

204

Buddha-carita
Upajti (Ml)

mahbhto dharmaparca ng mahmunervighnamamyam |

mra prati krodhavivttanetr niavasucaiva jajbhire ca || 13.30


Upajti (Bl)

uddhdhivs vibudharayastu saddharmasiddhyarthamiva pravtt |

mre 'nukap manas pracakrurvirgabhvttu na roamyu || 13.31


Upajti (Bl)

tadbodhimla samavekya kra histman mrabalena tena |

dharmtmabhirlokavimokakmairbabhva hhktamatarkam || 13.32


Upajti (Has)

upapluta dharmavidastu tasya dv sthita mrabala mahri |

na cukubhe npi yayau vikra madhye gav siha ivopavia || 13.33


Upajti (Indravajr)

mrastato bhtacammudrmjpaymsa bhayya tasya |

svai svai prabhvairatha ssya sen taddhairyabhedya mati cakra || 13.34


Upajti (Sl)

keciccalannaikavilabijihvstkogradar harimaalk |

vidritsy sthiraakukar satrsayata kila nma tasthu || 13.35


Upajti (Sl)

tebhya sthitebhya sa tathvidhebhya rpea bhvena ca druebhya |

na vivyathe nodvivije mahri kran sublebhya ivoddhatebhya || 13.36


Upajti (Bl)

kacittato raudravivttadistasmai gadmudyamaycakra |

tastabha bhu sagadastato 'sya puradarasyeva pur savajra || 13.37


Upajti (V)

kecitsamudyamya ilstarca viehire naiva munau vimoktum |

petu savk sailstathaiva vajrvabhagn iva vidhyapd || 13.38


Upajti (V)

kaicitsamutpatya nabho vimukt ilca vkca paravadhca |

tasthurnabhasyeva na cvapetu sadhybhrapd iva naikavar || 13.39

205

Buddha-carita
Upajti (V)

cikepa tasyopari dptamanya kaagara parvatagamtram |

yanmuktamtra gaganasthameva tasynubhvcchatadh babhva || 13.40


Upajti (Indravajr)

kacijjvalannarka ivodita khdagravara mahadutsasarja |

crnni cmkarakadar kalptyaye meruriva pradpta || 13.41


Upajti (Bl)

tadbodhimle pravikryamamagravara tu savisphuligam |

maitrvihrdisattamasya babhva raktotpalapatravara || 13.42


Upajti (Krti)

arracittavyasantapaistairevavidhaistaica niptyamnai |

naivsancchkyamunicacla sva nicaya badhumivopaguhya || 13.43


Upajti (rdr)

athpare nirjagalurmukhebhya sarpnvijrebhya iva drumebhya |

te matrabaddh iva tatsampe na avasurnotsasjurna celu || 13.44


Upajti (V)

bhtvpare vridhar vhata savidyuta sanicaagho |

tasmin drume tatyajuramavara tatpupavara rucira babhva || 13.45


Upajti (Sl)

cpe 'tha vo nihito 'parea jajvla tatraiva na nipapta |

anvarasytmani dhryamo durmaraasyeva narasya manyu || 13.46


Upajti (Indravajr)

paceavo 'nyena tu vipramuktstasthurnayatyeva munau na petu |

sasrabhrorviayapravttau pacedriyva parkakasya || 13.47


Upajti (Ml)

jighsaynya prasasra ruo gad ghtvbhimukho mahre |

so 'prptaklo vivaa papta doevivnarthakareu loka || 13.48


Upajti (Bl)

str meghakl tu kaplahast kartu mahre kila mohacittam |

babhrma tatrniyata na tasthau caltmano buddhirivgameu || 13.49

206

Buddha-carita
Upajti (Indravajr)

kacitpradpta praidhya cakurnetrgninviavaddidhaku |

tatraiva nsttami dadara kmtmaka reya ivopadiam || 13.50


Upajti (Indravajr)

gurv ilmudyamayastathnya arma mogha vihataprayatna |

nireyasa jnasamdhigamya kyaklamairdharmamivptukma || 13.51


Upajti (Ml)

tarakusihktayastathnye praeduruccairmahata pradn |

sattvni yai sacukucu samatdvajrhat dyau phalatti matv || 13.52


Upajti (Prem)

mg gajcrttaravn sjato vidudruvucaiva nililyire ca |

rtrau ca tasymahanva digbhya khag ruvata paripeturrtt || 13.53


Upajti (Rm)

te pradaistu tathvidhaistai sarveu bhtevapi kapiteu |

munirna tatrsa na sacukoca ravairgarutmniva vyasnm || 13.54


Upajti (Chy)

bhayvahebhya pariadgaebhyo yath yath naiva munirbibhya |

tath tath dharmabht sapatna okcca rocca sasra mra || 13.55


Upajti (V)

bhta tata kicidadyarpa viiarpa gaganasthameva |

dvraye drugdhamavairarua mra babhe mahat svarea || 13.56


Upajti (Bl)

mogha rama nrhasi mra kartu hisrtmatmutsja gaccha arma |

naia tvay kapayitu hi akyo mahgirirmerurivnilena || 13.57


Upajti (Sl)

apyuabhva jvalana prajahydpo dravatva pthiv sthiratvam |

anekakalpcitapuyakarm na tveva jahydvyavasyamea || 13.58


Upajti (Bl)

yo nicayo hyasya parkramaca tejaca yady ca day prajsu |

aprpya notthsyati tattvamea tamsyahatveva sahasrarami || 13.59

207

Buddha-carita
Upajti (Indravajr)

kha hi mathnan labhate huta bhmi khanan vidati cpi toyam |

nirbadhina kica na nsya sdhya nyyena yukta ca kta ca sarvam || 13.60


Upajti (Sl)

tallokamrtta karuyamno rogeu rgdiu vartamnam |

mahbhiagnrhati vighnamea jnauadhrtha parikhidyamna || 13.61


Upajti (ddhi)

hte ca loke bahubhi kumrgai sanmrgamanvicchati ya ramea |

sa daiika kobhayitu na yukta sudeika srtha iva pranae || 13.62


Upajti (Indravajr)

sattveu naeu mahdhakrairjnapradpa kriyama ea |

ryasya nirvpayitu na sdhu prajvlyamnastamasva dpa || 13.63


Upajti (Indravajr)

dv ca sasramaye mahaughe magna jagatpramavidamnam |

yacedamuttrayitu pravtta kacinnayettasya tu ppamrya || 13.64


Upajti (Krti)

kamipho dhairyavighamlacritrapupa smtibuddhikha |

jnadrumo dharmaphalapradt notpana hyarhati vardhamna || 13.65


Upajti (Indravajr)

baddh dhaicetasi mohapairyasya praj mokayitu man |

tasmin jighs tava nopapann rte jagadbadhanamokaheto || 13.66


Upajti (Bhadr)

bodhya karmi hi ynyanena ktni te niyato 'dya kla |

sthne tathsminnupavia ea yathaiva prve munayastathaiva || 13.67


Upajti (Indravajr)

e hi nbhirvasudhtalasya ktsnena yukt paramea dhmn |

bhmerato 'nyo 'sti hi na pradeo vea samdherviayo hitasya || 13.68


Upajti (Bl)

tanm kth okamupehi ti m bhnmahimn tava mra mna |

virabhitu na kamamadhruv rcale pade ki padamabhyupaii || 13.69

208

Buddha-carita
Vaastha

tata sa sarutya ca tasya tadvaco mahmune prekya ca niprakapatm |

jagma mro viman hatodyama arairjagaccetasi yairvihanyase || 13.70


Vaastha

gataprahar viphalktaram praviddhapakaagaradrum |

dia pradudrva tato 'sya s camrhatrayeva dviat dviaccam || 13.71


, Mlin

dravati saparapake nirjite pupaketau


,

jayati jitatamaske nrajaske mahrau |


,

yuvatiriva sahs dyaucake sacadr


,

surabhi ca jalagarbha pupavara papta || 13.72


tathpi ppyasi nirjite gate dia prasedu prababhau nikara |
divo nipeturbhuvi pupavayo rarja yoeva vikalma ni | 13.73*
iti rbuddhacarite mahkvye 'vaghoakte mravijayo nma trayodaa sarga || 13 ||

209

Buddha-carita

Book XIV

pathy loka

tato mrabala jitv dhairyea ca amena ca |

paramrtha vijijsu sa dadhyau dhynakovida || 14.1

navipul

sarveu dhynavidhiu prpya caivaryamuttamam |

sasmra prathame yme prvajanmaparaparm || 14.2

amutrhamaya nma cyutastasmdihgata |

iti janmasahasri sasmrnubhavanniva || 14.3

smtv janma ca mtyu ca tsu tspapattiu |

tata sattveu kruya cakra karutmaka || 14.4

ktveha svajanotsarga punaranyatra ca kriy |

atra khalu loko 'ya paribhramati cakravat || 14.5

ityeva smaratastasya babhva niyattmana |

kadalgarbhanisra sasra iti nicaya || 14.6

dvitye tvgate yme so 'dvityaparkrama |

divya caku para lebhe sarvacakumat vara || 14.7

tatastena sa divyena pariuddhena caku |

dadara nikhila lokamdara iva nirmale || 14.8

sattvn payatastasya nikotkakarmam |

pracyuti copapatti ca vavdhe karutmat || 14.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
210

Buddha-carita

ime duktakarma prino yti durgatim |

ime 'nye ubhakarma pratihate tripiape || 14.10

navipul

upapann pratibhaye narake bhadrue |

navipul

am dukhairbahuvidhai pyate kpaa vata || 14.11

pyyate kvathita kecidagnivaramayorasam |

ropyate ruvato 'nye niaptastabhamyasam || 14.12

pacyate piavatkecidayaskubhvavmukh |

dahyate karua keciddptevagrariu || 14.13

kecittkairayodarairbhakyate druai vabhi |

keciddhairayastuairvyasairyasairiva || 14.14

keciddhaparirt tacchybhikkia |

asipatra vana nla baddh iva viatyam || 14.15

pyate druvat kecitkuhrairbahubhava |

dukhe 'pi na vipadyate karmabhirdhritsava || 14.16

sukha syditi yatkarma kta dukhanivttaye |

navipul

phala tasyedamavaairdukhamevopabhujyate || 14.17

sukhrthamaubha ktv ya ete bhadukhit |

svda sa kimete karoti sukhamavapi || 14.18

hasadbhiryatkta karma kalua kalutmabhi |

etatpariate kle kroadbhiranubhyate || 14.19

211

Buddha-carita

yadyeva ppakarma payeyu karma phalam |

navipul

vameyuruarudhira marmasvabhihat iva || 14.20


rrebhyo 'pi dukhebhyo nrakebhyo manasvina |
anryai saha savso mama kcchratamo mata || | 14.21*

ime 'nye karmabhicitraicittavispadasabhavai |

tiryagyonau vicitrymupapannstapasvina || 14.22 (14.21)

msatvagbladatrtha vairdapi maddapi |

hanyate kpa yatra badhn payatmapi || 14.23 (14.22)

bhavipul

aaknuvato 'pyava kuttararamapit |

go 'vabhtca vhyate pratodakatamrtaya || 14.24 (14.23)

vhyate gajabhtca balyso 'pi durbalai |

akuakliamrdhnastit pdapribhi || 14.25 (14.24)

satsvapyanyeu dukheu dukha yatra vieata |

parasparavirodhcca pardhnatayaiva ca || 14.26 (14.25)

khasth khasthairhi bdhyate jalasth jalacribhi |

sthalasth sthalasasthaistu prpyate cetaretarai || 14.27 (14.26)

upapannstath ceme mtsarykrtacetasa |

pitloke nirloke kpaa bhujate phalam || 14.28 (14.27)

navipul

scchidropamamukh parvatopamakukaya |

kuttarajanitairdukhai pyate dukhabhgina || 14.29 (14.28)

212

Buddha-carita

puruo yadi jnta mtsaryasyeda phalam |

sarvath ivivaddadyccharrvayavnapi || 14.30 (14.30)

ay samabhikrt ghryam svakarmabhi |

labhate na hyam bhoktu pravddhnyaucnyapi || 14.31 (14.29)

ime 'nye naraka prpya garbhasaje 'ucihrade |

upapann manuyeu dukhamarchati jatava || 14.32 (14.31)1

At this point the original section of Buddhacarita breaks off, it is supplemented by


Amtnanda's conclusion (in Sanskrit) in Cowell's edition; and the continuation in the
Tibetan and Chinese translations has been translated in Johnson's edition. But as these throw
no light on Avaghoa's prosody they are omitted here.
213

S-ar putea să vă placă și