Sunteți pe pagina 1din 17

अरुणप्रश्न

तैत्तरीय अरण्यकम्

ओम् भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम् पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम देवहितम् यदायुहु । स्वस्ति न इन्द्रो व्रुद्धश्रवाह । स्वस्ति नः पूशा विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु ॥ ओम् शान्तिः शान्तिः शान्तिहि ॥ ओम् भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम् पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम देवहितम् यदायुहु । स्वस्ति न इन्द्रो व्रुद्धश्रवाह । स्वस्ति नः पूशा विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु । आपमापामपः सर्वाह । asmaadasmaadito~mutaha || 1 || अग्निर्वायुश्च सूर्यश्च । सह सम्चरस्करर्द्धिया । वाय्वश्वा रश्मिपतयह । मरीच्यात्मानो अद्रुहह । देवीर्भुवनसूवरीहि । पुत्रवत्याय मे सुत । महानाम्नीर्महामानाह । महसो महसस्स्वह । देवीः पर्जन्यसूवरीहि । पुत्रवत्याय मे सुत ॥ 2 ॥ अपाश्न्युश्णिमपा रक्षह । अपाश्न्युश्णिमपारघम् । अपाघ्रामप चार्वितम् । अपदेवीरितो हित । वज्रम् देवीरजीतागश्च । भुवनम् देवसूवरीहि । आदित्यानदितिम् देवीम् । योनिनोर्ध्वमुदीशत । शिवानश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति । मा ते व्योम सम्द्रुशि ॥ 3 ॥ स्म्रुतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुश्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेशेण । स्म्रुतम् कालविशेशणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा ॥ 4 ॥ taannadyo~bhisamaayanti | सोरुस्सती न निवर्तते एवन्नानासमुत्थानाह । कालास्सम्वत्सरग्ग् श्रिताह । अणुशश्च महशश्च । सर्वे समवयन्त्रितम् । सतैस्सर्वैस्समाविश्टह । ऊरुस्सन्न निवर्तते अधिसम्वत्सरम् विद्यात् । तदेव लक्षणे ॥ 5 ॥ अणुभिश्च महद्भिश्च । समारूढः प्रद्रुश्यते । सम्वत्सरः प्रत्यक्षेण । नाधिसत्वः प्रद्रुश्यते । पटरो विक्लिधः पिन्गह । एतद्वरुणलक्षणम् । अत्रैतदुपद्रुश्यते । सहस्रम् तत्र नीयते । एकग्म्हि शिरो नाना मुखे । क्रुत्स्नम् तद्रुतुलक्षणम् ॥ 6 ॥ उभयतस्सप्तेन्द्रियाणि । जल्पितम् त्वेव दिह्यते । शुक्लक्रुश्णे सम्वत्सरस्य । दक्षिणवामयोः पार्श्वयोह । तस्यैशा भवति । शुक्रम् ते अन्यद्यजतम् ते
Arunaprashna www.bharatiweb.com

Page 1

अन्यत् । विशुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावह । भद्रा ते पूशन्निह रातिरस्त्विति । नात्र भुवनम् । न पूशा । न पशवह । नादित्यस्सम्वत्सर एव प्रत्यक्षेण प्रियतमम् विद्यात् । एतद्वै सम्वत्सरस्य प्रियतमग्म् रूपम् । yo~sya महानर्थ उत्पत्स्यमानो भवति । इदम् पुण्यम् कुरुश्वेति । तमाहरणम् दद्यात् ॥ 7 ॥ साकम्जानाग्म् सप्तथमाहुरेकजम् । शडुद्यमा रुशयो देवजा इति । तेशामिश्टानि विहितानि धामशह । स्थात्रे रेजन्ते विक्रुतानि रूपशह । को नु मर्या अमिथितह । सखा सखायमब्रवीत् । जहाको अस्म दीशते । यस्तित्याज सखिविदग्म् सखायम् । न तस्य वाच्यपि भागो अस्ति । यदीग्म् श्रुणोत्यलकग्म् श्रुणोति ॥ 8 ॥ न हि प्रवेद सुक्रुतस्य पन्थामिति । रुतुर्रुतुना नुद्यमानह । विननादाभिधावह । शश्टिश्च त्रिग्म्शका वल्गाह । शुक्लक्रुश्णौ च शाश्टिकौ । सारागवस्त्रैर्जरदक्षह । वसन्तो वसुभिस्सह सम्वत्सरस्य सवितुहु । प्रैशक्रुत्प्रथमः स्म्रुतह । अमूनादयतेत्यन्यान् ॥ 9 ॥ अमूगश्च परिरक्षतह । एता वाचः प्रयुज्यन्ते । यत्रैतदुपद्रुश्यते । एतदेव विजानीयात् । प्रमाणम् कालपर्यये । विशेशणम् तु वक्ष्यामह । रुतूनाम् तन्निबोधत । शुक्लवासा रुद्रगणह । greeshmeNaa~~vartate सह । निजहन् प्रुथिवीग्म् सर्वाम् ॥ 10 ॥ jyotishaa~pratikhyena सह । विश्वरूपाणि वासाग्म्सि । आदित्यानाम् निबोधत । सम्वत्सरीणम् कर्मफलम् । वर्शाभिर्ददताग्म् सह । अदुह्खो दुह्खचक्षुरिव । tadmaa~~peeta इव द्रुश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव द्रुश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुशी । या वै प्रजा भ्रग्ग्श्यन्ते । सम्वत्सरात्ता भ्रग्ग्श्यन्ते । याः प्रतितिश्ठन्ति । सम्वत्सरे ताः प्रतितिश्ठन्ति । वर्शाभ्य इत्यर्थह ॥ 11 ॥ अक्षिदुह्खोत्थितस्यैव । विप्रसन्ने कनीनिके । आन्क्तेचाद्गणम् नास्ति । रुभूणाम् तन्निबोधत । कनकाभानि वासाग्म्सि । अहतानि निभोदत । अन्नमश्नीत म्रुज्मीत । अहम् वो जीवनप्रदह । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपद्रुश्यते ॥ 12 ॥ abhidhoonvanto~bhighnanta इव । वातवन्तो मरुद्गणाह । अमुतो जेतुमिशुमुखमिव । सन्नद्धास्सह दद्रुशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनह । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुशी विद्यात् । अक्ष्णयोः, क्षिपणोरिव ॥ 13 ॥ दुर्भिक्षम् देवलोकेशु । मनूनामुदकम् ग्रुहे । एता वाचः प्रवदन्तीहि । वैद्युतो यान्ति शैशिरीहि । ता अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिश्यन् । तस्यैशा भवति । इहेहवस्स्वतपसह । मरुतस्सूर्यत्वचह । शर्म सप्रथा आव्रुणे ॥ 14 ॥ अतिताम्राणि वासाग्म्सि । अश्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिव्हा असश्चत । नैव देवो न मर्त्यह । न राजा वरुणो विभुहु ।
आरुनप्रश्न www.bharatiweb.com Page 2

naagnirnendro na pavamaanaha | maatrukkachchana vidyate | divyasyaikaa dhanuraartnihi | pruthivyaamaparaa shritaa || 15 || tasyendro वम्रिरूपेण । धनुज्यार्मछिनथ्स्वयम् । तदिन्द्रधनुरित्यजम् । अभ्रवर्णेशु चक्षते । एतदेव शम्योर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुहु । रुद्रस्य त्वेव धनुरार्त्निहि । शिर उत्पिपेश । स pravargyo~bhavat | तस्माद्यस्सप्रवर्ग्येण yajnena yajate । rudrasya sa shirah pratidadhaati | naingm rudra aaruko bhavati | ya evam veda || 16 || atyoordhvaaksho~tirashchaat | शिशिरः प्रद्रुश्यते । नैव रोपम् न वासाग्म्सि । न चक्षुः प्रतिद्रुश्यते । अन्योन्यम् तु न हिग्ग्स्रातह । सतस्तद्देवलक्ष्णम् । lohito~kshNi शारशीर्श्णिहि । सूर्यस्योदयनम् प्रति । त्वम् करोशिन्यन्जलिकाम् । त्वम् करोशि निजानुकाम् ॥ 17 ॥ निजानुकामेन्यन्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व रुतवो नमन्ते । मर्यादाकरत्वात्प्रपुरोधाम् । ब्राह्मण आप्नोति । य एवम् वेद । स खलु सम्वत्सर अतैस्सेनानीभिस्सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैशा भवति ॥ 18 ॥ अवद्रप्सो अग्म्शुमतीमतिश्ठत् । इयानः क्रुश्णो दशभिस्सहस्रैहि । आवर्तमिन्द्रः शच्या धमन्तम् । उपस्नुहि तम् न्रुमणामथद्रामिति । एतयैवेन्द्रः सलाव्रुक्या सह । असुरान् परिव्रुश्चति । प्रुथिव्यग्म्शुमती । तामन्ववस्थितः सम्वत्सरो दिवम् च । नैवम् vidushaa~~chaaryaantevaasinou अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्य्रुतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाह । अत ऊर्ध्वग्म्सनिर्वचनाह ॥ 19 ॥ आरोगो भ्राजः पटरः पतन्गह । स्वर्णरो ज्योतिशीमान् विभासह । ते अस्मै सर्वे दिवमातपन्ति । ऊर्जम् दुहाना अनपस्फुरन्त इति । kashyapo~shTamaha | स महामेरुम् न जहाति । तस्यैशा भवति । यत्तेशिल्पम्कश्यप रोचनावत् । इन्द्रियावत्पुश्कलम् चित्रभानु । यस्मिन्त्सूर्या अर्पितास्सप्त साकम् ॥ 20 ॥ तस्मिन् राजानमधिविश्रयेममिति । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्द्धमति । भ्रस्ताकर्मक्रुदिवैवम् । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्शण्याः प्राणाह । सूर्या इत्याचार्याह । अपश्यमहमेतान्त्सप्त सूर्यानिति । पन्चकर्णो वात्स्यायनह । सप्तकर्णश्च प्लाक्षिहि ॥ 21 ॥ आनुश्रविक एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुम् गन्तुम् । अपश्यमहमेत्सूर्यमण्डलम् परिवर्तमानम् । गार्ग्यः प्राणत्रातह । गच्छन्त महामेरुम् । एकम् चाजहतम् । भ्राजपटरपतन्गा निहने । तिश्ठन्नातपन्ति । तस्मादिहह तप्त्रितपाह ॥ 22 ॥ अमुत्रेतरे । तस्मादिहातप्त्रितपाह । तेशामेशा भवति । सप्त सूर्या दिवमनुप्रविश्टाह । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे
आरुनप्रश्न www.bharatiweb.com Page 3

घ्रुतमातपन्ति । ऊर्जम् दुहाना अनपस्फुरन्त इति । सप्तर्त्विजस्सूर्या इत्याचार्याह । तेशामेशा भवति । सप्त दिशो नानासूर्याह ॥ 23 ॥ सप्त होतार रुत्विजह । देवा आदित्या ते सप्त । तेभिस्सोमाभीरक्षण इति । तदप्याम्नायह । दिग्भ्राजः रुतून् करोति । एतयैवाव्रुता सहस्रसूर्यताया इति वैशम्पायनह । तस्यैशा भवति । यद्द्याव इन्द्र ते शतग्म्शतम् भूमीहि । उतस्युहु । नत्वा वज्रिन् सहस्रग्म् सूर्याह ॥ 24 ॥ अनुनजातमश्ट रोदसी इति । नानालिन्गत्वाद्रुतूनाम् नानासूर्यत्वम् । अश्टौ तु व्यवसिता इति । सूर्यमण्डलान्यश्टात ऊर्ध्वम् । तेशामेशा भवति । चित्रम् देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेहे । आप्रा द्यावाप्रुथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुशश्चेति ॥ 25 ॥ क्वेदमभ्रन्निविशते । क्वायग्म् सम्वत्सरो मिथह । क्वाहः क्वेयन्देव-रात्री । क्व मासा रुतवः श्रिताह । अर्द्धमासा मुहूर्ताह । निमेशास्तुटिभिस्सह । क्वेमा आपो निविशन्ते । यदीतो यान्ति सम्प्रति । काला अप्सुनिविशन्ते । आपस्सूर्ये समाहिताह ॥ 26 ॥ अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमी । इयम् chaa~sou च रोदसी । किग्ग्स्विदत्रान्तरा भूतम् । येनेमे विध्रुते उभे । विश्णुना विध्रुते भूमी । इति वत्सस्य वेदना । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुशे दशस्ये ॥ 27 ॥ व्यश्टभ्नाद्रोदसी विश्णवेते । दाधर्थ प्रुथिवीमभितो मयूखैहि । किन्तद्विश्णोर्बलमाहुहु । का दीप्तिः किम् परायणम् । एको यद्धारयद्देवह । रेजती रोदसी उभे । वाताद्विश्णोर्बलमाहुहु । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवह । यद्विश्णोरेकमुत्तमम् ॥ 28 ॥ अग्नयो वायवश्चैव । एतदस्य परायणम् । प्रुच्छामि त्वा परम् म्रुत्युम् । अवमम् मध्यमन्चतुम् । लोकश्च पुण्यपापानाम् । एतत्प्रुच्छामि सम्प्रति । अमुमाहुः परम् म्रुत्युम् । पवमानम् तु मध्यमम् । अग्निरेवावमो म्रुत्युहु । चन्द्रमाश्चतुरुच्यते ॥ 29 ॥ अनाभोगाः परम् म्रुत्युम् |पापास्सयम्यन्ति सर्वदा । आभोगास्त्वेव सम्यन्ति । यत्र पुण्यक्रुतो जनाह । ततो मध्यममायन्ति । चतुमग्निम् च सम्प्रति । प्रुच्छामि त्वा पापक्रुतह । यत्र यातयते यमह । त्वन्नस्तद्ब्रह्मन् प्रबूहि । यदि vetthaa~sato ग्रुहान् ॥ 30 ॥ कश्यपादुदितास्सूर्याह । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्त-र्देशेशु । तत्र न्यस्यन्ते वासवैहि । te~shareeraah प्रपद्यन्ते । yathaa~puNyasya कर्मणः । अपाण्यपादकेशासह । तत्र तेयोनिजा जनाह । म्रुत्वा पुनर्म्रुत्युमापद्यन्ते । अद्यमानास्स्वकर्मभिहि ॥ 31 ॥ आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः अपैतम् म्रुत्युम् जयति । य एवम् वेद । स खल्वैवम् विद्ब्राह्मणह । दीर्घश्रुतमो भवति । कश्यपस्य अतिथि
Arunaprashna www.bharatiweb.com

Page 4

स्सिद्ध गमन स्सिद्धागमनह । तस्यैशा भवति । आ-यस्मिन्थ्सप्त वासवाह । रोहन्ति पूर्व्या रुहह ॥ 32 ॥ रुशिर् ह दीर्घश्रुत्तमह । इन्द्रस्य घर्मो अतिथिरिति । कश्यपः पश्यको भवति । यत्सर्वम् परिपश्यतीति सौक्ष्म्यात् । अथाग्नेरश्ट-पुरुशस्य । तस्यैशा भवति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि । विद्वान् । युयोध्यस्मज्जुहुराणमेनह । भूयिश्ठान्ते नम उक्तिम् विधेमेति ॥ 33 ॥ अग्निश्च जातवेदाश्च । सहोजा अजिराप्रभुहु । वैश्वानरो नर्यापाश्च । पन्क्तिराधाश्च सप्तमः visarpevaa~shTamonneenaam | ete~shTou वसवः, क्षिता इति । यथर्त्वेवाग्नेरर्चिर्वर्ण-विशेशाह । नीलार्चिश्च पीतकार्चिश्चेति । अथ वायो-रेकादशपुरुशस्यै-कादशस्त्रीकस्य । प्रभ्राजमाना व्यवदाताह ॥ 34 ॥ याश्च वासुकिवैद्युताह । रजताः परुशाः श्यामाह । कपिला अतिलोहिताह । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश । नैनम् वैद्युतो हिनस्ति । य एवम् वेद । स होवाच व्यासः पाराशर्यह । विद्युद्वधमेवाहम् म्रुत्युमाच्छमिति । न त्वकामग्म्हन्ति ॥ 35 ॥ य एवम् वेद । अथ गन्धर्वगणाह । स्वानभ्राट् । अन्घारिर्बम्भारिहि । हस्तस्सुहस्तह । क्रुशानुर्विश्वावसुहु । मूर्धन्वान्थ्सूर्यवर्चाह । क्रुतिरित्येकादश गन्धर्वगणाह । देवाश्च महादेवाह । रम्यश्च देवा गरगिरह ॥ 36 ॥ नैनम् गरो हिनस्ति । य एवम् वेद । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुश्पदी । अश्टापदी नवपदी बभूवुशी । सहस्राक्षारा परमे व्योमन्निति । वाचो विशेशणम् । अथ निगदव्याख्याताह । ताननुक्रमिश्यामह । वराहवस्सवतपसह ॥ 37 ॥ विद्युन्महसो धूपयह । श्वापयो ग्रुहमेधाश्चेत्येते । ये cheme~shimavidvishaha | पर्जन्यास्सप्त प्रुथिवीमभिर्शन्ति । व्रुश्टिभिरति । एतयैव विभक्तिविपरीताह । सप्तभिर्वा तैरुदीरिताह । अमून्लोकानभि वर्शन्ति । तेशामेशा भवति । समानमेतदुदकम् ॥ 38 ॥ उच्चैत्यवचाहभिहि । भूमिम् पर्जन्या जिन्वन्ति । दिवम् जिन्वन्त्यग्नय इति । यदक्षरम् भूतक्रुतम् । विश्वे देवा उपासते । महर्शिमस्य गोप्तारम् । जमदग्निमकुर्वत । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैहि । राज्ञस्सोमस्य त्रुप्तासह ॥ 39 ॥ ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः। तच्छम्योराव्रुणीमहे । गातुम् यज्ञाय । गातुम् यज्ञपतये । दैवीस्वस्तिरस्तु नः । स्वस्तिर्मानुशेभ्यः । ऊर्ध्वम् जिगातु भेशजम् । शन्नो अस्तु द्विपदे । शम् चतुश्पदे । सोमपा (3) असोमपा (3) इति निगदव्याख्याताह ॥ 40 ॥ सहस्रव्रुदियम् भूमिहि । परम् व्योम सहस्रव्रुत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती । जाया भूमिः पतिर्व्योम । मिथुनन्ता अतुर्यथुहु । पुत्रो
आरुनप्रश्न www.bharatiweb.com Page 5

ब्रुहस्पती रुद्रह । सरमा इति स्त्रीपुमम् । शुक्रम् वामन्यद्यजतम् वामन्यत् । विशुरूपे अहनी द्यौरिव स्थह ॥ 41 ॥ विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वाम् पूशणाविह रातिरस्तु वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सगम् सखायौ । तावश्विना रासभाश्चा हवम् मे । शुभस्पती आगतग्म् सूर्यया सह । त्य्ग्रोह भुज्युमश्विनोदमेघे । रयिन्न कश्चिन्मम्रुवाम् (2 ) अवाहाह । तमूहथुर्नौभिरात्मन्वतीभिहि । अन्तरिक्षप्रुड्भिरपोदकाभिहि ॥ 42 ॥ तिस्रः, क्षपस्त्रिरहातिव्रजद्भिहि । नासत्या भुज्युमूहथुः पतन्गैहि । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभीरथैश्शतपद्भिः शडश्वैहि । सवितारम् वितन्वन्तम् । अनुबध्नाति शाम्बरह । आपपूर्शम्बरश्चैव । savitaarepaso~bhavat | त्यग्म् सुत्रुप्तम् विदित्वैव । बहुसोम गिरम् वशी ॥ 43 ॥ अन्वेति तुग्रो वक्रियान्तम् । आयसूयान्त्सोमत्रुप्सुशु । स sangraamastamodyo~tyotaha | वाचो गाः पिपाति तत् । स tadgobhisstavaa~tyetyanye | रक्षसानन्विताश्च ये । अन्वेति parivrutyaa~staha | एवमतौस्थो अश्विना । ते एते द्युह्प्रुथिव्योहो । अहरहर्गर्भन्दधाथे ॥ 44 ॥ तयोरेतौ वत्सावहोरात्रे । प्रुथिव्या अहह । दिवो रात्रिः । ता अविस्रुश्ठौ । दम्पती एव भवतह । तयोरेतौ वत्सौ । अग्निस्चा-दित्यश्च । रात्रेर्वत्सह । श्वेत आदित्यह । अहोन्निहि ॥ 45 ॥ ताम्रो अरुणह । ता अविस्रुश्टौ । दम्पती एव भवतह । तयोरेतौ वत्सौ । व्रुत्रश्च वैद्युतश्च । अग्नेर्व्रुत्रह । वैद्युत आदित्यस्य । ता अविस्रुश्टौ । दम्पती एव भवतह । तयोरेतौ वत्सौ ॥ 46 ॥ उश्मा च नीहारश्च । व्रुत्रस्योश्मा । वैद्युतस्य नीहारह । तौ तावेव प्रतिपद्येते । सेयग्म्रात्री गर्भिणी पुत्रेण सम्वसति । तस्या वा एतदुल्बणम् । यद्रात्रौ रश्मयह । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्या उल्बणम् । प्रजयिश्णुः प्रजया च पशुभिश्च भवति । य एवम् वेद । एतमुद्यन्तमपियन्तम् चेति । आदित्यः पुण्यस्य वत्सह । अथ पवित्रान्गिरसः ॥ 47 ॥ पवित्रवन्तः परिवाजमासते । पितैशाम् प्रत्नो अभिरक्षति व्रतम् । महस्समुद्रम् वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेश्वारभम् । पवित्रम् ते विततम् ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येशिविश्वतह । अतप्ततनूर्न तदामो अश्नुते । श्रुतास इद्वहन्तस्तत्समाशत । ब्रह्मा देवानाम् । असतस्सद्ये ततक्षुहु ॥ 48 ॥ रुशयस्सप्तात्रिश्च यत् । sarve~trayo अगस्त्यश्च । nakshatraishshankruto~vasan | अथ सवितुः shyaavaashvasyaa~vartikaamasya | अमी य रुक्स् निहितास उच्चा । नक्तम् दद्रुश्रे कुहाचिद्दिवेयुहु । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ॥ 49 ॥
Arunaprashna www.bharatiweb.com

Page 6

dhiyo yo nah prachodayaat | तत्सवितुर्व्रुणीमहे । वयन्देवस्य भोजनम् । श्रेश्ठग्म्सर्वधातमम् । तुरम् भगस्य धीमहि । अपागूहत सविता त्रुभीन् । सर्वान्दिवो अन्धसह । नक्तन्यान्यभवन्द्रुशे । अस्थ्यस्थ्ना सम्भविश्यामह । नाम नामैव नाम मे ॥ 50 ॥ नपुग्म्सकम् पुमाग्स्त्रस्मि । sthaavaro~smyatha जन्गमह । yaje~yakshi यश्टाहे च । मया भूतान्ययक्षत । पशवो मम भूतानि । anoobandhyo~smyaham विभुहु । स्त्रिस्सतीहि । ता उमे पुग्म्स आहुहु । पश्यदक्षण्वान्नविचेतदन्धह । कविर्यः पुत्रस्स इमा चिकेत ॥ 51 ॥ यस्ता विजानाथ्सवितुः पितासत् । अन्धो मणिमविन्दत् । तमनन्गुलिरावयत् । अग्रीवः प्रत्यमुन्चत् । तमजिव्हा असश्चत् । ऊर्ध्वमूलमवाक्छाखम् । व्रुक्षम् यो वेद सम्प्रति । न स जातु जनः श्रद्दध्यात् । म्रुत्युर्मा मारयादितिहि । हसितग्म्रुदितन्गीतम् ॥ 52 ॥ वीणापणवलासितम् । म्रुतन्जीवम् च यक्तिम्चित् । अन्गानि स्नेव विद्धि तत् । अत्रुश्यग्ग्स्त्रुश्यध्यायत् । अस्माज्जाता मे मिथू चरन्न् । पुत्रो निर्रुत्या वैदेहह । अचेता यश्च चेतनह । स तम् मणिमविन्दत् । सोञन्गुलिरावयत् । सोन्रीवः प्रत्यमुन्चत् ॥ 53 ॥ सोनिव्हो असश्चत । नैतम्रुशिम् विदित्वा नगरम् प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तथ्सम्भवस्य व्रतम् । आतमग्ने रथन्तिश्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिम् विभो । न रिश्यति न व्यथते ॥ 54 ॥ नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताग्श्चाग्नेहे । रथे yuktvaa~dhishThati | एकया च दशभिश्च स्वभूते । द्वाभ्यामिश्टये विग्म्शत्या च । तिस्रुभिश्च वहसे त्रिग्म्शता च । नियुद्भिर्वायविहता विमुन्च ॥ 55 ॥ आतनुश्व प्रतनुश्व । uddhamaa~~dhama सन्धम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् । इतस्सिक्तग्म्सूर्यगतम् । चन्द्रमसे रसन्क्रुधि । वारादन्जनयाग्रेन्निम् । य एको रुद्र उच्यते । असन्ख्यातास्सहस्राणि । स्मर्यते न च द्रुश्यते ॥ 56 ॥ एवमेतन्निबोधत । आमन्द्रैरिन्द्र हरिभिहि । याहि मयूररोमभिहि । मा त्वा केचिन्नियेमुरिन्न पाशिबह । दधन्वेव ता इहि । मा मन्द्रैरिन्द्र हरिभिहि । यामि मयूररोमभिहि । मा मा केचिन्नियेमुरिन्न पाशिनह । निधन्वेव ताम् (2) इमि । अणुभिश्च महद्भिश्च ॥ 57 ॥ निघ्रुश्वैरसमायुतैहि । कालैर्हरित्वमापन्नैहि । इन्द्रायाहि सहस्रयुक् । अग्निर्विभ्राश्टिवसनह । वायुश्चेतसिकद्रुकह । सम्वथ्सरो विशूवर्णैहि । नित्यास्तेञुचरास्तव । subrahmaNyogm subrahmaNyogm subrahmaNyom | इन्द्रागच्छ हरिव आगच्छ मेधातिथेहे । मेश व्रुशणश्वस्य मेने ॥ 58 ॥
Arunaprashna www.bharatiweb.com

Page 7

गौरावस्कन्दिन्नहक्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण । अरुणाश्वा इहागताह । वसवः प्रुथिविक्षितह । अश्टौदिग्वाससोन्नयह । अग्निश्च जातवेदाश्चेत्येते । ताम्राश्वास्ताम्ररथाह । ताम्रवर्णास्तथासिताह । दण्डहस्ताः खादग्दतह । इतो रुद्राः परान्गताह ॥ 59 ॥ उक्तग्ग्स्थानम् प्रमाणन्च पुर इत । ब्रुहस्पतिश्च सविता च । विश्वरूपैरिहागताम् । रथोनोदकर्त्मना । अप्सुशा इति तद्द्वयोहो । उक्तो वेशो वासाग्म्सि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोहो । कोञ्तरिक्षे शब्दन्करोतीति । वासिश्टौ रौहिणौ मीमाग्म्सान्चक्रे । तस्यशा भवति । वाश्रेव विद्युदिति । ब्रह्मण उपस्तरणमसि ॥ 60 ॥ [अपक्रामतः गर्भिण्यह ] अश्टयोनीमश्टपुत्राम् । अश्टपत्नीमिमाम् महीम् । अहम् वेद न मे म्रुत्युहु । नचाम्रुत्युरघाहरत् । अश्टयोन्यश्तपुत्रम् । अश्टपदिदमन्तरिक्षम् । अहम् वेद न मे म्रुत्युहु । नचाम्रुत्युरघाहरत् । अश्टयोनीमश्टपुत्राम् । अश्टपत्नीममून्दिवम् ॥ 61 ॥ अहम् वेद न मे म्रुत्युहु । नचाम्रुत्युरघाहरत् । सुत्रामाणम् महीमूशु । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रह । विश्वे देवा अदितिः पन्चजनाह । अदितिर्जातमदितिर्जनित्वम् । अश्टौ पुत्रासो अदितेहे । ये जातास्तन्वः परि । देवाम् (2) उपप्रइत्सप्तभिहि ॥ 62 ॥ परा मार्ताणमास्यत् । सप्तभिः पुत्रैरदितिहि । उपप्रइत्पूर्व्यम् युगम् । प्रजायै म्रुत्यवे तत् । परा मार्ताण्डमाभरदिति । ताननुक्रमिश्यामह । मित्रश्च वरुणश्च । धाता चार्यामा च । अग्म्शश्च भगश्च । इन्द्रश्च विवस्वाग्श्चेत्येते । हिरण्य गर्भो हग्म्सश्शुचिशत् । brahmajaj~Jaanam तदित्पदमिति गर्भः प्राजापत्यह । अथ पुरुशः सप्त पुरुशह ॥ 63 ॥ [ यथास्थानम् गर्भिण्यह ] yo~sou तपन्नुदेति । स सर्वेशाम् भूतानाम् प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाह । असौ yo~stameti । स सर्वेशाम् भूतानाम् praaNaanaadaayaa~stameti | मा मे प्रजाया मा पशूनाम् । मा मम praanaanaadaayaa~stangaaha | असौ य आपूर्यति । स सर्वेशाम् भूतानाम् प्रानैरापूर्यति ॥ 64 ॥ मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिश्ठाह । असौ yo~paksheeyati । स सर्वेशाम् भूतानाम् प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणइ-रपक्षेश्ठाह । अमूनि नक्षत्राणि । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुपत मोत्स्रुपत ॥ 65 ॥ इमे मासाश्चार्धमासाश्च । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुपत मोत्स्रुपत । इम रुतवह । सर्वेशाम् भूतानाम्
आरुनप्रश्न www.bharatiweb.com Page 8

प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रस्रुपत मोत्स्रुपत । अयग्म् सम्वत्सरह । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च ॥ 66 ॥ मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप । इदमहह । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप । इयग्म्रात्रिहि । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप । ओम् भूर्भुवस्स्वह । एतद्वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 67 ॥ अथादित्यस्याश्टपुरुशस्य । वसूनामादित्यानाग्स्थाने स्वतेजसा भानि । रुद्राणामादित्यानाग्स्थाने स्वतेजसा भानि । आदित्यानामादित्यानाग्स्थाने स्वतेजसा भानि । सताग्म्सत्यानाम् । आदित्यानाग्स्थाने स्वतेजसा भानि । अभिधून्वातामभिघ्नताम् । वातवताम् मरुताम् । आदित्यानाग्स्थाने स्वतेजसा भानि । रुभूणामादित्यानाग्स्थाने स्वतेजसा भानि । विश्वेशान्देवानाम् । आदित्यानाग्स्थाने स्वतेजसा भानि । सम्वत्सरस्य सवितुहु । आदित्यस्य स्वतेजसा भानि । ओम् भूर्भुवस्स्वह । रश्मयो वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 68 ॥ आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतन्गस्य स्थाने स्वतेजसा भानि । स्वर्णस्य स्थाने स्वतेजसा भानि । ज्योतिशीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ओम् भूर्भुवस्स्वह । आपो वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 69 ॥ अथ वायोरेकादशपुरुशस्यैकादशस्त्रीकस्य । प्रभ्राजमानानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । व्यवदातानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । वासुकिवैद्युतानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । रजतानाग्म् रुद्राणाग्स्थाने स्वतेजसा भानि । परुशाणाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । श्यामानग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । कपिलानाग्म् रुद्राणाग्स्थाने स्वतेजसा भानि । अतिलोहितानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । ऊर्ध्वानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ॥ 70 ॥ अवपन्तानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । वैद्युतानाग्म् रुद्राणाग्स्थाने स्वतेजसा भानि । प्रभ्राजमानीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । व्यवदातीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । वासुकिवैद्युतीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । रजतानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । परुशाणाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । श्यामानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । कपिलानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
आरुनप्रश्न www.bharatiweb.com Page 9

अतिलोहितीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । ऊर्ध्वानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । अवपतन्तीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । वैद्युतीनाग्म् रुद्राणीनाग्स्थाने स्वतेजसा भानि । ओम् भूर्भुवस्स्वह । रूपाणि वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 71 ॥ अथाग्नेरश्टपुरुशस्य । अग्नेह्पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उप्दिश्यस्य स्थाने स्वतेजसा भानि । vaishvaanarasyaa~paradishyasya स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पन्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि । ओम् भूर्बुवस्स्वह । दिशो वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 72 ॥ दक्षिणपूर्वस्यान्दिशि विसर्पी नरकह । तस्मान्नः परिपाहि । दक्षिणापरस्याम् दिश्यविसर्पी नरकह । तस्मान्नः परिपाहि । उत्तरपूर्वस्यान्दिशि विशादी नरकह । तस्मान्नः परिपाहि । उत्तरापरस्यान्दिश्यविशादी नरकह । तस्मान्नः परिपाहि । आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ॥ 73 ॥ इन्द्रघोशा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पित्रुभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा वा आदित्यरुत्तरत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यरुत्तरत उपदधताम् । त्वश्टा वो रूपैरुपरिश्टादुपदधताम् । सम्ज्ञानम् वः पश्चादिति । आदित्यस्सर्वोन्निः प्रुथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हु पूशन् । एवा हि देवाह ॥ 74 ॥ आपमापामपस्सर्वाह । asmaadasmaadito~mutaha | अग्निर्वायुश्च सूर्यश्च । सह सन्चस्करर्द्धिया । वाय्वश्वा रश्मिपतयह । मरीच्यात्मानो अद्रुहह । देवीर्भुवनसूवरीहि । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाह । महसो महसस्स्वह ॥ 75 ॥ देवीः पर्जन्यसूवरीहि । पुत्रवत्त्वाय मे सुत । apaa~shnyushNimapaarakshaha | apaa~~shnyushNimapaaragham | apaaghraamapachaa~vartim | अपदेवीरितो हित । वज्रन्देवीरजीताग्श्च । भुवनन्देवसूवरीहि । आदित्यानदितिन्देवीम् । योनिनोर्ध्वमुदीशत ॥ 76 ॥ भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम् पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम देवहितम् यदायुहु । स्वस्ति न इन्द्रो व्रुद्धश्रवाह । स्वस्ति नः पूशा विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु । केतवो अरुणासश्च । रुशयो प्रतिश्ठाग्म्शतधा हि । समाहितासो सहस्रधायसम् । शिवा नश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति । मा ते व्योम सन्द्रुशि ॥ 77 ॥
आरुनप्रश्न www.bharatiweb.com Page 10

yo~paam पुश्पम् वेद । पुश्पवान् प्रजावान् पशुमान् भवति । चन्द्रमा वा अपाम् पुश्पम् । पुश्पवान् प्रजावान् पशुमान् भवति । य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । अग्निर्वा अपामायतनम् । आयतनवान् भवति । योन्नेरायतनम् वेद ॥ 78 ॥ आयतनवान् भवति । आपो वा अग्नेरायतनम् । आयतनवान् भवति । य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । वायुर्वा अपामायतनम् । आयतनवान् भवति । यो वायोरायतनम् वेद । आयतनवान् भवति ॥ 79 ॥ आपो वै वायोरायतनम् । आयतनवान् भवति । य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । असौ वै तपन्नपामायतनम् । आयतनवान् भवति । yo~mushya तपत आयतनम् वेद । आयतनवान् भवति । आपो वा अमुश्य तपत आयतनम् ॥ 80 ॥ आयतनवान् भवति । य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । चन्द्रमा वा अपामायतनम् । आयतनवान् भवति । यश्चन्द्रमस आयतनम् वेद । आयतनवान् भवति । आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ॥ 81 ॥ य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति । यो नक्षत्राणामायतनम् वेद । आयतनवान् भवति । आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति । य एवम् वेद ॥ 82 ॥ yo~paamaayatanam वेद । आयतनवान् भवति । पर्जन्यो वा अपामायतनम् । आयतनवान् भवति । यः पर्जन्यस्यायतनम् वेद । आयतनवान् भवति । आपो वै parjanyasyaa~~yatanam | आयतनवान् भवति । य एवम् वेद । yo~paamaayatanam वेद ॥ 83 ॥ आयतनवान् भवति । सम्वत्सरो वा अपामायतनम् । आयतनवान् भवति । यस्सम्वत्सरस्यायतनम् वेद । आयतनवान् भवति । आपो वै सम्वत्सरस्यायतनम् । आयतनवान् भवति । य एवम् वेद । yo~psu नावम् प्रतिश्ठिताम् वेद । प्रत्येव तिश्ठति ॥ 84 ॥ इमे वै लोका अप्सु प्रतिश्ठिताह । tadeshaa~bhyanooktaa | अपाग्म्रसमुदयग्म्सन्न् । सूर्ये शुक्रग्म्समाभ्रुतम् । अपाग्म्रसस्य यो रसह । तम् वो ग्रुह्णाम्युत्तममिति । इमे वै लोका अपाग्म्रसह । te~mushminnaaditye सभाभ्रुताह । जानुदघ्नीमुत्तरवेदीन्खात्वा । अपाम् पूरयित्वा गुल्फदघ्नम् ॥ 85 ॥ पुश्करपर्णैः पुश्करदण्डैः पुश्करैश्च सग्ग्स्तीर्य । तस्मिन्विहायसे । अग्निम् प्रणीयोपसमाधाय । ब्रह्मवादिनो वदन्ति । kasmaatpraNeete~yamagnishcheeyate | saapraNeete~yamapsu ह्ययन्चीयते । असौ भुवनेप्यनाहिताग्निरेताह । तमभित एता अबीश्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोहो । पशुबन्धे चातुर्मास्येशु ॥ 86 ॥
आरुनप्रश्न www.bharatiweb.com Page 11

अथो आहुहु । सर्वेशु यज्ञक्रतुश्विति । एतद्ध स्म वा आहुश्शण्डिलाह । कमग्निन्चिनुते । सत्रियमग्निन्चिवानह । सवत्सरम् प्रत्यक्षेण । कमग्निन्चिनुते । सावित्रमग्निन्चिवानह । अमुमदित्यम् प्रत्यक्षेण । कमग्निन्चिनुते ॥ 87 ॥ नाचिकेतमग्निन्चिवानह । प्राणान्प्रत्यक्षेण । कमग्निन्चिनुते । चातुर्होत्रियमग्निन्चिन्वानह । ब्रह्म प्रत्यक्षेण । कमग्निन्चिनुते । वैश्वस्रुजमग्निन्चिवानह । शरीरम् प्रत्यक्षेण । कमग्निन्चिनुते । उपानुवाक्यमाशुमग्निन्चिन्वानह ॥ 88 ॥ इमान् लोकान्प्रत्यक्षेण । कमग्निन्चिनुते । इममारुणकेतुकमग्निन्चिवान इति । य एवासौ । itashchaa~mutashchaa~vyateepaatee | तमिति । योन्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाह । मिथुनवान्भवति । य एवम् वेद ॥ 89 ॥ आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकह । पुश्करपर्णे समभवत् । तस्यान्तर्मनसि कामस्समवर्तत । इदग्म्स्रुजेयमिति । तस्माद्यत्पुरुशो मनसभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । tadeshaa~bhyanooktaa | कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमम् यदासीत् ॥ 90 ॥ सतो बन्धुसति निरविन्दन्न् । ह्रुदि प्रतीश्या कवयो मनीशेति । उपनन्तदुपनमति । यत्कामो भवति । य एवम् वेद । स tapo~tapyata । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माग्म्समासीत् |tato~ruNaah केतवो वातरशना रुशय उदतिश्ठन्न् ॥ 91 ॥ ये नखाह । ते वैखानसाह । ये वालाह । ते वालखिल्याह । यो रसह । so~paam । अन्तरतः कूर्मम् भूतग्म्सर्पन्तम् । तमब्रवीत् । मम वैत्वन्माग्म्सा । समभूत् ॥ 92 ॥ नेत्यब्रवीत् । पूर्वमेवाहमिहासमिति । तत्पुरुशस्य पुरुशत्वम् । स सहस्रशीर्शा पुरुशह । सहस्राक्षस्सहस्रपात् । भूत्वोदतिश्ठत् । तमब्रवीत् । त्वम् वै पूर्वग्म्समभूहु । त्वमिदम् पूर्वः कुरुश्वेति । स इत आदायापह ॥ 93 ॥ अन्जलिना पुरस्तादुपादधात् । एवाह्येवेति । तत आदित्य उदतिश्ठत् । सा प्राची दिक् । athaa~ruNah केतुर्दक्षिणत उपादधात् । एवाह्यग्न इति । ततो वा अग्निरुदतिश्ठत् । सा दक्षिणा दिक् । अथारुणः केतुः पश्चादुधात् । एवाहि वायो इति ॥ 94 ॥ ततो वायुरुदतिश्ठत् । सा प्रतीची दिक् । अथारुणः केत्य्रुत्तरत उपादधात् । एवाहीन्द्रेति । ततो वा इन्द्र उदतिश्ठत् । सोदीची दिक् । अथारुणः केतुर्मध्य उपादधात् । एवाहि पूषन्निति । ततोवै पूशोदतिश्ठत् । सेयन्दिक् ॥ 95 ॥ अथारुणः केतुरुपरिश्टादुपादधात् । एवाहि देवा हति । ततो देवमनुश्याः पितरह । गन्धर्वाप्सरसश्चोदतिश्ठन्न् । सोर्ध्वा दिक् । या विप्रुशो
Arunaprashna www.bharatiweb.com

Page 12

विपरापतन्न् । taabhyo~suraa रक्षाग्म्सि पिशाचाश्चोदतिश्ठन्न् । तस्मात्ते पराभवन्न् । विप्रुड्भ्यो हि ते समभवन्न् । तदेशाभ्यनूक्ता ॥ 96 ॥ आपो ह यद्ब्रुहतीर्गर्ममायन्न् । दक्षन्दधाना जनयन्तीस्स्वयम्भुम् । तत इमेध्यस्रुज्यन्त सर्गाह । अद्भ्यो वा इदग्म् shithilamivaa~dhruvamivaabhavat | प्रजापतिर्वाव तत् । आत्मनात्मानम् विधाय । तदेवानुप्राविशत् । तदेशाभ्यनूक्ता ॥ 97 ॥ विधाय लोकान् विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा रुतस्य । आत्मनात्मानमभिसम्विवेशेति । सर्वमेवेदमाप्त्वा । सर्वमवरुद्ध्य । तदेवानुप्रविशति । य एवम् वेद ॥ 98 ॥ चतुश्टय्य आपो ग्रुह्णाति । चत्वारि वा अपाग्म्रूपाणि । मेघो विद्युत् । स्तनयित्नुर्व्रुश्टिहि । तान्येवावरुन्धे । आतपति वर्श्या ग्रुह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपह । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरह ॥ 99 ॥ कूप्या ग्रुह्णाति ता दक्षिणत उपदधाति । एता वै तेजस्विनीरापह । तेज e~vaasya दक्षिणतो दधाति । tasmaaddakshiNo~rdhastejasvitaraha | स्थावरा ग्रुह्णाति । ताः पश्चादुपदधाति । प्रतिश्ठिता वै स्थावराह । पश्चादेव प्रतितिश्ठति । वहन्तीर्ग्रुह्णाति ॥ 100 ॥ ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोग्दतीरिव आकूजतीरिव धावन्तीह । ओज एवास्योत्तरतो दधाति । tasmaaduttaro~rdha ओजस्वितरह । सम्भार्या ग्रुह्णाति । ता मध्य उपदधाति । इयम् वै सम्भार्याह । अस्यामेव प्रतितिश्ठति । पल्वल्या ग्रुह्णाति । ता उपरिश्टादुपादधाति ॥ 101 ॥ असौ वै पल्वल्याह । अमुश्यामेव प्रतितिश्ठति । दिक्षूपदधाति । दिक्षु वा आपह । अन्नम् वा आपह । अद्भ्यो वा अन्नन्जायते । यदेवाद्भ्योञ्नन्जायते । तदवरुन्धे । तम् वा एतमरुणाह । केतवो वातरशना rushayo~chinvann | तस्मादारुणकेतुकह ॥ 102 ॥ तदेशाब्यनूक्ता । केतवो अरुणासश्च । रुशयो वातरशनाह । प्रतिश्ठाग्म् शतधाहि । समाहितासो सगस्रधायसमिति । शतशश्चैव सहस्रशश्च प्रतितिश्ठति । य एतमग्निन्चिनुते य उचैनमेवम् वेद ॥ 103 ॥ जानुदघ्नीमुत्तरवेदीन्खात्वा । अपाम् पूरयति । अपाग्म् सर्वत्वाय । pushKaraparNagmrukmam पुरुशमित्युपदधाति । तपो वै पुश्करपर्णम् । सत्यग्म्रुक्मह । अम्रुतम् पुरुशह । एतावद्वा वास्ति । यावदेतत् । यावदेवस्ति ॥ 104 ॥ तदवरुन्धे । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समश्ट्यै । आपमापामपस्सर्वाह । asmaadasmaadito~mutaha | अग्निर्वायुश्च सूर्यश्च । सहसन्चस्करर्द्धिया इति । वाय्वश्चा रश्मिपतयः लोकम् प्रुणच्छिद्रम् प्रुण ॥ 105 ॥
आरुनप्रश्न www.bharatiweb.com Page 13

यास्तिस्रः परमजाह । इन्द्रघोशा वो वसुभिरेवाह्येवेति । पन्चचितय उपदधाति । paankto~gnihi | यावानेवाग्निहि । तन्चिनुते । लोकम्प्रुणया द्वितीयामुपदधाति । पज्च पदा वै विराट् । तस्या वा इयं पादह । अन्तरिक्षम् पादह । द्यौः पादह । दिशः पादह । दिशः पाद । परोरजाः पादह । विराज्येव प्रतितिश्ठति । य एतमग्निन्चिनुते । य उचैनमेवम् वेद ॥ 106 ॥

अग्निम् प्रणीयोपसमाधाय । तमभित एता अबीश्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोहो । पशुबन्धे चातुर्मास्येशु । अथो आहुहु । सर्वेशु यज्ञक्रतुश्विति । अथ हस्माहारुणस्स्वायम्भुवह । सावित्रः सर्वोन्निरित्यननुशन्गम् मन्यामहे । नाना वा एतेशाम् वीर्याणि । कमग्निन्चिनुते ॥ 107 ॥ सत्रियमग्निन्चिन्वानह । कमग्निन्चिनुते । सावित्रमग्निन्चिन्वानह । कमग्निन्चिनुते । नाचिकेतमग्निन्चिन्वानह । कमग्निन्चिनुते । चातुर्होत्रियमग्निन्चिन्वानह । कमग्निन्चिनुते । वैश्वस्रुजमग्निन्चिन्वानह । कमग्निन्चिनुते ॥ 108 ॥ उपानुवाक्यमाशुमग्निन्चिन्वानह । कमग्निन्चिनुते । इममारुणकेतुकमग्निन्चिन्वान इति । व्रुशा वा अग्निहि । व्रुशाणौ सग्ग्स्फालयेत् । हन्येतास्य यज्ञह । तस्मान्नानुशज्यह । सोत्तरवेदिशु क्रतुशु चिन्वीत । उत्तरवेद्याघ्यग्निश्चीयते । प्रजाकामश्चिन्वीत ॥ 109 ॥ प्राजापत्यो वा एशोन्निहि । प्राजापत्याः प्रजाह । प्रजावान् भवति । य एवम् वेद । पशुकामश्चिन्वीत । सम्ज्ञानम् वा एतत् पशूनाम् । यदापः पशूनामेव सम्ज्ञानेन्निन्चिनुते । पशुमान् भवति । य एवम् वेद ॥ 110 ॥ व्रुश्टिकामश्चिन्वीत । आपो वै व्रुश्टिहि । पर्जन्यो वर्शुको भवति । य एवम् वेद । आमयावी चिन्वीत । आपो वै भेशजम् । भेशजमेवास्मै करोति । सर्वमायुरेति । अभिचरग्ग्श्चिन्वीत । वज्रो वा आपह ॥ 111 ॥ वज्रमेव भ्रात्रुव्येभ्यः प्रहरति । स्त्रुणुतु एनम् । तेजस्कामो यशस्कामह । ब्रह्मवर्चसकामस्स्वर्गकामश्चिन्वीत । एतावद्वा वास्ति । यावदेदत् । यावदेवास्ति । तदवरुन्धे । तस्यैतद्व्रतम् । वर्शति न धावेत् ॥ 112 ॥ अम्रुतम् वा आपह । अम्रुतस्यानन्तरित्यै । नाप्सु मूत्रपुरीशन्कुर्यात् । न निश्ठीवेत् । न विवसनस्स्नायात् । गुह्यो वा एशोग्निहि । एतस्याग्नेरनतिदाहाय । न पुश्करपर्णानि hiraNyamvaa~dhitishThet | एतस्याग्नेरनभ्यारोहाय । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येनमोदकानि भवन्ति । अघातुका आपह । य एतमग्निन्चिनुते । य उचैनमेवम् वेद ॥ 113 ॥ इमानुकम् भुवना सीशधेम । इन्द्रश्च विश्वे च देवाह । यज्ञश्च नस्तन्वन्च प्रजान्च । आदित्यैरिन्द्रस्सह सीशधातु । आदित्यैरिन्द्रस्सगणो
आरुनप्रश्न www.bharatiweb.com Page 14

marudbhihi | asmaakam bhootvavitaa tanoonaam | aaplavasva praplavasva | आण्डीभवज मा मुहुहु । सुखादीन्दुह्खनिधनाम् । प्रतिमुन्चस्व स्वाम् पुरम् ॥ 114 ॥ मरीचयस्स्वायम्भुवाह । ये शरीराण्यकल्पयन्न् । ते ते देहन्कल्पयन्तु । माच ते ख्यास्म तीरिशत् । उत्तिश्ठ मा स्वप्त । अग्निमिच्छध्वम् भारताह । राज्ञस्सोमस्य त्रुप्तासह । सूर्येण सयुजोशसह । युवा सुवासा । अश्टाचक्रा नवद्वारा ॥ 115 ॥ देवानाम् पूरयोध्या । तस्याग्म्हिरण्यमयः कोशह। स्वर्गो लोको jyotishaa~~vrutaha | यो वै ताम् ब्रह्मणो वेद । amrutenaa~~vrutaam पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिम् प्रजान्ददुहु । विभ्राजमानाग्म्हरिणीम् । यशसा सम्परीव्रुताम् । पुरग्म्हिरण्मयीम् ब्रह्मा ॥ 116 ॥ viveshaa~paraajitaa | परान्गेत्यज्यामयी । परान्गेत्यनाशकी । इहचामुत्रचान्वेति । विद्वान्देवासुरानुभयान् । यत्कुमारी मन्द्रयते । यद्योशिद्यत्पतिव्रता । अरिश्टम् यत्किम्च क्रियते । अग्निस्तदनुवेधति । अश्रुतासश्रुतासश्च ॥ 117 ॥ यज्वानो ye~pyayajvanaha | स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निन्च ये विदुहु । सिकता इव सम्यन्ति । रश्मिभिस्समुदीरिताह । अस्माल्लोकादमुश्माच्च । रुशिभिरदात्प्रुश्निभिहि । अपेत वीत वि च सर्पतातह । ye~trastha पुराणा ये च नूतनाह । अहोभिरद्भिरक्तुभिर्व्यक्तम् ॥ 118 ॥ यमो ददात्ववसानमस्मै । न्रु मुणन्तु न्रुपात्वर्यह । अक्रुश्टा ये च क्रुश्टजाह । कुमारीशु कनीनीशु । जारिणीशु च ये हिताह । रेतह्पीता आण्डपीताह । अन्गारेशु च ये हुताह । उभयान् पुत्रपौत्रकान् । yuve~ham यमराजगान् । शतमिन्नु शरदह ॥ 119 ॥ अदो यद्ब्रह्म विलबम् । पित्रुणाश्च यमस्य च । वरुणस्याश्विनोरग्नेहे । मरुताश्च विहायसाम् । कामप्रयवणम् मे अस्तु । स ह्येवास्मि सनातनह । इति नाको ब्रह्मिश्रवो रायो धनम् । पुत्रानापो deveerihaa~~hita || 120 || visheershNeemngrudhrasheershNeemncha | apeto nirrutigmhathaha | paribaadhaggshvetakuksham | nijanghagmshabalodaram | sa taan vaachyaayayaa saha | agne naashaya sandrushaha | eershyaasooye bubhukshaam | manyum krutyaam cha deedhire | rathena kigmshukaavataa | agne naashaya sandrushaha || 121 || parjanyaaya pragaayata | divasputraaya मीढुशे । स नो यवसमिच्छतु । इदम् वचह । पर्जन्याय स्वराजे । ह्रुदो अस्त्वन्तरन्तद्युयोत । मयोभूर्वातो विश्वक्रुश्टयस्सन्त्वस्मे । सुपिप्पला ओशधीर्देवगोपाह । यो गर्भमोशधीनाम् । गवान्क्रुणोत्यर्वताम् । पर्जन्यः पुरुशीणाम् ॥ 122 ॥ पुनर्मामैत्त्विन्द्रियम् । पुनरायुः पुनर्भगह । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । yanme~dya रेतः प्रुथिवीमस्कान् ।
आरुनप्रश्न www.bharatiweb.com Page 15

यदोशधीरप्यसरद्यापह । इदन्तत्पुनराददे । दीर्घायुत्त्वाय वर्चसे । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनह । तेन मामम्रुतम् कुरु । तेन सुप्रजसन्कुरु ॥ 123 ॥ अद्भयस्तिरोधानायत । तव वैश्रवणस्सदा । तिरोधेहि सपत्नान्नह । ये apo~shnanti केचन । त्वाश्ट्रीम् मायाम् वैश्रवणह । रथग्म्सहस्रवन्धुरम् । पुरुश्चक्रग्म्सहस्राश्वम् । आस्थायायाहि नो बलिम् । यस्मै भूतानि बलिमावहन्ति । धनन्गावो हस्तिहिरण्यमश्वान् ॥ 124 ॥ असाम सुमतौ यज्ञियस्य । श्रियम् बिभ्रतोञ्नमुखीम् विराजम् । सुदर्शने च क्रौन्चे च । मैनागे च महागिरौ । शतद्वाट्टारगमन्ता । सग्म्हार्यन्नगरम् तव । इति मन्त्राह । kalp~ta ऊर्ध्वम् । यदि बलिग्म् हरेत् । हिरण्यनाभये वितुदये कौबेरायायम् बलिहि ॥ 125 ॥ सर्वभूतधिपतये नम इति । अथ बलिग्म्ह्रुत्वोपतिश्ठेत । क्षत्रम् क्षत्रम् वैश्रवणह । ब्राह्मणा वयग्ग्स्मह । नमस्ते अस्तु मा मा हिग्म्सीह । अस्मात्प्रविश्यान्नमद्धीति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुन्जीत । तिरोधा भूहु । तिरोधा भुवह ॥ 126 ॥ तिरोधास्स्वह । तिरोधा भूर्भुवस्स्वह । सर्वेशाम् लोकानामाधिपत्ये सीदेति । अथ तमग्निमिन्धीत । यस्मिन्नेतत्कर्म प्रयुन्जीत । तिरोधा भूर्भुवस्स्वस्स्वाहा । यस्मिन्नस्य काले सर्वा आहुतीर् हुता भवेयुहु ॥ 127 ॥ अपि ब्राह्मणमुखीनाह । तस्मिन्नह्नह । काले प्रयुन्जीत । परस्सुप्तजनाद्वेपि । मास्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थास्सिद्ध्यन्ते । य एवम् वेद । क्षुध्यन्निदमजानताम् । सर्वार्था न सिद्ध्यन्ते । यस्ते विघातुको भ्राता । ममान्तर्ह्रुदये श्रितह ॥ 128 ॥ तस्मा इममग्रपिण्डन्जुहोमि । स me~rthaanmaa विवधीत् । मयि स्वाहा । राजाधिराजाय प्रसह्यसाहिने । नमो वयम् वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमह । केतवो अरुणासश्च । रुशयो वातरशनाह । प्रतिश्ठाग्म्शतधा हि । समाहितासो सहस्रधायसम् । शिवानश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति । मा ते व्योम सन्द्रुशि ॥ 129 ॥ सम्वत्सरमेतद्व्रतम् चरेत् । द्वौ वा मासौ । नियमस्समासेन । तस्मिन्नियमविशेशाह । त्रिशवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तस्स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुम्बरीभिस्समिद्भिरग्निम् परिचरेत् । पुनर्मामैत्त्विन्द्रियमित्येतेनाञुवाकेन । उद्ध्रुतपरिपूताभिरद्भिः कार्यम् कुर्वीत ॥ 130 ॥ असन्चयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यह । रुतुभ्यस्सम्वत्सराय । वरुणायारुणायेति व्रतहोमाह ।
Arunaprashna www.bharatiweb.com

Page 16

प्रवर्ग्यवदादेशह । अरुणाः काण्डरुशयह । araNye~dheeyeerann | भद्रन्कर्णेभिरिति द्वे जपित्वा ॥ 131 ॥ महानाम्नीभिरुदकग्म् सग्ग्स्पर्श्य । तमाचार्यो दद्यात् । शिवानश्शन्तमेत्योशधीरालभते । सुम्रुडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । कग्म्सम् वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवग्ग्स्वाध्यायधर्मेण । araNye~dheeyeeta | तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ॥ 132 ॥ ओम् भद्रन्कर्णेभिश्श्रुणुयाम देवाह । भद्रम् पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम देवहितम् यदायुहु । स्वस्ति न इन्द्रो व्रुद्धश्रवाह । स्वस्ति नः पूशा विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु ॥ 133 ॥ ॥ ओम् शान्तिः शान्तिः शान्तिहि ॥

Arunaprashna www.bharatiweb.com

Page 17

S-ar putea să vă placă și