Sunteți pe pagina 1din 130

rhara

Naiadhyacarita
nipya yasya kitirakia kathstathdriyante na budh sudhmapi | nala sitacchattritakrtimaala sa rirsnmahas mahojjvala || 1.1 || rasai kath yasya sudhvadhra nala sa bhjnirabhdgudbhuta | suvaradaaikasittapatritajvalatpratpvalikrtimaala || 1.2 || pavitramatrtanute jagadyuge smt rasaklanayeva yatkath | katha na s madgiramvilmapi svasevinmeva pavitrayiyati || 1.3 || adh tibodhcaraapracraairdacatasra praayannupdhibhi | caturdaatva ktavnkuta svaya na vedmi vidysu caturdaasvayam || 1.4 || amuya vidy rasangranartak trayva ntgaguena vistaram | aghatdaat jigay navadvayadvpapthagjayariym || 1.5 || digavndavibhtirit di sa kmaprasarvarodhinm | babhra stri da dvaydhik nijatrinetrvataratvabodhikm || 1.6 || padaicaturbhi sukte sthirkte kte'mun ke na tapa prapedire | bhuva yadekghrikanihay spandadhvadharmo'pi kastapasvitm || 1.7 || yadasya ytrsu baloddhata raja sphuratpratpnaladhmamajima | tadeva gatv patita sudhmbudhau dadhti pakbhavadakat vidhau || 1.8 || sphuraddhanurnisvanataddhan augapragalbhavivyayitasya sagare | nijasya tejaikhina paraat vitenuriglamivyaa pare || 1.9 || analpadagdhripurnalojjvalairnijapratpairvalayajjvaladbhuva | pradakiktya jayya say rarja nrjanay sa rjagha || 1.1 || nivrittena mahtale'khile nirtibhva gamite'tivaya | na tatyajurnnamananyaviram pratpabhplamgd da || 1.11 || situvarairvayati sma tadguairmahsivemna sahaktvar bahum | digagangvaraa ragae yaapaa tadbhaacturtur || 1.12 || pratpabhpairiva ki tato miy viruddhadharmairapi bhetttojjhit | amitrajinmitrajidojas sa yadvicradkradgapyavartata || 1.13 || tadojasastadyaasa sthitvimau vtheti citte kurute yad yad | tanoti bh no pariveakaitavttad vidhi kualan vidhorapi || 1.14 || aye daridro bhaviteti vaidhas lipi lale'rthijanasya jgratm | m na cakre'lpitakalpapdapa praya dridryadaridrat npa || 1.15 || vibhajya merurna yadarthistkto na sindhurutsargajalavyayairmaru | amni tattena nijyaoyuga dviphlabaddhcikur ira sthitam || 1.16 || ajasramabhysamupeyu sama mudaiva deva kavin budhena ca | dadhau paynsamaya nayannaya dinevararrudaya dine dine || 1.17 || adhovidhntkamalapravlayo irusu dndakhilakambhujm | puredamrdhva bhavatti vedhas pada kimasykitamrdhvarekhay || 1.18 || jagajjaya tena ca koamakaya pratavaiavaeavnayam | sakh ratasya kraturyath vana vapustathligadathsya yauvanam || 1.19 || adh ri padmeu tadaghri gh kva tacchayacchyalavo'pi pallave | tadsyadsye'pi gato'ghikrit na rada prvikaarvarvara || 1.2 || kimasya lomn kapaena koibhirvidhirna lekhbhirajgaadgun | na romakpaughamijjagatkt ktca ki daanyabindava || 1.21 || amuya dorbhymaridurgaluhane dhruva ghtrgaladrghapnat | urariy tatra ca gopurasphuratkapadurdharatiraprasrit || 1.22 ||

svakelileasmitaninditenduno nijadktarjitapadmasapada | atadbayjitvarasundarntare na tanmukhasya pratim carcare || 1.23 || saroruha tasya daiva nirjita jit smitenaiva vidhorapi riya | kuta para bhavyamaho mahyas tadnanasyopamitau daridrat || 1.24 || svavlabhrasya taduttamgajai sama camaryeva tulbhilia | angase asati blacpala puna puna pucchavilolanacchalt || 1.25 || mahbhrtastasya ca manmathariy nijasya cittasya ca ta pratcchay | dvidh npe tatra jagattraybhuv natabhruv manmathavibhramo'bhavat || 1.26 || nimlanabhraaju d bha nipya ta yastridabhirarjita | amstamabhysabhara vivvate nimeanisvairadhunpi locanai || 1.27 || adastadkari phalhyajvita dordvaya nastadavki cphalam | iti sma cakuravas priy nale stuvanti nindanti hd tadtmana || 1.28 || vilokayantbhirajasrabhvan baldamu netranimlanevapi | alambhi martybhiramuya darane na vighnaleo'pi nimeanirmita || 1.29 || na k nii svapnagata dadara ta jagda gotraskhalite ca k na tam | tadtmatdhytadhav rate ca k cakra v na svamanobhavodbhavam || 1.3 || riysya yogyhamiti svamkitu kare tamlokya surpay dhta | vihya bhaimmapdarpay kay na darpaa vsamalmasa kta || 1.31 || yathohyamna khalu bhogabhojin prasahya vairocanijasya pattanam | vidarbhajy madanastath mano nalvaruddha vayasaiva veita || 1.32 || npe'nurpe nijarpasapad didea tasminbahua ruti gate | viiya s bhmanarendranandan manobhavjaikavaavada mana || 1.33 || upsanmetya pitu sma rajyate dine dine svasareu bandinm | pahatsu teu pratibhpatnala vinidraromjani vat nalam || 1.34 || kathprasageu mitha sakhmukhtte'pi tanvy nalanmani rute | druta vidhynyadabhyatnay mud tadkaranasajjakaray || 1.35 || smartparsoranimealocandvimemi tadbhinnamudhareti s | janena yna stuvat tadspade nidarana naidhamabhyaecayat || 1.36 || nalasya p niadhgat gunmiea dtadvijabandicra | nipya tatkrtikathmathnay cirya tasthe vimanyamnay || 1.37 || priya priy ca trijagajjayiriyau likhdhillghamittikvapi | iti sma s kruvarea lekhita nalasya ca svasya ca sakhyamkate || 1.38 || manorathena svapatkta nala nii kva s na svapat sma payati || adamapyarthamadavaibhavtkaroti suptirjanadarantithim || 1.39 || nimlitdakiyugcca nidray hdo'pi bhyendriyamaunamudritt | adari sagopya kadpyavkito rahasyamasy sa mahanmahpati || 1.4 || aho ahobhirmahim himgame'pyabhiprapede prati t smarrditm | tapartuprtvapi medas bhar vibhvarbhirbibharbabhvire || 1.41 || svakntikrtivrajamauktikasraja rayantamantarghaanguariyam | kadcidasy yuvadhairyalopina nalo'pi lokdaodguotkaram || 1.42 || tameva labdhvvasara tata smara arraobhjayajtamatsara | amoghaakty nijayeva mrtay tay vinirjetumiyea naiadham || 1.43 || akri tena ravatithirgua kambhuj bhmanptmajlaya | taduccadhairyavyayasahiteu smarea ca svtmaarsanraya || 1.44 || amuya dhrasya jayya shas tad khalu jy viikhai santhayan | nimajjaymsa yasi saaye smarastrilokvijayrjitnyapi || 1.45 || anena bhaim ghaayiyatastath vidheravandhyecchatay vyalsi tat |

abhedi tattdganagamrgaairyadasya paupairapi dhairyakacukam || 1.46 || kimanyadadypi yadastratpita pitmaho vrijamrayatyaho | smara tanucchyatay tamtmana aka ake sa na laghitu nala || 1.47 || urobhuv kumbhayugena jmbhita navopahrea vayasktena kim | trapsariddurgamapi pratrya s nalasya tanv hdaya vivea yat || 1.48 || apahnuvnasya janya yannijmadhratmasya kta manobhuv | abodhi tajjgaradukhaski ni ca ayy ca akakomal || 1.49 || smaropatapto'pi bh a na sa prabhurvidarbharja tanaymaycata | tyajantyam arma ca mnino vara tyajanti na tvekamaycitavratam || 1.5 || mvidbhinaydaya kvacijjugopa nivsatati viyogajm | vilepanasydhikacandrabhgatvibhvanccpalalpa putm || 1.51 || aka nihnotumayena tatpriymaya babhe yadalkavkitm | samja evlapitsu vaiikairmumrccha yatpacamamrcchansu ca || 1.52 || avpa spatrapat sa bhpatirjitendriy dhuri krtitasthiti | asavare abaravairivikrame kramea tatra sphuatmupeyui || 1.53 || ala nala roddhumam kilbhavangu vivekapramukh na cpalam | smara sa ratymaniruddhameva yatsjatyaya sarganisarga da || 1.54 || anagacihna sa vin aka no yadsitu sasadi yatnavnapi | kaa tadrmanihrakaitavnnievitu deamiyea nirjanam || 1.55 || atha riy bhartsitamatsyalchana sama vayasyai svarahasyavedibhi | puropakahopavana kilekit didea ynya nideakria || 1.56 || am tatastasya vibhita sita jave'pi mne'pi ca paurudhikam | upharannavamajasracacalai khurcalai koditamandurodaram || 1.57 || athntarevaugmindhvan nithinnthamahasahodarai | niglagddevamaerivotthitairvirjita kesarakearamibhi || 1.58 || ajasrabhmtaakuanotthitairupsyamna caraeu reubhi | rayaprakardhyayanrthamgatairjanasya cetobhirivimkitai || 1.59 || calcalaprothatay mahbhte svavegadarpniva vaktumutsukam | ala gir veda kilyamaya svaya hayasyeti ca maunamsthitam || 1.6 || mahrathasydhvani cakravartina parnapekodvahandyaa sitam | radvadtumidand hasantamantarbalamarvat rave || 1.61 || sitatviacacalatmupeyuo miea pucchasya ca kesarasya ca | sphua calaccmarayugmacihnanairanihnuvna nijavjirjatm || 1.62 || api dvijihvbhyavahrapaurue mukhnuaktyatavalguvalgay | upeyivsa pratimallat rayasmaye jitasya prasabha garutmata || 1.63 || sa sindhuja tamahasahodara harantamuccairavasa riya hayam | jitkhilakmbhdanalpalocanastamruroha kitipkasana || 1.64 || nij maykh iva tkaddhiti sphuravindkitapipakajam | tamavavr javanvayyina prakarp manujeamanvayu || 1.65 || calannalaktya mahraya haya svavhavhocitaveapeala | pramodanispandatarkipakmabhirvyaloki lokairnagarlayairnala || 1.66 || kadathaia kaadpatiprabha prabhajandhyeyajavena vjin | sahaiva tbhirjanadivibhirbahi puro'bhtpuruhtapauru || 1.67 || tata pratcc ha prahareti bh i parasparollsitaalyapallave | m mdha sdibale kuthalnnalasya nsragate vitenatu || 1.68 || praytumasmkamiya kiyatpada dhar tadambhodhirapi sthalyatm | itva vhairnijavegadarpitai payodhirodhakamamuddhata raja || 1.69 ||

hareryadakrmi padaikakrena kha padaicaturbhi kramae'pi tasya na | trap harmiti namritnanairnyavarti tairardhanabhaktakramai || 1.7 || camcarstasya npasya sdino jinoktiu rddhatayaiva saindhav | vihradea tamavpya maalmakrayanbhrituragamnapi || 1.71 || dviadbhirevsya vilaghit dio yaobhirevbdhirakri gopadam | itva dhrmavadhrya maalkriyriymai turagamai sthal || 1.72 || ackaraccru hayena y bhramrnijtapatrasya talasthale nala | marukimadypi na tsu ikate vitatya vtymayacakracakramn || 1.73 || vivea gatv sa vilsaknana tata katkoipatirdhtcchay | pravlargacchurita suupsay harirdhanacchyamivras nidhim || 1.74 || van ntaparyantamupetya saspha kramea tasminnavatradkpathe | vyavarti diprakarai puraukasmanuvrajadbandhusamjabandhubhi || 1.75 || tata prasne ca phale ca majule sa samukhasthgulin jandhipa | nivedyamna vanaplapin vyalokayatknanakmanyakam || 1.76 || phalni pupi ca pallave kare vayotiptodgatavtavepite | sthitai samdya maharivdhakdvane tadtithyamaiki khibhi || 1.77 || vinidrapattrligatlikaitavnmgkacmaivarjanrjitam | dadhnamsu cariu duryaa sa kautuk tatra dadara ketakam || 1.78 || viyogabh j hdi kaakai kaurnidhyase kariara smarea yat | tato durkaratay tadantakdvigyase manmathadehadhin || 1.79 || tvadagrascy sacivena kminormanobhava svyati duryaa paau | sphua sa pattrai karapattramrtibhirviyogihddrui druyate || 1.8 || dhanurmadhusvinnakaro'pi bhmajpara pargaistava dhlihastayan | prasnadhanv arastkaroti mmiti krudhkruyata tena ketakam || 1.81 || vidarbhasubhrstanatugatptaye ghanivpayadala tapasyata | phalni dhmasya dhaynadhomukhnsa dime dohadadhpini drume || 1.82 || viyogin maikata dimmasau priyasmte spaamudtakaakm | phalastanasthnavidrargihdviacchruksyasmarakiukugm || 1.83 || smarrdhacandreunibhe krayas sphua pale'dhvaju palant | sa vntamlokata khaamanvita viyogihtkhaini klakhaajam || 1.84 || nav lat gandhavahena cumbit karambitg makarandakarai | d npea smitaobhikumal dardarbhy darakampin pape || 1.85 || vicinvat pnthapatagahisanairapuyakarmyalikajjalacchalt | vyalokayaccampakakorakval sa ambarrerbalidpik iva || 1.86 || amanyatsau kusumeu garbhaga pargamandhakaraa viyoginm | smarea mukteu pur purraye tadagabhasmeva areu sagatam || 1.87 || pikdvane vati bhgahuktairdamudacatkarue viyoginm | ansthay snakaraprasri dadara dna sthalapadmin nala || 1.88 || raslasla samadyatmun sphuraddvirephravaroahukti | samralolairmukulairviyogine janya ditsanniva tarjanbhiyam || 1.89 || dinedine tva tanuredhi re'dhika puna punarmrccha ca tpamccha ca | itva pnthapata pikndvijnsakhedamaikia sa lohitekan alisraj || 1.9 || kumalamuccaekhara nipya cmpeyamadhray dhiy | sa dhmaketu vipade viyogin mudtamtakitavnaakata || 1.91 || galatparga bhramibhagibhi patatprasaktabhgvali ngakresaram | sa mranrcanigharaaskhalajjvalatkaa amiva vyalokayat || 1.92 || tadagamuddiya sugindha ptuk ilmukhl kusumdguaspa |

svacpadurnirgatamrgaabhramtsmara svanantravalokya lajjita || 1.93 || marullalatpallavakaakai kata samucchalaccandanasrasaurabham | sa vranrkucasacitopama dadara mlraphala pacelimam || 1.94 || yuvadvaycittanimajjanocitaprasnanyetaragarbhagahvaram | smareudhktya dhiy bhayndhay sa paly stabaka prakampita || 1.95 || munidruma korakita itidyutirvane'munmanyata sihiksuta | tamisrapakatruikabhakita kalkalpa kila vaidhava vaman || 1.96 || pur hahkiptaturapuracchad vtervrudhi baddhavibhram | milannimla sasjurvilokit nabhasvatasta kusumeu kelaya || 1.97 || gat yadutsagatale vilat drum irobhi phalagauravea tm | katha na dhtrmatimtranmitai sa vandamnnabhinandati sma tn || 1.98 || npya tasmai himita vannilai sughkta puparasairaharmaha | vinirmita ketakareubhi sita viyogine'datta na kaumudmuda || 1.99 || ayogabhjo'pi npasya payat tadeva skdamtumnanam | pikena roruacaku muhu kuhruthyata candravairi || 1.1 || aokamarthnvitanmatay gataraya ghaocino'dhvagn | amanyatvantamivaia pallavai pratakmajvaladastrajlakam || 1.101 || vilsavptaavcivdantpikligte ikhilsyalghavt | vane'pi tauryatrikamrardha ta kva bhogampnoti na bhgyabhgjana || 1.102 || tadarthamadhypya janena tadvane uk vimukt paavastamastuvan | svarmtenopajaguca srikstathaiva tatpauruagyankt || 1.103 || itagandhhyamaannasau vana pikopagto'pi ukastuto'pi ca | avindatmodabhara bahicara vidarbhasubhrvirahea nntaram || 1.104 || karea mna nijaketana dadhaddrumlavlmbuniveaakay | vyatarki sarvartughane vane madhu sa mittramatrnusaranniva smara || 1.105 || latballsyakalgurustaruprasnagandhotkarapayatohara | asevatmu madhugandhavrii pratallplavano vannila || 1.106 || atha svamdya hbayena manthancciratnaratndhikamuccita cirt | nilya tasminniva sannapnidhirvane tako dade'vanbhuj || 1.107 || payonilnbhramukmukvalradnanantoragapucchasucchavn | jalrdharuddhasya tantabhbhido mlajlasya midbabhra ya || 1.108 || tantavirntaturagamacchasphunubimbodayacumbanena ya | babhau caladvcikantatanai sahasramuccai ravasmivrayam || 1.109 || sitmbujn nivahasya yachaldbabhvaliymalitodarariym | tamasamacchyakalakasakula kula sudhorbahala vahanbahu || 1.11 || rathgabhj kamalnuagi ilmukhastomasakhena rgi | sarojinstambakadambakaitavnmlaehibhuvn vayyi ya || 1.111 || taragirakajua svavallabhstaragarekh bibharbabhva ya | darodgatai kokanadaughakorakairdhtapravlkurasacayaca ya || 1.112 || mahyasa pakajamaalasya yachalena gaurasya ca mecakasya ca | nalena mene salile nilnayostvia vimucanvidhuklakayo || 1.113 || calkt yatra taragarigaairablaaivlalatparampar | dhruva dadhurvavahavyavavasthitiprarohattamabhmadhmatm || 1.114 || prakmamdityamavpya kaakai karambitmodabhara vivvat | dhtasphuarghavigrah div sarojin yatprabhavpsaryit || 1.115 || yadambuprapratibimbityatirmaruttaragaistaralastaadruma | nimajjya main kamahbhta satastatna pakndhuvata sapakatm || 1.116 ||

payodhilakmmui kelipalvale rirasuhaskalandasdaram | sa tatra citra vicarantamantike hiramaya hasamabodhi naiadha || 1.117 || priysu blsu ratakamsu ca dvipattrita pallavita ca bibhratam | smarrjita rgamahruhkura miea cacvocaraadvayasya ca || 1.118 || mahmahendrastamavekya sa kaa akuntamekntamanovinodinam | priyviyogdvidhuro'pi nirbhara kuthalkrntaman mangabht || 1.119 || avayabhavyevanavagrahagrah yay di dhvati vedhasa sph | tena vtyeva taynugamyate janasya cittena bhvatman || 1.12 || athvalambya kaamekapdik tad nidadrvupapalvala khaga | sa tiryagvarjitakadhara ira pidhya pakea ratiklamlasa || 1.121 || sanlamtmnananirjitaprabha hriy nata kcanamambujanma kim | abuddha ta vidrumadaamaita sa ptamambhaprabhucmara nu kim || 1.122 || ktvarohasya haydupnahau tata pade rejaturasya bibhrat | tayo pravlairvanayostathmbujairniyoddhukme kimu baddhavarma || 1.123 || vidhya mrti kapaena vman svaya balidhvasivimbinmayam | upetaprvacaraena maunin npa pataga samadhatta pin || 1.124 || tadttamtmnamavetya sabhramtpunapuna pryasadutplavya sa | gato virutyoayane nirat karau niroddhurdaati sma kevalam || 1.125 || sasabhramotptipatatkulkula sara prapadyotkataynukampratm | tamrmilolai patagagrahnnpa nyavrayadvriruhai karairiva || 1.126 || patatri tadrucirea vacita riya praynty pravihya palvalam | calatpadmbhoruhanpuropam cukja kle kalahasamaal || 1.127 || na vsayogy vasudheyamdastvamaga yasy patirujjhitasthiti | iti prah ya kitimrit nabha khagstamcukruurravai khalu || 1.128 || na jtarpacchadajtarpatdvijasya deyamiti stuvanmuhu | avdi tentha sa mnasaukas jandhintha karapajarasp || 1.129 || dhigastu ttarala bhavanmana samkya paknmama hemajanmana | tavravasyeva turaskarairbhavedambhi kamalodaya kiyn || 1.13 || na kevala privadho vadho mama tvadkadvivasitntartmana | vigarhita dharmadhanairnibarhaa viiya vivsaju dvimapi || 1.131 || padepade santi bha raodbha nateu hisrasa ea pryate | dhigda te npate kuvikrama kpraye ya kpae patatrii || 1.132 || phalena mlena ca vribhruh munerivettha mama yasya vttaya | tvaydya tvasminnapi daadhri katha na paty dhara hyate || 1.133 || itdaista viracayya vmayai sacitravailakyakpa npa khaga | daysamudre sa tadaye'tithcakra kruyaraspag gira || 1.134 || madekaputrjanan jartur navaprastirvara tapasvin | gatistayorea janastamardayannaho vidhe tv karu ruaddhi na || 1.135 || muhrtamtra bhavaninday daysakh sakhya sravadaravo mama | nivttimeyanti para duruttarastvayaiva mta sutaokasgara || 1.136 || madarthasadeamlamanthara priya kiyaddra iti tvayodite | vilokayanty rudato'tha pakia priye sa kdgbhavit tava kaa || 1.137 || katha vidhtarmayi pipakajttava priyaityamdutvailpina | viyokyate vallabhayeti nirgat lipirlalatapanihurkar || 1.138 || ayi svaythyairaanikatopama mamdya vttntamima batodit | mukhni lolki dimasaaya dapi nyni vilokayiyasi || 1.139 || mamaiva okena vidravakas tvay vicitrgi vipadyate yadi |

tadsmi daivena hato'pi h hata sphua yataste iava parsava || 1.14 || tavpi hh virahtkudhkul kulyakleu viluhya teu te | cirea labdh bahubhirmanorathairgat kaensphuteka mama || 1.141 || sut kamhya cirya cuktairvidhya kampri mukhni ka prati | kathsu iyadhvamiti pramlya sa snutasya sekdbubudhe nprua || 1.142 || itthamamu vilapantamamucaddnadaylutayvanipla | rpamadari dhto'si yadartha gaccha yathecchamathetyabhidhya || 1.143 || nandajrubhiranusriyamamrgnprkokanirgamitanetrapayapravhn | cakre sa cakranibhacakramaacchalena nrjan janayat nijabndhavnm || 1.144 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | taccintmaimantracintanaphale grabhagy mahkvye crui naiadhyacarite sargo'yamdirgata || 1.145 || adhigatya jagatyadhvardatha mukti puruottamttata | vacasmapi gocaro na ya sa tamnandamavindata dvija || 2.1 || adhunta khaga sa naikadh tanumutphullatanruhktm | karayantraadanturntare vyalikhaccacupuena pakat || 2.2 || ayamekatamena pakateradhimadhyordhvagajaghamaghri | skhalanakaa eva iriye drutakayitamaulirlayam || 2.3 || sa garudvanadurgadurgrahnkau kndaata sata kvacit | nunude tanukau paita paucacpuakoikuanai || 2.4 || ayametya takanajairlaghu paryavriyattha kitai | udayata vaikttkaragrahajdasya vikasvarasvarai || 2.5 || vahato bahuaivalakmat dhtarudrkamadhuvrata khaga | sa nalasya yayau kara puna sarasa kokanadabhramdiva || 2.6 || patagaciraklallandativirambhamavpito nu sa | atula vidadhe kuthala bhujametasya bhajanmahbhuja || 2.7 || npamnasamiamnasa sa nimajjatkutukmtormiu | avalambitakaraakulkalaska racayannavocata || 2.8 || mgay na vigyate npairapi dharmgamamarmapragai | smarasundara m yadatyajastava dharma sadayodayojjvala || 2.9 || abalasvakulino jhannijanadrumapina khagn | anavadyatrdino mgnmgayghya na bhbhuj ghnatm || 2.1 || yadavdiamapriya tava priyamdhya nunutsurasmi tat | ktamtapasajvara tarorabhivymtamaumniva || 2.11 || upanamramaycita hita pratihartu na tavpi spratam | karakalpajanntardvidhe ucita prpi sa hi pratigraha || 2.12 || patagena may jagatpaterupaktyai tava ki prabhyate | iti vedmi na tu tyajanti m tadapi pratyupakartumartaya || 2.13 || acirdupakarturcaredathavtmaupayikmupakriym | pthuritthamathurastu s na viee vidumiha graha || 2.14 || bhavit na vicracru cettadapi ravyamida madritam | khagavgiyamityato'pi ki na muda dhsyati kragriva || 2.15 || sa jayatyarisrthasrthakktanm kila bhmabhpati | yamavpya vidarbhabh prabhu hasati dymapi akrabhartkm || 2.16 ||

damandamankprasedustanay tathyagirastapodhant | varampa sa diaviapatritaynanyasadgguodaym || 2.17 || bhuvanatrayasubhruvmasau damayant kamanyatmadam | udiyya yatastanuriy damayantti tato'bhidh dadhau || 2.18 || riyameva para dhardhipdguasindhoruditmavehi tm | vyavadhvapi v vidho kal macnilay na veda ka || 2.19 || cikuraprakar jayanti te vidu mrdhani s bibharti yn | paunpyapurasktena tattulanmicchatu cmarea ka || 2.2 || svadorjanayanti sntvan khurakayanakaitavnmg | jitayorudayatpramlayostadakharvekaaobhay bhay || 2.21 || api lokayuga dvapi rutad ramagu api | utigmitay damasvasurvyatibhte sutar dharpate || 2.22 || nalina malina vivvat patmaspat tadkae | api khajanamajancite vidadhte rucigarvadurvidham || 2.23 || adhara kila bimbanmaka phalamasmditi bhavyamanvayam | labhate'dharabimbamityada padamasy radanacchada vadat || 2.24 || hatasramivendumaala damayantvadanya vedhas | ktamadhyabila vilokyate dhtagambhrakhankhanlima || 2.25 || dhtalchanagomaycana vidhumlepanapura vidhi | bhramayatyucita vidarbhajnananrjanavardhamnakam || 2.26 || suamviaye parkae nikhila padmamabhji tanmukht | adhunpi na bhagalakaa salilonmajjanamujjhati sphuam || 2.27 || dhanu ratipacabayorudite vivajayya tadbhruvau | nailikena taduccansike tvayi nlkavimuktikmayo || 2.28 || sad tava ra s para jaladurgasthamlajidbhuj | api mittraju saroruh ghaylu karallay riya || 2.29 || vayas iuttaduttare sudi svbhividhi vidhitsun | vidhinpi na romarekhay ktasmn pravibhajya rajyata || 2.3 || ayi tadvapui prasarpatorgamite kntijharairagdhatm | smarayauvanayo khalu dvayo plavakumbhau bhavata kucvubhau || 2.31 || kalase nijahetudaaja kimu cakrabhramakritgua | sa taducakucau bhavanprabhjharacakrabhramamtanoti yat || 2.32 || bhajate khalu amukha ikh cikurairnirmitabarhagarhaa | api jambharipu damasvasurjitakumbha kucaobhayebhar || 2.33 || udara natamadhyapatsphuadaguhapadena muin | caturagulamadhyanirgatatrivalibhrji kta damasvasu || 2.34 || udara parimti muin kutuk ko'pi damasvasu kimu | dhtataccaturagulva yadvalibhirbhti sahemakcibhi || 2.35 || pthuvartulatannitambaknmihirasyandanailpaikay | vidhirekakacakracria kimu nirmitsati mnmatha ratham || 2.36 || tarumruyugena sundar kimu rambh parihin param | tarumapi juureva t dhanadpatyatapa phalastanm || 2.37 || jalaje ravisevayeva ye padametatpadatmavpatu | dhruvametya ruta sahasakkurutaste vidhipattradapat || 2.38 || ritapuyasara saritkatha na samdhikapitkhilakapam | jalaja gatimetu majul damayantpadanmni janmani || 2.39 || saras parilitu may gamikarmktanaikanvt |

atithitvamanyi s do sadasatsaayagocarodar || 2.4 || avadhtya divo'pi yauvatairna sahdhtavatmimmaham | katamastu vidhturaye patirasy vasattyacintayam || 2.41 || anurpamima nirpayannatha sarvevapi prvapakatm | yuvasu vyapanetumakamastvayi siddhntadhiya nyaveayam || 2.42 || anay tava rpasmay ktasaskravibodhanasya me | ciramapyavalokitdya s smtimrhavat ucismit || 2.43 || tvayi vra virjate para damayantkilakicita kila | tarustana eva dpyate maihrvalirmayakam || 2.44 || tava rpamida tay vin viphala pupamivvakeina | iyamddhadhan vthvan svavan sapravadatpikpi || 2.45 || anay surakmyamnay saha yoga sulabhastu na tvay | ghanasavtaymbudgame kumudeneva nikaratvi || 2.46 || tadaha vidadhe tathtath damayanty savidhe tava stavam | hdaye nihitastay bhavnapi nendrea yathpanyate || 2.47 || tava samitimeva kevalmidhagantu dhigida niveditam | bruvate hi phalena sdhavo na tu kahena nijopayogitm || 2.48 || tadida viada vacomta paripybhyudita dvijdhipt | atitptatay vinirmame sa tadudgramiva smita sitam || 2.49 || parimjya bhujgrajanman pataga kokanadena naiadha | mdu tasya mude'kiradgira priyavdmtakpakahaj || 2.5 || na tulviaye tavktirna vacovartmani te sulat | tvadudharaktau gu iti smudrakasramudra || 2.51 || na suvaramay tanu para nanu ki vgapi tvak tath | na para pathi pakaptitnavalambe kimu mde'pi s || 2.52 || bhatpabht may bhavnmarudsdi turasravn | dhanin mitara sat punarguavatsanidhireva sannidhi || 2.53 || ataa utimgataiva s trijaganmohamahauadhirmama | amun tava asitena tu svadaivdhigatmavaimi tm || 2.54 || akhila vidumanvila suhd ca svahd ca payatm | savidhe'pi naskmaskivadanlaktimtramaki || 2.55 || amita madhu tatkath mama ravaaprghuakkt janai | madannalabodhane bhavetkhaga dhyy dhigadhairyadh ria || 2.56 || viamo malayhimaalviaphtkramayo mayohita | khaga klakalatradigbhava pavanastadvirahnalaidhas || 2.57 || pratimsamasau nipati khaga sagacchati yaddindhipam | kimu tvrataraistata karairmama dhya sa dhairyataskarai || 2.58 || kusumni yadi smareavo na tu vajra viavallijni tat | hdaya yadammuhannamrmama yacctitarmattapan || 2.59 || tadihnavadhau nimajjato mama kadarpaardhinradhau | bhava pota ivvalambana vidhinkasmikasasanidhi || 2.6 || athav bhavata pravartan na katha piamiya pinai na | svata eva sat parrthat grahan hi yath yaththat || 2.61 || tava vartmani vartat iva punarastu tvarita samgama | ayi sdhaya sdhayepsita smaray samaye vaya vaya || 2.62 || iti ta sa visjya dhairyavnnpati sntavgbhaspati | aviadvanavema vismita smtilagnai kalahasaasitai || 2.63 ||

atha bhmasutvalokanai saphala kartumahastadeva sa | kitimaalamaanyita nagara kuinamaajo yayau || 2.64 || prathama pathi locantirthi pathikprrthitasiddhiasinam | kalasa jalasabhta pura kalahasa kalaybabhva sa || 2.65 || avalambya didkaymbare kaamcaryaraslasa gatam | sa vilsavane'vanbhta phalamaikia raslasagatam || 2.66 || nabhasa kalabhairupsita jaladairbhritarakupa nagam | sa dadara patagapugavo viapacchannatarakupannagam || 2.67 || sa yayau dhutapakati kaa kaamrdhvyanadurvibhvana | vitatktanicalacchada kaamlokakadattakautuka || 2.68 || tadddhitidhray raydgatay lokavilokanmasau | chadahema kaannivlasatkaapanibhe nabhastale || 2.69 || vinamadbhiradha sthitai khagairjhaiti yenaniptaakibhi | sa niraiki daikayopari syadajhkritapatrapaddhati || 2.7 || dade na janena yannasau bhuvi tacchyamavekya tatkat | divi diku vitracaku pthuvegadrutamuktadkpatha || 2.71 || na vana pathi iriye'mun kvacidapyuccataradruc rutam || na sagotrajamanvavdi v gativegaprasaradruc rutam || 2.72 || atha bhmabhujena plit nagar macurasau dharjit | patagasya jagma dkpatha haraailopamasaudharjit || 2.73 || dayita prati yatra satat ratihs iva rejire bhuva | sphaikopalavigrah gh aabhdbhittanirakabhittaya || 2.74 || npanlamaghatvimupadheryatra bhayena bhsvata | ararthamuvsa vsare'pyasadvttyudayattama tama || 2.75 || sitadpramaiprakalpite yadgre hasadakarodasi | nikhilnnii prim tithnupatasthe'tithirekik tithi || 2.76 || sudatjanamajjanrpitairghusairyatra kayitay | na nikhilaypi vpik prasasda grahileva mnin || 2.77 || kaanravay yay nii ritavaprvaliyogapaay | maivemamaya sma nirmala kimapi jyotirabhyamijyate || 2.78 || vilalsa jalayodare kvacana dyauranuvimbiteva y | parikhkapaasphuasphuratpratibimbnavalambitmbuni || 2.79 || vrajate divi yadghvalcalacelcaladaatan | vyatarannaruya virama sjate helihayliklanm || 2.8 || kitigarbhadharmbarlayaistalamadhyoparipri pthak | jagat kila ykhildbhutjani srairnijacihnadhribhi || 2.81 || dadhadambudanlakahat vahadatyacchasudhojjvala vapu | kathamcchatu yatra nma na kitibhnmandiramindumaulitm || 2.82 || bahurpakalabhajikmukhacandreu kalakarakava | yadanekakasaudhakadharharibhi kukigatkt iva || 2.83 || balisadmadiva sa tathyavgupari smha divo'pi nrada | adhartha kt yayeva s vipartjani bhvibhay || 2.84 || pratihaapathe gharaajtpathikhvnadasaktusaurabhai | kalah nna ghannyadutthitdadhunpyujjhati ghargharasvara || 2.85 || varaa kanakasya mnin divamakdamardrirgatm | ghanaratnakapapakati parirabhynunayannuvsa ym || 2.86 || analai pariveametya y jvaladarkopalavaprajanmabhi |

udaya layamantar raveravahadbapurparrdhyatm || 2.87 || bahukambumairvarikgaanatkarakarkaotkara | himavlukaycchavluka pau dadhvna yadparava || 2.88 || yadagraghaakuimasravadindpalatundilpay | mumuce na pativrataucit praticandrodayamabhragagay || 2.89 || rucayostamitasya bhsvata skhalit yatra nirlay kila | anusyamabhurvilepan paakamrajapayavthaya || 2.9 || vitata vaijpae'khila paitu yatra janena vkyate | munineva mkausnun jagatvastu purodare hare || 2.91 || samameamadairyadpae tulayansaurabhalobhanicalam | pait na janravairavaidapi gujantamali malmasam || 2.92 || ravikntamayena setun sakalha jvalanhitoma | iire niigacchat pur caraau yatra dunoti no hima || 2.93 || vidhuddhitijena yatpatha payas naiadhalatalam | aikntamaya tapgame kalitvrastapati sma ntapa || 2.94 || parikhvalayacchalena y na pare grahaasya gocara | phaibhitabhyaphakkikviam kualanmavpit || 2.95 || mukhapipadk pakajai racitgevapareu campakai | svayamdita yatra bhmaj smarapjkusumasraja riyam || 2.96 || jaghanastanabhragauravdviyadlambya vihartumakam | dhruvamapsaraso'vatrya y atamadhysata tatsakhjana || 2.97 || sthitilisamastavarat na katha citramay bibhartu y | svarabhedamupaitu y katha kalitnalpamukhrav na v || 2.98 || svarucruay patkay dinamarkea samyuotta | lilihurbahudh sudhkara nii mikyamay yadlay || 2.99 || lilihe svaruc patkay nii jihvnibhay sudhkaram | ritamarkakarai pitsu yannpasadmmalapadmargajam || 2.1 || amtadyutilakma ptay milita yadvalabhpatkay | valayyitaeayina sakhitmdita ptavsasa || 2.101 || arntarutiphaptarasanvirbhtabhristavjihmabrahmamukhaughavighnitanavasvargakriy kelin | prva gdhisutena smighait mukt nu mandkin yatprsdaduklavalliranilndolairakheladdivi || 2.102 || yadativimalan lavemaramibhramaritabh ucisaudhavastravalli | alabhata amansvasu iutva divasakarkatale cal luhanti || 2.103 || svaprevaranarmaharmyakaaktithyagrahyotsuka pthoda nijakelisaudhaikhardruhya yatkmin | skdapsaraso vimnakalitavyomna evbhavadyanna prpa nimeamabhrataras ynt rasdadhvani || 2.104 || vaidarbh keliaile marakataikhardutthitairaudarbhairbrahmghtabhagnasyadajamadatay hrdhtvmukhatvai | kasy nottnagy divi surasurabhersyadea gatgrairyadgogrsapradnavratasuktamavirntamujjmbhate sma || 2.105 || vidhukaraparirambhdtmaniyandaprai aidadupakptairlavlaistarm | viphalitajalasekaprakriygauravea vyaraci sa htacittastatra bhaimvanena || 2.106 || atha kanakapatattrastatra t rjaputr sadasi sadabhs visphurant sakhnm |

uuparidi madhyasthyitulekhnu karaapaulakmmakilakcakra || 2.107 || bhramaarayavikrasvarabhs khagena kvacana patanayogya deamanviyatdha | mukhavidhumadasya sevitu lambamna aiparidhirivordhva maalastena tene || 2.108 || anubhavati acttha s ghtcmukhbhirna saha sahacarbhirnandannandamuccai | iti matirudaystpakia prekya bhaim vipinabhuvi sakhbhi srdhambaddhakelim || 2.109 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | dvaitykatay mito'yamagamattasya prabandhe mahkvye crui naiadhyacarite sargo nisargojjvala || 2.110 || ku citbhymatha pakatibhy nabhovibhgttarasvatrya | niveadetatadhtapaka papta bhmvupabhaimi hasa || 3.1 || kasmika pakapuhaty kitestad ya svana uccacra | drganyavinyastada sa tasy sabhrntamanta karaa cakra || 3.2 || netri vaidarbhasutsakhn vimuktatattadviyagrahi | prpustameka nirupkhyarpa brahmeva cetsi yatavratnm || 3.3 || hasa tanau sannihita caranta munermanovttiriva svikym | grahtukmdari ayena yatndasau nicalat jaghe || 3.4 || tmigitairapyanumya mymaya na bhaimy viyadutpapta | tatpimtmopariptuka tu mogha vitene plutilghavena || 3.5 || vyarth(kta patrarathena tena tath'vasya vyavasyamasy | parasparmarpitahastatla tatklamlbhirahasyatlam || 3.6 || ucc anya karatlikn dndidn bhavatbhirea | ynveti m druhyati mahyameva stretyuplambhi taylivarga || 3.7 || dhtlpakop hasite sakhn chyeva bhsvantamabhipraytu | ymtha hasasya karnavptermandkalaksy lagati sma pact || 3.8 || ast na hasbhimukh punaste ytreti tbhichalahasyamn | sha sma naivakunbhavenme bhvipriyvedaka ea hasa || 3.9 || haso'pyasau hasagate sudaty pura puracru calanbabhse | vailakyahetorgatimetadymagre'nuktyopahasannivoccai || 3.1 || pade pade bhVini bhvin ta yath karaprpyamavaiti nnam | tath sakhela calat latsu pratrya tencake kg || 3.11 || ru niiddhlijan yadain chydvity kalaycakra | tad rammbha kaabhitg sa kravanmnuavgavdt || 3.12 || aye kiyadyvadupaii dra vyartha parirmyasi v kimittham | udeti te bh rapi ki nu ble vilokayanty na ghan van l || 3.13 || vthrpayantmapathe pada tv marullalatpallavapikampai | lva paya pratiedhatya kapotahukragir vanl || 3.14 || dhrya kathakramaha bhavaty viyadvihr vasudhaikagaty | aho iutva tava khaita na smarasya sakhy vayaspyanena || 3.15 || sahasrapattrsanapattrahasa vaasya pattri patatria sma | asmd curasmtni svarlokaloketaradurlabhni || 3.16 || svargpaghemamlinn nlmlgrabhujo bhajma | ann nurp tanurpaddhi krya nidnddhi gu nadhte || 3.17 || dhturniyogdiha naiaghya llsara sevitumgateu |

haimeu hasevahameka eva bhrammi bhlokavilokanotka || 3.18 || vidhe kadcidbhramavilse ramturebhya svamahattarebhya | skandhasya virntimad taddi ramymi nviramavivago'pi || 3.19 || bandhya divye na tiraci kacitpdirsditapaurua syt | eka vin mdi tannarasya svarbhogabhgya viralodayasya || 3.2 || iena prtena nalasya vay svarbhogamatrpi sjantyamarty | mahruh dohadasekaakterklika korakamudgiranti || 3.21 || suvaraaildavatrya ta svarvhinvrikavakrai | ta vjayma smarakelikle pakairnpa cmarabaddhasakhya || 3.22 || kriyeta cetsdhuvibhakticint vyaktistad s prathambhidhey | y svaujas sdhayitu vilsaistvatkamnmapada bahu syt || 3.23 || rj sa yajv vibudhavrajatr ktvdhvarjyopamayaiva rjyam | bhu kte ritaotriyastktar prva tvaho eamaeamantyam || 3.24 || dridryadridraviaughavarairamoghameghavratamarthisrthe | satuamini tamiadeva nthanti ke nma na lokantham || 3.25 || asmatkila rotrasudh vidhya rambh cira bhmatul nalasya | tatrnurakt tamanpya bheje tannmagandhnnalakbara s || 3.26 || svarlokamasmbhirita praytai kelu tadgnagu nnipya | h heti gyanyadaoci tena nmnaiva hh harigyano'bht || 3.27 || vansadrastadudrabhva hyanmuhurloma pulomajy | puyena nlokata lokapla pramodabpvtanetramla || 3.28 || spvare vati tadguaughnprasahya ceto harato'rdhaabhu | abh daparguliruddhakar kad na kayanakaitavena || 3.29 || ala sajandharmavidhau vidht ruaddhi maunasya miea vm | tatkahamligya rasasya tpt na veda t vedajaa sa vakrm || 3.3 || riyastadliganabhrna bht vratakati kpi pativraty | samastabh ttmatay na bhta tadbharturrykaluunpi || 3.31 || dhik ta vidhe pimajtalajja nirmti ya parvai pramindum | manye sa via smtatanmukhar ktvrdhamaujjhaddharamrdhni yastam || 3.32 || nilyate hrvidhura svajaitra utv vidhustasya mukha mukhnna | sre samudrasya kadpi pre kadcidabhrabhramadabhragarbhe || 3.33 || sajpya na svadhvajabhtyavargndaityriratyabjunalsyanutyai | tatsakucannbhisarojaptddhturvilajja ramate ramym || 3.34 || rekhbhirsye gaandivsya dvtriat dantamaybhiranta | caturdadaa ctra vidy dvedhpi santti aasa vedh || 3.35 || riyau narendrasya nirkya tasya smarmarendrvapi na smarma | vsena tasminkamayoca samyagbuddhau na dadhma khalu eabuddhau || 3.36 || vin patatra vinattanjai samraairkaalakayai | manobhirsdanaupramairna laghit dikkatam tadavai || 3.37 || sagrmabhmu bhavatyarmasrairnadmtkat gatsu | tadbadhrpavanann rjavrajyairasubhi subhikam || 3.38 || yao yadsyjani sayugeu kalabhva bhajat bhujena | hetorgudeva digpaglklakaatvavyasana tadyam || 3.39 || yadi trilok gaanpar syttasy samptiryadi nyua syt | preparrdha gaita yadi sydgaeyani eaguo'pi sa syt || 3.4 || avritadvratay tiracmanta pure tasya niviya rja | gateu ramyevadhika vieamadhypayma paramumadhy || 3.41 ||

pyadhrnadharbhirantasts rasodanvati majjayma | rambhdisaubhgyaraha kathbhi kvyena kvya sjatdtbhi || 3.42 || kbhirna tatrbhinavasmarj vivsanikepavaik triye'ham | jihreti yannaiva kuto'pi tiryakkacittiracastrapate na tena || 3.43 || vrtpi nsatyapi snyameti yogdarandhre hdi ya nirundhe | viracinnnanavdadhautasamdhistrarutiprakara || 3.44 || nalrayea tridivopabhoga tavnavpya labhate batny | kumudvatvenduparigrahea jyotsnotsava durlabhamambujiny || 3.45 || tannaiadhnhatay durpa arma tvaysmatktacujanma | raslavany madhupnuviddha saubhgyamaprptavasantayeva || 3.46 || tasyaiva v ysyasi ki na hasta da mana kena vidhe praviya | ajtapigrahasi tvadrpasvarptiayrayaca || 3.47 || ni aka ivay gira iy hari yojayata pratta | vidherapi svrasika praysa paraspara yogyasamgamya || 3.48 || veltigastraiagubdhiveirna yogayogysi naletarea | sadarbhyate darbhaguena mallml na mdv bhakarkaena || 3.49 || vidhi vadhsimapcchameva tadynayugyo nalakeliyogym | tvannmavar iva karapt maysya sakrati cakricakre || 3.5 || anyena paty tvayi yojity vijatvakrty gatajanmano v | janpavdravamuttartu vidh vidhtu katam tar syt || 3.51 || st tadaprastutacintayla maysi tanvi ramittivelam | so'ha tadga parimrukma kimpsita te vidadhe'bhidhehi || 3.52 || itrayitv virarma pattr sa rjaputrhdaya bubhutsu | hrade gabhre hdi cvaghe asanti kryvatara hi santa || 3.53 || kicittiracnavilolamau lirvicintya vcya manas muhrtam | patatria s pthivndraputr jagda vaktrea tktendu || 3.54 || dhikc pale vatsimavatsalatva yatpreraduttaralbhavanty | samrasagdiva nrabhagy may taasyastvamupadruto'si || 3.55 || darat svacchatay praysi sat sa tvatkhalu daranya | ga puraskurvati sgasa m yasytmanda pratibimbita te || 3.56 || anryamapycarita kumry bhavnmama kmyatu saumya tvat | haso'pi devataysi vandya rvatsalakmeva hi matsyamrti || 3.57 || matprtimdhitsasi k tvadk muda madakorapi ytietm | nijmtairlocanasecandv pthakkimindu sjati prajnm || 3.58 || manastu ya nojjhati jtu ytu manoratha kahapatha katha sa | k nma bl dvijarjapigrahbhila kathayedalajj || 3.59 || vca tady paripya mdv mdvkay tulyaras sa hasa | tatyja toa parapuaghue gh ca vkvaite vitene || 3.6 || mandkamandkaramudramuktv tasy samkucitavci hasa | tacchasite kicana saaylurgir mukhmbhojamaya yuyoja || 3.61 || karea vcheva vidhu vidhartu yamitthamtthdari tamartham | ptu utibhymapi ndhikurve vara utervara ivntima kim || 3.62 || avpyate v kimiyadbhavaty citaikapadymapi vidyate ya | yatrndhakra kila cetaso'pi jihmetarairbrahma tadapyavpyam || 3.63 || imaivarya vivartamadhye lokealokeayalokamadhye | tiryacamapyaca mnabhijarasajatopajasamajamajam || 3.64 || madhye rutn prativeinn sarasvat vsavat mukhe na |

hriyeva tbhyacalatyamaddh pathnna satsagaguena naddh || 3.65 || paryakatpannasarasvadak lak purmapyabhili cittam | kutrpi cedvastuni te prayti tadapyavehi svaaye aylu || 3.66 || itrit pattrarathena tena hr ca h ca babha bhaim | ceto nalakmayate madya nnyatra kutrpi ca sbhilam || 3.67 || vicintya bljanalaaila lajjnadmajjadanagangam | caa vispaamabhammen sa cakrgapatagaakra || 3.68 || npea pigrahaaspheti nala mana kmayate mameti | lei na leakaverbhavaty lokadvayrtha sudhiy may kim || 3.69 || tvaccetasa sthairyaviparyaya tu sabhvya bhvyasmi tamaja eva | lakye hi blhdi lolale parparddheurapi smara syt || 3.7 || mahmahendra khalu naiadhendustadbodhanya kathamitthameva | prayojana sayika pratdkpthagjaneneva sa madvidhena || 3.71 || pitarniyogena nijecchay v yuvnamanya yadi v ve | tvadarthamarthitvakti pratti kdmayi synniadhekrasya || 3.72 || tvaypi ki akitavikriye'sminnadhikriye v viaye nidhtum | ita pthakprrthayase tu yadyatkurve tadurvpatiputri sarvam || 3.73 || rava pravi iva tadgirast vidhya vaimatyadhutena mrdhn | ce hriyo'pi lathitnurodh punardharitrpuruhtaputr || 3.74 || madanyadna prati kalpan y vedastvadye hdi tvade | nio'pi sometarakntaakmokramagresaramasya kury || 3.75 || sarojinmnasargavtteranarkasaparkamatarkayitv | madanyapigrahaakiteyamaho mahyastava shasikyam || 3.76 || sdhu tvay tirkatametadeva svennala yatkila sarayiye | vinmun svtmani tu prahartu mgira tv npatau na kartum || 3.77 || madvipralabhya punarha yastv tarka sa ki tatphalavci mka | aakyaakvyabhicraheturv na ved yadi santu ke tu || 3.78 || anaiadhyaiva juhoti tta ki m knau na araem | e tanjanmatano sa nna matpranthastu nalastathpi || 3.79 || tadekadstvapaddudagre madpsite sdhu vidhitsut te | ahelin ki nalin vidhatte sudhkarepi sudhkarea || 3.8 || tadekalubdhe hdi me'sti labdhu cint na cintmaimapyanarghyam | citte samaika sakalatriloksro nidhi padmamukha sa eva || 3.81 || ruta sa daca haritsu mohddhyta sa nrandhritabuddhidhram | mamdya tatprptirasuvyayo v haste tavste dvayamekaea || 3.82 || sacyatmrutaplanottha matpraviranaja ca puyam | nivyatmrya vth viak bhadre'pi mudreyamaye bha k || 3.83 || ala vilaghya priyavija yCj ktvpi vmya vividha vidheye | yaa pathdravatpadotthtkhalu skhalitvstakhaloktikhelt || 3.84 || svajvamapytamude dadadbhyastava trap nedabaddhamue | mahya madynyadasnaditsordharma kardbhrayati krtidhauta || 3.85 || datvtmajva tvayi jvade'pi udhymi jvdhikade tu kena | vidhehi tanm tvadnyaoddhumamudradridryasamudramagnm || 3.86 || krva majjvitameva payamanyannacedasti tadastu puyam | jveadtaryadi te na dtu yao'pi tvatprabhavmi gtum || 3.87 || varikopakriyaypi labhynnebhy ktajnathavdriyante | prai paai sva nipua bhaanta kranti tneva tu hanta santa || 3.88 ||

sa bhbhdavapi lokaplstairme tadekgradhiya prasede | na htarasmddhaate yadetya svaya tadptipratibhrmambh || 3.89 || akamevtmabhuvrjitasya bhtv pi mla mayi vraasya | bhavnna me ki naladatvametya kart hdacandanalepaktyam || 3.9 || ala vilambya tvaritu hi vel krye kila sthairyasahe vicra | gurpadea gratibheva tk pratikate jtu na klamarti || 3.91 || abhyarthanya sa gatena rj tvay na uddhntagato madartham | priysyadkiyabaltkto hi tadodayedanyavadhniedha || 3.92 || uddhntasabhoganitntatue na naiadhe kyamida nigdyam | ap hi tptya na vridhr svdu sugandhi svadate tur || 3.93 || tvay nidhey na giro madarth kudh kadue hdi naiadhasya | pittena dne rasane sitpi tiktyate hasakulvatasa || 3.94 || dharturhi madarthaybj ky na kryntaracumbicitte | tadrthitasynavabodhanidr bibhartyavaj caraasya mudrm || 3.95 || vijena vijpyamida narendre tasmttvaysminsamaya samkya | tyantiksiddhivilambisiddhyo kryasya kryasya ubh vibhti || 3.96 || ityuktavaty yadalopi lajj snaucit cetasi nacakstu | smarastu sk tadadoatymunmdya yastattadavvadattm || 3.97 || unmattamsdya hara smaraca dvvapyasm mudamudvahete | prva paraspardhitay prasna nna dvityo virahdhidnam || 3.98 || tathbhidhtrmatha rjaputr nirya t naiadhabaddhargm | amoci cacpua maunamudr vihyas tena vihasya bhya || 3.99 || ida yadi kmpatiputri tattva paymi tanna svavidheyamasmin | tvmuccakaistpayat npa ca paceuaivjani yojaneyam || 3.1 || tvadabaddhabuddherbahirindriy tasyopavsavratin tapobhi | tvmadya labdhvmtatptibhj svadevabhyacaritrthamastu || 3.101 || tulyvayormrtirabhnmady dagdh para ssya na tpyate'pi | ityabhyasyanniva dehatpa tasytanustvadvirahdvidhatte || 3.102 || lipi d bhittivibhaa tv npa pibanndaranirnimea | cakurjharairarpitamtmacak rga sa dhatte racita tvay nu || 3.103 || pturdlekhyamay npasya tvmdardastanimlayste | mamedamityarui netravtte prternimeacchiday vivda || 3.104 || tva hdgat bhaimi bahirgatpi pryit nsikaysyagaty | na citramkrmati tatra citrametanmano yadbhavadekavtti || 3.105 || ajasramrohasi dradrgh sakalpasopnatati tadym | vsnsa varatyadhika punaryaddhynttava tvanmayat tadpya || 3.106 || htasya yanmantrayate rahastv tadvyaktammantrayate mukha yat | tadvairipupyudhamitracandra satyaucit s khalu tanmukhasya || 3.107 || sthitasya rtrvadhiayya ayy mohe manastasya nimajjayant | ligya y cumbati locane s nidrdhun na tvadte'gan v || 3.108 || smarea nistakya vthaiva bairlvayae katmanyi | anagatmapyayampyamna spardh na srdha vijahti tena || 3.109 || tvatprpakttrasyati nainaso'pi tvayyea dsye'pi na lajjate yat | smarea bairatitakya tkairlna svabhvo'pi kiynkamasya || 3.11 || smra jvara ghoramapatrapio siddhgadakracaye cikitsau | nidnamaundaviadvil skrmik tasya rujeva lajj || 3.111 || bibheti rusi kiletyakasmtsa tv kilpeti hasatyake |

yntmiva tvmanu ytyahetoruktastvayeva prativakti modham || 3.112 || bhavadviyogcchidurrtidhr yamasvasurmajjati niaraya | mrcchmayadvpamahndhyapake h h mahbhdbhaakujaro'yam || 3.113 || savypasavyatyajanddviruktai paceubai pthagarjitsu | dasu e khalu tadda y tay nabha pupyatu korakea || 3.114 || tvayi smardhe satatsmitena prasthpito bhmibhtsmi tena | gatya bhta saphalo bhavaty bhvapratty gualobhavaty || 3.115 || dhanysi vaidarbhi guairudrairyay samkyata naiadho'pi | ita stuti k khalu candriky yadabdhimapyu ttaralkaroti || 3.116 || nalena bhy ain nieva tvay sa bhynniay ava | punapunastadyugayugvidht yogymupste nu yuv yuyuku || 3.117 || stanadvaye tanvi para tavaiva pthau yadi prpsyati naiadhasya | analpavaidagdhyavivardhinn pattrvaln valan samptim || 3.118 || eka sudhurna kathacana syttptikamastvannayanadvayasya | tvallocansecanakastadastu nalsyatadyutisadvitya || 3.119 || aho tapa kalpatarurnalyastvatpijgrasphuradakurar | tvadbhryuga yasya khalu dvipatr tavdharo rajyati yatkalamba || 3.12 || yaste nava pallavita karbhy smitena ya korakitastavste || agamradimn tava pupito ya stanariy ya phalitastavaiva || 3.121 || ksktstkhalu maalndo sasaktaramiprakar smarea | tul ca nrcalat nijaiva mithonurgasya samktau vm || 3.122 || sattvasrutasvedamadhtthasndre tatpipadme madanotsaveu | lagnotthitstvatkucapattralekhstannirgatsta praviantu bhya || 3.123 || bandhhyannratamallayuddhapramoditai kelivane marudbhi | prasnavi punaruktamukt pratcchata bhaimi yuv yuvnau || 3.124 || anyonyasagamavadadhun vibht tasypi te'pi manas vikasadvilse | srau punarmanasijasya tanu pravttamdviva dvyaukaktparamuyugmam || 3.125 || kma kausumacpadurjayamamu jetu npa tv dhanurvallmavraavaajmadhigumsdya mdyatyasau | grvlaktipaastralatay pe kiyallambay bhrjiu kaarekhayeva nivasatsindrasaundaryay || 3.126 || tvadgucchvalimauktikni guliksta rjahasa vibhorvedhya viddhi manobhuva svamapi t maju dhanurmajarm | yannitykanivsallitatamajybhajyamna lasannbhmadhyabil vilsamakhila romlirlambate || 3.127 || pupeucikureu te aracaya tvadbhlamle dhan raudre cakui tajjitastanumanubhrra ca yacikipe | nirvidyrayadraya sa vitanustv tajjayydhun patrlstvadurojaailanilay tatparalyate || 3.128 || itylapatyatha patattrii tatra bhaim sakhyacirttadanusadhipar paryu | armstu te visja mmiti so'pyudrya vegjjagma niadhdhiparjadhnm || 3.129 || cetojanmaaraprasnamadhubhirvymiratmrayatpreyodtapatagapugavagavhaiyagavn a rast | svdasvdamasmamiasurabhi prptpi tpti na s tpa prpa nitntamantaratulmnarccha mrcchmapi || 3.13 || tasy do npatibandhumanuvrajantysta vpavri nacirdavadhbabhva | prve'pi vipracake yadanena derrdapi vyavadadhe na tu cittavtte || 3.131 ||

astitva kryasiddhe sphuamatha kathayanpakate kampabhedairkhytu vttametanniadhanarapatau sarvameka pratasthe | kntre nirgatsi priyasakhi padav vismt ki nu mugdhe mrodrehi ymetyupahtavacaso ninyurany vayasy || 3.132 || sarasi npamapayadyatra tattrabhja smarataralamaoknokahasyopamlam | kisalayadalatalpamlyina prpa ta sa jvaladasamaareuspardhipuparddhimaule || 3.133 || paravati damayanti tv na kicidvadmi drutamupanama ki mmha s asa hasa | iti vadati nale'sau tacchaasopanamra priyamanu sukt hi svasphy vilamba || 3.134 || kathitamapi narendra asaymsa hasa kimiti kimiti pcchanbhita sa priyy | adhigatamatha sndrnandamdhvkamatta svayamapi ataktvastattathnvcacake || 3.135 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | trtykatay mito'yamagamattasya prabandhe mahkvye crui naiadhyacarite sargo nisargojjvala || 3.136 || atha nalasya gua guamtmabh surabhi tasya yaakusuma dhanu | rutipathoparata sumanastay tamiumu vidhya jigya tn || 4.1 || yadatanujvarabhktanute sma s priyakathsarasrasamajanam | sapadi tasya cirntaratpin pariatirviam samapadyata || 4.2 || dhruvamadhtavatyamadhrat dayitadtapatadgatavegata | sthitivirodhakar dvyaukodar tadudita sa hi yo yadanantara || 4.3 || atitam samapdi jaaya smitalavasmarae'pi tadnanam | ajani pagurapganijgaabhramikae'pi tadkaakhajana || 4.4 || kimu tadantarubhau bhiajau diva smaranalau viata sma vighitum | tadabhikena cikitsatumu t makhabhujmadhipena niyojitau || 4.5 || kusumac pajatpasamkula kamalakomalamaikyata tanmukham | aharaharvahadabhyadhikdhik raviruciglapitasya vidhorvidhm || 4.6 || taruattaraidyutinirmitadrahima tatkucakumbhayuga tad | analasagatitpamupaitu no kusumacpakulalavilsajam || 4.7 || adh ta thadvirahomai majjita manasijena tadruyuga tad | spati tatkada kadaltaruryadi marujvaladaradita || 4.8 || smaraarhatinirmitasajvara karayuga hasati sma damasvasu | anapidhnapatattapantapa tapaniptasara sarasruham || 4.9 || madanatpabharea vidrya no yadudapti hd damanasvasu | nibiapnakucadvayayantra tamapardhamadhtpratibadhnat || 4.1 || niviate yadi kaikh pade sjati s kiyatmiva na vyathm | mdutanorvitanotu katha na tmavanibhttu niviya hdi sthita || 4.11 || manasi santamiva priyamkitu nayanayo sphayntarupetayo | grahaaaktirabhdidamyayorapi na samukhavstuni vastuni || 4.12 || hdi damasvasurarujharaplute pratiphaladvirahttamukhnate | hdayabhjamarjata cumbitu nalamupetya kilgami tanmukham || 4.13 || suh damagnimudacayitu smara manasi gandhavahena mgda | akali nivasitena vinirgamnumitanihnutaveanamyit || 4.14 || virahapimargatamomaitimatannijaptimavarakai | daa dia khalu tadgakalpayallipikar nalarpakacitrit || 4.15 || smarakt hdayasya muhurda bahu vayanniva nivasitnila |

vyadhita vsasi kampamada rite trasati ka sati nrayabdhane || 4.16 || karapadnanalocananmabhi atadalai sutanorvirahajvare | ravimaho bahuptacara cirdaniatpamidudasjyata || 4.17 || udayati sma tadadbhutamlibhirdharaibhdbhuvi tatra vimya yat | anumito'pi ca bpanirkadvyabhicacra na tpakaro nala || 4.18 || hdi vidarbhabhuva praharaarai ratipatirniadhdhipate kte | ktatadantaragasvadhavyadha phaladanritamrcchadala khalu || 4.19 || vidhuramni tay yadi bhnumnkathamaho sa tu taddhdaya tath | api viyogabharsphuanasphuktadattvamajijvaladaubhi || 4.2 || hdayadattasaroruhay tay kva sadgastu viyoganimagnay | priyadhanu parirabhya hd rati kimanumartumaeta citrcii || 4.21 || analabhvamiya svanivsino na virahasya rahasyamabudhyata | praamanya vidhya tnyamjvalati tatra yadujjhitumaihata || 4.22 || praktiretu gua sa na yoit kathamim hdaya mdu nma yat | tadiubhi kusumairapi dunvat suvivta vibudhena manobhuv || 4.23 || riputar bhavandaviniryat vidhurucirghajlabilairnutm | itarathtmanivraaakay jvarayitu biaveadharviat || 4.24 || hdi vidarbhabhuvo'rubhti sphua vinamadsyatay pratibimbitam | mukhadgohamaropi manobhuv tadupamkusumnyakhil ar || 4.25 || virahapukapolatale vidhurvyadhita bhmabhuva pratibimbita | anupalakyasitutay mukha nijasakha sukhamakamgrpat || 4.26 || virahatpini candanapubhirvapui srpitapimamaan | viadharbhabisbhara dadhe ratipati prati abhuvibhikm || 4.27 || vinihita paritpini candana hdi tay dhtabudbudambabhau | upanamansuh da hdayeaya vidhurivkagatouparigraha || 4.28 || smarahutanadpitay tay bahu muhu sarasa sarasruham | rayitumardhapathe ktamantar vasitanirmitamarmaramujjhitam || 4.29 || priyakaragrahamevamavpsyati stanayuga tava tmyati ki nviti | jagadaturnihite hdi nraje davathukumalanena pthustanm || 4.3 || tvaditaro'pi hd na may dhta patiritva nala hdayeayam | smarahavirbhuji bodhayati sma s virahaputay nijauddhatm || 4.31 || virahataptatadaganiveit kamalin nimiaddalamuibhi | kimapanetumaceata ki parbhavitumaihata taddavathu pthum || 4.32 || iyamanagaarvalipannagakatavisriviyogaviva | aikaleva kharukarrdit karuanranidhau nidadhau na kam || 4.33 || jvalati manmathavedanay nije hdi tayrdramlalatrpit | svajayinostrapay savidhasthayormalinatmabhajadbhujayorbham || 4.34 || pikarutirutikampini aivala hdi tay nihita vicaladbabhau | satatadgatahcchayaketun htamiva svatandhanaghari || 4.35 || na khalu mohabaena tadnana nalamana aikntamabodhi tat | itarath ainobhyudaye tata kathamasusruvadasrumaya paya || 4.36 || ratipatervijaystramiuryath jayati bhmasutpi tathaiva s | svaviikhniva pacatay tato niyatamaihata yojayitu sa tm || 4.37 || aimaya dahansramuditvara manasijasya vimya viyogin | jhaiti vruamarumidasau taducita pratiastramupdade || 4.38 || atanun navamambudammbuda sutanurastramudastamavekya s | ucitamyatanivasitacchalcchvasanaastramamucadamu prati || 4.39 ||

ratipatiprahitnilahetit pratiyat sudat malaynile | tadurutpabhayttamlikmayamiya bhujagstramivdita || 4.4 || nyadhita taddhdi alyamiva dvaya virahit ca tathpi ca jvitam | kimatha tatra nihatya nikhtavn ratipati stanabilvayugena tat || 4.41 || atiaravyayat madanena t nikhilapupamayasvaaravyayt | sphuamakri phalnyapi mucat tadurasi stanatlayugrpaam || 4.42 || atha muhurbahuninditacandray stutavidhu tuday ca tay muhu | patitay smaratpamaye gade nijagade'ruvimiramukh sakh || 4.43 || narasurbjabhuvmiva yvat bhavati yasya yuga yadanehas | virahimapi tadratavadyuvakaamita na katha gaitgame || 4.44 || januradhatta sat smaratpit himavato na tu tanmahimdt | jvalati bhlatale likhita satviraha eva harasya na locanam || 4.45 || dahanaj na pthurdavathuvyath virahajaiva pthuryadi nedam | dahanamu vianti katha striya priyamapsumupsitumuddhur || 4.46 || hdi luhanti kal nitarmamrvirahivadhapakakalakit | kumudasakhyaktastu bahikt sakhi vilokaya durvinaya vidho || 4.47 || ayi vidhu paripccha guro kuta sphuamaikyata dhavadnyat | glapitaabhugaldgaralttvay kimudadhau jaa v vaavnalt || 4.48 || ayamayogivadhvadhaptabairbhramimavpya diva khalu ptyate | itinidadi sphuadutpatatkaagadhikatrakitmbara || 4.49 || tvamabhidhehi vidhu sakhi madgir kimidamdgadhikriyate tvay | na gaita yadi janma payonidhau haraira sthitibhrapi vismt || 4.5 || nipatatpi na mandarabhbht tvamudadhau aalchana c rita | api munerjaharrcii jrat bata gato'si na ptapayonidhe || 4.51 || kimasubhirglapitairjaa manyase mayi nimajjatu bhmasutmana | mama kila rutimha tadarthik nalamukhendupar vibudha smara || 4.52 || mukharaya svayaonavaiima jalanidhe kulamujjvalaydhun | api gha vadhvadhapaurua harialchana muca kadarthanm || 4.53 || nii ainbhaja kaitavabhnutmasati bhsvati tpaya ppa mm | mahamahanyavalokayitsmi te punaraharpatinihnutadarpatm || 4.54 || aakalaka bhayakara md jvalasi yannii bhtapati rita | tadamtasya tavedabhtatdbhutakar paramrdhavidhnan || 4.55 || ravaapratamladalkura aikuragamukhe sakhi nikipa | kimapi tundilita sthagayatyamu sapadi tena taducchvasimi kaam || 4.56 || asamaye matirunmiati dhruva karagataiva gat yadiya kuh | punarupaiti nirudhya nivsyate sakhi mukha na vidho punarkyate || 4.57 || ayi mamaia cakoraiurmunervrajati sindhupibasya na iyatm | aitumabdhimadhtavato'sya ca aikar pibata kati kar || 4.58 || kuru kare gurumekamayoghana bahirato mukura ca kuruva me | viati tatra yadaiva vidhustad sakhi sukhdahita jahi ta drutam || 4.59 || udara eva dhta kimudan vat na viamo vaavnalavadvidhu | viavadujjhitamapyamun na sa smarahara kimamu bubhuje vibhu || 4.6 || asitamekasuritamapyabhnna punarea vidhurviada viam | api nipya surairjanitakaya svayamudeti punarnavamravam || 4.61 || virahivargavadhavyasankula kalaya ppamaeakala vidhum | suraniptasudhkamappaka grahavido vipartakath katham || 4.62 || virahibhirbahu mnamavpi ya sa bahula khalu paka ihjani |

tadamiti sakalairapi yatra tairvyaraci s ca tithi kimamkt || 4.63 || svariputkasudaranavibhramtkimu vidhu grasate sa vidhutuda | nipatita vadane kathamanyath balikarambhanibha nijamujjhati || 4.64 || vadanagarbhagata na nijecchay ainamujjhati rhurasaayam | aita eva galatyayamatyaya sakhi vin galanlabildhvan || 4.65 || juda kathayanti purvido madhubhida khalu rhuirachidam | virahimrdhabhida nigadanti na kva na a yadi tajjaharnala || 4.66 || smarasakhau rucibhi smaravairi makhamgasya yath dalita ira | sapadi sadadhaturbhiajau diva sakhi tath tamaso'pi karotu ka || 4.67 || nalavimastakitasya rae ripurmilati ki na kabandhagalena v | mtibhiy bhamutpatatastamograhairastadasgdhabandhanam || 4.68 || sakhi jar paripccha tama ira samamasau dadhatpi kabandhatm | magadharjavapurdalayugmavatkimiti na vyatisvyati ketun || 4.69 || vada vidhutudamli madritaistyajasi ki dvijarjadhiy ripum | kimu diva punareti yadda patita ea nievya hi vrum || 4.7 || dahati kahamaya khalu tena ki garuavaddvijavsanayojjhita | praktirasya vidhutuda dhik mayi nirgasi k vada viprat || 4.71 || sakalay kalay kila daray samavadhya yamya vinirmita | virahigaacarvaasdhana vidhurato dvijarja iti ruti || 4.72 || smaramukha haranetrahutanjjvaladida cake vidhin vidhu | bahuvidhena viyogivadhainas aamidatha klikaykita || 4.73 || dvijapatigrasanhitaptakaprabhavakuhasitktavigraha | virahivadanendujighatsay sphurati rhuraya na nikara || 4.74 || iti vidhorvividhoktivigarhaa vyavahitasya vtheti vimya s | atitar dadhat virahajvara hdayabhjamuplabhata smaram || 4.75 || hdayamrayase yadi mmaka jvalayastthamanaga tadaiva kim | svayamapi kaadagdhanijendhana kva bhavitsi hata hutavat || 4.76 || purabhid gamitastvamadyat trinayanatvapariplutiakay | smara niraiyata kasyacanpi na tvayi kimakigate nayanaistribhi || 4.77 || sahacaro'si rate riti virutistvayi vasatyapi me na rati kuta | atha na saprati sagatirasti vmanumt na bhavantamiya kila || 4.78 || rativiyuktamantmaparaja ki svamiva mmapi tpitavnasi | kathamatpabhtastava sagamditarath hdaya mama dahyate || 4.79 || anumamra na mra katha nu s ratiratiprathitpi pativrat | iyadanthavadh vadhaptak dayitaypi taysi kimujjhita || 4.8 || sugata eva vijitya jitendriyastvadurukrtitanu yadanayat | tava tanmavaiavat tata samiti bhtamaymaharaddhara || 4.81 || phalamalabhyata yatkusumaistvay viamanetramanaga vighat | ahaha ntiravptabhay tato na kusumairapi vigrahamicchati || 4.82 || api dhayannitarmaravatsudh trinayantkathampitha t dam | bhaa rateradharasya rasdardamtamptagha khalu npiba || 4.83 || bhuvanamohanajena kimenas tava babhva pareta picat | yadadhun virahdhimalmasmabhibhavanbhramasi smara madvidhm || 4.84 || vata dadsi na mtyumapi smara skhalati te kpay na dhanu kart | atha mto'si mtena ca mucyate na khalu muirurktabandhana || 4.85 || dgupahatyapamtyuvirpat amayate'paranirjarasevit | atiayndhyavapu katiput smara bhavanti bhavantamupsitu || 4.86 ||

smara nasatamastvamato vidhi sumanasa ktavnbhavadyudham | yadi dhanurdhamugamyasa tava sjettrijagatpralaya vrajet || 4.87 || smarariporiva ropaikh pur dahatu te jagatmapi m trayam | iti vidhistvadinkusumni ki madhubhirantarasicadanirvta || 4.88 || nidhiranaamabhedyamavekya te janamana khalu lakamakalpayat | api sa vajramadsyata cettad tvadiubhirvyadaliyadasvapi || 4.89 || api vidhi kusumni tavugn smara vidhya na nirvtimptavn | adita paca hi te sa niyamya tstadapi tairbata jarjarita jagat || 4.9 || upaharanti na kasya suparvaa sunamasa kati paca suradrum | tava tu hnatay pthagekik dhigiyatpi na te'ga vigarha || 4.91 || kusumamapyatidurayakri te kimu vitrya dhanurvidhiragraht | kimaktaia tavaikatadspade dvayamabhdadhun hi nalabhuvau || 4.92 || aatava kpay svakamekaka kusumamakramananditanandan | dadati yadbhavate kurute bhavndhanurivaikaminiva paca tai || 4.93 || yadatanustvamida jagate hita kva sa munistava ya sahate hat | viikhamravaa pariprya cedavicaladbhujamujjhitumie || 4.94 || saha tay smara bhasma jhaityabh paupati prati ymiumagrah | dhruvamabhdadhun vitano arastava pikasvara eva sa pacama || 4.95 || smara sa madduritairaphalkto bhagavato'pi bhavaddahanarama | surahitya huttmatanu punarnanu janurdivi tatkaampitha || 4.96 || virahio vimukhasya vidhdaye amanadikpavana sa na dakia | sumanaso namayannaanau dhanustava tu bhurasau yadi dakia || 4.97 || kimu bhavantamumpatirekaka madamudndhamayogijanntakam | yadajayattata eva na gyate sa bhagavnmadanndhakamtyujit || 4.98 || tvamiva ko'pi parpaktau kt na dade na ca manmatha uruve | svamadaho dahanjjvalattman jvalayitu parirabhya jaganti ya || 4.99 || tvamucita nayanrcii abhun bhuvanantikahomahavi kta | tava vayasyamapsya madhu madhu hatavat hari bata ki ktam || 4.1 || iti kiyadvacasaiva bha priydharapipsu tadnanamu tat | ajani pulamapriyavgjvalanmadanaoaabahateriva || 4.101 || priyasakhnivahena sahtha s vyaracayadgiramardhasamasyay | hdayamarmai manmathasyakai katatam bahu bhitumakam || 4.102 || akarudava snaardasnsahajaypadi dhrataytmana | asava eva mamdya virodhina kathamarnsakhi rakitumttha mm || 4.103 || hitagira na oi kimrave prasabhamapyava jvitamtmana | sakhi hit yadi me bhavasd madarimicchasi y mama jvitam || 4.104 || amtaddhitirea vidarbhaje bhajasi tpamamuya kimaubhi | yadi bhavanti mt sakhi candrik aabhta kva tad || 4.105 || paritapyate vraja dhti tyaja bhtimahetukmayamacaamarcirudacati | jvalayati sphuamtapamurmurairanubhava vacas sakhi lumpasi || 4.106 || ayi ape hdayya avaiva tadyadi vidhorna rucerasi gocara | ruciphala sakhi dyata eva tajjvalayati tvacamullalayatyasn || 4.107 || vidhuvirodhititherabhidhyin nanu na ki punaricchasi kokilm | sakhi kimarthagaveaay gira kirati seyamanarthamay mayi || 4.108 || hdaya eva tavsti sa vallabhastadapi ki damayanti vidasi | hdi para na bahi khalu vartate sakhi yatastata eva viadyate || 4.109 || sphuati hramaau madanoma hdayamapyanalaktamadya te |

sakhi hatsmi tad yadi hdyapi priyatama sa mama vyavadhpita || 4.11 || idamudrya tadaiva mumrccha s manasi mrcchitamanmathapvak | kva sahatmavalambalavacchidmanupapattimatmatidukhit || 4.111 || adhita kpi mukhe salila sakh pyadhita kpi sarojadalai stanau | vyadhita kpi hdi vyajannila vyadhita kpi hima sutanostanau || 4.112 || upacac ra cira mdutalairjalajanlamlajaldibhi | priyasakhnivaha sa tath kramdiyamavpa yath laghu cetanam || 4.113 || atha kale kalaya vasiti sphua calati pakma cale paribhvaya | adharakampanamunnaya menake kimayi jalpati kalpalate u || 4.114 || racaya crumate stanayorvti kalaya keini kaiyamasayatam | avagha taragii netrayorjalajharviti uruvire gira || 4.115 || kalakala sa tadlijannandudalasadvipulastvariteritai | yamadhigamya sutlayamyvndhtadara sa vidarbhapuradara || 4.116 || kanynta purabdhanya yadadhkrnna do npa dvau mantripravaraca tulyamagadakraca tvcatu | devkaraya surutena carakasyoktena jne'khila sydasy nalada vin na dalane tpasya ko'pi kama || 4.117 || tbhymabhdyugapadapyabhidhyamna bhedavyapkti mitha pratightameva | rotre tu tasya pavaturnpaterna kicidbhaimymaniaataakitaykulasya || 4.118 || drutavigamitaviprayogacihn mapi tanay npati padapraamrm | akalayadasamugdhimagn jhaiti parayavedino hi vij || 4.119 || vyataradatha pitia sutyai natairase sahasonnamayya maulim | dayitamabhimata svayavare tva guamayampnuhi vsarai kiyadbhi || 4.12 || tadanu sa tanujsakhravdttuhinatau gata eva hdnm | kusumamapi aryate arre taducitamcaratopacramasy || 4.121 || katipayadivasairvayasyay va svayamabhilaya variyate varyn | imaamanaynay tadptu rucirucittha bhavidvidhvidhbhi || 4.122 || eva yadvadat npea tanay npcchi lajjspada yanmoha smarabhrakalpi vapua putvatpdibhi | yacc kapadavdi sad syttatra y sntvan tanmatvlijano manobdhimatanodnandamandkayo || 4.123 || rhara kavirjarjimukulakrahra suta rhra suube jitendriyacaya mmalladev ca yam | turya sthairyavicraaprakaraabhrtaryaya tanmahkvye'tra vyagalannalasya carite sargo nisargojjvala || 4.124 || yvadgamayate'tha narendrnsa svayavaramahya mahndra | tvadeva irindradidkurnradastridaadhma jagma || 5.1 || ntra citramanu ta prayayau yatparvata sa khalu tasya sapaka | nradastu jagato gururuccairvismayya gagana vilalaghe || 5.2 || gacchat pathi vinaiva vimna vyoma tena munin vijaghe | sdhane hi niyamo'nyajann yogin tu tapaskhilasiddhi || 5.3 || khaitendrabhavandyabhimnllaghate sma munirea vimnn | arthito'pyatithitmanumene naiva tatpatibhiraghrivinamrai || 5.4 || tasya tpanabhiy tapana sva tvadeva samakocayadarci | yvadeva divasena ava drgatapyata na tanmahasaiva || 5.5 ||

paryabhddinamairdvijarja yatkarairahaha tena tad tam | paryabhtkhalu karairdvijarja karma ka svaktamatra na bhukte || 5.6 || viara taakulibhiradbhi pdyamardhyamatha kaccharuhbhi | padmavndamadhubhirmadhuparka svargasindhuradittithaye'smai || 5.7 || sa vyattya viyadantaragdha nkanyakaniketanampa | sapratrya bhavasindhumandi brahma armabharacru yatva || 5.8 || arcanbhirucitoccatarbhicru ta sadakttithimindra | yvadarhakaraa kila sdho pratyavyadhutaye na guya || 5.9 || nmadheyasamatsakhamadreradribhinmunimathdriyata drk | parvato'pi labhat kathamarc na dvija savibudhaprabhulambh || 5.1 || tadbhujdativitrasaparyddyudrumnapi viveda munndra | svasahasthitisuikitay tndnapramitayaiva vadnyt || 5.11 || mudritnyajanasakathana sannrada balaripu samavdt | kara svaparabh rikathn pryao hi suhdo sahavsa || 5.12 || ta kathnukathanaprasty dramlapanakautukitym | bhbht ciramangatihetu jtumicchuravadacchatamanyu || 5.13 || prgiva prasuvate npava ki nu saprati na vrakarrn | ye parapraharaai parime vikat kititale nipatanti || 5.14 || prthiva hi nijamjiu vr dramrdhvagamanasya virodhi | gauravdvapurapsya bhajante matktmatithigauravaddhim || 5.15 || sbhipamiva ntithayaste m yadadya bhagavannupayanti | tena na riyamim bahu manye svodaraikabhtikyakadarym || 5.16 || prvapuyavibhavavyayalabdh rbhar vipada eva vim | ptrapikamalrpaams tsu ntikavidhirvidhida || 5.17 || tadvimjya mama saayailpi sphtamatra viye sahasgham | bhyat bhagavata rutisrairadyavgbhiraghamaraagbhi || 5.18 || ityudrya maghav vinayardhi vardhayannavahitatvabharea | caku daaatmanime tasthivnmunimukhe praidhya || 5.19 || vkya tasya vinaye paripka pkasanapada spato'pi | nrada pramadagadgadayokty vismita smitapurasaramce || 5.2 || bhikit atamakh sukta yattatpariramavida svavibhtau | tatphale yadi para tava hel klealabdhamadhikdarada tu || 5.21 || sapadastavagirmapi dr yanna nma vinaya vinayante | raddadhti ka iveha na skdha cedanubhava parampta || 5.22 || rbharnatithistkaravi svopabhogaparat na hiteti | payato bahirivntarapya disiradhik tava kpi || 5.23 || svabhvamadhurairanubhvaistvakairatitar taral sma | dy pradhi galitvadhikla sdhu sdhu vijayasva biuja || 5.24 || sakhyavikatatanusravadasruklitkhilanijghalaghnm | yattvih nupagama u rj tajjagadyuvamuda tamudantam || 5.25 || s bhuva kimapi ratnamanargha bhaa jayati tatra kumr | bhmabhpatanay damayant nma y madanaastramamogham || 5.26 || saprati pratimuhrtamaprv kpi yauvanajavena bhavant | ikha suktasrabhte s kvpi yni bhajate kila bhvam || 5.27 || kathyate na katama sa iti tva m vivakurasi ki caladoha | ardhavartmani ru atsi na pcch nirgamea na pariramayainm || 5.28 || yatpathvadhirau parama s yogidhrapi na payati yasmt |

blay nijamanaparamau hrdarayaharktamenam || 5.29 || s arasya kusumasya aravya scit virahavcibhiragai | ttacittamapi dhturadhatta svasvayavaramahya sahyam || 5.3 || manmathya yadathdita rj htidtyavidhaye vidhirjm | tena tatparava pthiva sagara garamivkalayanti || 5.31 || yeu yeu saras damayant bhaeu yadivpi gueu | tatra tatra kalaypi vieo ya sa hi kitibht pururtha || 5.32 || aiavavyayadinvadhi tasy yauvanodayini rjasamje | dardaharaha kusumeorullalsa mgaybhinivea || 5.33 || ityam vasumat kamitra sdarastvadatith bhavitu na | bhmabhsurabhuvorabhile dramantaramaho npatnm || 5.34 || tena jgradadhtirdivamg sakhyasaukhyamanusartumanu tvm | yanmdha kitibht na viloke tannimagnamanas bhuvi loke || 5.35 || veda yadyapi na ko'pi bhavanta hanta hantrakarua viruaddhi | pcchyase tadapi yena vivekaprochan ya viaye rasaseka || 5.36 || evamuktavati devandre drgabhedi maghavnanamudr | uttarottaraubho hi vibhn ko'pi majulatama kramavda || 5.37 || knuje mama nije danujrau jrati svaarae raacarc | yadbhujkamupadhya jayka arma svapimi vtaviaka || 5.38 || vivarpakalandupapanna tasya jaiminimunitvamudye | vigraha makhabhujmasahiurvyarthat madaani sa ninya || 5.39 || dni munaye vinaybdhistasthivnsa vacannyupahtya | prunivasitaphacar vgnradasya niriyya niroj || 5.4 || svrastalabhavhavaak nirvomi na vasanvasumatym | dy gatasya hdi me durudarka kmtaladvayabhajivitarka || 5.41 || vkitastvamasi mmatha gantu tanmanuyajagate'numanuva | ki bhuva parivh na vivohu tatra tmupagat vivadante || 5.42 || ityudrya sa yayau munirurv svarpati pratinivartya balena | vrito'pyanujagma sayatna ta kiyantyapi padnyapari || 5.43 || parvatena paripya gabhra nradyamudita pratinede | svasya kacidapi parvatapakacchedini svayamadari na paka || 5.44 || paye balariporatha bhaimtakomalakaragrahamarham | bheaja ciracitanivsavypadmupadidea rata || 5.45 || nkalokabhijo suam y pupacpamapi cumbati saiva | vedmi tdgabhiajyadasau taddvrasakramitavaidyakavidya || 5.46 || mnumanusaratyatha patyau kharvabhvamavalambya maghon | khaita nijamascayaduccairmnamnanasaroruhanaty || 5.47 || yo maghoni divamuccarame rambhay malinimlamalambhi | vara eva sa khaljjvalamasy ntamntaramabhata bhagy || 5.48 || jvitena ktamapsaras tatpramuktiriha yuktimat na | ityanakaramavci ghtcy drghanivasitanirgamitena || 5.49 || sdhu na patanamevamita sydityabhayata tilottamaypi | cmarasya patanena kargjttadvilolanacaladbhujanlt || 5.5 || menak manasi tpamudta yatpidhitsurakarodavahitthm | tatsphua nijahda puapke pakaliptimasjadbahirutthm || 5.51 || urva guavaktaviv tatkaastimitabhvanibhena | akrasauhdasampanasmastambhakryamapuadvapuaiva || 5.52 ||

kpi kmapi babha bubhutsu vati tridaabhartari kicit | ea kayapasutmabhigant paya kayapasuta atamanyu || 5.53 || limtmasubhagatvasagarv kpi vati maghoni babhe | vkae'pi saghsi n ki ysi na tvamapi sthaguena || 5.54 || anvayurdyutipaya pitnthsta mudtha harit kamitra | vartma karatu pura paramekastadgatnugatiko na mahrgha || 5.55 || preit pthagatho damayantyai cittacauryacatur nijadtya | tadguru prati ca tairupahr sakhyasaukhyakapaena nigh || 5.56 || citramatra vibudhairapi yattai svarvihya bata bhranusasre | dyaurna kcidathavsti nirh saiva s calati yatra hi cittam || 5.57 || ghralaghitapathairatha vhairlambhit bhuvamam surasr | vakritonnamitakadharabandh uruvurdhvanitamadhvani dram || 5.58 || ki ghanasya jaladherathavaiva naiva saayitumapyalabhanta | syandana paramadramapayannisvanarutisahopanata te || 5.59 || staviamadakautukibhva bhvabodhacatura turagm | tatra netrajanua phalamete naiadha bubudhire vibudhendr || 5.6 || vkya tasya varuastaruatva yadbabhra nibia jaabhyam | naucit jalapate kimu ssya prjyavismayarasastimitasya || 5.61 || rpamasya vinirpya tathtimlnimpa ravivaavatasa | krtyate yadadhunpi sa deva kla eva sakalena janena || 5.62 || ya babhra dahana khalu tpa rpadheyabharamasya vimya | tatra bhdanalat janikartr m tadapyanalataiva tu hetu || 5.63 || kmanyakamadha ktakma kmamakibhiravekya tadyam | kauika svamakhila paripayanmanyate sma khalu kauikameva || 5.64 || rmayakagudvayavda mrtamutthitamamu paribhvya | vismayya hdayni viterustena teu na sur prababhva || 5.65 || praiyarpakavieaniveai savadadbhiramar rutaprvai | ea eva sa nala kimitda mandamandamitaretaramcu || 5.66 || teu tadvidhavadhvararha bhaa sa samaya sa rathdhv | tasya kuinapura pratisarpanbh patervyavasitni aasu || 5.67 || dharmarjasalileahutai prat ritamamu jagatastai | prpya hacalavisttatpaicetas nibhtametadacinti || 5.68 || naiva na priyatamobhayathsau yadyamu na vute vute v | ekato hi dhigammaguajmanyata kathamadapratilambha || 5.69 || m variyati tad yadi matto veda neyamiyadasya mahattvam | d ca kathamkalayitr madvieamaparnnpaputr || 5.7 || naiadhe bata vte damayanty vrito nahi bahirbhavitsmi | sv ghe'pi vanit kathamsya hrnimli khalu darayithe || 5.71 || ityavetya manastmavidheya kicana trivibudh bubudhe na | nkanyakamapsya tameka s sma payati parasparamsyam || 5.72 || ki vidheyamadhuneti vimugdha svnugnanamavekya bhuk | asati sma kapae pauruccairvacana samabhilaya nalasya || 5.73 || sarvata kualavnasi kaccittva sa naiadha iti pratibh na | svsanrdhasuhdastvayi rekh vrasenanpateriva vidma || 5.74 || kva praysyasi naletyalamuktv ytraytra ubhayjani yanna | tattayaiva phalasatvaray tva ndhvano'rdhano'rdhamidamgamita kim || 5.75 || ea naidha sa daabhdea jvlajlajaila sa huta |

ydas sa patirea ca ea sitramadhigaccha surm || 5.76 || arthino vayamam samupemastv naleti phalitrthamavehi | adhvana kaamapsya ca kheda kurmahe bhavati kryanivedam || 5.77 || d giramudrya biauj joamsa na viiya babhe | ntra citramabhidhkualatve aiavvadhigururgururasya || 5.78 || arthinmahitkhilalom sva npa sphuakadambakadambam | arcanrthamiva taccaran sa pramakaradupaninye || 5.79 || durlabha digadhipai kimambhistda kathamaho madadhnam | da manasiktya virodha naiadhena samayi cirya || 5.8 || jvitvadhi vanyakamtrairycyamnamakhilai sulabha yat | arthine parivhya sur ki vitrya parituyatu ceta || 5.81 || bhmaj ca hdi me paramste jvitdapi dhandapi gurv | na svameva mama shati yasy oamapi kal kila norv || 5.82 || myat kathamabhpsitame dyat kathamaycitameva | ta dhigastu kalayannapi vchmarthivgavasara sahate ya || 5.83 || prpitena caukkuviamba lambhitena bahuycanalajjm | arthin yadaghamarjati dt tanna lumpati vilambya dadna || 5.84 || yatpradeyamupanya vadnyairdyate salilamarthijanya | srthanoktiviphalatvaviaktrsamrcchadapamtyucikits || 5.85 || arthine na tavaddhanamtra ki tu jvanamapi pratipdyam | evamha kuavajjaladp dravyadnavidhiruktividagdha || 5.86 || pakasakaravigarhitamarha na riya kamalamrayaya | arthipikamala vimala tadvsavema vidadhta sudhstat || 5.87 || ycamnajanamnasavtte praya bata janma na yasya | tena bhmiratibhravatya na drumairna giribhirna samudrai || 5.88 || m dhanni kpaa khalu jvastayrpayatu jtu parasmai | tatra caia kurute mama citrayattu nrpayati tni mto'pi || 5.89 || mmambhiriha ycitavadbhirdtjtamavamatya jagatym | yadyao mayi niveitametannikrayo'stu katamastu tadya || 5.9 || loka ea paralokamupet h vihya nidhane dhanameka | ityamu khalu tadasya ninatyarthibandhurudayaddayacitta || 5.91 || dnaptramadhamaramihaikagrhi koiguita divi dyi | sdhureti suktairyadi kartu pralaukikakusdamasdat || 5.92 || evamdi sa vicintya muhrta tnavocata patirniadhnm | arthidurlabhamavpya saharnycyamnamukhamullasitari || 5.93 || nsti janyajanakavyatibheda satyamannajanito janadeha | vkya va khalu tanmamtda dnimajjanamupaiti sudhym || 5.94 || mattapa kva na tanu kva phala v yyamkaapatha vrajatheti | da pariamanti punarna prvapruatapsi jayanti || 5.95 || pratyatihipadim khalu dev karma sarvasahanavratajanma | yyamapyahaha pjanamasy yannijai sjatha pdapayojai || 5.96 || jvitvadhi kimapyadhika v yanmanitamito naraimbht | tena vacaraamarcatu so'ya brta vastu punarastu kimdk || 5.97 || evamuktavati vtaviake vrasenatanaye vinayena | vakrabhvaviammatha akra kryakaitavagururgiramce || 5.98 || pipanamaha damayanty kmayemahi mahmihiko | dtyamatra kuru na smarabhti nirjitasmara cirasya nirasya || 5.99 ||

sate atamadhikiti bhpstoyarirasi te khalu kp | ki grah divi na jrati te te bhskarasya katamastulayste || 5.1 || vivadvanayan vayameva tvadgumbudhimagdhamavema | tvmihaivamaniveya rahasye nirvti nahi labhemahi sarve || 5.101 || uddhavaajanito'pi guasya sthnatmanubhavannapi akra | kiprarenamjumu sapaka syaka dhanurivjani vakra || 5.102 || tena tena vacasaiva maghona sa sma veda kapaa pauruccai | carattaducitmatha vmrjava hi kuileu na nti || 5.103 || seyamuccatarat duritnmanyajanmani mayaiva ktnm | yumadyamapi y mahimna jetumicchati kathpathapram || 5.104 || vittha cittamakhilasya na kury dhuryakryaparipanthi tu maunam | hrrgirstu varamastu punarm svktaiva paravgaparst || 5.105 || yanmatau vimaladarpaiky samukhasthamakhila khalu tattvam | te'pi ki vitarathedamj y na yasya sad vitartum || 5.106 || ymi ymiha vartumaho taddtat nu karavi katha va | d na mahat bata jt vacane mama tasya ghpi || 5.107 || udbhrammi virahtkhalu yasy mohamemi ca muhrtamaha ya | brta va prabhavitsmi rahasya rakitu sa kathamdgavastha || 5.108 || y manorathamay hdi ktv ya vasimyatha katha sa tadagre | bhvaguptimavilambitume durjay hi viay vidupi || 5.109 || ymiknanupamdya ca mdk t nirkitumapi kamate ka | rakilakajayacaacaritre pusi vivasiti kutra kumr || 5.11 || dadhci kila dtktrgha pramtrapaasma yao yat | dade kathamaha priyay tat prata ataguena paena || 5.111 || arthan mayi bhavadbhirivsye kartumarhati maypi bhavatsu | bhmajthaparaycanacau yyameva gurava karay || 5.112 || arthit prathamato damayant yyamanvahamupsya may yat | hrrna cedvyatiyatmapi tadva s mampi sutar na tadastu || 5.113 || kuinendrasutay kila prva m vartumurarktamste | vrameyati para mayi de svkariyati na s khalu yumn || 5.114 || tatprasdata nidhatta na kheda dtyamatyasada hi mamedam | hsyataiva sulabh na tu sdhya tadvidhitsubhiranaupayikena || 5.115 || dni gaditni tadnmkalayya sa nalasya balri | asati sma kimapi smayamna svnugnanavilokanalola || 5.116 || nbhyadhyi npate bhavateda rohiramaavaabhuvaiva | lajjate na rasan tava vmydarthiu svayamurktakmy || 5.117 || bhagura na vitatha na katha v jvalokamavalokayasmam | yena dharmayaas parihtu dhraho calati dhra tavpi || 5.118 || ka kule'jani jaganmukue va prrthakepsitamapri na yena | indurdirajania kalak kaamatra sa bhavnapi m bht || 5.119 || ypadirapi y mukhamudr ycamnamanu y ca na tui | tvdasya sakala sa kalaka tabhsi aaka paramaka || 5.12 || nkari pahat kimaphi prasmta kimathav pahito'pi | itthamarthicayasaayadolkhelana khalu cakra nakra || 5.121 || abravttamanala kva naleda labdhamujjhasi yaa aikalpam | kalpavkapatimarthinamittha npa ko'pi atamanyumihnya || 5.122 || na vyahanyata kadpi muda ya svasadmupanayannabhila |

tatpade tvadabhiekakt na sa tyajatvasamatmadamadya || 5.123 || abravdatha yamastamaha vrasenakuladpa tamastvm | yatkimapyabhibubhati tatki candravaavasate sada te || 5.124 || rohaa kimapi ya kahinn kmadhenurapi y paureva | nainayorapi vthbhavadarth h vidhitsurasi vatsa kimetat || 5.125 || ycitacirayati kva nu dhra prane kaamapi pratibh ka | asati dvinayan dhanidr drnimeamiaghranapr || 5.126 || abhrapupamapi ditsati ta sthin vimukhat yadabhji | stokakasya khalu cacupuena mlnirullasati taddhanasaghe || 5.127 || civnucitamakaramena papirapi pimudasya | krtireva bhavat priyadr dnanrajharamauktikahr || 5.128 || carma varma kila yasya na bhedya yasya vajramayamasthi ca tau cet | sthyinviha na karadadhc tanna dharmamavadhraya dhra || 5.129 || adyayvadapi yena nibaddhau na prabh vicalitu balivindhyau | sthitvitathatguapastvd sa vidu durapsa || 5.13 || preyas jitasudhumukharry na mu cati digantagatpi | bhagisagamakuragadgarthe ka kadarthayati tmapi krtim || 5.131 || ynvara prati pare'rthayitraste'pi ya vayamaho sa punastvam | naiva na khalu manorathamtra ura praya dio'pi yaobhi || 5.132 || arthin tvayi gateu sureu mlnadnajanijoruyaar | adya pu gagana surakh kevalena kusumena vidhattm || 5.133 || pravasate bharatrjunavainyavatsmtidhto'pi nala tvamabhada | svagamanphalat yadi akase tadaphala nikhila khalu magalam || 5.134 || ia na prati te pratirutirabhdydya svarhldin dharmrth sja t rutipratibhaktynvitkhypadm | tvatkrti punat punastribhuvana ubhrdvaydeanddravy itiptalohitaharinnmnvaya lumpatu || 5.135 || ya prsta sahasrapdudabhavatpdena khaja katha sa cchytanaya suta kila pitu sdyamanvicchati | etasyottaramadya na samajani tvattejas laghane shasrairapi paguraghribhirabhivyaktbhavanbhnumn || 5.136 || itykarya kitastridaapariadast giracugarbh vaidarbhkmuko'pi prasabhavinihita dtyabhra babhra | agkra gate'sminnamaraparivha sabhtnandamce bhydantardhisiddheranuvihitabhavaccittat yatra tatra || 5.137 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | tasya rvijayapraastiracanttasya navye mahkvye crui naiadhyacarite sargo'gamatpacama || 5.138 || dtyya daityripate pravtto dvi nieddh nidhapradhnam | sa bhmabhmpatirjadhn lakcakrtha rathasya tasya || 6.1 || bhaimy sama njagaadviyoga sa dtadharme sthiradhradha | payodhipne munirantarya durvramapyaurvamivaurvaeya || 6.2 || nalapralmiladambujksavdapyapipsavaste | tadadhvavkrthamivnime deasya tasybharababhvu || 6.3 ||

t kuinkhypadamtraguptmindrasya bhmeramarvat sa | manoratha siddhimiva kaena rathastadya puramsasda || 6.4 || bhaimpadasparaktrtharathy seya purtyutkalikkulastm | npo nipya kaamkabhy bha niavsa surai kata || 6.5 || svidyatpramodrulavena vma romcabhtpakmabhirasya caku | anyatpuna kampramapi sphurattvttasy pura prpa navopabhogam || 6.6 || rathdasau srathin santhdrjvatrytha pura vivea | nirgatya bimbdiva bhnavytsaudhkara maalamausagha || 6.7 || citra tad kuinaveina nalasya mrtirvavte na dy | babhva tacitratara tathpi vivaikadyaiva yadasya mrti || 6.8 || janairvidagdhairbhavanaica mugdhai pade pade vismayakalpavallm | t ghamnsya cira nalasya diryayau rjakultithitvam || 6.9 || hel dadhau rakijane'strisajje lnacarmti hd lalajje | drakymi bhaimmiti satutoa dta vicintya svamasau uoca || 6.1 || athopakrymamarendrakrytkaksu rakdhiktairada | bhaim didkurbahudiku cakurdiannasau tmaviadviaka || 6.11 || aya ka ityanyanivrak gir vibhurdvri vibhujya kaham | da dadau vismayanistarag sa laghitymapi rjasiha || 6.12 || antapurnta sa vilokya bl kcitsamlabdhumasavtorum | nimlitka paray bhramanty saghaamsdya camaccakra || 6.13 || andisargasraji vnubht citreu v bhmasut nalena | jteva yadv jitaambarasya s mbarilpamalaki diku || 6.14 || alkabhaimsahadarannna tasynyakanypsaraso rasya | bhaimbhramasyaiva tata prasddbhaimbhramastena na tsvalambhi || 6.15 || bhaimnire hdi manmathena dattasvahastdvirahdvihasta | sa tmalkmavalokya tatra kadapayanvyaadadvibuddha || 6.16 || priy vikalpopaht sa yvaddigasadeamajalpadalpam | adyavgbhitabhribhrurbhavo ravastvadacetayattam || 6.17 || payansa tasminmarutdi tanvy stanau parispraumivstavastrau | akntapakntamgkamsya dadhra tiryanvalita vilaka || 6.18 || antapure visttavguro'pi blvaln valitairguaughai | na klasra haria tadakidvaya prabhurbanddhumabhnmanobh || 6.19 || dormlamlokya kaca rurutsostata kucau tvanulepayanty | nbhmathaia lathavsaso'nu mimla diku kramakacaku || 6.2 || mlanna eke'bhimukhgatbh dhartu nipya stanasntarbhym | svgnyapeto vijagau sa pactpumagasagotpulake punaste || 6.21 || nimlanaspaavilokanbhy kadarthitast kalayankakai | sa rgadarva bha lalajje svata sat hr parato'tigurv || 6.22 || romcitgmanu tatkakairbhrntena kntena raternidia | mogha araugha kusumni nbhttaddhairyapj prati paryavasyan || 6.23 || hitvaiva vartmaikamiha bhramanty spara striy sutyaja ityavetya | catupathasybharaa babhva lokvalokya sat sa dpa || 6.24 || udvartayanty hdaye nipatya npasya dirnyavtaddrutaiva | viyogivairtkucayorn akhkairardhendullairgalahastiteva || 6.25 || tanvmukha drgadhigatya candra viyoginastasya nimlitbhym | dvaya drahya ktamkabhy tadindut ca svasarojat ca || 6.26 || catupathe ta vinimlitka caturdiget sukhamagrahyan |

saghaya tasminbhabhnivttst eva tadvatrma na cedadsyan || 6.27 || saghaayantystarastmabhhrkuraprotaduklahr | di nitamba paridhpya tanvystatppasatpamavpa bhpa || 6.28 || hata kaycitpathi kandukena saghaya bhinna karajai kaypi | kaycankta kucakukumena sabhuktakalpa sa babhva tbhi || 6.29 || chymaya praiki kaypi hre nije sa gacchannatha nekyama | taccintayntarniracyi cru svasyaiva tanvy hdaya pravia || 6.3 || tacch yasaundaryaniptadhairy pratyekamligadam rata | ratipratidvandvitamsu nna nmu nirtarati kathacit || 6.31 || tasmdadydapi ntibibhyustacchyarphitamohalol | manyanta evdtamanmathj prnapi svnsudastni || 6.32 || jgarti tacchyad pur ya spe ca tasminvisasarpa kampa | drute druta tatpadaabdabhty svahastitacrud para sa || 6.33 || ullsyat spanalgamaga ts nalacchyapibpi di | amaiva ratystadanarti paty chede'pyabodha yadahari roma || 6.34 || yasminnalaspakametya h bhyo'pi ta deamagnmgk | nipatya tatrsya dharrajasthe pde prasdeti anairavdt || 6.35 || bhramannamuymupakrikymyasya bhaimvirahtkrayn | asau muhu saudhaparampar vyadhatta virntimadhityaksu || 6.36 || ullikhya hasena dale nalinystasmai yathdari tathaiva bhaim | tenbhilikhyopahtasvahr kasy na djani vismayya || 6.37 || kaumragandhni nivrayant vttni romvalivetracihn | slikhya tenaikyata yauvanyadvsthmavasth paricetukm || 6.38 || pay puradhr prati sndracandrarajktakrakumracakre | citri cakre dhvani cakravarticihna tadaghripratimsu cakram || 6.39 || truyapuymavalokayantyoranyonyameekaayorabhikhym | madhye muhrta sa babhva gacchannkasmikcchdanavismayya || 6.4 || purasthitasya kvacidasya bhpratneu nrya pratibimbitni | vyomanyadyeu nijnyapayanvismitya vismitya sahasraktva || 6.41 || tasminviajydhapathttapta tadagargacchurita nirkya | vismeratmpuravismarantya kipta mitha kandukamindumukhya || 6.42 || pusi svabhartvyatiriktabhte bhtvpyankniyamavratinya | chysu rpa bhuvi vkya tasya phala dornaire mahiya || 6.43 || vilokya tacchyamatarki tbhi pati prati sva vasudhpi dhatte | yath vaya ki madana tathaina trinetranetrnalaklanlam || 6.44 || rpa praticchyikayopantamloki tbhiryadi nma kmam | tathpi nloki tadasya rpa hridrabhagya vitrabhagam || 6.45 || bhavannadya pratibimbadehavyha vitanvanmaikuimeu | pura parasya pravianviyog yogva citra sa rarja rj || 6.46 || pumnivspari may vrajanty chy may pusa iva vyaloki | bruvannivtarki maypi kaciditi sma sa straiagira oti || 6.47 || amb praatyopanat natg nalena bhaim pathi yogampa | sa bhrntibhaimu na t vyavikta s ta ca ndyatay dadara || 6.48 || prasprasddhigat prasnaml nalasyodbhramavkitasya | kiptpi kahya tayopakaha sthita tamlambata satyameva || 6.49 || sragvsandajanaprasda satyeyamityadbhutampa bhpa | kiptmadyatvamit ca mlmlokya t vismayate sma bl || 6.5 ||

anyonyamanyatravadkamo parasparedhyuite'pi dee | aligitlkaparasparntastathya mithastau pariasvajte || 6.51 || spara tamasydhigatpi bhaim mene punarbhrntimadaranena | npa sa payannapi tmudta stambho na dhartu sahas aka || 6.52 || sparihardtasatyamaty pravtya mithypratilabdhabdhau | punarmithastathyamapi spantau na raddadhte pathi tau vimugdhau || 6.53 || sarvatra savdyamabdhamnau rpariytithyakara para tau | na ekatu kelirasdvirantumalkamlokya paraspara tu || 6.54 || parasparaspararasormisekttayo kaa cetasi vipralambha | snehtidndiva dpikrcirnimiya kicidvigua didpe || 6.55 || vempa s dhairyaviyogayogdbodha ca moha ca muhurdadhn | punapunastatra pura sa payanbabhrma t subhruvamudbhramea || 6.56 || padmy npa sacarama ea cira paribhramya kathakathacit | vidarbharjaprabhavbhirma prsdamabhrakaamsasda || 6.57 || sakhatn sarasairvilsai smarvarodhabhramamvahantm | vilokaymsa sabh sa bhaimystasya pratolmaivedikym || 6.58 || kaha kimasy pikaveuvstisro jit scayati trirekha | ityantarastyata yatra kpi nalena bl kalamlapant || 6.59 || eta nala ta damayanti paya tyajrtimity likulaprabodhn | rutv sa nrkaravartisrmukhtsvamakata yatra dam || 6.6 || yatraikaylkanalktlkahe mbhmabhavbhavanty | taddkpathe dauhadikopant lnamdhyi madhkaml || 6.61 || candrbhambhra tilaka dadhn tadvannijsyenduktnubimbam | sakhmukhe candrasame sasarja candranavasthmiva kpi yatra || 6.62 || dalodare kcanaketakasya kanmasbhvukavaralekham | tasyaiva yatra svamanagalekha lilekha bhaim nakhalekhinbhi || 6.63 || vilekhitu bhmabhuvo lipu sakhy'tivikhytibhtpi yatra | aki llkamala na pirapri karotpalamaki naiva || 6.64 || bhaimmupvayadetya yatra kalipriyasya priyaiyavarga | gandharvavadhva svaramadhvaratatkahanlaikadhurava || 6.65 || nv smara ki harabhtigupte payodhare khelati kumbha eva | ityardhacandrbhanakhkacumbikuc sakh yatra sakhbhirce || 6.66 || smarugbhya vidarbhasubhrvako yadakobhi khalu prasnai | sraja sjanty tadaodhi teu yatraikay sciikh nikhya || 6.67 || yatrvadattmatibhya bhaim tyaja tyajeda sakhi shasikyam | tvameva ktv madanya datse bnprasnni guena sajjn || 6.68 || likhya sakhy kucapattrabhagmadhye sumadhy makar karea | yatrlapattmidamli yna manye tvadekvalinkanady || 6.69 || tmeva s yatra yagda bhya payodhiyda kucakumbhayoste | seya sthit tvakahcchaykapriystu vistrayaapraasti || 6.7 || r carantm sakhi mrayaitmityakadye kathite kaypi | yatra svaghtabhramabhrurkktthasktahasa sa jaje || 6.71 || bhaimsampe sa nirkya yatra tmblajmbnadahasalakmm | ktapriydtyamahopakramarlamohadrahimnamhe || 6.72 || tasminniya seti sakhsamje nalasya sadehamatha vyudasyan | apa eva sphuamcacake sa ko'pi rptiaya svaya tm || 6.73 || bhaimvinodya mud sakhbhistadktn bhuvi kalpitnm |

ntarki madhye sphuamapyudta tasynubimba maivedikym || 6.74 || hutaknajaleadtrnirkario ktakkuyc | bhaimy vacobhi sa nij tad nyavartayaddramapi praytm || 6.75 || vijaptimantasabhaya sa bhaimy madhyesabha vsavasambhalym | sabhlaymsa bha kastadlivndairabhinandyamnm || 6.76 || lipirna daiv supah bhuvti tubhya mayi preritavcikasya | indrasya dty racaya prasda vijpayantymavadhnadnai || 6.77 || sallamliganayopapamanmaya pcchati vsavastvm | eastvadleakathpanidraistadromabhi sadidie bhavatyai || 6.78 || ya preryamo'pi hd maghonastvadarthany hriyampadga | svayavarasthnajuastvamasya badhna kaha varaasraju || 6.79 || naina tyaja kradhimanthandyairasynujyodgamitmarai r | asmai vimathyekurasodamany rmyantu notthpayitu riya te || 6.8 || lokasraji dyaurdivi cditey apyditeyeu mahnmahendra | kikartumarth yadi so'pi rgjjgarti kak kimata parpi || 6.81 || pada atenpa makhairyadindrastasmai sa te ycanacukra | kuru prasda tadalakuruva svkrakdbhrnaanaamea || 6.82 || mandkinnandanayorvihre deve dhave devari mdhave v | reya riy ytari yacca sakhy taccetas bhvini bhvayasva || 6.83 || rajyasva rjye jagatmitndrdyc pratih labhase tvameva | laghktasva baliycanena tatprptaye vmanammananti || 6.84 || yneva devnnamasi trikla na tatktaghnktiraucit te | prasda tnapyannvidhtu patiyatastvatpadayostrisadhyam || 6.85 || ityuktavaty nihitdarea bhaimy ght maghavatprasda | srakprijtasya te nal vsairaemapupradm || 6.86 || rye vicrylamiheti kpi yogya sakhi syditi kcanyi | okra evottaramastu vastu magalyamatreti ca kpyavocat || 6.87 || anrav va kimaha kadpi vaktu viea paramasti ea | trite bhmajay na dtmligadlca mudmiyatt || 6.88 || bhaim ca dtya ca na kicidpamiti svaya bhvayato nalasya | lokamtrdyadi tanmukhendorabhnna bhinna hdayravindam || 6.89 || atsmitaklitaskvabhg dksajay vritatattadli | sraj namasktya tayaiva akra t bhmabhruttaraycakra || 6.9 || stutau maghonastyaja shasikya vaktu kiyatta yadi veda veda | mottara skii htsu npmaj tvijpi mampi tasmin || 6.91 || j tadymanu kasya nma nakrapruyamupaitu jihv | prahv tu t mrdhni vidhya ml blpardhymi vieavgbhi || 6.92 || tapaphalatvena hare kpeyamima tapasyeva jana niyukte | bhavatyupya prati hi pravttvupeyamdhuryamadhairyasarji || 6.93 || urithe tadaha tameva pati mude'pi vratasapade'pi | viealeoya'madevadehamagata tu kitibhttayeha || 6.94 || arauamindrdarirgiraste satvrattipratilomatvr | sva prgaha prdii nmarya kinma tasmai manas narya || 6.95 || tasminvimyaiva vte hdai maindr day mmanutpikbht | nirvtukma bhavasabhavn dhra sukhnmavadhraeva || 6.96 || vareu yadbhratamryudhury stuvanti grhasthyamivrameu | tatrsmi patyurvarivasyayeha armormikirmritadharmalipsu || 6.97 ||

svarge sat arma para na dharm bhavanti bhmviha tacca te ca | aky makhenpi mudo'mar katha vihya trayamekamhe || 6.98 || sdhorapi sva khalu gmitdho gam sa tu svargamita praye | ityyat cintayato hdi dve dvayorudarka kimu arkare na || 6.99 || praka evyui karmake narnna tihatyupatihate ya | bubhukate nkamapathyakalpa dhrastamptasukhonmukha ka || 6.1 || itndradty prativcamardhe pratyuhya saibhidadhe vayasy | kicidvivakollasadohalakmjitpanidraddalapakajsy || 6.101 || andidhvisvaparampary hetusraja srotasi vevare v | yattadhrea janastadry kimda paryanuyogayogya || 6.102 || nitya niyaty paravatyaee ka savidno'pyanuyogayogya | acetan s ca na vcamarhedvakt tu vaktraramakarma bhukte || 6.103 || kramelaka nindati komalecchu kramelaka kaakalampaastam | prtau tayoriabhujo samy madhyasthat naikataropahsa || 6.104 || gu haranto'pi harernara me na rocamna parihpayanti | na lokamlokayathpavargttrivargamarvcamamucamnam || 6.105 || kamkaiabhavairi tulya svbhalbhtktaktyabhva | bhinnasph prati crthamartha dviatvamiatvamapavyavastham || 6.106 || adhvgrajgrannibhtpadandhurbandhuryadi sytpratibandhumarha | joa jana kryavidastu vastu pracchay nijecch padav mudastu || 6.107 || ittha pratpoktimati sakhn vilupya pityabalena bl | api rutasvarpatimantriskti dt babhe'dbhutalolamaulim || 6.108 || paretabharturmanaseva dt nabhasvatevnilasakhyabhja | trisrotasevmbupatestadu sthirsthamytavat nirstham || 6.109 || bhyo'rthamena yadi m tvamttha tad padvlabhase maghona | satvrataistvramima tu mantumantarvara vajrii mrjitsmi || 6.11 || ittha punarvgavakannmahendradtymapaytavatym | vivea lola hdaya nalasya jva puna kbamiva prabodha || 6.111 || ravaapuayugena svena sdhpanta digadhipakpayptdda savidhn alabhata madhu bl rgavgutthamittha niadhajanapadendra ptumnandasndram || 6.112 || rhara kavirjarjimukulakrahra suta hra suuve jitendriyacaya mamalladev ca yam | aha khaanakhaato'pi sahajtkodakame tanmahkvye'ya vyagalannalasya carite sargo nisargojjvala || 6.113 || atha priysdanalandau manoratha pallavita pur ya | vilokanenaiva sa rjaputry paty bhuva puravadabhyamni || 7.1 || pratipratka prathama priyymathntarnandasudhsamudre | tata pramodruparampary mamajjatustasya dau npasya || 7.2 || brahmdvayasynvabhavatpramoda romgra evgranirkite'sy | yathaucitttha tadaeadvatha smardvaitamuda tathsau || 7.3 || velmatikramya pthu mukhendorlokapyarasena tasy | nalasya rgmbunidhau vivddhe tugau kucvrayata sma d || 7.4 || magn sudhy kimu tanmukhendorlagn sthit tatkucayo kimanta | cirea tanmadhyamamucatsya di ya skhalandbhiy nu || 7.5 || priygapnth kucayornivttya nivttya lol naladgbhramant |

babhautam tanmganbhilepatamasamsditadigbhrameva || 7.6 || vibhramya taccrunitambacakre dtasya dktasya khalu skhalant | sthir cirdsta tadrurambhstambhvupliya karea gham || 7.7 || vsa para netramaha na netra kimu tvamligaya tanmaypi | uronitamboru kuru prasdamitva s tatpadayo papta || 7.8 || doryathkmamathopahtya sa preyasmlikula ca tasy | ida pramoddbhutasabhtena mahmahendro manas jagda || 7.9 || pade vidhturyadi manmatho v mambhiicyeta manoratho v | tad ghaetpi na v tadetatpratipratkdbhutarpailpam || 7.1 || taragi bh mibhta prabht jnmi grarasasya seyam | lvayapro'jani yauvanena yasy tathoccaistanat ghanena || 7.11 || asy vapurvyhavidhnavidy ki dyotaymsa nav sa kma | pratyagasagasphualabdhabhm lvayasm yadimmupste || 7.12 || jamblajltkimakari jambnady na hridranibhaprabheyam | apyagayugmasya na sagacihnamunnyate danturat yadatra || 7.13 || satyeva smye saddaedguntareoccake yadagai || asystata syttulanpi nma vastu tvammupampamna || 7.14 || purkti straiamim vidhtumabhdvidhtu khalu hastalekha | yeya bhavadbhvipuradhrisi ssyai yaastajjayaja pradtum || 7.15 || bhavyni hnraguretadagdyath yathnarti tath tath tai | asydhikasyopamayopamt dt pratih khalu tebhya eva || 7.16 || nspari dpi vimohikeya doairaeai svabhiyeti manye | anyeu tairkulitastadasy vasatyaspatnyasukh guaugha || 7.17 || aujjhi priygairghayaiva rk na vridurgttu varakasya | na kaakairvaracca kntirdhlbht kcanaketakasya || 7.18 || pratyagamasymabhikena rak kartu maghoneva nijstramasti | vajra ca bhmaimrtidhri niyojita taddyutikrmuka ca || 7.19 || asy sapakaikavidho kacaugha sthne mukhasyopari vsampa | pakasthatvadbahucandrako'pi kalpin yena jita kalpa || 7.2 || asy yadsyena purastiraca tiraskta tarucndhakram | sphuasphuradbhagikacacchalena tadeva pacdidamasti baddham || 7.21 || asy kacn ikhinaca kinu vidhi kalpau vimateragtm | tenyamebhi kimapji pupairabhartsi dattv sa kimardhacandram || 7.22 || kendhakrdatha dyabhlasthalrdhacandr sphuamaamyam | en yadsdya jagajjayya manobhuv siddhirasdhi sdhu || 7.23 || pau pa dhanu ki madanasya dhe ymbhavatkesaraeamst | vyadhddvidheastadapi krudh ki bhaimbhruvau yena vidhirvyadhatta || 7.24 || bhrbhy priyy bhavat manobhcpena cpe ghanasrabhva | nij yadaploadamapekya sapratyanendhikavryatrji || 7.25 || smra dhanuryadvidhunojjhitsy ysyena bhtena ca lakmalekh | etadbhruvau janma tadpa yugma llcalatvocitablabhvam || 7.26 || eutrayeaiva jagattrayasya vinirjaytpupamayugena | e dvib saphalkteya priydgambhojapade'bhiicya || 7.27 || seya mdu kausumacpayai smarasya muigraharhamadhy | tanoti na rmadapgamukt mohya y diaraughavim || 7.28 || ghrita pakmalamakipadma prntadyutivaityajitmtu | asy ivsycaladindranlagolmalaymalatratram || 7.29 ||

karotpalenpi mukha santha labheta netradyutinirjitena | yadyetadyena tata ktrth svacaku ki kurute kurag || 7.3 || tvaca samuttrya dalni rty moctvaca pacaapanym | saurairghtairvidhirutpalaughdasymabhdkaarpailp || 7.31 || cakoranetraiadgutpaln nimeayantrea kimea ka | sra sudhodgramaya prayatnairvidhtumetannayane vidhtu || 7.32 || kt ki harinbhirsdasy saknnayanadvayar | bhyogueya sakal baldyattbhyo'nay'labhyata bibhyatbhya || 7.33 || dau kimasycapalasvabhve na dramkramya mitho miletm | na cetkta sydanayo praye vighna ravakpaniptabhty || 7.34 || kedrabhj iirapravetpuyya manye mtamutpaliny | jt yatastatkusumekaeya ytaca tatkorakadkcakora || 7.35 || nsdasy tilapupata jagattrayavyastaaratrayasya | vsnilmodabharnumey dadhaddvib kusumyudhasya || 7.36 || bandhkabandhbhavadetadasy mukhendunnena sahojjihn | rgariy aiavayauvany svamha sadhymadharohalekh || 7.37 || asy mukhendvadhara sudhbhbimbasya yukta pratibimba ea | tasythav rrdrumabhji dee sabhvyamnasya tu vidrume s || 7.38 || jne'tirgdidameva bimba bimbasya ca vyaktamito'dharatvam | dvayorvievagamkam nmni bhramo'bhdanayorjannm || 7.39 || madhyopakahvadharohabhgau bhta kimapyucchvasitau yadasy | tatsvapnasabhogavitradantadaena ki v na mayparddham || 7.4 || vidy vidarbhendrasutdharohe ntyanti katyantarabhedabhja | itva rekhbhiraparamast sakhytavnkautukavnvidht || 7.41 || sabhujyamndya may ninte svapne'nubht madhurdhareyam | asmalvayaradacchadettha katha mayaiva pratipadyate v || 7.42 || yadi prasdkurute sudhere sahasramapi smitasya | tatkaumudn kurute tameva nimicchaya deva saphala sa janma || 7.43 || candrdhikaitanmukhacandrik daryata tatkiraddhannm | purasarasrastapaddvitya radvalidvandvati binduvndam || 7.44 || seya mamaitadvirahrtimrcchtamvibhtasya vibhti sadhy | mahendrakhgatargakartr dvijairambhi samupsyamn || 7.45 || rjau dvijnmiha rjadant sabibhrati rotriyavibhrama yat | udvegargdimjvadtcatvra ete tadavaimi mukt || 7.46 || irakodapi komaly vedh vidhygamaeamasy | prptaprakara sukumrasarge sampayadvci mdutvamudrm || 7.47 || prasnabdvayavdin s kciddvijenopaniatpikena | asy kimsyadvijarjato v ndhyate bhaikabhuj tarubhya || 7.48 || padmkasadmnamavekya lakmmekasya vio rayatsapatnm | syendumasy bhajate jitbja sarasvat tadvijigay kim || 7.49 || kahe vasant catur yadasy sarasvat vdayate vipacm | tadeva vgbhya mukhe mgky rotu rutau yti sudhrasavam || 7.5 || vilokitsy mukhamunnamayya ki vedhaseya suamsamptau | dhtyudbhav yaccibuke caksti nimne mangaguliyantraeva || 7.51 || priymukhbhya sukh sudhurjayatyaya rhubhayavyayena | im dadhrdharabimball tasyaiva vla karacakravlam || 7.52 || asy mukhasystu na puramsya prasya jitv mahim himum |

bhlakma khaa dadhadardhamindurbhlasttya khalu yasya bhga || 7.53 || vyadhatta dht vadanbjamasy samrjamambhojakule'khile'pi | sarojarjau sjato'dasy netrbhidheyvata eva sevm || 7.54 || divrajanyo ravisomabhte candrmbuje nikipata svalakmm | sye yadsy na tad tayo rekariyeda tu kad na kntam || 7.55 || asy mukharprativimbameva jalcca ttnmukurcca mittrt | abhyarthya dhatta khalu padmacandrau vibhaa ycitaka kadcit || 7.56 || arkya patye khalu tihamn bhgairmitmakibhirambukelau | bhaimmukhasya riyamambujinyo ycanti vistritapadmahast || 7.57 || asy mukhenaiva vijitya nityaspardh milatkukumarobhs | prasahya candra khalu nahyamna sydeva tihatpariveapa || 7.58 || vidhorvidhirbimbaatni lopalopa kuhrtriu msimsi | abhagurarkamamu kimasy mukhendumasthpayadekaeam || 7.59 || kapolapattrnmakartsaketubhbhy jigurdhanu jaganti | ih valambysti rati manobh rajyadvayasyo madhun dharea || 7.6 || viyogabpcitanetrapadmacchadmrpitotsargapayaprasnau | karau kimasy ratitatpatibhy nivedyappau vidhiilpamdk || 7.61 || ih viedyena pathtivakra straughaniyandasudhpravha | so'sy ravapattrayuge pralrekhaiva dhvatyabhikarakpam || 7.62 || asy yadadaa savibhajya vidy rut dadhraturardhamardham | karntarutkragabhrarekha ki tasya sakhyaiva navnavka || 7.63 || manye'mun karalatmayena padvayena cchiduretarea | ekkipa varua vijigye'nagktysatat rata || 7.64 || tmaiva ttasya caturbhujasya jtacaturdorucita smaro'pi | taccpayo karalate bhruvorjye vaatvagaau cipie kimasy || 7.65 || grvdbhutaivvauobhitpi prasdhit mavakena seyam | ligyatmapyavalambamn surpatbhgakhilordhvaky || 7.66 || kavitvagnapriyavdasatynyasy vidht vyadhitdhikaham | rekhtrayanysamidam vsya so'ya vibabhja sm || 7.67 || bh priyy jayat mla dvandve jayo nma na vismayo'smin | uccaistu taccitramamuya bhagnasylokyate nirvyathana yadanta || 7.68 || ajyatvartaubhayunbhy dorbhy mla kimu komalbhym | nistramte ghanapakamtsu mrtsu nkrtiu tannimagnam || 7.69 || rajyannakhasygulipacakasya midasau haigulapadmate | haimaikapukhysti viuddhaparv priykare pacaar smarasya || 7.7 || asy karaspardhanagardhanarddhirblatvampatkhalu pallavo ya | bhyo'pi nmdharasmyagarva kurvankatha vstu na sa pravla || 7.71 || asyaiva sargya bhavatkarasya sarojasirmama hastalekha | ityha dht hariekay ki hastalekhktay taysym || 7.72 || ki narmady mama seyamasy dybhito bhulatml | kucau kimuttasthaturantarpe smaromauyattarablyavra || 7.73 || tla prabhu syanukartumetvutthnasusthau patita na tvat | para ca nritya taru mahnta kucau kghy svata eva tugau || 7.74 || etatkucaspardhitay ghaasya khytasya streu nidaranatvam | tasmcca ilpnmaikdikr prasiddhanmjani kumbhakra || 7.75 || gucchlayasvacchatamodabinduvndbhamuktphalaphenilke | mikyahrasya vidarbhasubhpayodhare rohati rohitar || 7.76 ||

niakasakocitapakajo'yamasymudto mukhamindubimba | citra tathpi stanakokayugma na stokamapyacati viprayogam || 7.77 || bhy kucbhymibhakumbhayo rrdyate'svanayorna tbhym | bhayena gopyitamauktikau tau pravyaktamuktbharavimau yat || 7.78 || kargrajgracchatakoirarth yayorimau tau tulayetkucau cet | sarva tad rphalamunmadiu jta vamapyadhun na labdhum || 7.79 || stanvae candanapakile'sy jtasya yvadyuvamnasnm | hrvalratnamaykhadhrkr sphuranti skhalanasya rekh || 7.8 || kena madhye'pi satodarea yatprpyate nkramaa valibhya | sarvgauddhau tadanagarjyavijmbhita bhmabhuvha citram || 7.81 || madhya tanktya yaddamya vedh na dadhytkamanyamaam | kena stanau saprati yauvane'sy sjedananyapratimgayae || 7.82 || gaurva paty subhag kadcitkarteyamapyardhatansamasym | itva madhye vidadhe vidht romvalmecakastramasy || 7.83 || romvalrajjumurojakumbhau gambhramsdya ca nbhikpam | maddit viramedyadi synnai bataisicayena gupti || 7.84 || unmlitlnabilbhanbhichinnaskhalacchkhalaromarji | mattasya seya madanadvipasya prasvpavaproccakucstu vstu || 7.85 || romvalibhrkusumai svamaurvcpeubhirmadhyalalamrdhni | vyastairapi sthsnubhiretadyairjaitra sa citra ratijnivra || 7.86 || pupi b kucamaanni bhruvau dhanurbhlamalakariu | romval madhyavibhaa jy tathpi jet ratijniretai || 7.87 || asy khalu granthinibaddhakeamallkadambapratibimbavet | smarapraast rajatkareya phasthalhakapatikym || 7.88 || cakrea viVa yudhi matsyaketu piturjita vkya sudaranena | jagajjigatyamun nitambamayena ki durlabhadaranena || 7.89 || romvaldaanitambacaker gua ca lvayajala ca bl | truyamrte kucakumbhakarturbibharti ake sahakricakram || 7.9 || agena kenpi vijetumasy gaveyate ki calapattrapattram | na cedvieditaracchadebhyastasystu kampastu kuto bhayena || 7.91 || bhrcitralekh ca tilottamsy ns ca rambh ca yadrusi | d tata prayatyameknekpsaraprekaakautukni || 7.92 || rambhpi ki cahnayati praka na ctmana svena na caitadr | svasyaiva yenopari s dadn pattri jgartyanayorbhramea || 7.93 || vidhya mrdhnamadhacara cenmucettapobhi svamasrabhvam | jya ca ncetkadal balyastad yadi sydidamrucru || 7.94 || ruprakadvitayena tanvy kara parjyata vraya | yukta hriy kualanacchalena gopyati sva mukhapukara sa || 7.95 || asy munnmapi mohamhe bhgurmahnyatkucaailal | nnradhldi mukha riyorurvyso mahbhratasargayogya || 7.96 || kramodgat pvaratdhijagha vkdhirha vidu kimasy | api bhrambhagibhirvtga vso latveitakapravam || 7.97 || arundhatkmapuradhrilakmjambhadviaddranavmbiknm | caturdaya tadihocitaiva gulphadvaypt yadadyasiddhi || 7.98 || asy padau crutay mahntvapekya saukmyllavabhvabhja | jt pravlasya mahruh jnmahe pallavaabdalabdhi || 7.99 || jagadvadhmrdhasu rpadarpdyadenaydyi padravindam |

tatsndrasindrapargargairdvaya pravlaprabalrua tat || 7.1 || ruru sarvaguairjayanty bhaimy pada r sma vidhervte | dhruva sa tmacchalayadyata s bhruaitatpadabhgvibhti || 7.101 || ynena tanvy jitadantinthau pdbjarjau pariuddhapr | jne na urayitu svamicch natena mrdhn katarasya rja || 7.102 || karkidantacchadabhupipddina svkhilatulyajetu | udvegabhgadvayatbhimndihaiva vedh vyadhita dvitya || 7.103 || tu ranieitamabjasarga vidhtukmasya punarvidhtu | pacasvihsyghrikarevabhikhybhikdhun madhukarsadk || 7.104 || eyanti yvadgaanddigantnnp smart arae praveum | ime padbje vidhinpi sstvatya evgulayo'tra lekh || 7.105 || priynakhbhtavato mudeda vyadhdvidhi sdhudaatvamindo | etatpadacchadmasargapadmasaubhgyabhgya kathamanyath syt || 7.106 || yaa padguhanakhau mukha ca bibharti prenducatuaya y | kalcatuairupaitu vsa tasy katha subhruvi nma nsym || 7.107 || stiviv vidhinaiva tvattasypi ntopari yauvanena | vaidagdhyamadhypya manobhuveyamavpit vkpatraprameva || 7.108 || iti sa cikurdrabhyain nakhvadhi varayanhariaramanetr citrmbudhau taradantara | hdayabharaodvelnanda sakhvtabhmajnayanaviaybhve bhva dadhra dhardhipa || 7.109 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | gau arvakulapraastibhaitibhrtaryaya tanmahkvye crui vairasenicarite sargo'gamatsaptama || 7.11 || athdbhutenstanimeamudramunnidralomnamamu yuvnam | d papust suda samust sut ca bhmasya mahmaghona || 8.1 || kiyaccira daivatabhitni nihnotumena prabhavantu nma | pallajlai pihita svaya hi prakamsdayatkuimbhi || 8.2 || apgamapypa dorna ramirnalasya bh aimmabhilaya yvat | smaruga subhruvi tvadasy pratyagampukhaikha mamajja || 8.3 || yadakrama vikramaaktismydupcaraddvvapi pacaba | katha na vaimatyamamuya cakre arairanardhrdhavibhgabhgbhi || 8.4 || tasminnalo'sviti snvarajyatkaa kaa kveha sa ityudsta | puna sma tasy valate'sya citta dtydanentha punarnyavarti || 8.5 || kaycidlokya nala lalajje kaypi tadbhsi hd mamajje | ta kpi mene smarameva kany bheje manobhvaabhyamany || 8.6 || kastva kuto veti na jtu ekusta praumapyapratibhtibhrt | uttasthurabhyutthitivchayeva nijsannnekaras kgya || 8.7 || svcchandyamnandaparampar bhaim tamlokya kimapyavpa | mahraya nirjhariva vrmsdya dhrdharakeliklam || 8.8 || tatraiva magn yadapayadagre nsydgasthgamaysyadanyat | ndsyadasyai yadi buddhidhr vicchidya vicchidya cirnnimea || 8.9 || dpi sligitamagamasya jagrha ngrvagatgaharai | sagntare'nantaramkite tu nivtya sasmra na prvadam || 8.1 ||

hitvaikamasypaghana viant taddiragntarabhuktismm | cira cakrobhayalbhalobhtsvabhvalol gatamgata || 8.11 || nirkita cgamavkita ca d pibant rabhasena tasya | samnamnandamiya dadhn viveda bheda na vidarbhasubhru || 8.12 || skme ghane naiadhakeape nipatya nispandatarbhavadbhym | tasynubandha na vimocya gantumapri tallocanakhajanbhym || 8.13 || bhlokabharturmukhapipdapadmai parrambhamavpya tasya | damasvasurdisarojarjicira na tatyja sabandhubandham || 8.14 || tatklamnandamaybhavant bhavattarnirvacanyamoh | s muktasasridarasbhy dvisvdamullsamabhukta miam || 8.15 || dte nalarbhti bhvibhv kalakinya jani meti nnam | na savyadhnnaidhakyamya vidhi svayadtamim pratndram || 8.16 || puye mana kasya munerapi sytpramamste yadaghe'pi dhvat | taccinti citta paramevarastu bhaktasya hyatkaruo ruiddhi || 8.17 || slkade madanonmadiuryathpa lnatam na maunam | tathaiva tathye'pi nale na lebhe mugdheu ka satyamviveka || 8.18 || vyarthbhavadbhvapidhnayatn svarea stha lathagadgadena | sakhcaye sdhvasabaddhavci svaya tamce namadnanendu || 8.19 || natv iroratnarucpi pdya sapdyamcravidtithibhya | priykarlrasadhraypi vaidh vidhey madhuparkatpti || 8.2 || svtmpi lena ta vidheya dey vihysanabhrnijpi | nandabpairapi kalpyamambha pcch vidhey madhubhirvacobhi || 8.21 || padopahore'nupanamratpi sabhvyate'p tvaraypardha | tatkartumarhjalisajanena svasabhti prjalatpi tvat || 8.22 || pur parityajya maytyasarji svamsana tatkimiti kaa na | anarhamapyetadalakriyeta praytumh yadi cnyato'pi || 8.23 || nivedyat hanta sampayantau irakoamradimbhimnam | pdau kiyaddramimau prayse nidhitsate tucchadaya manaste || 8.24 || anyi dea katamastvaydya vasantamuktasya da vanasya | tvadptasaketatay ktrth ravypi nnena janena saj || 8.25 || tra kimaronidhireva naia surakitebhdiha yatpravea | phala kimetasya tu shasasya na tvadadypi vinicinomi || 8.26 || tava pravee suktni heturmanye madakorapi tvadatra | na lakito rakibhaairyadbhy pto'si tanv jitapupadhanv || 8.27 || yath kti kcana te yathv dauvrikndhakara ca akti | rucyo rucbhirjitakcanbhistathsi pyabhuj sanbhi || 8.28 || na manmathastva sa hi nstimrtirna cvineya sa hi ndvitya | cihnai kimanyairathav taveya rreva tbhymadhiko viea || 8.29 || lokatptktaloka yastvmasta pyamaykhamenam | ka spardhitu dhvati sdhu srdhamudanvat nanvayamanvavya || 8.3 || bhyo'pi bl nalasundara ta matvmara rakijankibandht | tithyacnyapadiya tatsth riya priysystutava stuta s || 8.31 || vgjanmavaiphalyamasahyaalya gudbhute vastuni maunit cet | khalatvamalpyasi jalpite tu tadastu bandibhramabhmitaiva || 8.32 || kadarpa evedamavindata tv puyena manye punaranyajanma | caacakihutakue juhva yanmandiramindriym || 8.33 || obhyaobhirjitaaivaaila karoi lajjgurumaulimailam |

dasrau haharharadudasrau kadarpamapyujjhitarpadarpam || 8.34 || avaimi hasvalayo valakstvatkntikrtecapal pulk | uya yukta patit sravantveantapra parita plavante || 8.35 || bhavatpadguhamapi rit rrdhruva na labdh kusumyudhena | ratajetu khalu cihnamasminnardhendurste nakhaveadhr || 8.36 || rj dvijnmanumsabhinna pr tanktya tan tapobhi | kuh u dyetarat kimtya syujyampnoti bhavanmukhasya || 8.37 || ktv dau te bahuvaracitre ki kasrasya tayormgasya | adrajgradvidarapralrekhmayacchadvidhirardhacandram || 8.38 || mugdha sa mohtsubhagnna dehddadbhavadbhrracanya cpam | bhrbhagajeyastava yanmanobh ranena rpea yadtadbht || 8.39 || mgasya netradvitaya tavsye vidhau vidhutvnumitasya dyam | tasyaiva cacatkacapavea puccha sphuraccmaraguccha ea || 8.4 || stmanagkaradbhavena dya smaro neti purav | tavaiva deha ritay riyeti navastu vastu pratibhtivda || 8.41 || tvay jagatyuccitakntisre yadindunli ilochavtti | ropi tanmavako'pi maulau sa yajvarjye'pi mahevarea || 8.42 || dehadha kusumyudhasya vidhya saundaryakathdaridram | tvadagailptpunarvarea cirea jne jagadanvakampi || 8.43 || mah ktrth yadi mnavo'si jita div yadyamareu ko'pi | kula tvaylaktamauraga cenndho'pi kasyopari ngaloka || 8.44 || seya na dhatte'nupapattimuccairmaccittavttistvayi cintyamne | mamau sa bhadra culuke samudrastvayttagmbhryamahattvamudra || 8.45 || sasrasindhvanubimbamatra jgarti jne tava vairaseni | bimbnubimbau hi vihya dhturna jtu dtisarpasi || 8.46 || iyatkta kena mahjagatymaho mahya sukta janena | pdau yamuddiya tavpi padyrajasu padmasrajamrabhete || 8.47 || bravti te ki kimiya na jne sadehadolmavalambya savit | kasypi dhanysya ghtithistvamalkasabhvanaythavlam || 8.48 || prptaiva tvattava rpasti nipya dirjanua phala me | api rut nmtamdriyet tayo prasdkurue gira cet || 8.49 || ittha madhttha rasamudgirant tadohabandhkadhanurvis | kartprasnugapacab vmiesya mano vivea || 8.5 || amujjadkahamasau sudhsu priya priyy vacana nipya | dvianmukhe'pi svadate stutiry tanmi(nm)at neamukhe tvamey || 8.51 || paurastyaaila janatopant ghanyathhna patirarghyapjm | tathtitheymatha sapratcchanpriyrpitmsanamsasda || 8.52 || ayodhi taddhairyamanobhavbhy tmeva bhaimmavalambya bhmim | ha sma yatra smaracpamantachinna bhruvau tajjayabhagavrtm || 8.53 || atha smarjmavadhrya dhairydce sa tadvgupavito'pi | vivekadh ratadhautamanta sat na kma kalukaroti || 8.54 || haritpatn sadasa prathi tvadyamevtithimgata mm | vahantamantargurudarea prniva svaprabhuvcikni || 8.55 || viramyat bhtavat sapary niviyatmsanamujjhita kim | y dtat na phalin vidhey saivtithey pthurudbhavitr || 8.56 || kalyi kalyni tavgakni kaccittam cittamanvila te | ala vilambena gira madymkaraykaratayatki || 8.57 ||

kaumramrabhya ga gun haranti te diku dhtdhipatyn | surdhirja salildhipa ca hutana caryamanandana ca || 8.58 || caraccira aiavayauvanyadvairjyabhji tvayi khedameti | te rucacauratarea citta paceu luhitadhairyavittam || 8.59 || temidn kila kevala s hdi tvad vilasatyajasram | stu nsdya tanrudr prvdaya prvavadtmadr || 8.6 || anena srdha tava yauvanena koi parmacchiduro'dhyarohat | prempi tanvi tvayi vsavasya guo'pi cpe sumanaarasya || 8.61 || prc prayte virahdaya te tpcca rpcca akaak | parpardhairnidadhti bhnau rurua locanavndamindra || 8.62 || trinetramrea ru kta yattadeva yo'dypi na savoti | na veda ru e'dya sahasranetre gant sa kma khalu kmavasthm || 8.63 || pikasya vmtrktdvyalknna sa prabhurnandati nandane'pi | blasya caino'pardhnnrdhana ilati lino'pi || 8.64 || tamomayktya dia pargai smareava akrad dianti | kuh giracacupua dvijasya rkrajanymapi satyavcam || 8.65 || arai prasnaistudata smarasya smartu sa ki nanin karoti | abhedyamasyhaha varma na sydanagat cedgiriaprasda || 8.66 || dhtdhtestasya bhavadviyogdanynyaayyracanya lnai | apyanyadridryahar pravlaijt daridrstaravo'marm || 8.67 || ravairgusphlabhavai smarasya svarthakarau badhirvabhtm | guro otu smaramohanidrprabodhadaki kimakari || 8.68 || anagatpapraamya tasya kadarthyamn muhurmlam | madhaumadhau nkanadnalinyo vara vahant iire'nurgam || 8.69 || damasvasa seyamupaiti t harerjagatyagrimalekhyalakmm | d yadabdhistava n ma ditribhgalobhrtimasau bibharti || 8.7 || agnyhit nityamupsate y dedpyamn tanumamrte | patiste damayanti so'pi smarea dsbhavitu nyadei || 8.71 || tvadgocarasta khalu pacaba karoti satpya tath vintam | svaya yath svditataptabhya para na satpayit sa bhya || 8.72 || adhi yastena dardhaba purpurrernayanlayena | na nirdahasta bhavadakivs na vairauddheradhundhamara || 8.73 || somya kupyanniva viprayukta sa somamcmati dyamnam | nmpi jgarti hi yatra atrostejasvinasta katame sahante || 8.74 || arairajasra kusumyudhasya kadarthyamnastarui tvadarthe | abhyarcayadbhirvinivedyamndapyea manye kusumdbibheti || 8.75 || smarendhane vakasi tena datt savartik aivalavallicitr | rarja cetobhavapvakasya dhmvil klaparampareva || 8.76 || putr suhdyena saroruh yatpreyas candanavsit dik | dhairya vibhu so'pi tayaiva heto smarapratpajvalane juhva || 8.77 || ta dahyamnairapi manmathaidha hastairupste malaya pravlai | kcchre'pyasau nojjhati tasya sev sad yadmavalambate ya || 8.78 || smarasya krtyeva sitktni taddopratpairiva tpitni | agni dhatte sa bhavadviyogtpni caajvarajarjari || 8.79 || yastanvi bhart ghusena sya dia samlambhanakautukiny | tad sa ceta prajighya tubhya yad gato naiti nivtya pntha || 8.8 || tath na tpya payonidhnmavmukhottha kudhita ikhvn |

nija pati saprati vripopi yath hdistha smaratpadustha || 8.81 || atpratyuta tvanmdubhuvallsmtisraja gumphati durvint | tato vidhatte'dhikameva tpa tena rit aityagu ml || 8.82 || nyasta tatastena mladaakhaa babhse hdi tpabhji | taccittamagnairmadanasya bai kta atacchidramiva kaena || 8.83 || iti triloktilakeu teu manobhuvo vikramakmacra | amoghamastra bhavatmavpya madndhatnargalacpalasya || 8.84 || srotthadhreva sudhrasasya svayavara vo bhavit taveti | satarpayant hdayni te ruti rut nkajumayst || 8.85 || sama sapatnbhavadukhatkai svadranspathikairmarudbhi | anagaaurynalatpadusthairatha pratasthe harit marudbhi || 8.86 || apstaptheyasudhopayogaistvaccumbinaiva svamanorathena | kudha ca nirvpayat ta ca svdyas'dhv gamita sukha tai || 8.87 || priy manobharadvadhe devstvadarthena nimajjayadbhi | sureu srai kriyate'dhun tai pdrpanugrahabhriya bh || 8.88 || alaktsannamahvibhgairaya janastairamarairbhavatym | avpito jagamalekhalakm nikipya sadeamaykari || 8.89 || ekaikamete parirabhya pnastanopapa tvayi sadianti | tva mrcchat na smarabhillaalyairmude vialyauadhivalliredhi || 8.9 || tvatkntimasmbhiraya pipsanmanorathvsanayaikayaiva | nija kaka khalu vipralabhya kiyanti yvadbhaa vsari || 8.91 || nije sjsmsu bhuje bhajantyvdityavarge pariveaveam | prasda nirvpaya tpamagairanagalllaharturai || 8.92 || dayasva ki ghtayasi tvamasmnanagacalaarairadyai | bhinn vara tkakakabai premastava premarastpavitrai || 8.93 || tvadarthina santu parassahasr prstu nastvaccaraaprasda | viakase kaitavanartita cedantacara pacazara pramam || 8.94 || asmkamadhysitametadantastvadbhavaty hdaya cirya | bahistvaylakriyatmidnmuro mura vidviata riyeva || 8.95 || dayodayacetasi cettavbhdalakuru dy viphalo vilamba | bhuva svardeamathcarmo bhmau dhti ysi yadi svabhmau || 8.96 || dhinoti nsmjalajena pj tvaynvaha tanvi vitanyamn | tava prasdopanate tu maulau pjstu nastvatpadapakajbhym || 8.97 || svarairvitrai karavma vmanetre bhavaty kimupsansu | aga tvadagni niptaptadarpi pi khalu ycate na || 8.98 || vaya kald iva durvidagdha tvadgaurimaspardhi dahema hema | prasnanrcaarsanena sahaikavaaprabhavabhru babhu || 8.99 || sudhsarasu tvadanagatpa nto na na ki punarapsarasu | nirvti tu tvanmamatkarea snugeormadhuskarea || 8.1 || khaa kimu tvadgira eva khaa ki arkar tatpathaarkaraiva | kgi tadbhagirasotthakacchata na diku prathita tadiku || 8.101 || dadma ki te sudhay'dharea tvadsya eva svayamsyate hi | candra vijitya svayameva bhvi tvadnana tanmakhabhgabhoji || 8.102 || priye vvmarabhvamasmaditi trapkdvacana na ki na | tvatpdapadme araa praviya svaya vaya yena jijvima || 8.103 || nsmkamasmnmadanpamtyostrya pyarasyanni | prasda tasmdadhika nija tu prayaccha ptu radanacchada na || 8.104 ||

pa svaicparopai saha sa hi makaretmabh ketun'bhddhatt nastvatprasddatha manasijat mnaso nandana san | bhrbhy te tanvi dhanv bhavatu tava sitairjaitrabhalla smitai stdastu tvannetracacattaraapharayugdhnamnadhvajka 8.105 || svapnena prpity pratirajani tava ru magna kaka rotre gtmtbdhau tvagapi nanu tanmajarsaukumrye | ns vsdhivse'dharamadhuni rasaj caritreu citta tannastanvagi kaicinna karaahariairvgur laghitsi || 8.106 || iti dhtasurasrthavcikasranijarasantalapattrahrakasya | saphalaya mama dtat vva svayamavadhrya digamekameu || 8.107 || nandayendramatha manmathamagnamagni kelbhiruddhara tandari ntanbhi | sdayoditadaya amane mano v no v yadtthamatha tadvarua vth || 8.108 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | tasygdayamaama kavikulddhvapnthe mahkvye crui naiadhyacarite sargo nisargojjvala || 8.109 || ityamakibhruvavibhramegitasphumanicch vivartumutsuk | taduktimtraravaecchayoddigasadeagira na gauravt || 9.1 || tadarpitmarutavadvidhya t digasadeamay sarasvatm | ida tamurvtalataladyuti jagda vaidarbhanarendranandin || 9.2 || mayga pa kulanman bhavnam vimucyaiva kimanyaduktavn | na mahyamatrottaradh rayasya ki hriye'pi seya bhavato'dhamarat || 9.3 || adyamn kvacidkit kvacinmamnuyoge bhavata sarasvat | kvacitprak kvacidasphurasa sarasvat jetuman sarasvat || 9.4 || gira rut eva tava uvasudh lath bhavannmni tu na rutisph | pipsut ntimupaiti vrij na jtu dugdhnmadhuno'dhikdapi || 9.5 || bibharti vaa katamastamopaha bhavda nyakaratnamdam | tamanyasmnyadhiyvamnita tvay mahnta bahu mantumutsahe || 9.6 || itrayitv virat sa t punargirnujagrhatar nardhipa | virutya virntavat taptyaye ghanghanactakamaalmiva || 9.7 || aye mamodsitameva jihvay dvaye'pi tasminnan atiprayojane | garau gira pallavanrthalghave mita ca sra ca vaco hi vggmit || 9.8 || vth katheya mayi varapaddhati kaynuprvy samaketi keti ca | kame samakavyavahramvayo pade vidhtu khalu yumadasmad || 9.9 || yadi svabh vnmama nojjvala kula tatastadudbhvanamaucit kuta | athvadta tadaho viamban tath kath preyatayopasedua || 9.1 || iti prattyaiva mayvadhrite tavpi nirbandharaso na obhate | haritpatn prativcika prati ramo gir te ghaate hi saprati || 9.11 || tathpi nirbadhnati te'thav sphmihnurundhe mitay na ki gir | himuvaasya karrameva m niamya ki nsi phalegrahigrah || 9.12 || mahjancraparampared svanma nmdadate na sdhava | ato'bhidhtu na tadutsahe punarjana kilcramuca vigyati || 9.13 || ado'yamlapya ikhva rado babhva tmahitpakraka | athsyargasya dadh padepade vacsi hasva vidarbhajdade || 9.14 || sudhuvabharaa bhavniti rute'pi npaiti vieasaaya |

kiyatsu mauna vitat kiyatsu vgmahatyaho vacanactur tava || 9.15 || maypi deya prativcika na te svanma matkarasudhmakurvate | parea pus hi mampi sakath kulbalcrasahsansah || 9.16 || hdbhinandya prativandyanuttara priygira sasmitamha sa sma tm | vadmi vmki pareu m kipa svamda mkikamkipadvaca || 9.17 || karoi nema phalina mama rama dio'nughsi na kacana prabhum | tvamitthamarhsi surnupsitu rasmtasnnapavitray gir || 9.18 || sureu sadeayasd bahu rasasravea stimit na bhratm | madarpit darpakatpiteu y prayti dvrditadvavitm || 9.19 || yathyatheha tvadupekaynay nimeamapyea jano vilambate | ru aravykarae divaukas tathtathdya tvarate rate pati || 9.2 || iyaccirasyvadadhanti matpathe kimindranetryaanirna nirmamau | dhigastu m satvarakryamanthara sthita parapreyaguo'pi yatra na || 9.21 || ida nigadya kitibhartari sthite taybhyadhyi svagata vidagdhay | adhistri ta dtayat bhuva smara mano dadhaty nayanaipu avyaye || 9.22 || jaldhipastvmadianmayi dhruva paretarja prajighya sa sphuam | marutvataiva prahito'si nicita niyojitacordhvamukhena tejas || 9.23 || atha praka nibhtasmit sat satkulasybharaa kimapyasau | punastadbhaavibhramonmukha mukha vidarbhdhipasabhav dadhau || 9.24 || vth parhsa iti pragalbhat na neti ca tvdi vgvigarha | bhavatyavaj ca bhavatyanuttardata praditsu prativcamasmi te || 9.25 || katha nu te kpaypi vgasvasvi mnuyakalchane jane | svabhvabhaktipravaa pratvar kay na vc mudamudgiranti v || 9.26 || aho mahendrasya katha mayaucit surgansagamaomitbhta | hradasya hasvalimsalariyo valkayeva prabal viamban || 9.27 || pura sur bhaa keva mnav na yatra tstatra tu obhikpi s | akcane'kicananyikgake kimrakbharaena na riya || 9.28 || yathtath nma gira kirantu te rut punarme badhire tadakare | patkior kurutmasagat katha manovttimapi dvipdhipe || 9.29 || ado nigadyaiva natsyay tay rutau lagitvbhihitlirlapat | praviya yanme hdaya hriyha tadviniryadkaraya manmukhdhvan || 9.3 || bibhemi cintmapi kartumd cirya cittrpitanaiadhevar | mlatantucchidur satsthitirlavdapi truyati cpaltkila || 9.31 || mamaya svapnadajaypi v nala vilaghyetaramaspadyadi | kuta punastatra samastaski nijaiva buddhirvibudhairna pcchyate || 9.32 || api svamasvapnamasupannam parasya drnanavaitumeva mm | svaya duradhvravanvik katha spantu vij ya hdpi tdm || 9.33 || anugraha kevalamea mde manuyajanmanyapi yanmano jane | sa cedvidheyastadam tameva me prasadya bhik vitartumatm || 9.34 || api drahya u matpratiuta sa payetpimima na cennpa | hutanodbandhanavrikrit nijyuastatkaravai svavairitm || 9.35 || niiddhamapycarayampadi kriy sat nvati yatra sarvath | ghanmbun rjapathe hi picchile kvacidbudhairapyapathena gamyate || 9.36 || striy may vggmiu teu akyate na jtu samyagvitartumuttaram | tadatra madbhitastrapaddhatau prabanddhtstu pratibanddht na te || 9.37 || nirasya dta sma tath visarjita priyoktirapyha kaduamakaram | kuthaleneva muhu kuhrava viambya imbhena pika prakopita || 9.38 ||

aho manastvmanu te'pi tanvate tvamapyambhyo vimukhti kautikam | kva v nidhirnirdhanameti kica ta sa vkkava ghaayannirasyati || 9.39 || sahkhilastru vahe'vahelay mahendrargdgurumdara tvayi | tvamdi reyasi samukhe'pi ta parmukh candramukhi nyavvta || 9.4 || divaukasa kmayate na mnav navnamarvi tavnandidam | katha na v durgrahadoa ea te hitena samyagguru'pi amyate || 9.41 || anugrahdeva divaukas naro nirasya mnuyakameti divyatm | ayovikre svaritatvamiyate kuto'yas siddharasaspmapi || 9.42 || hari parityajya nalbhiluk na lajjase v viduibruv katham | upekiteko karabhcchamratduru vade tv karabhoru bhoriti || 9.43 || vihya h sarvasuparvanyaka tvay dhta kinarasdhimabhrama | mukha vimucya vasitasya dhray vthaiva nspathadhvanarama || 9.44 || taponale juhvati srayastanrdive phalynyajanurbhaviave | kare puna karati saiva vihval baldiva tv valase na blie || 9.45 || yadi svamudbandhuman vin nala bhaverbhavant harirantarikgm | divisthitn prathita patistato hariyati nyyyamupekate hi ka || 9.46 || nivekyase yadyanale nalojjhit sure tadasminmahat day kt | cirdanenrthanaypi durlabha svaya tvayaivga yadagamaryate || 9.47 || jitajita tatkhalu papin vinnala vri yadi pravekyasi | tad tvadkhynbahirapyasnasau payapatirvakasi vakyatetarm || 9.48 || kariyase yadyata eva dadupyamanya vidu svamtyave | priytithi svena ghgat katha na dharmarja caritrthayiyasi || 9.49 || niedhaveo vidhirea te'thav tavaiva yukt khalu vci vakrat | vijmbhita yasya kila dhvanerida vidagdhanrvadana tadkara || 9.5 || bhrammi te bhaimi sarasvatrasapravhacakreu nipatya katyada | trapmapktya mankkuru sphua ktrthanya katama surottama || 9.51 || mata kimaurvatakumbhakaitavapragalbhapnastanadigdhavastava | sahasranetrnna pthagmate mama tvadagalakmmavaghitu kama || 9.52 || prasda tasmai damayanti satata tvadagasaggaprabhavairjagatprabhu | pulomajlocanatkakaakaistanu ghanmtanut sa kaakai || 9.53 || abodhi tattva dahane'nurajyase svaya khalu kattriyagotrajanmana | vin tamojasvinamanyata katha manorathaste valate vilsini || 9.54 || tvayaikasaty tanutpaakay tato nivartya na mana kathacana | himopam tasya parkaakae satu vtti atao nirpit || 9.55 || sa dharmarja khalu dharmalay tvaysti citttithitmavpita | mampi sdhu pratibhtyaya kramacaksti yogyena hi yogyasagama || 9.56 || ajtavicchedalavai smarodbhavairagastyabhs dii nirmalatvii | dhutvadhi klamamtyuakit nimeavattena nayasva kelibhi || 9.57 || iramdv varua kimhase payaprakty mduvargavsavam | vihya sarvnvute sma ki na s nipi tumanena hetun || 9.58 || asevi yastyaktadiv divnia riya priyenaurmayaka | sahmun tatra paya payonidhau kodari kra yathmanoratham || 9.59 || iti sphua tadvacasastaydartsurasphropaviambandapi | karkasuptaikakapolakaray ruta ca tadbhitamaruta ca tat || 9.6 || cirdanadhyyamavmukh mukhe tata sma s vsayate damasvas | ktyatavsavimokatha ta kadvabhe karua vicaka || 9.61 || vibhindat duktin mama ruti digindradurvcikascisacayai |

praytajvmiva m prati sphua kta tvaypyantakadtatocitam || 9.62 || tvadsyaniryanmadalkaduryaomamaya sallipirpabhgiva | ruti mamviya bhavaddurakara sjatyada kavadutka ruja || 9.63 || tamlirce'tha vidarbhajerit praghamaunavratayaikay sakh | trap samrdhayatyamanyay bhavantamha svarasajay may || 9.64 || tamarcitu madvaraasraj npa svayavara sabhavit paredyavi | mamsubhirgantuman purasaraistadantarya punarea vsara || 9.65 || tadadya viramya dayluredhi me dina ninmi bhavadvilokin | nakhai kilkhyyi vilikhya paki tavaiva rpea sama sa matpriya || 9.66 || dordvay te vidhinsti vacit mukhasya lakm tava yanna vkate | asvapi vastadim nalnane vilokya sphalyamupaitu janmana || 9.67 || mamaiva paukarae'gniskika prasagasapditamaga sagatam | na h sahdhtidhta sph katha tavryaputryamajaryamarjitum || 9.68 || digvarrtha na kathacana tvay kadarthanysmi kto'yamajali | prasadyat ndya nigdyamda dau dadhe bparayspade bham || 9.69 || ve digniti k kath tath tvayti neke nalabhmapha y | satvrate'gnau taymi jvita smarastu ki vastu tadastu bhasma ya || 9.7 || nyavei ratnatritaye jinena ya sa dharmacintmairujjhito yay | kaplikopnalabhasmana kte tadeva bhasma svakule stta tath || 9.71 || nipya pyarasaurasrasau gira svakadarpahutanhut | ktntadta na tay yathodita ktntameva svamamanyatdayam || 9.72 || sa bhinnamarmpi tadartikkubhi svadtadharmnna virantumaihata | anairaasannibhta vinivasanvicitravkcitraikhanandana || 9.73 || divo dhavastv yadi kalpakhina kadpi yceta nijgalayam | katha bhaverasya na jvitevar na moghayca sa hi bhru bhruha || 9.74 || ikh vidhya tvadavptikman svayahutasvahavi svamrtiu | kratu vidhatte yadi srvakmika katha sa mithystu vidhistu vaidika || 9.75 || sad tadmadhitihata kara vara pradtu calitdbaldapi | muneragastydvute sa dharmaryadi tvadpti bhaa tatra k gati || 9.76 || krato kte jgrati vetti ka kati prabhorap vemani kmadhenava | tvadarthamekmapi ycate sa cetpracetasa pigataiva vartase || 9.77 || na sanidhtr yadi vighnasiddhaye pativrat patyuranicchay ac | sa eva rjavrajavaiastkuta parasparaspardhivara svayavara || 9.78 || nijasya vttntamajnat mitho mukhasya rotparui jalpata | mdha kimacchattrakadaatava bhujbhuji koibhuj didkse || 9.79 || aprthayanyjakaphtktirama jvaledru cedvapupi nnala | ala nala kartumanagniskika vidhi vivhe tava sraski kam || 9.8 || pativary kulaja varasya v yama kamapycarittithi yadi | katha na gant viphalbhaviut svayavara sdhvi samddhimnapi || 9.81 || apa prati svmitay'para sura sa t niedhedyadi naiadhakrudh | nalya lobhttatapaye'pi te pit katha tv vada sapradsyate || 9.82 || ida mahatte'bhihita hita may vihya moha damayanti cintaya | sureu vighnaikapareu ko nara karasthamapyarthamavptumvara || 9.83 || im girastasya vicintya cetas tatheti sapratyayamsasda s | nivritvagrahanranirjhare nabhonabhasyatvamalambhayaddau || 9.84 || sphuotpalbhymalidapatva tadvilocanbhy kucakunalay | nipatya bind hdi kajjalvilau mava nlau taralau virejatu || 9.85 ||

dhutpatatpupailmukhugai ucestadstsaras rasasya s | rayya baddhdarayrudhray sanlanlotpalalolalocan || 9.86 || athodbhramant rudat gatakam sasabhram luptarati skhalanmati | vyadhtpriyaprptivightanicaynmdni dn paridevitni s || 9.87 || tvarasva paceuhutantmanastanuva madbhasmamaya yaacayam | vidhe parehphalabhakaavrat patdya tpyannasubhirmamphalai || 9.88 || bha viyognalatapyamna ki vilyase na tvamayomaya yadi | smareubhirbhedya na vajramapyasi bravi na svnta katha na dryase || 9.89 || vilambase jvita ki drava druta jvalatyadaste hdaya niketanam | jahsi ndypi m sukhsikmaprvamlasyamida tavedam || 9.9 || dau m ptakino manorath katha pth vmapi vipralebhire | priyariya prekaaghti ptaka svamarubhi klayata ata sam || 9.91 || priya na mtyu na labhe tvadpsita tadeva na synmama yattvamicchasi | viyogameveccha mana priyea me tava prasdnna bhavatvasau mama || 9.92 || na kkuvkyairativmamagaja dviatsu yce pavana tu dakiam | dipi madbhasma kiratvaya tay priyo yay vairavidhirvadhvadhi || 9.93 || amni gacchanti yugni na kaa kiyatsahiye na hi mtyurasti me | na m tu knta sphuamantarujjhit na ta manastacca na kyavyava || 9.94 || madugratpavyayaaktakara sur sa va kena pape kprava | udeti koirna mude maduttam kimu sakalpakaaramea va || 9.95 || mamaiva vhardinamarudurdinai prasahya varsu tau prasajite | katha nu vantu suupya devat bhavatvarayerudita na me gira || 9.96 || iya na te naidha dkpathtithistvadekatnasya janasya ytan | hrade hrade h na kiyadgaveita sa vedhas'gopi khago'pi vakti ya || 9.97 || mampi ki no dayase dayghana tvadaghrimagna yadi vettha me mana | nimajjayansatamase paraya vidhistu vcya kva tavgasa kath || 9.98 || kathvaea tava s kte gatetyupaiyati zrotrapatha katham na te | dayun m samanugrah pyase tadpi tvadyadi ntha ndhun || 9.99 || mamdarda vidartumntara tadarthikalpadruma kicidarthaye | bhid hdi dvramavpya m sa me hatsubhi prasama sama gama || 9.1 || iti priykkubhirunmianbha digadtyena hdi sthirkta | npa sa yoge'pi viyogamanmatha kaa tamudbhrntamajjanatpuna || 9.101 || mahendradtydi samastamtmanastata sa vismtya manorathasthitai | kriy priyy lalitai karambit vitarkayannitthamalkamlapat || 9.102 || ayi priye kasya kte vilapyate vilipyate h mukhamarubindubhi | purastvayloki namannaya na ki tiracalallocanallay nala || 9.103 || caksti binducyutaktictur ghansrubindusrutikaitavttava | masratrki sasramtman tanoi sasramasaaya yata || 9.104 || apstapthoruhi yita kare karoi llkamala kimnanam | tanoi hra kiyadasrua sravairadoanirvsitabhae hdi || 9.105 || doramagalyamida milajjala karea tvatparimrjaymi te | athpardha bhavadaghripakajadvayrajomi samamtmamaulin || 9.106 || mama tvadacchghrinakhmtadyute kiramikyamaykhamajar | upsanmasya karotu rohi tyaja tyajkraaroae ruam || 9.107 || tanoi mna mayi cenmangapi tvayi raye tadbahumnamnata | vinamya vakra yadi vartase kiyannammi te cai tad padvadhi || 9.108 || prabhutvabhmnnugha v na v pramamtrdhigame'pi ka rama |

kva ycat kalpalatsi m prati kva didne tava baddhamuit || 9.109 || smareumtha sahase mdu katha hdi drahya kucasavte tava | nipatya vaisriaketanasya v vrajanti b vimukhotpatiutm || 9.11 || smitasya sabhvaya skva kanvidhehi llcalacacala bhruva | apgarathypathik ca helay prasadya sadhehi da mamopari || 9.111 || sampaya prvamasruvipru smitena viraya kaumudmuda | dvita khelatu khajanadvay viksi pakeruhamastu te mukham || 9.112 || sudhrasodvelanakelimakarasraj sjntarmama karakpayo | dau madye madirki kraya smitariy pyasapravidhim || 9.113 || mamsanrdhe bhava maana na na priye madutsagavibhaa bhava | aha bhramdlapamaga myat vin mamora katamattvsanam || 9.114 || adh tapacugabavacane sthit madantarbahirei cedura | smarugebhyo hdaya bibhetu na praviya tattvanmayasapue mama || 9.115 || parivajasvnavakabat smarasya lagne hdayadvaye'stu nau | dh mama tvatkucayo kahorayorurastaya paricrikocit || 9.116 || tavdharya sphaymi yanmadhusravai ravaskikamkik gira | adhityaksu stanayostanotu te mamendulekhbhyudaydbhuta nakha || 9.117 || na vartase manmathan ik katha prakaromvalistradhri | tavgahre rucimeti nyaka ikhmaica dvijarvidaka || 9.118 || ubhavargastvadanagajanmanastavdhare'likhyata yatra lekhay | madyadantakatarjirajanai sa bhrjatmarjatu bimbapala || 9.119 || girnukampasva dayasva cumbanai prasda urayitu may kucau | nieva cndrasya karotkarasya yanmama tvameksi nalasya jvitam || 9.12 || muniryath tmnamatha prabodhavn prakayanta svamasvabudhyata | api prapann prakti vilokya tmavptasaskrataysjadgira || 9.121 || aye maytm kimanihnutkta kimatra mant sa tu m atakratu | pura svabhaktytha namanhriyvilo vilokithe na tadigitnyapi || 9.122 || svanma yannma mudh bhyadhmaho mahendrakrya mahadetadujjhitam | han maddyairyaas may punardvi hasairdtyapatha sitkta || 9.123 || dhiytmanastvadacru ncara parastu tadveda sa yadvadiyati | janvanyodyamina janrdana kaye jagajjvapiba iva vadan || 9.124 || sphuatyada ki hdaya trapbhardyadasya uddhirvibudhairvibudhyate | vidantu te tattvamida tu dantura jannane ka karamarpayiyati || 9.125 || mama ramacetanaynay phal balyaslopi ca saiva vedhas | na vastu daivasvarasdvinavara surevaro'pi pratikartumvara || 9.126 || iti svaya mohamahorminirmita prakana ocati naiadhe nijam | tathvyathmagnataduddidhray daylurgllaghu hemahasar || 9.127 || nala sa tatpakaravordhvavkia sa ea pakti bhaantamabhyadht | naydayainmatimniratmasnvihteyamata para param || 9.128 || sureu payannijaspardhatmiyatprayasypi tadarthasiddhaye | na kaskbhavanocito bhavnsat hi cetaucittmaskik || 9.129 || itripcchya nala vidarbhajmapi praytena khagena sntvita | mdurbabhe bhagin damasya sa praamya cittena haritpatnnpa || 9.13 || dade'pi tubhya kiyat kadarthan sureu rgaprasavvakein | adambhadtyena bhajantu v day diantu v daamam mamgasm || 9.131 || ayogajmanvabhava na vedan hitya me'bhdiyamunmadiut | udeti dodapi doalghava katvamajnavadivainasa || 9.132 ||

tavetyayogasmarapvako'pi me kadarthantyarthatay;gamaddaym | prakamunmdya yadadya krayanmaytmanastvmanukampate sma sa || 9.133 || am samhaikaparstavmar svakikara mmapi kartumie | vicrya krya sja m vidhnmudh ktnutpastvayi privagriham || 9.134 || udsitenaiva mayedamudyase bhiy na tebhya smaratnavnna v | hita yadi synmadasuvyayena te tad tava premai uddhilabdhaye || 9.135 || itritairnaiadhasntmtairvidarbhajanm bhamullalsa s | toradhir iirnujanmana pikasvarairdravikasvarairyath || 9.136 || nala tadvetya tamaye nije gh vigna ca mumoca bhmaj | jugupsamn hi mano dhta tad satdhiy daivatadtadhvi s || 9.137 || manobhuvaste bhavin mana pit nimajjayannenasi tanna lajjase | amudri satputrakath tvayeti s sthit sat manmathanindin dhiy || 9.138 || prasnamityeva tadagavaran na s vietkatamattadityabht | tad kadamba tadavari lomabhirmudasru prvi haramgatai || 9.139 || mayaiva sabodhya nala vyalpi yatsvamha madbuddhamida vimya tat | asviti bhrntimasddamasvasu svabhitasvodbhramavibhramakrama || 9.14 || vidarbharjaprabhav tata para trapsakh vaktumala na s nalam | purastamce'bhimukha yadatrap mamajja tenaiva mahhrade hriya || 9.141 || yadpavrypi na dtumuttara aka sakhy ravasi priyasya s | vihasya sakhyeva tamabravttad hriy'dhun maunadhan bhavatpriy || 9.142 || padtitheyllikhitasya te svaya vitanvat locananirjharniyam | jagda y saiva mukhnmama tvay prasnabopanianniamyatm || 9.143 || asaaya sa tvayi hasa eva m aasa na tvadvirahptasaaym | kva candravaasya vatasa madvadhnnasat sabhavin bhavde || 9.144 || jitastavsyena vidhu smara riy ktapratijau mama tau vadhe kuta | taveti ktv yadi tajjita may na moghasakalpadhar kilmar || 9.145 || nijunirdagdhamadagabhasmabhirmudh vidhurvchati lchanonmjm | tvadsyat ysyati tvatpi ki vadhvadhenaiva puna kalakita || 9.146 || prasda yaccha svaarnmanobhuve sa hantu m tairdhutakausumuga | tvadekacitthamasnvimu cat tvameva bhtv tavajjaymi tam || 9.147 || ruti sur guagyan yadi tvadaghrimagnasya janasya ki tata | stave raverapsu ktplavai kte na mudvat jtu bhavetkumudvat || 9.148 || kathsu iyai varamadya na dhriye mamvagantsi na bhvamanyath | tvadarthamuktsutay suntha m prathi jvbhyadhika tvadekikm || 9.149 || mahendraheterapi rakaa bhaydyadarthisdhraamastrabhdvtam | prasnabdapi mmarakata kata taduccairavakrinastava || 9.15 || tavsmi m ghtukamapyupekase mmara h'maragauravtsmaram | avehi calamanagamaga ta svakakrasya madho sakh hi sa || 9.151 || laghau laghveva pura pare budhairvidheyamuttejanamtmatejasa | te tehi jvalana khalu jvalantramtkaradrumakamaalam || 9.152 || surpardhastava v kiynaya svayavarymanukamprat mayi | girpi vakyanti makheu tarpadida na dev mukhalajjayaiva te || 9.153 || vrajantu te te'pi vara svayavara prasdya tneva may variyase | na sarvath tnapi na spedday na te'pi tvanmadanastvameva v || 9.154 || ityamlekhyagate'pi vkite tvayi smaravrasamasyaynay | pade pade maunamayntarpi pravartit sraghasrasra || 9.155 ||

calaste vimaviikha spyate dyate na khyto'nagastvayi jayati ya kinu kttgulka | ktv mittra madhumadhivanasthnamantacaritv sakhy prnharati haritastvadyaastajjuantm || 9.156 || atha bhmabhuvaiva raho'bhihit natamaulirapatrapay sa nijm | amarai saha rjasamjagati jagatpatirabhyupagatya yayau || 9.157 || vastasy priyamptusuddhuradhiyo dhr sjanty raynnamronnamrakapolaplipulakairvetasvatrasrua | catvra prahar smarrtibhirabhtspi kap dukay tattasy kpaykhilaiva vidhin rtristriym kt || 9.158 || tadakhilamiha bhta bhtagaty jagaty patirabhilapati sma svtmadtatvatattvam | tribhuvanajanayvaddttavttntasktktiktiu nirastnandamindrdiu drk || 9.159 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | sadbdhravavaranasya navamastasya vyarasnmahkvye crui naiadhyacarite sargo nisargojjvala || 9.16 || rathairathyu kulaj kumr astreu streu ca dapr | svayavara abaravairikyavyhariya rjitayakarj || 10.1 || nbhdabhmi smarasyakn nsdagant kulaja kumra | nsthdapanth dharae kao'pi vrajeu rj yugapadvrajatsu || 10.2 || yogyairvrajadbhirn paj vartu vrairanarhai prasabhena hartum | drau paraistnparikartumanyai svamtrae kakubho babhvu || 10.3 || lokairaeairaviniriya tmuddiya diyairvihite praye | svavartitattajjanayantrartivirntimyu kakubh vibhg || 10.4 || tala yatheyurna til vikr sainyaistath rjapath babhvu | bhaim sa labdhmiva tatra mene ka prpa bhbhdbhavitu purastt || 10.5 || npa purasthai pratibaddhavartm pacttanai kacana nudyamna | yantrasthasiddhrthapadbhieka labdhvpyasiddhrthamamanyata svam || 10.6 || rj pathi stynataynuprvy vilaghanaktivilambabhjm | hvnasajnamivgrakampairdadurvidarbhendrapurpatk || 10.7 || prgbhya karkoaka cakara sakambala ngabala yaduccai | bhuvastale kuinagmi rj tadvsukecvataro'nvagacchat || 10.8 || gacchadurvindracamsamutthairbhreubhi purit mukhar | vispaamcaa haridvadhn rpa patitygadanurpam || 10.9 || khaalo daadhara knu pti nthai kakubh caturbhi | bhaimyeva baddhv svaguena kai svayavare tatra gata na eai || 10.1 || mantrai pura bhmapurohitasya tadbaddharaka viati kva raka | tatrodyama dikpatirtatna ytu tato jtu na ytudhna || 10.11 || kartu akbhimukha na bhaimy mga dgambhoruhatarjitam yat | asy vivhya yayau vidarbhstadvhanastena na gandhavha || 10.12 || jtau na vitte na gue na kma saundarya eva pravaa sa vma | svacchasvaailekitakutsaberast pratyagnna stritam kubera || 10.13 || bhamvivha sahate sma kasmdardha tanury girijtmabhartu | tenvrajanty vidadhe vidarbhnnaynya tayntarya || 10.14 || svayavara bhmanarendrajy dia patina pravivea ea |

praytu bhra sa niveya kasminnahirmahgauravassahirya || 10.15 || yayau vimyordhvadia patirna svayavara vkitadharmastra | vyaloki loke rutiu smtau v sama vivha kva pitmahena || 10.16 || bhaimnirasta svamavetya dtmukhtkilendrapramukh dig | syade mukhendau ca vitatya mndya cittasya te rjasamjamyu || 10.17 || nalabhramepi bhajeta bhaim kadcidasmniti eit | abh nmahendrdicatuay s caturnal kcidalkarp || 10.18 || prayasyat tadbhavitu sur dena pena parasparea | naivnumene nalasmyasiddhi svbhviktktrimamanyadeva || 10.19 || prendumsya vidadhu punaste punarmukhcakruranidramabjam | svavaktramdaratale'tha dara dara babhajurna tathtimaju || 10.2 || te tad labdhumanvar riya nijsyena nalnanasya | nla tartu punaruktidoa barhirmukhnmanalnanatvam || 10.21 || priyviyogakvathitdivailccandrcca rhugrahapittte | dhmtdbhavena smarato'pi srai sva kalpayanti sma nalnukalpam || 10.22 || nalasya payatviyadantara tairbhaimti bhpnvidhirhtsyai | spardh dignapi krayitv tasyaiva tebhya prathimnamkhyat || 10.23 || sabh nalaryamakairyamdyairnala vinbhddhtadivyaratnai | bhmgaaprdhuike caturbhirdevadrumairdyauriva prijte || 10.24 || tatrgamadvsukirabhbhasmopadehasphuagauradeha | phandravndapraigadyamnaprasdajvdyanujvivda || 10.25 || dvpntarebhya puabhedana tat kadavpe surabhmibhpai | tatklamlambi na kena yn smareupaknilatlall || 10.26 || ramyeu harmyeu niveanena saparyay kuinankantha | priyoktidndaranamratdyairupcaraccru sa rjacakram || 10.27 || catusamudrparikhe npmanta pure vsitakrtidre | dna day sntamtithey catuay rakaasauvidall || 10.28 || abhygatai kuinavsavasya parokavttevapi teu teu | jijsitasvepsitalbhaliga svalpo'ti nvpi npairviea || 10.29 || ake vidarbhendrapurasya ake na samamau naia tath samja | yath payoriragastyahaste yath jagadv jahare murre || 10.3 || pure pathi dvraghi tatra citrktnyutsavavchayeva | nabho'pi kirmramakri te mahbhujmbharaaprabhbhi || 10.31 || vilsavaidagdhyavibhaarste yathstparicrake'pi | ajsiu striublista yathgata nyakameva kacit || 10.32 || na svedinacmaramrutairna nimeanetr prativastucitrai | mlnasrajo ntapavraena dev ndev bibhidurna tatra || 10.33 || anyonyabhnavabodhabhte sasktrimbhirvyavahravatsu | digbhya sameteu npeu teu sauvargavargo na janairacihni || 10.34 || te tatra bhaimycaritni citre citri paurai puri lekhitni | nirkya ninyurdivasa ni ca tatsvapnasabhogakalvilsai || 10.35 || s vibhrama svapnagatpi tasy nii svalbhasya dade yadebhya | tadarthin bhmibhuj vadny sat sat prayati sma kmam || 10.36 || vaidarbhadtnunayopahtai grabhagranubhvayadbhi | svayavarasthnajanrayastairdine paratrlamakri vrai || 10.37 || bhbhiruccairapi saskte ya vkykta prktabuddhimeva | prasnabe vibudhdhinthastentha s'obhi sabh nalena || 10.38 ||

dhtgarge kalitadyuobh tasminsabh cumbati rjacandre | gat batkorviaya vihya kva kttranakattrakulasya knti || 10.39 || drgdaya koibhujmamumnncaryaparyutsukit nipetu | anantara danturitabhruv tu nitntamrykalu dgant || 10.4 || sudhureu prathamo bhuvti smaro dvitya kimasvitmam | dasrasttyo'yamiti kit stuticchalnmatsario ninindu || 10.41 || dya vidhorjanma sa ea bhmau dvaita yuvsau rativallabhasya | nsatyayormrtittyatyamiti stutastai ktamatsarai sa || 10.42 || mynalodharanmithastairce sam santyamun kiyanta | tmpakare sati matsar dvia paraspardhanay samdhi || 10.43 || guena kenpi jane'navadye dontarokti khalu tatkhalatvam | rpea tatsasadaditasya surairnaratva yadadi tasya || 10.44 || nalnasatynavadatsa satya ktopavensavidhe suven | nobhvilbh kimu darpakaca bhavanti nsatyayutau bhavanta || 10.45 || am tamdgjaguratra madhye kasypi notpattirabhdilym | adarpak sma savidhe sthitste nsatyat ntra bibharti kacit || 10.46 || tebhya parnna parikalpayasva riy vidrktakmadevn | asminsamje bahuu bhramant bhaim kilsmsu ghaiyate'sau || 10.47 || asma yannma taveha rpa svendhigatya ritamugdhabhv | tanno dhigpatitnnarendra dhikcedamasmadvibudhatvamastu || 10.48 || s vgavjyitam nalena temanakitavkchalena | strratnalbhocitayatnamagnamena hi na sma pratibhti kicit || 10.49 || ya spardhay yena nijapratih lipsu sa evha tadunnatatvam | ka spardhitu svbhihitasvahne sthne'vahel bahul na kuryt || 10.5 || grdevatgtayaapraasti riy taittvallalitbhinet | mud tad'vaikata keavasta svayavarambaramambarastha || 10.51 || aau tadsu haritsu d sado didkurnididea deva | laigmadvpi irariya yo dau mvditaketakka || 10.52 || ekena paryakipadtmandri cakurmurrerabhavatparea | tairdvdatm daabhistu eairdio dalokata lokapr || 10.53 || pradakia daivataharmyamadri sadaiva kurvannapi arvara | dra mahendrnujadimrty na prpa taddaranavighnatpam || 10.54 || lokamn varalokalakm ttklikmapsaraso rasotk | janmbudhau yatra nijnanni vitenurambhoruhaknanni || 10.55 || na yakalakai kimalaki no v siddhai kimadhysi samptaobh | s kinarai ki na rasdasevi ndari harea maharibhirv || 10.56 || vlmkiralghata tmanekakhatraybhruharjibhj | klea vin kahapathena yasya daiv diva prgbhuvamgamadvk || 10.57 || prasi sasadgurupi crv crvkatsarvavidakea | thnapaa rasan yady jnmi vcmadhidevaty || 10.58 || nke'pi dvyattamadivyavci vacasragcryakavitkavirya | daiteyante pathi srthavha kvya sa kvyena sabhmabht || 10.59 || amelayadbhmanpa para na nkaradetndamanasvasaiva | ida vidhtpi vicintya yna svailpasarvasvamadarayanna || 10.6 || ekkibhvena pur purrirya pacat pacaara ninya | tadbhsamdhnamamuya kya nikyall kimam yuvna || 10.61 || prendubimbnanumsabhinnnasthpayatkvpi nidhya vedh |

taireva ilp niramdam mukhni lvayamayni manye || 10.62 || mudhrpita mrdhasu ratnamebhiryannma tni svayameta eva | svataprake paramtmabodhe bodhntara na sphurathamarthyam || 10.63 || pravekyata sundaravndamuccairida mud ceditaretara tat | na akyato lakayitu vimira dasrau sahasrairapi vatsarm || 10.64 || sthitairiyadbhiryuvabhirvidagdhairdagdhe'pi kme jagata kati k | ekmbubinduvyayamambure prasya ka asati oadoam || 10.65 || iti stuvanhuktivargabhirgandharvavargea sa gyataiva | okrabhmn pahataiva vednmaharivndena tath'nvamni || 10.66 || nyavviattnatha rjasihnsihsanaugheu vidarbharja | geu yatra tridaairivaibhiraobhi krtasvarabhdharasya || 10.67 || vicintya nnbhuvangatstnamartyasakrtyacaritragotrn | kathy kathakramam sutymiti vyadi kitipena tena || 10.68 || raddhlusakalpitakalpany kalpadrumasytha rathgape | tadkulo'sau kuladaivatasya smti tatna kaamekatna || 10.69 || taccintannantarameva deva sarasvat sasmitamha sa sma | svayavare rjakagotravttavattrmiha tv karavi vi || 10.7 || kula ca la ca bala ca yn jnsi nnbhuvangatnm | ematastva bhava vvadk mkyitu ka samayastavyam || 10.71 || jagattraypaitamaitai sabh na bht ca na bhvin ca | rj guajpanakaitavena sakhyvata rvaya vmukhni || 10.72 || itrit taccaratparga grvacmaimaeam | tasya prasdena sahjaysvdya mrdhndari babhra || 10.73 || madhyesabha svatatra bl gandharvavidydharakahanl | traymaybhtavalvibhag shityanirvartitadktarag || 10.74 || sdatharv trivalitrived mldvinirgatya vityamn | nnbhicrocitamecakar rutiryadyodararomarekh || 10.75 || ikaiva skccarita yadya kalpariykalpavidhiryadya | yasy samastrthaniruktirpairniruktividy khalu paryaast || 10.76 || jty ca vttena ca bhidyamna chando bhujadvandvamabhdyadyam | lokrdhavirntimaybhaviu parvadvaysandhisucihnamadhyam || 10.77 || asaaya s guadrghabhvakt dadhn vitati yady | vidhyik abdaparampar ki vraci vykaraena kc || 10.78 || sthitaiva kahe pariamya hralat babhvoditatravtt | jyotirmay yadbhajanya vidy madhyegamakena bht viake || 10.79 || avaimi vdiprativdighakhapakargea virjamne | te prvapakottarapakastre radacchadau bhtavat yadyau || 10.8 || brahmrthakarmrthakavedabhed dvidh vidhya sthitaytmadeham | cakre parcchdanacru yasy mmsay msalamruyugmam || 10.81 || uddeaparva yapi lakae'pi dvidhoditai oaabhi padrthai | nvkik yaddaanadviml t muktikmkalit pratma || 10.82 || tark rad yadvadanasya tarky vde'sya akti kva tath'nyath tai | pattra kva dtu gualipga kva vdata khaayitu prabhutvam || 10.83 || sapallava vysapararbhy pratabhvdubhaybhaviu | tanmatsyapadmdyupalakyama yatpiyugma vavte puram || 10.84 || kalpavicchedavivarjito ya sa dharmastravraja eva yasy | paymi mrdh rutimlal kahasthita kasya mude na vtta || 10.85 ||

bhruvau dalbhy praavasya yasystadbindun bhlatamlapattram | tadardhacandrea vidhirvipac nikvankoadhanu prainye || 10.86 || dviku al vttasamptilipy kargul kcanalekhan nm | kaiya ma smitabh kahiny kye yadye niramyi srai || 10.87 || y somasiddhntamaynaneva nytmatvdamayodareva | vij nasmastyamayntareva skratsiddhimaykhileva || 10.88 || bhmastaygadyata moditu te vel kileya tadala viadya | may nigdya jagatpatn gotra caritra ca vicitramem || 10.89 || avindatsau makarandall mandkin yaccararavinde | atrvatr guavaranya rj tadjvaagsmi kpi || 10.9 || tatklavedyai akunasvardyairptmavpt npati prattya | t lokaplaikadhura ea tasyai saparymucit didea || 10.91 || digantarebhya pthivpatnmkarakauthalasiddhavidym | tata kita sa nij tanj madhyemahrjakamjuhva || 10.92 || dsu nsracaru jta sphta krameliu vkitsu | svgeu rpotthamathdbhutbdhimudvelayantmavalokaknm || 10.93 || snigdhatvamyjalalepalopasayatnaratnumjukbhm | nepathyah radyutivrivartisvacchyasacchyanijlijlm || 10.94 || vilepan modamudgatena tatkaraprotpalasarpi ca | ratadtena madhuvratena kare raha kicidivocyamnm || 10.95 || virodhivarbharamabhs malljikauthalamkamm | smarasvacpabhramaclite nu bhruvau vilsdvalite vahantm || 10.96 || smodapupugavsitg kiorakhgraaylimlm | vasantalakmmiva rjabhistai kalpadrumairapyabhilayamm || 10.97 || ptvadtruanlabhs dehopadehtkiraairmanm | gorocancandanakukumaianbhvilepnpunaruktayantm || 10.98 || smara prasnena arsanena jetramaraddadhat nalasya | tasmai svabhdadauilpa baladvia krmukamarpayantm || 10.99 || vibhebhyo'varamaukeu tato'vara sndramaiprabhsu | samyakpuna kvpi na rjakasya ptu d dhtdhtvakm || 10.1 || prkpupavarairviyata patadbhirdrau na dattmatha na dvirephai | tadbhtibhugnena tato mukhena vidheraho vchitavighnayatna || 10.101 || etadvara symiti rjakena manorathtithyamavpitya | sakhmukhyotsjatmapgtkarprakastrikayo pravham || 10.102 || smitecchudantacchadakampakiciddigambarbhtaraduvndai | nanditorvndramukhravindairmanda nudant hdi kaumudnm || 10.103 || pratyagabhcchamaicchalena yallagnatannicalalokanetrm | hrgrajgradgarumaramipnbhanbhkuharndhakrm || 10.104 || tadgaurasrasmitavismitenduprabhirakamparuco'bhinetum | viputmaitacmarlnnmarlktalsyallm || 10.105 || tadagabhogvaligyann madhye niruktikramakuhitnm | svaya dhtmapsaras prasda hriya hdo maanamarpayantm || 10.106 || tr radn vadanasya candra ruc kacn ca nabho jayantm | kahamakordvitaya madhni mahbhuja kasya na bhojayantm || 10.107 || alaktgdbhutakevalg stavdhikdhyakanivedyalakmm | im vimnena sabh viant papvapgairatha rjarji || 10.108 || sdasau tatra na ko'pi bhpastanmrtirpodbhavadadbhutasya |

ullesuragni mud na yasya vinadraromkuradanturi || 10.109 || aguhamrdhn vinipity madhyena bhgena ca madhyamy | sphoi bhaimmavalokya tatra na tarjan kena janena nma || 10.11 || asminsamje manujevarea t khajankmavalokya kena | puna punarlolitamaulin na bhruvorudakepitar dvay v || 10.111 || svayavarasyjiramjihn vibhvya bhaimmatha bhminthai | ida mud vihvalacittabhvdavpi khakrajihmajihvam || 10.112 || rambhdilobhtktakarmabhirm nyaiva bhrbhtsurabhmipnthai | ityetaylopi divo'pi pus vaimatyamatyapsaras rasym || 10.113 || rpa yadkarya jannanebhyastattaddigantdvayamgamma | saundaryasrdanubhyamndasystadasmdbahu nkanya || 10.114 || rasasya gra iti rutasya kva nma jgarti mahnudanvn | kasmdudasthdiyamanyath rrlvayavaidagdhyanidhi payodhe || 10.115 || sktsudhurmukhameva bhaimy diva sphua lkaika aka | etadbhuvau mukhyamanagacpa pupa punastadguamtravtty || 10.116 || lakye dhta kualike sudaty takayugma smaradhanvine kim | savypasavya viikh visstennayorynti kimantareva || 10.117 || tanotyakrti kusumugasya sai batendvarakaraprau | yata ravakualikparddhaara khala khypayit tambhym || 10.118 || rajapada apadakajua hitvtmana pupamaya puram | adytmabhrdriyat sa bhaimy bhryugmamantardhtamui cpam || 10.119 || padmnhime prvi khajarnkipnuryamdya vidhi kvacittn | srea tena prativaramuccai puti didvayametadyam || 10.12 || etdoramburuhairviea bhgau jana pcchatu tadguajau | itva dhtkta traklistrpusamdhyasthyamihkiyugme || 10.121 || vyadhatte saudhe ratikmayostadbhakta vayo'sy hdi vsabhjo | tadagrajgratpthutakumbhakumbhau na sabhvayati stanau ka || 10.122 || asy bhujbhy vijitdbiskti pthakkaro'ghyata tatprasnam | iheyate tanna gh riya kairna gyate v kara eva lokai || 10.123 || chadmaiva tacchambaraja bisinystatpadmamasystu bhujgrasadam | utkaakdudgamanena nldutkaaka taikhairnakhairyat || 10.124 || jgarti martyeu tulrthamasy yogyeti yogynupalambhana na | yadyasti nke bhuvane'tha vdhastad na kautaskutalokabdha || 10.125 || nama karebhyo'stu vidherna vstu spa dhiypyasya na ki punastai | spardida syllulita hi zilpa manobhuvo'nagataynurpam || 10.126 || im na mdvmasjatkarbhy vedh kudhysanakarkabhym | gradhr manas na ntivirntidhanvdhvamahruhea || 10.127 || ullsya dhtustulit karea roau kime stanayorgururv | tenntarlaistribhiragulnmudtamadhyatrivalvils || 10.128 || nijmtodyannavantajgmet kramonmlitaptimnam | ktvendurasy mukhamtmanbhnnidrlun durghaamambujena || 10.129 || asy sa crurmadhureva kru vsa vitene malaynilena | amni snairvidadhe'gakni cakra vca pikapacamena || 10.13 || kti smarasyaiva na dhture nsy hi ilptarakrujeya | rpasya ilpe vayas'pi vedh nijyate sa smarakikarea || 10.131 || gurorapm bhaadohakaha niruktigarvacchiday vinetum | rama smarasyaiva bhava vihya mukti gatnmanutpanya || 10.132 ||

khytumakivrajasarvapt bhaim tadekganikhtadku | gthsudhleakalvilsairalacakrnanacandramindra || 10.133 || smitena gaur hari deya vvat susvarakahabhs | hemeva kyaprabhaygaeaistanv mati krmati me na kpi || 10.134 || iti stuvna savidhe nalena vilokita akitamnasena | vyktya martyocitamarthamukterkhaalastasya nunoda akm || 10.135 || sva naiadhdeamaho vidhya kryasya hetorapi nnala san | ki sthnivadbhvamadhatta dua tdkktavykaraa puna sa || 10.136 || iyamiyamadhirathya yti nepathyamajurviativiati vedmurva seyamurvy | iti janajanitai snandandairvijaghne nalahdi parabhaimvarankaranpti || 10.137 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | tarkevapyasamaramasya daamastasya vyarasnmahkvye crui naiadhyacarite sargo nisargojjvala || 10.138 || t devatmiva mukhenduvasatprasdmak rasdanimiea nibhlayantm | lbhya cetasi dhtasya varasya bhmabhmndraj tadanu rjasabh babhja || 11.1 || tannirmalvayavabhittiu tadvibhratneu ca pratiphalannijadehadambht | dy para na hdayena na kevala tai sarvtmanaiva sutanau yuvabhirmamajje || 11.2 || dymantar vasumatmapi gdhijanm yadyanyameva niramsyata nkalokam | cru sa ydgabhaviyadabhdvimnaistdktadabhramavalokitumgatnm || 11.3 || kurvadbhirtmabhavasaurabhasapradna bhplacakracalacmaramrutaugham | lokanya divi sacarat sur tatrrcanvidhirabhdadhivsadhpai || 11.4 || tatrvanndracayacandanacandralepanepathyagandhavahagandhavahapravham | lbhirpatadanagaarnusr sarudhya saurabhamaghata bhgavarga || 11.5 || uttugamagalamdaganindabhagsarvnuvdavidhibodhitasdhumedh | saudhasraja plutapatkataybhininyurmanye janeu nijatavapaitatvam || 11.6 || sabhaa bhagavat sada vidhya vgdevat vinayavandhurakadhary | ce caturdaajagajjanatnamasy tannrit sadasi dakiapakamasy || 11.7 || abhygamanmukhabhujmiha koire ye pthakkathanamabdaattipti | asy vva manas paribhvya kacidya cittavttiranudhvati tvakn || 11.8 || e tvadkaarasdanimeatai svbhviknimiatmilit yathbht | sye tathaiva tava nanvadharopabhogairmugdhe vidhvamtapnamapi dvidhtu || 11.9 || e gire sakalaratnaphalastaru sa prgdugdhabhmisurabhe khalu pacakha | muktphala phalanasnvayanma tanvannbhti bindubhiriva cchurita payodhe || 11.1 || vaktrendusanidhinimladalravindadvandvabhramakamamathjalintmamaulau | ktvpardhabhayacacalamkam snyatra gantumamarai kpaynvamni || 11.11 || tattadvirgamudita ibikdharasth skdvidu sma na mangapi ynadhury | sannanyakaviaamukhnumeyabhaimviraktacaritnumay tu jaju || 11.12 || rakasvarakaamavekya nija nivtto vidydharevadharat vapuaiva bhaimy | gandharvasasadi na gandhamapi svarasya tasy vimya vimukho'jani ynavarga || 11.13 || dneu satsvapi ktphalavittarakairyakairadari na mukha trapayaiva bhaimym | te jnate sma surakhipativrat ki t kalpavrudhamadhikiti nvatrm || 11.14 || janystata phaabhtmadhipa suraughnmjithamajimavaghipadohalakmm | t mnasa nikhilavricaynnavn hasvalmiva ghan gamaybabhvu || 11.15 || yasy vibhorakhilavmayavistaro'yamkhyyate pariatirmunibhi puna s |

udgatvarmtakarrdhaparrdhyabhl blmabhata sabhsatatapragalbh || 11.16 || lealagnagirijkucakukumena ya paastraparirambhaaoaobha | yajopavtapadav bhajate sa abho sevsu vsukiraya prasita sitar || 11.17 || pau pha bhajati kakaabhyamaie so'ya manoharamaramayamuccai | korabandhanadhanurguayogapaavyprapragamamu bhaja bhtabhartu || 11.18 || dhtvaikay rasanaymtamvarendorapyanyay tvadadharasya rasa dvijihva | svdayanyugapadea para viea niretumetadubhayasya yadi kama syt || 11.19 || viea radanacchadadaadnametena te punaranarthatay na gayam | bdh vidhtumadhare hi na tvakne pyasradhaite ghaate'sya akti || 11.2 || tadvisphuratphaavilokanabhtabhte kampa ca vkya pulaka ca tatonu tasy | sajtastvikavikradhiya svabhtynntynnyaedhaduragdhipatirvilak || 11.21 || taddaribhi svavarae phaibhirnirairnivasya tatkimapi samantmannam | yattnpraytumanaso'pi vimnavh h h pratpapavanakunnna jagmu || 11.22 || hrsakucatphaagaduragapradhntt rjasaghamanayanta vimnavh | sadhynamaddalakultkamaldvinya kahlramindukira iva hsabhsam || 11.23 || devybhyadhyi bhava bhru dhtvadhn bhmbhujo bhajata bhmabhuvo nirkm | lokitmapi puna pibat dainmicch vigacchati na vatsarakoibhirv || 11.24 || lokeakeavaivnapi yacakra grasntarabhntarantabhvn | pacendriyi jagatmiupacakena sakobhayanvitanut vitanurmada va || 11.25 || pupeu dhruvamamniuvarajaptihukramantrabalabhasmitantaaktn | grasargarasikadvyaukodari tva dvpdhipnnayanayornaya gocaratvam || 11.26 || svddake jalanidhau savanena srdha bhavy bhavantu tava vrivihrall | dvpasya ta patimamu bhaja pukarasya nistandrapukaratiraskaraakamki || 11.27 || svartabhvabhavadadbhutanbhikpe svarbhaumametadupavartanamtmanaiva | svrjyamarjayasi na riyametadymetadghe parigha acvilsam || 11.28 || deva svaya vasati tatra kila svayabhrnyagrodhamaalatale himatale ya | sa v vilokya nijailpamananyakalpa sarveu kruu karotu karea darpam || 11.29 || nyagrodhandiva diva patadtapdernyagrodhamtmabharadhramivvarohai | ta tasya pkiphalanladaladyutibhy dvpasya paya ikhipattrajamtapatram || 11.3 || na vetat caratu v bhuvaneu rjahasasya na priyatam kathamasya kirti | citra tu yadviadimdvayamviant kra ca nmbu ca mitha pthagtanoti || 11.31 || re'pi sripariatprathamcite'pi grabhagimadhure'pi kalkare'pi | tasminnavadyamiyampa tadeva nma yatkomala na kila tasya naleti nma || 11.32 || bhrvallivellitamathktibhagime liga cakra tadandaraasya vij | rjo'pi tasya tadalbhajatpavahnicihnbabhva malinacchavibhmadhma || 11.33 || rjntarbhimukhamindumukhmathain jany jan hdayaveditayaiva ninyu | anynapekitavidhau na khalu pradhnavc bhavatyavasara sati bhavyabhtye || 11.34 || ce punarbhagavat npamanyamasyai nirdiya dyatamatvamatvineyam | lokyatmayamaye kulalal lnatnatamudasya nijsyabimbam || 11.35 || etatpurapahadaparamabandivndavgambarairanavakatare'mbare'smin | utpattumasti padameva na matpadnmartho'pi nthapunaruktiu ptuknm || 11.36 || nanvatra havya iti virutanmni kadvpaprasini sudhu sudhbhavanty | etadbhujbirudabandijaynaypi ki rgi rjani girjani nntara te ka || 11.37 || ukacchadasamacchavipattramlabhr hariyati tarustava tatra cittam | yatpallavaughaparirambhavijmbhitena khyt jagatsu harito harita sphuranti || 11.38 || sparena tatra kila tattarupattrajanm yanmruta kamapi samadamdadhti | kauthala tadanubhya vidhehi bhya raddh pararapurakathntare'pi || 11.39 ||

krravastavakakarucicchanmanvetu tatra vikayitamyatki | velvanvanatatipratibimbacumbikirmritormicayacrimacpalbhym || 11.4 || kallolajlacalanopanatena pv jvtunnavaratena payorasena | asminnakhaaparimaalitorumrtiradhysyate madhubhid bhujagdhirja || 11.41 || tvadrpasapadavalokanajtaak pdbjayoriha kargulillanena | bhyccirya kamal kalitvadhn nidrnubandhamanurodhayitu dhavasya || 11.42 || bltapai ktakagairikat kt dvistatrodaycalail parilayantu | tvadvibhramabhramaajaramavridhripdgulgalitay nakhalkaypi || 11.43 || n karambitamudmudayanmgkaak sjatvanaghajaghi paribhramanty | tatrodaydriikhare tava dyamsya kamrasabhavasamracanbhirmam || 11.44 || etena te virahapvakametya tvatkma svanma kalitnvayamanvabhvi | agkaroi yadi tattava nandandyairlabdhnvaya svamapi nanvayamtanotu || 11.45 || lakmlatsamavalambabhujadrume'pi vgdevatyatanamajumukhmbuje'pi | smutra daamajgaadekameva nth babhva maghav yadamuya deva || 11.46 || lakmvilsavasate sumanasu mukhydasmdvikya bhuvi labdhaguaprasiddhim | sthnntara tadanu ninyurim vimnavh puna surabhitmiva gandhavh || 11.47 || bhyastato nikhilavmayadevat s hemopameyatanubh samabhatainm | eta svabhubahuvranivritri citte kuruva kuruvindasakntidanti || 11.48 || dvpasya paya dayita dyutimantamena kraucasya cacaladgacalavibhramea | yanmaale sa parimaalasanivea pucaksti dadhimaapayodhipra || 11.49 || tatrdrirasti bhavadaghrivihrayc krau ca sphuriyati guniva yastvadyn | hasval kalakalapratindavgbhi skandeuvndavivarairvivartukma || 11.5 || vaidarbhi darbhadalapjanaypi yasya garbhe jana punaru deti na jtu mtu | tasyrcan racaya tatra mgkamaulestanmtradaivatajanbhijana sa dea || 11.51 || cgracumbimihirodayaailalasten stanadhayasudhkaraekharasya | tasminsuvararasabhaaramyaharmyabhbhddha ghaaya hemaghavatas || 11.52 || tasminmalimluca iva smarakelijanmagharmodabindumayayauktikamaana te | jlairmilandadhimahodadhipralolakallolacmaramaruttarui chinattu || 11.53 || etadyao navanava khalu hasavea veantasataraadragamakramea | abhysamarjayati sataritu samudrngantu ca niramamita sakalndigantn || 11.54 || tasminguairapi bhte gaandaridraistanv na s hdayabandhamavpa bhpe | daive nirundhati nibandhanat vahanti hanta praysaparui na paurui || 11.55 || te ninyire npatimanyamimmamumdasvatasaibikabhta pumsa | ratnkardiva turamaykhalekh lekhnujvipuru giriottamgam || 11.56 || ekaikamadbhutagua dhutadaa ca hitvnyamanyamupagatya parityajantm | en jagda jagadacitapdapadm padmmivcyutabhujntaravicyut s || 11.57 || a kueayasanbhiaye kuena dvpasya lchitatanoryadi vchitaste | jyotimat samamanena vanghansu tattva vinodaya ghtodatau ceta || 11.58 || vtormidolanacaladdalamaalgrabhinnbhramaalagalajjalajtaseka | stamba kuasya bhavitmbaracumbicacitrya tatra tava netranipyamna || 11.59 || pthodhimthasamayotthitasindhuputrpatpakajrpaapavitrailsu tatra | paty sahvaha vihramayairvilsairnandamindumukhi mandarakandarsu || 11.6 || rohaya tava sajja ivsti tatra sopnaobhivapuramavalicchabhi | bhogndraveaataghiktbhirabdhikubdhcala kanakaketakagotragtri || 11.61 || manth naga sa bhujagaprabhuveaghilekhvaladdhavalanirjharavridhra | tvannetrayo svabharayantritaraeaegaveitatanubhramamtanotu || 11.62 || etena te stanayugena surebhakumbhau pidvayena diviahrumapallavni |

syena sa smaratu nradhimanthanottha svacchandamindumapi sundari mandardri || 11.63 || vedairvacobhirakhilai ktakrtiratne hetu vinaiva dhtanityaparrthayatne | mmsayeva bhagavatyamtumaulau tasminmahbhuji taynumatirna bheje || 11.64 || tasmdim narapaterapanya tanv rjanyamanyamatha janyajana sa ninye | strbhvadhvitapadmavimya ycmarth nivartya vidhandiva vittavittam || 11.65 || dev pavitritacaturbhujavmabhg vglapatpunarim garimbhirmm | asyrinikpakpasanthape pigrahdanugha gaa gunm || 11.66 || dvpasya lmala iti prathitasya ntha pthodhin valayitasya surmbunyam | asminvapu mati na vismayase gubdhau rakt tilaprasavansiki nsi ki v || 11.67 || vipre dhayatyudadhimekatama trasatsu yasteu pacasu bibhya na sdhusindhu | tasminnanena ca nijlijanena ca tva srdha vidhehi madhur madhupnakel || 11.68 || droa sa tatra vitariyati bhgyalabhyasaubhgyakmaamaymupad giriste | taddvpadpa iva dptibhirauadhn cmilajjaladakajjaladaranya || 11.69 || tadvpalakmapthulmalitlajlai kotale mduni mrutacrukrai | llvihrasamaye cararpani yogyni te sarasasrasakoamdvi || 11.7 || etadguaravaaklavijmbhamatallocancalanikocanascitasya | bhvasya cakrarucita ibikbhtaste tmekata kitipaterapara nayanta || 11.71 || t bhrat punarabhata nanvamuminkmrapakanibhalagnajannurge | rkhaalepamayadigjayakrtirjirjadbhuje bhaja mahbhuji bhaimi bhvam || 11.72 || dvpa dvipdhipati mandapade prasti plakopalakitamaya kitipastadasya | medhtithestvamurasi sphura sasaukhy skdyathaiva kamal yamalrjunre || 11.73 || plake mahyasi mahvalaytapatre tatrekite khalu tavpi matirbhavitr | khel vidhtumadhikhavilambidollolkhilgajanatjanitnurge || 11.74 || ptv tavdharasudh vasudhsudhurna raddadhtu rasamikurasodavrm | dvpasya tasya dadhat pariveavea so'ya camatktacakoracalcalki || 11.75 || sra na saura iva nendumavkya tasminnnti yastaditaratridanabhija | tasyaindavasya bhavadsyanirkayaiva dare nato'pi na bhavatyavakribhva || 11.76 || utsarpi na kila tasya tarigi y tvannetrayorahaha tatra vipi jt | nrjanya navanrajarjirstmatrjasnuraja rjani rjamne || 11.77 || etadyaobhirakhile'mbuni santu has dugdhkte tadubhayavyatibhedamugdh | kre payasyapi pade dvayavcibhya nnrthakoaviayo'dya modyamastu || 11.78 || brma kimasya nalamapyalamjuho krti sa caia ca samdiata sma kartum | svadvpasmasaridvaraprapravelcalkramaavikramamakramea || 11.79 || ambhojagarbharucirtha vidarbhasubhrsta garbharpamapi rpajitatrilokam | vairgyarkamavalokayati sma bhpa di puratrayariporiva pupacpam || 11.8 || te t tato'pi cakurjagadekadpdasasthalasthitasamnavimnada | caadyuterudayinmiva candralekh sotkahakairavavansuktapraroh || 11.81 || bhpeu teu na mangapi dattacitt vismeray vacanadevatay taytha | vguodayatktapivnikvay punarabhi mgeka s || 11.82 || yanmauliratnamuditsi sa ea jambdvpastvadarthamilitairyuvabhirvibhti | dolyitena bahun bhavabhtikampra kadarpaloka iva khtpatitastruitv || 11.83 || vivagvta parijanairayamantarpaistemadha iva rjati rjaputri | hemdri kanakadaamahtapatra kailsaramicayacmaracakracihna || 11.84 || etattarustarui rjati rjajamb sthlopalniva phalni vimya yasy | siddhastriya priyamida nigadanti dantiythni kena tarumruruhu patheti || 11.85 || jmbnada jagati virutimeti mtsn ktsnpi s tava ruc vijitari | yasy tajjmbavadravabhavsya sudhvidhmburjambsaridvahati smani kambukahi || 11.86 ||

asmijayanti jagatpataya sahasramasrsrusrdrariputadvaniteu teu | rambhoru cru katicittava cittabindhirpnnirpaya mudhamudharmi || 11.87 || pratyarthiyauvatavatasatamlamlonmlattamaprakarataskaraauryasrye | asminnavantinpatau guasatatn virntidhmani mano damayanti ki te || 11.88 || tatrnutravanavsitapasvivipr ipr tavormibhujay jalakelikle | liganni dadat bhavat vayasy hsynubandhiramayasaroruhsy || 11.89 || asydhiayya puramujjayin bhavn jgarti y subhagayauvatamauliml | paty'rdhakyaghaanya mgki tasy iy bhaviyasi cira varivasyaypi || 11.9 || niakamakuritat rativallabhasya deva svacandrakiramtasecanena | tatrvalokya sud hdayeu rudrastaddehadhaphalamha sa ki na vidma || 11.91 || gaata vidadhato'pi samiddhakm ndhyate parumakaramasya vm | cndr na tatra haramauliaylureknadhyyahetutithiketurapaiti lekh || 11.92 || bhpa vyalokata na dratarnurakta s kuinvanipuradaranandin tam | anynurgavirasena vilokandv jnmi samyagavilokanameva ramyam || 11.93 || bhaimgitni ibikmadhare vahanta sknna yadyapi kathacana jnate sma | jajustathpi savidhasthitasamukhnabhplabhaamaiprativimbitena || 11.94 || bhaimmavpayata janyajanastadanya gagmiva kititala radhuvaadpa | ggeyaptakucakumbhayug ca hracsamgamavaena vibhit ca || 11.95 || t matsyalchanadarchitacpabhs nrjitabhruvamabhata bh ite | vrjae kimapi scaya cetas cetkrrasa vahasi gauaviaujasha || 11.96 || etadyaobhiramalni kulni bhs tathya turakiraasya tktni | sthne tato vasati tatra sudhmbusindhau rakustadakuravankavalbhilt || 11.97 || ligita kamalavatkarakastvay'ya yma sumeruisvayeva nava payoda | kandarpamrdharuhamaanacampakasragdmatvadagarucikacukitacakstu || 11.98 || etena samukhamilatkarikumbhamukt kaukeyakbhihatibhirvibabhurvimukt | etadbhujomabhani sahay vikr prasvedabindava ivrinarendralakmy || 11.99 || caryamasya kakubhmavadhnavpadjnugdbhujayugdudita pratpa | vypatsadayavisritasaptatantujanm caturdaa jaganti yaapaaca || 11.1 || audsyasavidavalambitanyamudrmasmindornipatitmavagamya bhaimy | svenaiva janyajanatnyamajgamatt suja pratgitavibhvanameva vca || 11.101 || et kumranipu punarapyabhdv sarojamukhi nirbharamrabhasva | asminnasakucitapakajasakhyaiknitadiparirambhavijmbhitni || 11.102 || pratyarthiprthivapayonidhimthamanthapthvdhara pthuraya mathurdhintha | amarujtamanuyti na arvara ymkakarburavapurvadanbjamasya || 11.103 || ble'dhardharitanaikavidhapravle pau jagadvijayakrmaamasya paya | jyghtajena ripurjakadhmaketutryamamuparajya mai kiena || 11.104 || etadbhujraisamudbhavavikramgnicihna dhanurguakia khalu dhmalekh | jta yayriparianmaakthayruviranya ripudradgambujebhya || 11.105 || ymkt mgamadairiva mthur dhautai kalindatanaymadhimadhyadeam | tatrptakliyamahhradanbhiobh romvalmiva vilokayitsi bhme || 11.106 || govardhan calakalpicayapracranirvsithini ghane surabhiprasnai | tasminnanena saha nirvia nirviaka vndvane vanavihrakuthalni || 11.107 || bhv kara kararuhkurakorako'pi tadvallipallavacaye tava saukhyalakya | antastvadsyahtasraturabhnuoknukrikaridantajakakaka || 11.108 || tajja rammbu suratntamud nitntamutkaake stanatae tava sacariu | khajanprabhajanajana pathika pipsu pt kuragamadapakilamapyaakam || 11.109 || pjvidhau makhabhujmupayogino ye vidvatkar kamalanirmalakntibhja |

lakmmanena dadhate'nudina vitraiste hakai sphuavarakagauragarbh || 11.11 || vaiririya pratiniyuddhamanpnuvanya kicinna tpyati dharvalayaikavra | sa tvmavpya nipatanmadaneuvndasyandti tpyatu madhni pibannivyam || 11.111 || tasmdiya kitipatikramagamyamnamadhvnamaikata npdavatritk | tadbhvabodhabudhat nijaceayaiva vycakate sma ibiknayane niyukt || 11.112 || bhyo'pi bhpamapara prati bhrat t trasyaccamrucalacakuamcacake | etasya kinpatestvamavekya lakmmako sukha janaya khajanamajunetre || 11.113 || etasya svanibhuja kularjadhn k bhavottaraadharmatari smarre | ymgat duritapritacetaso'pi ppa nirasya ciraja virajbhavanti || 11.114 || lokya bhvividhikartkalokasikani roditi pur kpayaiva rudra | nmecchayeti miamtramadhatta yatt sasratraatarmasjatpur sa || 11.115 || vras niviate na vasudhary tatra sthitirmakhabhuj bhuvane nivsa | tattrthamuktavapumata eva mukti svargtpara padamudetu mude tu kdk || 11.116 || syujyamcchati bhavasya bhavbdhiydast patyuretya nagar nagarjaputry | bhtbhidhnapaumadyatanmavpya bhmodbhave bhavatibhvamivstidhtu || 11.117 || nirviya nirvirati kinivsi bhognnirmya narma ca mitho mithuna yatheccham | gaurgiraghaandhikamekabhva armormikacukitamacati pacatym || 11.118 || na raddadhsi yadi tanmama maunamastu kathy nijptatamayaiva tavnubhty | na sytkanyasitar yadi nma ky rjanvat mudiramaanadhanvan bh || 11.119 || j ndhiksi suktnyadhiki kury krya kimanyakathanairapi yatra mtyo | eka janya satatbhayadnamanyaddhanye vahatyamtasattramavritrthi || 11.12 || bhbharturasya ratiredhi mgki mrt so'ya tavstu kusumyudha eva mrta | bhta ca tviva pur giria virddhamrddhumu puri tatra ktvatrau || 11.121 || kmnusanaate sutarmadht so'ya raho nakhapadairmahatu stanau te | rudrijcaraakukumapakargasakraakaraakakalkakrai || 11.122 || pthva ea nudatu tvadanagatpamligya krticayacmaracrucpa | sagrmasagatavirodhiirodhidaakhaikurapraarasaprasaratpratpa || 11.123 || vakastvadugravirahdapi nsya dra vajryate patanakuhataatruastram | tatkandakandalatay bhujayorna tejo vahnirnamatyarivadhnayanmbunpi || 11.124 || ki na drum jagati jgrati lakasakhystulyopantapikakkaphalopabhog | stutyastu kalpaviap phalasapradna kurvansa ea vibudhnamtaikavttn || 11.125 || asmai kara pravitarantu np na kasmdasyaiva tatra yadabhtpratibh kpa | daivdyad pravitaranti na te tadaiva nedakp nijakpakaragrahya || 11.126 || etadbalai kaikatmapi bhkhurgrasparyu rayarasdasampayadbhi | dkpeyakevalanabhakramaapravhairvhairalupyata sahasradgarvagarva || 11.127 || tadvaransamaya eva sametalokaobhvalokanapar tamasau nirse | mn tay guavid yadandto'sau tadbhbht sadasi duryaaseva mamlau || 11.128 || snantnpyatejasakhanikhilamarutprthivndiabhjacittenjuastnsamamasamagunm ucat ghabhv | prevgvartirpa puruamanu cidambhodhimeka ubhg nismnandamsdupaniadupam tatparbhya bhya || 11.129 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | grmtatagvayamagdekdaastanmahkvye cru i naiadhyacarite sargo nisargojjvala || 11.13 ||

priyhriylambya vilambamvil vilsina kuinamaanyitam | samjamjagmuratho rathottamstam samudrdapare'pare np || 12.1 || tata sa bhaimy vavte vte npairvinivasadbhi sadasi svayavara | cirgataistarkitatadvirgitai sphuradbhirnandamahravairnavai || 12.2 || calatpadastatpadayantraegitasphuaymsayati sma rjake | ama gat ynagatvapyamityudrya dhurya kapajjan jana || 12.3 || npnupakramya vibhitsannsantan s suuve sarasvat | vihramrabhya sarasvat sudhsarasvatvrdratanrantthit || 12.4 || vva varena suvaraketakprasnavardtuparamdtam | nijmayodhymapi pvanmaya bhavanmayo dhyyati nvanpati || 12.5 || na pyat nma cakorajihvay kathacidetanmukhacandracandrik | im kimcmayase na caku cira cakorasya bhavanmukhasp || 12.6 || ap vihre tava hravibhrama karotu nre padutkarastaran | kahorapnoccakucadvaytaatruyattara sravasravormija || 12.7 || akh ni sindhu samapri gagay kule kilsya prasabha sa bhantsyate | vilaghyate csya yaaatairaho sat mahatsamukhadhvi pauruam || 12.8 || etadyaakradhipraghi patatyagdhe vacana kavnm | etadgun gaankapta pratyarthikrt khaik kioti || 12.9 || bhsvadvaakarrat dadhadaya vra katha kathyatmadhyupi hi koirasya samare romi sattvkur | nta sayati bandibhi rutipatha yannmavarvalmantra stambhayati pratikitibht dostambhakumbhnasn || 12.1 || tdgdrghaviricivsaravidhau jnmi yatkartt ake yatpratibimbamambudhipayaprodare vava | vyomavypivipakarjakayaastr parbhvuka ksmasya na sa pratpatapana pra gir ghate || 12.11 || dveykrtikalindaailasutay nadysya yaddordvay krtireimay samgamamagdgag raaprgae | tattasminvinimajjya bhujabhaairrambhi rambhparrambhnandaniketanandanavanakrdarambara || 12.12 || iti rutisvditatadguastuti sarasvatvmayavismayotthay | irastirakampanayaiva bhmaj na ta manoranvayamanvamanyata || 12.13 || yuvntara s vacasmadhvar svarmtanyakktamattakokil | aasa sasaktakaraiva taddi nipatijtimukhmim prati || 12.14 || na pyabhmaanamealocane vilocanenpi npa pipsasi | aipraknanamenamkitu taragaypgadi dostvia || 12.15 || bhuvi bhramitvnavalambamambare vihartumabhysaparamparpar | aho mahvaamamu samrit sakautuka ntyati krtinartak || 12.16 || ito bhiy bhpatibhirvana vandaadbhiruccairaavtvamyu | nijpi svpi cirtpuna pur puna svamadhysi vilsamandiram || 12.17 || sdsmabhmvalayamalayajlepanepathyakrti saptkpraprsadanajanaghanodgtacpapratpa | vrdasmtpara ka padayugayugapatptibhptibhyacratnoupatnkaraparicaramandanandannakhendu || 12.18 || bhagkrtimamalmasatamapratyarthisenbhaaretindukaknaneu vilasatyasya pratpnala |

tasmdutpatit sphuranti jagadutsage sphulig sphua bhlodbhtabhavkibhnuhutabhugjambhridambholaya || 12.19 || etaddantibalairvilokya nikhilmligitg bhuva sagrmgaasmni jagamagiristomabhramdhyibhi | pthvndra pthuretadugrasamaraprekopanamrmararemadhyacara puna kitidharakepya dhatte dhiyam || 12.2 || aasa dsgitavidvidarbhajmito nanu svmini paya kautukam | yadea saudhgranae pacale cale'pi kkasya padrpaagraha || 12.21 || tatastadaprastutabhitotthitai sadastadaveti hasai sadasadm | sphujani mlnirato'sya bhpate site hi jyeta ite sulakyat || 12.22 || tato'nu devy jagade mahendrabhpuradara s jagadekavandyay | tadrjavvarjitatarjankay jan kaycitparacitsvarpay || 12.23 || svayavarodvhamahe vva he mahendraailasya mahendramgatam | kaligajn svakucadvayariy kali gajn u tatra kumbhayo || 12.24 || aya kilyt itripauravgbhaydaydasya ripurvth vanam | ruttadutsvpagirastadakr pahadbhiratrsi ukairvane'pi sa || 12.25 || itastrasadvidrutabh bhdujjhit priytha d vanamnavjanai | aasa pdbhutamtmadeaja aitvia talalat kila || 12.26 || ito'pi ki vrayase na kurvato npndhanurbaguairvaavadn | guena uddhena vidhya nirbhara tamenamurvvalayorva vaam || 12.27 || etadbhtrinr giribilavigaladvsar nisarant svakrhasamohagrahilaiubhaprrthitonnidracandr | krandadbhri yattannayanajalamilaccandrahasnubimbapratysattiprahyattanayavihasitairvasnnyavasc ca || 12.28 || asmindigvijayodyate patiraya me stditi dhyyin kampa sttvikabhvamacati ripukondradr dhar | asyaivbhimukha nipatya samare ysyadbhirrdhva nija panth bhsvati dyate bilamaya pratyarthibhi pthivai || 12.29 || vidre raacatvardarigae traste samaste puna koptko'pi nivartate yadi bhaa krty jagatyudbhaa | gacchannapi samukha vimukhatmevdhigacchatyasau drgetacchurikrayea haiti cchinnpasarpacchir || 12.3 || tatastadurvndragudbhutdiva svavaktrapadme'gulinladyin | vidhyatmnanamudraeti s jagda vaidagdhyamayegitaiva tm || 12.31 || anantara tmavadannpntara tadadhvadktrataragaraga | tbhavatpupaara sarasvat svatvratejaparibhtabhtalam || 12.32 || tadeva ki na kriyate nu k katiryadea taddtamukhena kkati | prasda kc mayamcchinattu te prasahya kcpurabhpuradara || 12.33 || mayi sthitirnamratayaiva labhyate digeva tu stabdhatay vilaghyate | itva cpa dadhaduga kipannaya naya samyagupdiaddvim || 12.34 || adasamitsamukhavrayauvatatruadbhujkambumlahri | dviadgaastraiadgambunirjhare yaomarlvalirasya khelati | 12.35 || sindradyutimugdhamrdhani dhtaskandhvadhriymike vyomntaspi sindhure'sya samarrambhoddhure dhvati | jnmo nu yadi pradoatimiravymirasadhydhiyevsta ynti samastabhujabhujtejasahasrava || 12.36 ||

hitv daityariporura svabhavana nyatvadoasphusdanmarkaakaktrimasitacchattrbhavatkaustubham | ujjhitv nijasadma padmamapi tadvyaktvanaddhkta lttantubhirantaradya bhujayo rrasya virmyati || 12.37 || sindhorjaitramaya pavitramasjattatkrtiprtdbhuta yatra snnti jaganti santi kavaya kev na vcayam | yadbinduriyaminduracati jala cviya dyetaro yasysau jaladevatsphaikabhrjgarti ygevara || 12.38 || antasatoabpai sthagayati na dastbhirkarayiyannage nnastirom racayati pulakareimnandakandm | na kobhagabhru kalayati ca irakampana tanna vidma vannetasya krt kathamuragapati prtimvikaroti || 12.39 || cgramamajjayajjayapauryacchalyadanaya sarambhe ripurjaku jaraghakumbhasthaleu sthirn | s sevsya pthu prasdati tay nsmai kutastvatkucaspardhgardhiu teu tndhtavate danpradanapi || 12.4 || smitariy skkai lyamnayvitray tadguaarmaeva s | uphasatkrtyamahattvameva ta gir hi pre niadhendravaibhavam || 12.41 || nijkilakmhasitaiavakmasvabhdapara paratapam | puraiva taddigvalanariy bhuv bhruv vinirdiya sabhsabhjitam || 12.42 || kp npmupari kvacinna te natena h h iras rasdm | bhavantu tvattava locancal nipeyaneplanplaplaya || 12.43 || jutvamaunarutipragmit yadyametatparameva hisitum | atva vivsavidhyi ceita bahurmahnasya sa dmbhika || 12.44 || ara ripnavpypi gato'vakritmaya na yvajjanarajanavrat | bha viraktnapi raktavattarnnikttya yattnasjsjadyudhi || 12.45 || patatyetattejohutabhuji kadcidyadi tad pataga sydagktatamapatagpadudaya | yao'muyevoprjayitumasamarthena vidhin kathacitkrmbhonidhirapi ktastatpratinidhi || 12.46 || yvatpaulastyavstbhavadubhayaharillomalekhottarye setuprleyaailau carati narapatestvadetasya krti | yvatprkpratyagparivhanagarrambhaastambhamudrvadr sadhypatkruciracitaikhoaobhvubhau ca || 12.47 || yuddhv cmimukha raasya caraasyaivdasyasya v buddhv'nta svaparntara nipatatmunmucya bval | chinna vvanatbhavannijabhiya khinna bharetha v rjnena hahdvilohitamabhdbhmvar ira || 12.48 || na tduddhre na guaghaane nrutiikha samkau dirna viyati na lakye na ca bhuvi | n payatyasya kvacana viikhnki tu patitadviadvakavabhrairanumitirasngocarayati || 12.49 || damasvasucittamavetya hsik jagda dev kiyadasya vakyasi | bhaa prabhte jagati sthite guairihpyate sakaavsaytan || 12.5 || bravti dsha kimapyasagata tato'pi nceyamati pragalbhate | aho sabh sdhuritria krudh nyaedhadetatkitipnugjana || 12.51 || athnyamuddiya npa kpmay mukhena taddimukhasamukhena s | damasvasra vadati sma devat girmilbhvadatismarariyam || 12.52 || vilocanendvaravsavsitai sitairapgdhvagacandrikcalai |

trapmapktya nibhnnibhlaya kitikiti mlayamlaya ruca || 12.53 || ima parityajya para radari svameva bhagna araa mudhviat | na vetti yattrtumita ktasmayo na durgay ailabhuvpi akyate || 12.54 || anena rj rthiu durbhagkto bhavanghanadhvnajaratnamedura | tath vidrdriradrat gam yath sa gm tava keliailatm || 12.55 || namrapratyarthipthvpatimukhakamalamlnatbhgajtacchyntaptacandryitacaraanakh areiraieyanetre | dptripravtmtarasalaharbhripnena pna bhlokasyaia bhart bhujabhujagayuga syugna bibharti || 12.56 || adhyhra smaraharairacandraeasya easyherbhya phaasamucita kyayanikya | dugdhmbhodhermuniculakanatrsanbhyupya kyavyha kva jagati na jgartyadakrtipra || 12.57 || rjmasya atena ki kalayato heti ataghn kta lakairlakabhido daaiva jayata padmni padmairalam | kartu sarvaparicchida kimapi no akya parrdhena v tatsakhypagama vinsti na gati kcidbataitaddvim || 12.58 || vayasyayktavid damasvasu smita vitatybhidadhe'tha bhrat | ita paremapi paya ycat bhavanmukhena svanivedanatvarm || 12.59 || kttra dev vacandhikri tvamuttaradsi dadsi ksat | itriastannpapriprviknsvabhartureva bhrukuirnyavartayat || 12.6 || dhardhirja nijagda bhrat tadunmukheadvalitgascitam | damasvasra prati sravattara kulena lena ca rjascitam || 12.61 || kuta ktaiva varalokamgata prati pratij'navalokanya te | apyamena mithilpuradara nipya di ithilstu te varam || 12.62 || na phi phti yadabravramu mamauha tenaivamabhditi krudh | raakitvasya virodhimrdhabhirvidaya dantairnijamohamsyate || 12.63 || bhuje'pasarpatyapi dakie gua saheudya puraprasarpie | dhanu parrambhamivsya samadnmahhave vmabhave || 12.64 || asyorvramaasya pvaavidhudvairjyasajja yaa sarvgojjvalaarvaparvatasitargarvanirvsi yat | tatkambupratibimbita kimu aratparjanyarjiriya paryya kimu dugdhasindhupayas sarvnuvda kimu || 12.65 || nistriatruitrivraaghakumbhstikvaasthnasthyukamauktikotkarakira kairasya nya kara | unntacaturagasainyasamaratvagatturagakurkusu kitiu kipanniva yaa kojabjavrajam || 12.66 || arthibhraabahbhavatphalabharavyjena kubjyita satyasminnatidnabhji kathamapyst sa kalpadruma | ste nirvyayaratnasapadudayodagra katha ycakarevarjanaduryaonibiitavrastu ratncala || 12.67 || sjmi ki vighnamidanpastutvitgitai pcchati t sakhjane | smitya vaktra yadavakrayadvadhstadeva vaimukhyamalaki tannpe || 12.68 || dsya nirdiya narevarntara madhusvar vaktumadhvar girm | anpaymsa vidarbhajrut nijsyacandrasya sudhbhiruktibhi || 12.69 || sa kmarpdhipa ea h tvay na kmarpdhika kyate'pi ya | tvamasya s yogyatamsi vallabh sudurlabh yatpratimallabh par || 12.7 || akaradhrugasabhgat gatairaritrea vinsya vairibhi |

vidhya yvattaraerbhidmaho nimajjya tra samare bhavava || 12.71 || yadasya bhlokabhujo bhujomabhistapartureva kriyate'rivemani | prap na tatrrivadhstapasvin dadtu netrotpalavsibhirjalai || 12.72 || etaddattsightasravadasgasuhdvaasrdrendhanaitaddoruddmapratpajvaladanalamiladbh madhmabhramya | etaddigjaitraytrsamasamarabhara payata kasya nsdetannsravjivrajakhurajarajorjirjisthalu || 12.73 || krodanvadap pramathya mathitdee'marairnirmite svkramya sjatastadasya yaasa krodasihsanam | ke njani v janena jagatmetatkavitvmtasrotaprotapipsukarakalasbhjbhiekotsava || 12.74 || sabhiti patiniptkaranadrgadrapratinpatimgklakavakailsu | racitalipirivorastanavyastahastaprakharanakharaakairasya krtipraasti || 12.75 || vidhya tmblapu karkag babha tmblakarakavhin | damasvasurbhvamavetya bhrat naynay vaktraparirama amam || 12.76 || samunmukh ktya babhra bhrat ratakalpe'nyanpe nija bhujam | tatastrasadblapadvilocan aasa sasajjanarajan janm || 12.77 || aya guaughairanurajyadutkalo bhavanmukhlokarasotkalocana | spantu rpmtavpi nanvamu tavpidktrataragabhagaya || 12.78 || anena sarvrthiktrthatkthtrthinau kmagavsuradrumau | mitha payasecanapallavane pradya dnavyasana sampnuta || 12.79 || npa karbhymudatolayannije npnaya ynpatata padadvaye | tadyackuruvindaramibhi sphueyametatkarapdarajan || 12.8 || yatkasymapi bhnumnna kakubhi sthemnamlambate jta yaddhanaknanaikaaraaprptena dvgnin | eaitadbhujatejas vijitayostvattayoraucit dhikta vavamambhasi dvii bhiy yena pravia puna || 12.81 || amuyorvbhartu prasmaracamsindhurabhavairavaimi prrabdhe vamathubhiravayyasamaye | na kampantmanta pratinpabha mlyatu na tadvadhvaktrmbhoja bhavatu na sa te kudivasa || 12.82 || tmanyasya samucchritktaguasyhotarmaucit yadgrntaravarjandajanayadbhjnirea dvim | bhyo'ha kriyate sma yena ca hd skandho na yacnamattanmarmi daladala samidalakarmabavraja || 12.83 || dra gauraguairahaktibht jaitrkakre caratyetaddoryaasi prayti kumuda bibhyanna nidr nii | dhammille tava malliksumanas mlya bhiy lyate pyasravakaitavddhtadara tadyuti svidyati || 12.84 || etadgandhagajastmbhasi bha kahntamajjattanu phenai purita svadikkarijayakryaaspardhibhi | dantadvandvajalnubimbanacaturdanta karmbhovamivyjdabhramuvallabhena viraha nirvpayatyambudhe || 12.85 || athaitadurvpativarandbhuta nyamladsvdayitu hdva s | madhusraj naiadhanmajpin sphubhavaddhynapurasphurannal || 12.86 || praasitu sasadupntarajina riy jayanta jagatvara jinam | gira pratastra purvadeva t dinntasadhysamayasya devat || 12.87 ||

tathdhikury rucire cirepsit yathotsuka samprati sapratcchati | apgaragasthalalsyalampa kakadhrstva kkadhipa || 12.88 || idayasi dviata sudhruca kimakametaddvita kimnanam | yaobhirasykhilalokadhvibhirvibhit dhvati tmas mas || 12.89 || idanpaprrthibhirujjhito'rthibhirmaiprarohea vivdhya rohaa | kiyaddinairambaramvariyate mudh munirvindhyamarundha bhdharam || 12.9 || bhakrasya yasi vikramabhareopjitni kramdetasya stumahe mahemaradanaspardhni kairakarai | limpadbhi ktaka kto'pi rajata rj yaapradairasya svaragiri pratpadahanai svara punarnirmita || 12.91 || yadbhartu kurute'bhieanamaya akro bhuva s dhruva daigdhairiva bhasmabhirmaghavat vairdhtoddhlan | abhorm bata sdhivelanaana bhji vrata drgiti ko ntyati mrtiraavapuo'sgvisadhydhiy || 12.92 || prgetadvapurmukhendu sjata srau samastastvi koa oamagdagdhajagatilpe'pyanalpyita | nieadyutimaalavyayavadalabhairea v ea keamaya kimandhatamasastobhaistato nirmita || 12.93 || tattaddigjaitraytroddhuraturagakhurgroddhatairandhakra nirvripratpnalajamiva sjatyea rj rajobhi | bhgolacchyamymayagaitavidunneyakyo'bhiybhdetatkrtipratnairvidhubhiriva yudhe rhurhyamna || 12.94 || ste dmadorymiyamudaradar yvalambya trilok samtu aknuvanti prathimabharavadatra naitadyasi | tmen prayitv niraguriva madhudhvasina pupadmacchadmpannnitnidvipadaanasanbhni nbhpathena || 12.95 || asysirbhujaga svakoasuirka sphuratkim kamponmladarlallavalanaste bhiye bhbhujm | sagrmeu nijgulmayamahsiddhadhvrudha parvsye viniveya jgulikat yairnma nlambit || 12.96 || ya pha yudhi darayatyaribhaareu yo vakratmasminneva bibharti yaca kirati kradhvani nihura | doa tasya tathvidhasya bhajatacpasya ghangua vikhyta sphuameka ea npati sm guagrhim || 12.97 || asyriprakara araca npate sakhye patantvubhau stkra ca na samukhau racayata kampa ca na prpnuta | tadyukta na punarnivttirubhayorjgarti yanmuktayorekastatra bhinatti mitramaparacmitramityadbhutam || 12.98 || dhlbhirdivamandhayanbadhirayann khur ravairvta sayati khajayajavajavaistotnguairmkayan | dharmrdhanasaniyuktajagat rjmundhihita sndrotphlamidvigyati pad sprau turago'pi gm || 12.99 || etenotkttakahapratisubhaanarabdhanydbhutn kaa draaiva nbhdbhuvi samarasamlokilokspade'pi | avairasvairavegai ktakhurakhuralmakuvikudyamnakmphottihadandhakaraaraadhurreudhrnd hakrt || 12.1 ||

unmlalllanlotpaladaladalanmodamedasviprakroakraddvijlgarududitamarutsphlavclav ci | etenkhni khnivahanavaharitparapradrumlvylhopntantavyathapathikad dattargastaga || 12.101 || vddho vrdhirasau taragavalibha bibhradvapu pura haslpalitena yaikalitastvadvayorbahim | bibhraccandrikay ca ka vikacay yogyasphuratsagata sthne snnavidhyidhrmikaironatypi nitydta || 12.102 || tasminnetena yn saha vihara payakelivelsu ble nlenstu tvadakipratiphalanabhid tatra nlotpalnm | tatpthodevatn viatu tava tanucchyamevdhikre tatphullmbhojarjye bhavatu ca bhavadynanasybhieka || 12.103 || etatkrtivivartadhautanikhilatrailokyanirvsitairvirnti kalit kathsu jagat ymai samagrairapi | jaje krtimaydaho bhayabharairasmdakrti puna syannsya kathpathe'pi malinacchy babandha sthitim || 12.104 || athvadadbhmasutegittsakh janairakrtiryadi vsya neyate | maypi s tatkhalu neyate para sabhravapratamlavallitm || 12.105 || asya koipate pardhaparay lakkt sakhyay prajcakuravekyamatimiraprakhy kilkrtaya | gyante svaramaama kalayat jtena vandhyodarnmkn prakarea krmaramadugdhodadhe rodhasi || 12.106 || tadakarai sasmitavismitnan nipya tmkaabhagibhi sabhm | ih sya hsya kimabhnnaveti ta vidarbhaj bhpamapi nyabhlayat || 12.107 || nalnyavk vidadhe damasvasu kannikga khalu nlimlaya | cakra sev uciraktatocit milannapga savidhe tu naiadhe || 12.108 || d nalasya ruticumbineu kare'pi cakracchalanamrakrmuka | smara pargairanukalpya dhanvit janmanaga svayamrdayattata || 12.109 || utkaak vilasadujjvalapatrarjirmodabhganapargatar'tigaur | rudrakrudhastadarikmadhiy nale s vsrthitmadhta kcanaketak v || 12.11 || tannlkanale caletaraman smynmangapyabhdapyagre catura sthitnna catur ptu d naiadhn | nandmbunidhau nimajjya nitar dra gat tattallakrbhavanjjanya dadat ptlakanybhramam || 12.111 || sarvasva cetasast npatirapi de prtidya pradya prpattaddimitithimamaradurpmapgottaragam | nandndhyena vandhynakta tadaparktaptnsa raty paty pyadhrvalanaviracitenugenu lha || 12.112 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | tasya dvdaa ea mtcarambhojlimaulermahkvye'ya vyagalannalasya carite sargo nisargojjvala || 12.113 || kalpadrumnparimal iva bhgamlmtmraymakhilanindanakhivndt | t rjakdapagamayya vimnadhury ninyurnalktidharnatha pacavrn || 13.1 || sktktkhilajagajjanatcaritr tatrdhinthamadhiktya divastath s |

ce yath sa ca acpatirabhyadhyi prki tasya na ca naiadhakyamy || 13.2 || brma kimasya varavarini vrasenodbhti dviadbalavijitvarapauruasya | sencarbhavadibhnanadnavrivsena yasya janitsurabhraar || 13.3 || ubhruhragaahripayodharkacumbndracpakhacitadyumaiprabhbhi | anvsyate samiti cmaravhinbhirytrsu caia bahulbhararcitbhi || 13.4 || kobhtmatulakarkaavigrahmuddmadarpahariku jarakoibhjm | pakacchidmayamudagrabalo vidhya magna vipajjalanidhau jagadujjahra || 13.5 || bhmbhta samiti jiumapavyapya jnhi na tvamaghavantamamu kathacit | gupta ghaapratibhaastani bhunetra nlokase'tiayamadbhutametadyam || 13.6 || lekh nitambini baldisamddharjyaprjyopabhogapiun dadhate sargam | etasya picaraa tadanena paty srdha acva hari mudamudvahasva || 13.7 || karya tulyamakhil sudat lagantmkhaale'pi ca nale'pi ca vcametm | rpa samnamubhayatra vighamn rotrnna nirayamavpadasau na netrt || 13.8 || akra kimea nidhdhipati sa veti dolyamnamanasa paribhvya bhaimm | nirdiya tatra pavanasya sakhyamasy bhyo'sjadbhagavat vacasa sraja s || 13.9 || ea pratpanidhirudgatimnsad'ya ki nm nrjitamanena dhanajayena | hema prabhtamadhigaccha uceramumnsyeva kasyacana bhsvararpasapat || 13.1 || asyarthahetipautkavalbhavattattatprthivdhikaraaprabhav'sya bhti | apyagargajananya mahevarasya sajyate rucirakari tapasvino'pi || 13.11 || etanmukh vibudhasasadasvae mdhyasthyamasya yamato'pi mahendrato'pi | ena mahasvinamupehi sadruoccairyenmun pitmukhi dhriyate karar || 13.12 || naivlpamedhasi pao rucimattvamasya madhyesaminnivasato ripavastni | utthnavniha parbhavitu tarasv akya punarbhavati kena virodhinyam || 13.13 || sdhra giramuarbudhanaiadhbhymet nipya na vieamavptavaty | ce nalo'yamiti ta prati cittameka brte sma cnyadanalo'yamitdamyam || 13.14 || etdmatha vilokya sarasvat t sadehacitrabhayacitritacittavttim | devasya snumaravindaviksirameruddiya dikpatimudrayitu pracakre || 13.15 || daa bibhartyayamaho jagatastata sytkampkulasya sakalasya na pakapta | svarvaidyayorapi madavyayadyinbhiretasya rugbhiramara kimu kacidasti || 13.16 || mittrapriyopajanana prati heturasya saj rutsuhdaya na janasya kasya | chyedgasya ca na kutracidadhyagyi tapta yamena niyamena tapo'munaiva || 13.17 || kica prabhvanamitkhilarjatej deva pitmbarama ramayamrti | utkrntid kamanu na pratibhti akti katvamasya ca pareu gadnniyoktu || 13.18 || eka prabhvamayameti paretarjau tajjviteadhiyamatra nidhatsva mugdhe | bhteu yasya khalu bhriyamasya vayabhva samrayati dasrasahodarasya || 13.19 || gumpho gir amananaidhayo samna akmanekanaladaranajtaake | citte vidarbhavasudhdhipate suty yannirmame khalu tadea pipea piam || 13.2 || tatrpi tatrabhavat bhasaaylorlokya s vidhiniedhanivttimasy | ythapati prati dhtbhimukhgulkapi kramocitamupkramatbhidhtum || 13.21 || y sarvatomukhatay vyavatihamn ydoraairjayati naikavidrak y | etasya bhritaravrinidhicam s yasy prattiviaya parato na rodha || 13.22 || nsrasmani ghanadhvanirasya bhynkumbhravnsamakara sahadnavri | utpadmakn anasakha sukhamtanoti ratnairalakaraabhvamitairnadna || 13.23 || sasyandanai pravahaai pratiklapta k vhin na tanute punarasya nma | tasy vilsavati karkaatrit y bhma katham bahutaysikat vaya t || 13.24 || oa padapraayina guamasya paya kicsya sevanaparaiva sarakhat s | ena bhajasva subhage bhuvandhintha ki v bhajanti tamima kamalay na || 13.25 ||

aklattatimanekanalvalamb v navardhayatu tvadabhedikeyam | bhmodbhav prati nale ca jalevare ca tulya tathpi yadavardhayadatra citram || 13.26 || bl vilokya vibudhairapi myibhistairacchadmitmiyamalkanalktasvai | ha sma t bhagavat niadhdhintha nirdiya rjapariatpariveabhjam || 13.27 || atyjilabdhavijayaprasarastvay ki vij yate rucipada na mahmahendra | pratyarthidnavaathitaceaysau jmtavhanadhiya na karoti kasya || 13.28 || yen mun bahuvighasurevardhvarjybhiekavikasanmahas babhve | varjana tamanu te nanu sdhu nmagrha may nalamudritamevamatra || 13.29 || yaccaimraavidhivyasana ca tattva buddhvayritamamuya ca dakiatvam | sai nale sahajargabhardamuminntmnamarpayitumarhasi dharmarje || 13.3 || ki te tath matiramuya yathaya syttvatpipanavinirmitaye'napa | knmnavnavati no bhuvana carinnsvamutra narat bhavatti yuktam || 13.31 || lokdiha prathamato hari dvityddhmadhvajena amanena sama ttyt | turycca tasya varuena samnabhva s jnat punaravdi tay vimugdh || 13.32 || tva y'rthin kila nale na ubhya tasy kva synnijrpaamamuya catuaye te | indrnalryamatanjapayapatn prpyaikarpyamiha sasadi dpyamne || 13.33 || deva patirvidui naia dharjagaty niryate na kimu na vriyate bhavaty | nya nala khalu tavtimahnalbho yadyenamujjhasi vara katara paraste || 13.34 || indrgnidakiadigvarapibhist vca nale taralittha sam pramya | s sindhuveiriva vavavtihotra lvayabh kamapi bhmasutpa tpam || 13.35 || sptu prayacchati na pakacatuaye t tallbhaasini na pacamakoimtre | raddh dadhe niadharvimatau matnmadvaitatattva iva satyatare'pi loka || 13.36 || kriyate paribhava kalin nalasya t dvparastu sutanmadunotpurastt | bhaimnalopayamana piunau sahete na dvpara kila kalica yuge jagatym || 13.37 || utkahayanpthagim yugapannaleu pratyekameu parimohayamaba | jnvahe nijailmukhalisakhysphalyampa sa tad yadi pacaba || 13.38 || devniya nidharjarucastyajant rpdarajyata nale na vidarbhasubhr | janmntardhigatakarmavipkajanmaivonmlati kvacana kasyacannurga || 13.39 || kva prpyate sa pataga paripcchyate ya pratyemi tasya hi pureva nala gireti | sasmra sasmaramati prati naiadhya tatrmarlayamarlamarlake || 13.4 || ekaikamaikata muhurmahatdarea bheda viveda na ca pacasu kacide | akata vitarat harat punastadunmdineva manaseyamida tadha || 13.41 || asti dvicandramatirasti janasya tatra bhrntau dgantacipikaradirdi | svacchopasarpaamapi pratimbhimne bhedabhrame punaramu na me nimittam || 13.42 || ki v tanoti mayi naiadha eva kvavyha vidhya parihsamasau vils | vij navaibhavabhta kimu tasya vidy s vidyate na turagayavediteva || 13.43 || eko nala kimayamanyatama kimaila kmo'para kimu kimu dvayamvineyau | ki rpadheyabharasmatay sameu teveva neha nalamohamaha vahe v || 13.44 || prva may virahanisahaypi da so'ya priyastata ito niadhdhirja | bhya kimgatavat mama s daeya paymi yadvilasitena nalnalkn || 13.45 || mugdh dadhmi kathamitthamathpaak sakrandandikapaa sphuamdo'yam | devynayaiva racit hi tath tathai gth yath digadhipnapi t spanti || 13.46 || etanmadyamativacakapacakasthe n the katha nu manujasya cakstu cihnam | lakmi tni kimam na vahanti hanta barhirmukh dhutarajastanutmukhni || 13.47 || yce nala kimamarnathav tadartha nityrcandapi mamphalinairala tai | kadarpaoaailmukhaptaptakruyanranidhigahvaradhoracittai || 13.48 || di nalabhuva pratipadya lekh variriya guavatmapi va katha v |

mrkhndhakpapatandiva pustaknmasta gata bata paropaktivratatvam || 13.49 || yasyevarea yadalekhi lalapae tatsydayogyamapi yogyamapsya tasya | k vsanstu bibhymiha y hdha nrktapairjalajameti himaistu dham || 13.5 || ittha yatheha madabhgyamanena manye kalpadrumo'pi sa may khalu ycyamna | sakocasajvaradalgulipallavgrapbhavanbhavati m prati baddhamui || 13.51 || devy kare varaamlyamathrpaye v yo vairaseniriha tatra niveayeti | sai may makhabhuj dviat kt sytsvasmai tya tu vihanmi na bandhuratnam || 13.52 || ya sydamu paramthanala sa mlmagkarotu varaya mameti cainm | ta prpaymi yadi tattu visjya lajj kurve katha jagati vati h viamba || 13.53 || itaranalatulbhgea e sudhbhi snapayati mama ceto naiadha kasya heto | prathamacaramayorv abdayorvarasakhye vilasati carame'nuprsabhs vilsa || 13.54 || iti manasi vikalpnudyata satyajant kvacidapi damayant niraya nsasda | mukhamatha paritpskanditnandamasy mihiraviracitvaskandamindu nininda || 13.55 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | svdtpdabhti trayodaataydeyastadye mahkvye'ya vyaramannalasya carite sargo rasmbhonidhi || 13.56 || athdhigantu niadhevara s prasdanmdriyatmarm | yata sur surabhirn tu s vedhassjyata kmadhenu || 14.1 || pradakiaprakramalavlavilepadhpcarambusekai | ia ca ma ca phala suvn dev hi kalpadrumaknana na || 14.2 || raddhmaybhya suparvaastnnanma nmagrahagraka s | sureu hi raddadhat namasya sarvthasiddhyagamitha samasy || 14.3 || yattnnije s hdi bhvany balena skdaktkhilasthn | abh dabhapratibh sa tasy vara hi d dadate para te || 14.4 || sabhjana tatra sasarja te sabhjane payati vismite s | mudyate yatsumanobhireva phalasya siddhau sumanobhireva || 14.5 || vaiadyahdyairmradimbhirmairmodibhistnatha jtijtai | narca gtyanvitaapadai s stavaprasnastabakairnavnai || 14.6 || htpadmasadmanyadhivsya buddhy dadhyvathaitniyamekatn | suparva hi sphuabhvan y s prvarpa phalabhvany || 14.7 || bhakty tayaiva prasasda tasystua svaya devacatuaya tata | svennalasya sphuat yiyso phtktyapek kiyat khalu syt || 14.8 || prasdamsdya surai kta s sasmra srasvatasktise | dev hi nnyadvitaranti kitu prasadya te sdhudhiya dadante || 14.9 || ea nala pratyamarea gth y y samarth khalu yena yena | t t tadanyena sahlagant tad viea pratisadadhe s || 14.1 || ekaikavtte pratilokapla pativrattva jaghurdi y | veda sma gth militstadsv ivaikasya nalasya vay || 14.11 || y pinaivzanipinaiva gth yamenaiva samgninaiva | tmeva mene milit nalasya sai vieya tad nalasya || 14.12 || nicitya ea tamasau narea pramodamedasvitarntarbht | devy gir bhvitabhagirkhyaccittena cintravaydaseyam || 14.13 || s bhagirasy khalu vci kpi yadbhrat mrtimatyameva | lia nigadydta vsavdnviiya me naiadhamapyavdt || 14.14 ||

jagrantha seya madanugrahea vacasraja spaayitu catasra | dve te nala lakayitu kamete mamaiva moho'yamaho mahyn || 14.15 || liyanti vco yadamramuy kavitvaakte khalu te vils | bhplall kila lokapl samvianti vyatibhedino'pi || 14.16 || tyga mahendrdicatuasya kimabhyanandatkramasciasya | ki preraymsa nale ca tanm s sktirasy mama ka pramoha || 14.17 || parasya drnkhalu manyamnairaspyamnmamarairdharitrm | bhaktyaiva bhartucaraau dadhn nalasya tatklamapayade || 14.18 || sureu npayadavaikatkornimeamurvbhti samukh s | iha tvamgatya nale mileti sajnadndiva bhamam || 14.19 || nbuddha bl vibudheu teu koda kiteraikata naiadhe tu | patye sjanty parirambhamurvy sabhtasabhedamasaaya s || 14.2 || sveda svadehasya viyogatpa nirvpayiyanniva sasisko | hrkuracrui hemanva nale tayloki na daivateu || 14.21 || sureu mlmamalmapayannale tu bl malinbhavantm | im kimsdya nalo'dya mdv raddhsyate mmiti cintayeva || 14.22 || riya bhajant kiyadasya devchy nalasysti tathpi naim | itrayantva tay niraiki s naiadhe na tridaeu teu || 14.23 || cihnairambhirnalasavidasy savdampa prathamopajt | s lakaavyaktibhireva devaprasdamsditamapyabodhi || 14.24 || nale nidhtu varaasraja t smara sma rm tvarayatyathainm | apatrap t niiedha tena dvaynurodha tulita dadhau s || 14.25 || sraj samligayitu priya s rasdadhattaiva bahuprayatnam | stambhatrapbhymabhavattadye spandastu mando'pi na pipadme || 14.26 || tasy hdi vramanobhavbhy dolvilsa samavpyamne | sthita dhtaikakultapatre gramligadadhvarar || 14.27 || kara sraj sajjatarastadya priyonmukha sanvirarma bhya | priynanasyrdhapatha yayau ca pratyyayau cticala kaka || 14.28 || tasy priya cittamupetameva prabhbabhvki na tu praytum | satya kta spaamabhttadn tayki lajjeti janapravda || 14.29 || katha kathacinniadhebarasya ktvsyapadma daravkitari | vgdevaty vadanendubimba trapvat skta smidam || 14.3 || ajnatvedamavocadenmktamasystadavetya dev | bhvastrapormipratisray te na dyate lakayitu mampi || 14.31 || devy rutau neti nalrdhanmni ghta eva trapay nipt | athgulragulibhirmant dra s namaycakra || 14.32 || kare vidhtyevaray gir s pnth pathndrasya kt vihasya | vmeti nmaiva babhja srdha purandhrisdhraasavibhgam || 14.33 || vihasya haste'tha vikya dev netu prayt'bhi mahendrametm | bhramdiya dattamivhidehe tatacamatktya kara cakara || 14.34 || bhaim nirkybhimukh maghona svrjyalakmrabhtbhyasym | dv tatastatparihri t vra biaujapravabhyapdi || 14.35 || tvatta ruta neti nale mayta para vadasvetyudittha devy | hmanmathadvairatharagabhm bhaim d bhitanaiadhbht || 14.36 || hasatsu bhaim diviatsu pau pim praypsaras rasts | ligya ntvkta pnthadurg bhpladikplakuldhvamadhyam || 14.37 || deitmapyavalokya manda manda nalasyaiva di calantm |

bhya surnardhapathdathsau tneva t netuman nunoda || 14.38 || mukhbjamvartanalolanla ktvlihhravalakyalakyam | bhmodbhav t nunude'kapl devy navoheva dh vivohu || 14.39 || dev kathacitkhalu tmadevadrc bhavant smitasiktaskk | ha sma m pratyapi te puna k ak akdadhikyabimbe || 14.4 || emaktv caraapramamemanuj manavpya samyak | suparvavaire tava vairaseni vartumh kathamaucityam || 14.41 || itrite vivasit punastmdya pau diviatsu dev | ktv praamr vadati sma s tn bhakteyamarhatyadhunnukampm || 14.42 || yumnvte na bahnsatya evamncca bhavatsu naikam | tadva sametnnpamenamanvartumanviyati lokapl || 14.43 || bhaimy srajasajanay pathi prksvayavara sajanaybabhva | sabhogamliganaysya vedh ea tu ka hantumiyadyatadhve || 14.44 || varramcrapathtprajbhi svbhi sahaivskhalate nalya | praseduo vedavttabhagy ditsaiva krterbhuvamnayadva || 14.45 || iti rute'sy vacasaiva hsytktv salsydharamsyabimbam | bhrvibhramktaktbhyanujeveteu t stha nalya ninye || 14.46 || mandkanispandatanormanobhdupreramapynayati sma tasy | madhkamlmadhura kara s kahopakaha vasudhsudho || 14.47 || athbhilikhyeva samarpyam rji nijasvkarakarm | drvkurhy nalakahanle vadhrmadhkasrajamutsasarja || 14.48 || t drvay ymalaytivela grabhanibhay suobhm | ml prasnyudhapabhsa kahena bhbhdbibharbabhva || 14.49 || drvgrajgratpulakvali t nalgamagdbhamullasantm | mnena manye namitnan s ssyamlokata pupamlm || 14.5 || kpi pramodsphuanirjihnavareva y magalagtirsm | saivnanebhya purasundarmuccairulludhvaniruccacra || 14.51 || s nirmale tasya madhkaml hdi sthit ca pratibimbit ca | kiyatyamagn kiyat ca magn pupeubliriva vyaloki || 14.52 || romi sarvyapi blabhvdvarariya vkitumutsukni | tasystad kaakitgayaerudgrvikdnamivnvabhvan || 14.53 || romkurairdanturitkhilg ramydhar s sutar vireje | aravyadaai ritamaanar smr aropsanavedikeva || 14.54 || ce vyaneannikhilstadsy smareuvtairiva t vidht | abhyarthya nt kalin muhrta lbhya tasya bahu ceitu v || 14.55 || tannyastamlyaspi yannalasya sveda kare pacaaracakra | bhaviyadudvhamahotsavasya hastodaka tajjanaybabhva || 14.56 || tlena tasystulan mdostatkampr'stu s manmathabavtai | citryita tattu nalo yaduccairabhtsa bhbhtpthuvepathustai || 14.57 || dorapi nyastamivsta rj rgddgambupratibimbimlyam | npasya tatptavatorivko prlambyamlambanayuktamanta || 14.58 || stambhastathlambhitam nalena bhaimkarasparamuda prasda | kadarpalakykararpitasya stambhasya dambha sa cira yathpat || 14.59 || utsjya smrjyamivtha bhik truyamullaghya jarmivrt | ta crumkramupekya ynta nij tanmdadire dig || 14.6 || mynalatva tyajato nilnai prvairahaprvikay maghona | bhmodbhavsttvikabhvaobh didkayevvirabhvi netrai || 14.61 ||

gotrnuklatvabhave vivhe tatprtiklydiva gotraatru | puracakra pravara vara yamyansakhya dade tay sa || 14.62 || svakmasamohamahndhakranirvpamicchanniva dpikbhi | udgatvarbhichurita vitene nija vapurvyusakha ikhbhi || 14.63 || patyau vte bhmajay na vahnvahn svamahnya nijuhnuve ya | jandapatrapya sa h sahyastasya prako'bhavadapraka || 14.64 || sadaamlaktakanetracaa tamakira kyamadhatta kla | tatklamantakaraa npmadhysitu kopa ivopanamra || 14.65 || dggocaro'bhdatha citragupta kyastha uccairgua etadya | rdhva tu pattrasya mada eko maerdadacopari pattramanya || 14.66 || tasy manobandhavimocanasya ktasya tatklamiva pracet | pa dadhna karabaddhavsa vibhurbabhvpyamavpya deham || 14.67 || sahadvitya striyamabhyupeydeva sa durbudhya nayopadeam | any sabhrya kathamcchatti jaldhipo'bhdasahya eva || 14.68 || devypi divy'nu tanu prakkt mudacakrabhta sjant | anihnutaistmavadhrya cihnaistadvci bl ithildbhutbht || 14.69 || vilokake nyakamelake'sminrpnyatkautukadaribhistai | bdh batendrdibhirindrajlavidyvid vttivadhdvyadhyi || 14.7 || vilokya tvptadurpakmau parasparapremarasbhirmau | atha prabhu prtaman babhe jmbnadorvdharasrvabhauma || 14.71 || vaidarbhi dattastava tvadea varo durpa pthiva eva | dtya tu yattva ktavnamya nala prasdastvayi tanmamyam || 14.72 || pratyakalakymavalambya mrti hutni yajeu tavopabhokye | saerate'smbhiravkya bhukta makha hi mantrdhikadevabhve || 14.73 || bhavnapi tvaddayitpi ee syujyamsdayata ivbhym | pretysmi kdgbhaviteti cint satpamantastanute hi janto || 14.74 || tavopavrasi nmacihna vsya presi pura pursti | nirvtumicchorapi tatra bhaimsabhogasakocabhiydhiki || 14.75 || dhmvalimaru tata suparv mukha makhsvdavid tamce | kma madkmayakmadheno payyatmabhyudayastvadya || 14.76 || y dhapkaupayik tanurme bhyttvadicchvaavartin s | tay parbhtatanoranagttasy prabhu sannadhikastvamedhi || 14.77 || astu tvay sdhitamannamnarasdi pyarastiyi | yadbhpa vidmastava spakrakriysu kauthalali lam || 14.78 || vaivasvato'pi svata eva devastuastamcaa dhardhirjam | varapradnya tavvadnaicira mady rasanoddhureyam || 14.79 || sarvi astri tavgacakrairvirbhavantu tvayi atrujaitre | avpyamasmdadhika na kicijjgarti vravratadkitnm || 14.8 || kcchra gatasypi davipka dharmnna ceta skhalatu tvadyam | amucata puyamananyabhakte svahastavstavya iva trivarga || 14.81 || smitcit vcamavocadena prasannacet npati pracet | pradya bhaimmadhun varau tu dadmi tadyautakakautukena || 14.82 || yatrbhilastava tatra dee nanvastu dhanvanyapi tramara | po vahantha hi lokaytr yath na bh tni tath'pari || 14.83 || prasritpa ucibhnunstu maru samudratvamapi prapadya | bhavanmanaskralavodgamena kramelakn nilaya pureva || 14.84 || amlnirmodabharaca divya pupeu bhydbhavadagasagt |

da prasnopamay maynyanna dharmaarmobhayakarmaha yat || 14.85 || vgdevatpi smitaprvamurvsuparvarja rabhasdbabhe | tvatpreyassamadamcaranty matki na kicidgrahaocita te || 14.86 || artho vinaivthanayopasdannlpo'pi dhrairavadhraya | mnyena manye vidhin vitra sa prtidyo bahu mantumarha || 14.87 || avmvmrdhe sakalamubhaykraghaanddvidhbhta rpa bhagavadabhidheya bhavati yat | tadantarmantra me smaraharamaya sendumamala nirkra avajjapa narapate sidhyatu sate || 14.88 || sarvgarasmtastimitay vc sa vcaspati sa svargyamgdmapi vakrya mryate | yasmai ya sphayatyanena sa tadevpnoti i bhyas yenya hdaye sthita suktin amnmantracintmai || 14.89 || pupairabhyarcya gandhdibhirapi subhagaicruh asena m cennirynt mantramrti japati mayi mati nyasya mayyeva bhakta | tatprpte vatsarnte irasi karamasau yasya kasypi dhatte so'pi loknake racayati rucirnkautuka dyamasy || 14.9 || gunmsthn npatilakanrti vidit rasasphtmantastava ca tava vtte ca kavitu | bhavitr vaidarbhmadhikamadhikaha racayitu parrambhakrcaraaaramanvahamaham || 14.91 || bhavadvttastoturmadupahitakahasya kaviturmukhtpuyai lokaistvayi ghanamudeya janamude | tata puyaloka kitibhuvanalokasya bhavit bhavnkhyta sankalikaluahr haririva || 14.92 || dev ca te ca jagadurjagaduttamgaratnya te kathaya ka vitarma kmam | kicittvay nahi pativratay durpa bhasmstu yastava bata vratalopamicchu || 14.93 || kakyamapah ya no vapurbibhratastvamasi vkya vismit | ptumktimato manit vidyay hdi tavpyudyatm || 14.94 || ittha vitrya varamambaramrayatsu teu kadudalasadvipula prada | uttihat parijanlapanairnp svarvsivndahatadundubhindasndra || 14.95 || na doa vidvedapi niravaka guamaye varea prptstre na samarasamrambasadam | jagu puyaloka pratinpataya kitu vidadhu svanivsairbhaimhdayamudayannirbharadayam || 14.96 || bhbhdbhirlambhit'sau karuarasan admrtimaddevattva ttenbhyarthyayogysapadinijasakhrdpaymsatebhya | vaidarbhyste'pyalbhtktagamanamanapravch vijaghnu sakhya saikya vidy satatadhtavayasynukrbhirbhi || 14.97 || ahaha saha maghon rpratihsamne nilayamabhi nale'tha sva pratihsamne | apatadamarabharturmrtibaddheva krtirgaladalimadhubp pupavirnabhasta || 14.98 || svasymarairnpatimaamamu tyajadbhiraacchidkadanameva taddhyagmi | utk sma payati nivtya nivtya ynt vgdevatapi nijavibhramadhma bhaimm || 14.99 || snandatanujvivhanamahe bhma sa bhmpatirvaidarbhniadhevarau npajannioktinirmaye | svni svni dhardhipca ibiryuddiya ynta kramdeko dvau bahabacakra sjata smtenire magalam || 14.1 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam |

ytastasya caturdaa aradijajyotsncchasktermahkvye crui naiadhyacarite sargo nisargojjvala || 14.101 || athopakry niadhvanpatirnijmaysdvaraasrajcita | vasni varansubahni bandin viiyabhaimguakrtanktm || 15.1 || tath pathi tygamaya vitravnyathtibhrdhigamena mgadhai | tkta ratnanikya muccakaicikya lokaciramuchamutsuka || 15.2 || trapsya na sytsadasi striynvaytkuto'tirpa sukhabhjana jana | amd tatkavibandivaranairavkkt rjakarajilokavk || 15.3 || adoatmeva sat vivvate dvi mdoakadhiropa | na jtu satye sati de bhavedalkamdhtumavadyamudyama || 15.4 || vidarbharjo'pi sama tanjay praviya hyannavarodhamtmana | aasa devmanujtasaay pratccha jmtaramutsuke nalam || 15.5 || tanutvi yasya ta sa manmath kulariy ya pavitsmadanvayam | jagattraynyakamelake vara sut para veda vivektumdam || 15.6 || sjantu pigrahamagalocit mgda strsamayaspa kriy | utismtn tu vaya vidadhmahe vidhniti smha ca niryayau ca sa || 15.7 || nirya bhpena nirkitnan aasa mauhrtikasasadaakam | guairarairudaystanistu tad sa dtu tanay pracakrame || 15.8 || athvadaddtamukha sa naiadha kula ca bl ca mamnukampyatm | sa pallavatvadya manorathkruracirea nastvaccaraodakairiti || 15.9 || tathotthita bhmavacapratidhvani nipya dtasya sa vaktragahvart | vrajmi vande caraau guroriti bruvanpradya prajighya ta bahu || 15.1 || niptadtlapitastato nala vidarbhabhartgamaybabhva sa | nivasne rutatmracavgyath rathgastapana dhtdara || 15.11 || kvacittadlepanadnapait kamapyahakramagtpuraskt | alambhi tu gsanasaniveandappanirmavidagdhaydara || 15.12 || mukhni muktmaitoraodgatairmarcibhi pnthavilsamritai | purasya tasykhilavemanmapi pramodahsacchuritni rejire || 15.13 || pathmanyanta tathdhivsannmadhuvratnmapi dattavibhram | vitnatmtapanirbhaystad paacchidklikapupaj sraja || 15.14 || vibhaai kacukit babhu praj vicitracitrai snapitatvio gh | babhva tasminmaikuimai pure vapu svamurvy parivartitopamam || 15.15 || tad nisasvnatam ghana ghana nanda tasminnitar tata tatam | avpuruccai suiri ritmamnamnaddhamiyattaydhvant || 15.16 || vipacircchdi na veubhirna te pratagtairna ca te'pi jharjharai | na te huhukkena na so'pi hakkay na mardalai spi na te'pi hakkay || 15.17 || vicitravditranindamrcchita sudracr janatmukhrava | mamau na kareu digantadantin payodhiprapratindamedura || 15.18 || udasya kumbhratha takumbhajcatukacrutvii vedikodare | yathkulcramathvanndraj purandhrivarga snapaybabhva tm || 15.19 || vijitya dsydiva vrihritmavpitstatkucayordvayena t | ikhmavku sahakrakhinastrapbharamlnimivnatairmukhai || 15.2 || asau muhurjtajalbhiecan kramdduklena situnojjval | dvayasya vararad tadtan sanbhit sdhu babandha sadhyay || 15.21 || pur prabhinnmbudadurdinkt nininda candradyutisundar divam |

iroruhaughea ghanena varat kvacidduklena situnojjval || 15.22 || virejire taccikurotkar kir ka galannirmalavriviprum | tamasuhccmaranirjayrjit sit vamanta khalu krtimuktik || 15.23 || mradyas snnajalasya vsas pramrjanendhikamujjvalkt | adabhramabhrjata smaantprakarocipratimeva hemaj || 15.24 || tad tadagasya bibharti vibhrama vilepanmodamuca sphuradruca | darasphuratkcanaketakdaltsuvaramabhyasyati saurabha yadi || 15.25 || avpity ucivedikntara kalsu tasy sakalsu pait | kaena sakhyaciraika ai sphua pratipratka pratikarma nirmamu || 15.26 || vinpi bhmavadhi riymiya vyabhi vijbhiradari cdhik | na bh ayaidhicaksti ki tu snayeti kasystu vicractur vidhya || 15.27 || bandhkapayojapjane kt vidhorgandhaphalbaliriyam | nininda labdhdharalocanrcana manailcitrakametya tanmukham || 15.28 || mahmadhon madanndhattamtamaparambhaatantusatati | abandhi tanmrdhajapamajar kaypi dhpagrahadhmakomal || 15.29 || punapuna kcana kurvat kacacc hadhiy dhpajadhmasayamam | sakh smitaistarkitatannijabhram babandha tanmrdhajacmara cirt || 15.3 || valasya keva halena bhti y kalindakany ghanabhagabhagur | tadrpitaist karuasya kunalairjahsa tasy kuil kacaccha || 15.31 || dhtaitay hakapaiklike babhva kembudavidyudeva s | mukhendusabandhavatsudhjua sthiratvamhe niyata tadyua || 15.32 || laliksmani crakuntal babhu sphua bhmanarendrajanmana | manailcitrakadpasabhav bhrmbhta kajjaladhmavallaya || 15.33 || apgamligya tadyamuccakairadpi rekh janitjanena y | apti stra tadiva dvityay vayariy vardhayitu vilocane || 15.34 || anagallbhirapgadhvina kanniknlamae puna puna | tamisravaaprabhavena ramin svapaddhati s kimaraji njanai || 15.35 || asevit suam vidarbhajdvavpyjanarekhay'nvayam | bhujadvayajykiapaddhatispo smarea bktayo payojayo || 15.36 || tadakitatklatulgas nakha nikhya kasya mgasya caku | vidhiryaduddhartumiyea tattayoradravartikatat sma asati || 15.37 || vilocan bhymatimtrapite vatasanlmburuhadvay khalu | tayo pratidvandvidhiydhiropaybabhvaturbhmasutrut tata || 15.38 || dhta vatasotpalayugmametay vyarjadasy patite dviva | manobhuvndhya gamitasya payata sthite lagitv rasikasya kasyacit || 15.39 || vidarbhaputrravavatasikmamahakiukakrmukodare | udtanetrotpalabasabhtirnala para lakyamavaikata smara || 15.4 || ancarattathyamvicra tadnana karalatyugena kim | babandha jitv maikuale vidh dvicandrabuddhy kathitvasyakau || 15.41 || avdi bhaim paridhpya kuale vayasyaybhymabhita samanvaya | tvadnanendo priyakmajanmani rayatyaya daurudhar dhura dhruvam || 15.42 || niveita yvakargadptaye lagattadydharasmni sikthakam | rarja tatraiva nivastumutsuka madhni nirdhya sudhsadharmai || 15.43 || svarea vetyavieaa pur sphurattady khalu kahakandal | avpya tantrratha saapta muktiksarnarjatparivdin sphuam || 15.44 || upsyamnviva ikitu tato mdutvamaprauhamlanlay | virejaturmgalikena sagatau bhujau sudaty valayena kambuna || 15.45 ||

padadvaye'sy navayvarajan janaistadnmudanyatrpit | cirya padmau parirabhya jgrat niva viliya nav ravidyuti || 15.46 || ktpardha sutanoranantara vicintya kntena sama samgamam | sphua sieva kusumeupvaka sa rgacihnacaraau na yvaka || 15.47 || svaya tadageu gateu crut paraspareaiva vibh iteu ca | kimcire'lakarani tni taddthaiva te karaa babhva yat || 15.48 || kramdhikmuttaramuttara riya pupoa y bhaacumbanairiyam | pura purastasthui rmayake tay babdhe'vadhibuddhidhorai || 15.49 || masanbhau mukurasya maale babhau nijsyapratibimbadarin | vidhoradra svamukha vidhya s nirpayantva vieametayo || 15.5 || jitastadsyena kalnidhirdadhe dvicandradhskikamyakyatm | tathpi jigye yugapatsakhyugapradaritdarabahbhaviun || 15.51 || kimliyugmrpitadarpaadvaye tadsyameka bahu cnyadambujam | himeu nirvpya nisamdhibhistadyaslokyamita vyalokyata || 15.52 || paladmetimilacchilmukhairvt vibhmairamikrmukai | alaki lakairdhanumasau tad ratasarvasvatay'bhirakit || 15.53 || vieatrthairiva jahnunandin guairivjnikargabhmit | jagma bhgyairiva ntirujjvalairvibhaaistatsuam mahrdhatm || 15.54 || naltsvavaivastyamanptumnat npastriyo bhmamahotsavgat | tadaghrilkmadadhanta magala irasu sindramiva priyyue || 15.55 || amoghabhvena sanbhit gat prasannagrvavarkarasrajm | tata praamrdhijagma s hriy gururgurubrahmapativrati || 15.56 || tathaiva tatklamathnujvibhi prasdhansajanailpapragai | nijasya pigrahaakaocit kt nalasypi vibhorvibha || 15.57 || npasya tatrdhikt puna punarvicrya tnbandhamavpipankacn | kalpallopanidhirgaruttyaja sa yairaplpi kalpisapada || 15.58 || patattri drdhimalin dhanurguena sayogaju manobhuva | kacena tasyrjitamrjanariy sametya saubhgyamalambhi kunalai || 15.59 || anardhyaratnaughamayena maito rarja rj mukuena mrdhani | van pakn sa hi kalpabhruhastato vimucanniva majumajarm || 15.6 || naltsvavaivastyamanptumnat npastriyo bhmamahotsavgat | tadaghrilkmadadhanta magala irasu sindramiva priyyue || 15.61 || amoghabhvena sanbhit gat prasannagrvavarakarasrajm | tata praamrdhijagma s hriy gururgurubrahmapativratia || 15.62 || tathaiva tatklamathnujvibhi prasdhansajanailpapragai | nijasya pigrahaakaocit kt nalasypi vibhorvibha || 15.63 || npasya tatrdhikt puna punarvicrya tnbandhamavpipankac | kalpallopanidhirgaruttyaja sa yairaplpi kalpisapada || 15.64 || patattri drdhimalin dhanurguena sayogaju manobhuva | kacena tasyrjitamrjanariy sametya saubhgyamalambhi kugnalai || 15.65 || anardhyaratnaighamayena maito rarja rja mukuena mrdhati | van pakn sa hi kalpabhruhastato vimucanniva majumajarm || 15.66 || nalasya bh le maivrapaiknibhena lagna paridhirvidhorbabhau | tad akdhikarpat gate tadnane mtumaaknuvanniva || 15.67 || babhva bhaimy khalu mnasaukasa jighsato dhairyabhara manobhuva | upabhru tadvartulacitrarpi dhanusampe gulikeva sabht || 15.68 || acumbi y candanabindumaal nalyavaktrea sarojatarjin |

riya rit kcana traksakh kt akasya taykavartin || 15.69 || na yvadagnibhramametyudhat nalasya bhaimti harerduray | sa bindurindu prahita kimasya s na veti bhle pahitu lipmiva || 15.7 || kapolapljanijnubimbayo samgamtkualamaaladvay | nalasya tatklamavpa cittabhratha sphuraccakracatukacrutm || 15.71 || ritsya kaha guruvipravandandvinamramolecibukgracumbin | avpa muktvalirsyacandramasravatsudhtundilabinduvndatm || 15.72 || yato'jani rrbalavnbala dvianbabhva yasyjiu vraena sa | appurattnkamalrthino ghannsamudrabhva sa babhra tadbhuja || 15.73 || ktrthayannarthijannanrata babhva tasymarabhruha kara | tadyamle nihita dvityavaddhruva dadhe kakaamlavlatm || 15.74 || rarja dormaanamaaljuo sa vajramikyasitruatvio | miea varandaadimukhonmukhau yaapratpvavanjayrjitau || 15.75 || ghane samastpaghanvalambin vibhan maimaale nala | svarparekhmavalokya niphalcakra sevcaadarparpam || 15.76 || vyaloki lokena na kevala calanmud tadybharapadyuti | adari visphritaratnalocanai paraspareeva vibhaairapi || 15.77 || tato'nu vreyaniyantka ratha yudhi kitrikitibhjjayadratha | npa pthsnurivdhirhavnsa janyaytrmudita kiravn || 15.78 || vidarbhanmnastridivasya vkitu rasodaydapsarasastamujjvalam | ghdghdetya dhtaprasdhan vyarjayanrjapathnathdhikam || 15.79 || ajnat kpi vilokanotsuk samradhtrdhamapi stanukam | kucena tasmai calate'karotpura purgan magalakumbhasabhtim || 15.8 || sakh nala darayamnaykato javdudastasya karasya kakae | viajya hraistruitairatarkitai kta kaypi kaaljamokaam || 15.81 || lasannakhdaramukhmbujasmitaprasnavmadhupipallavam | yiysatastasya npasya jajire praastavastni tadevayauvatam || 15.82 || karasthatmblajighatsurekik vilokanaikgravilocanotpal | mukhe nicikepa mukhadvirjatrueva llkamala vilsin || 15.83 || kaypi vkvimanaskalocane samja evopapate samyua | ghana savighna parirambhashasaistad tadlokanamanvabhyata || 15.84 || didkurany vinimevka nmayogy dadhat tanuriyam | padgramtrea yadaspanmah na tvat kevalamapsaro'bhavat || 15.85 || vibhaasrasanaasanrpitai karaprahrairapi dhnanairapi | amntamanta prasabha pur'par sakhu sampayatva samadam || 15.86 || vatasanlmburuhea ki d vilokamne vimanbabhvatu | api rut daranasaktacetas na tena te uruvaturmgdm || 15.87 || kcinnirmya cakuprasticulukita tsvaakanta knt maugdhydcamoghairniculitamiva ta bhan manm | shasrbhirnimektamatibhiraya dgbhirligita ki jyotiomdiyajarutiphalajagatsrvabhaumabhramea || 15.88 || bhavansudyumna str narapatirabhdyasya janan tamurvay prnapi vijayamnastanuruc | harrabdhakrodhendhanamadanasihsanamasvalakarmarrudabhavadalakartumadhun || 15.89 || arth sarvasuparva patirasvetasya yna kte paryatyji vidarbharjasutay yukta vieajay |

asminn ma tay vte sumanasa santo'pi yannirjar jt durmanaso na sohumucit te tu s'naucit || 15.9 || asyotkahitakahalohivaraasrakskibhirdigbhaai sva vaka svayamasphuanna kimada astrdapi sphoitam | vyvtyopanatena h atamakhendya prasdy katha bhaimy vyarthamanorathena ca ac scktsymbuj || 15.91 || m jnta vidarbhajmavidu krti muda royas seya bhadramackaranmaghavat na sva dvity acm | ka acy racaycakra carite kvya sa na kathyatmetasystu kariyate rasadhunptre caritre na kai || 15.92 || vaidarbh bahujanmanirmitatapailpena dehariy netrbhy svadate yuvyamavanvsa prasnyudha | grvlayasrvabhaumasuktaprgbhraduprpay goya bhmajaynubhya bhajatmadvaitamadya tvim || 15.93 || strpusavyatiajana janayata patyu prajnmabhdabhysa paripkima kimanayordmpatyasapattaye | sasrapurandhripruamithapremrpaakraypyetajjampatighargaracan prkari cetobhuva || 15.94 || tbhirdyata ea ynpathi mahjyaihmahe manmahe yadgbhi puruottama paricita prgmacamacankta | s strr pataylubhi itisitai sydasya dkcmarai sasne mghamaghtightiyamungagaughayoge yay || 15.95 || vaidarbh vipulnurgakalantsaubhgyamatrkhilakocakraatakratau nijagade tadbttavttakramai | kicsmkanarendrabhsubhagatsabhtaye lagnaka devendrvaraaprasditaacviritrvaca || 15.96 || sutrmamapsannmakhabhuj bhaimyaiva rjavraje tdarthygamannurodhaparay yuktrji lajjmj | tmna tridaaprasdaphalatm patye vidhynay hrropayaakathnavasara sa surmapi || 15.97 || itylepuranupratkanilaylakrasrariyhakurvattanurmayakamamrlokya paurapriy | snand kuruvindasundarakarasynandana syandana tasydhysya yata atakratuharitkrdrimindoriva || 15.98 || hara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | yta pacadaa ketararasasvdvihya mahkvye tasya ktau nalyacarite sargo nisargojjvala || 15.99 || vta pratasthe sa rathairatho rath ghnvidarbhdhipaterdhardhipa | purodhasa gautamamtmavittama dvidh purasktya ghtamagala || 16.1 || vibhaupratibimbitai sphua bhvadtai svanivsibhirguai | mgekan samupsi cmarairvidhyamnai sa vidhuprabhai prabhu || 16.2 || parrdhyavebharaai purasarai sama jihne niadhvanbhuji | dadhe sunsrapadbhidheyat sa rhimtrdyadi vtratrava || 16.3 || nalasya nsrasj mahbhuj kiraratnai punaruktadpay | adpi rtrau varaytray tay camrajomiratamisrasapad || 16.4 ||

vidarbharja kitipnanukaa ubhakasannataratvasatvara | didea dtnpathi ynyathottara cammamuyopacikya taccaya || 16.5 || haridvipadvpibhirukairnabhonabhasvaddhmpanapnitairabht | tarasvadavadhvajindhvajairvana vicitracnmbaravallivellivellitam || 16.6 || bhuvhvayant nijatoraasraj gajlikarnilakhelay tata | dadara dtmiva bhmajanmanah sa tatprathramah mahpati || 16.7 || lathairdalai stambhayugasya rambhayocaksti catakamait sma s | priysakhvsya manasthitisphuratsukhgatapranitatryanisvan || 16.8 || vinetbhartdvayabhtidntayo parasparasmdanavptavaiasa | ajyata dvri narendrasenayo samgama sphramukhravodgama || 16.9 || nirdiya bandhnita ityudrita damena gatvrdhapathe ktrhaam | vintam dvrata eva padgat gata tamaikia mud vidarbhar || 16.1 || athyamutthya visrya doryuga mud pratyea tamtmajanmana | surasravanty iva ptramgata bhtbhitovcigati saritpati || 16.11 || yathvadasmai puruottamya t sa sdhulakm bahuvhinvara | ivmatha svasya ivya nandan dade pati sarvavide mahbhtm || 16.12 || asisvadadyanmadhuparkamarpita sa tadvyadhttarkamudarkadarine | yadea psyanmadhu bhmajdhara miea puyhavidhi tadkta || 16.13 || varasya pi paradhtakautuk vadhkara pakajakntitaskara | surji tau tatra vidarbhamaale tato nibaddhau kimu karkaai kuai || 16.14 || vidarbhajy karavrijena yannalasya perupari sthita kila | viakya stra puruyitasya tadbhaviyato'smyi tad tadlibhi || 16.15 || sakh yadasmai kila bhmasajay sa yakasakhydhigata dadau bhava | dadau tadea vaura surocita nalya cintmaidma kmadam || 16.16 || bahordurpasya varya vastunacitasya dtu pratibimbakaitavt | babhautarmantaravasthita dadhadyadarthamabhyarthitadeyamarthine || 16.17 || asi bhavny kataksarsura varya bhma sma dadti bhsuram | dade hi tasmai dhavanmadhrie sa abhusabhoganimagnaynay || 16.18 || adh ri ya prnahisuradvi kpamasmai tamadatta kkuda | ahyi tasy hi dhavrdhamajjin sa dakirdhena pargadraa || 16.19 || uvha ya sndratargaknana svaauryasryodayaparvatavratam| sanirjhara anadhautadhray samhasadhya kataatrujsj || 16.2 || yamena jihv prahiteva y nij tamtmaj ycitumarthin bham | sa t dade'smai parivraobhin karagrahrhmasiputrikmapi || 16.21 || yadagabhm babhatu svayoitmurojapattrvalinetrakajjale | raasthalasthailayitvratairghtadkairiva dakikte || 16.22 || puraiva tasminsamadei tatsutbhikena ya sauhdaningnin | nalya virayati sma ta ratha npa sulaghydrisamudrakpatham || 16.23 || prastavatt nalakbarnvayaprakitsypi mahrathasya yat | kuberadntabalena pupakaprakataitasya tato'numyate || 16.24 || mahendramuccairavas pratrya yannijena paty'kta sindhuranvitam | sa taddade'smai hayaratnamarpita pur'nubandhu varuena bandhutm || 16.25 || javdavrktadradkpathastathkiyugmya dade muda na ya | dadaddidkdaradsat yath tayaiva tatpsulakahanlatm || 16.26 || divaspaterdaradarindardahauki yasta prati vivakarma | tamekamikyamaya mahonnata patadgraha grhitavnnalena sa || 16.27 || nalena tmblavilsitojjhitairmukhasya ya pgakaairbhto na v |

iti vyaveci svamaykhamaaldudacaduccruacruacirt || 16.28 || mayena bh ma bhagavantamarcat npeti pj prabhunmni y kt | adatta bhmo'pi sa naiadhya t harinmaerbhojanabhjanam mahat || 16.29 || chade sadaiva cchavimasya bibhrat na kekin sarpavia visarpati | na nlakahatvamadhsyadatra cet sa klaka bhagavnabhokyata || 16.3 || virdhya durvsasamaskhaladdiva sraja tyajannasya kimindrasindhura | adatta tasmai sa madacchaltsad yamabhramtagatayaiva varukam || 16.31 || madnmadagre bhavatthav bhiy para digantdapi yta jvata | iti sma yo dikkaria svakarayorvinaiva varasrajamgatairgatai || 16.32 || babhra bja nijakrtaye radau dvimakrtyai khalu dnaviplua | ravaramai kumbhakuc irariya mude madasvedavatmupsta ya || 16.33 || na tena vheu vivhadakikteu sakhynubhave'bhavatkama | na takumbheu na mattakumbhiu prayatnavnko'pi na ratnariu || 16.34 || karagrahe vmyamadhatta yastayo prasdya bhaimynu ca dakikta | kta purasktya tato nalena sa pradakiastatkaamuukai || 16.35 || sthir tvamameva bhaveti mantravganeadsya kimu t hriy | il caletpreraay nmapi sthitestu ncli biaujaspi s || 16.36 || priyukagranthinibaddhavsasa tad purodh vidadhe vidarbhajm | jagda vicchidya paa praysyato naldavivsamivaia vivavit || 16.37 || dhruvvalokya tadunmukhabhuv nirdiya patybhidadhe vidarbhaj | kimasya na sydaimkiskikastathpi tathyo mahimgamodita || 16.38 || dhavena sdari vadhrarundhat satmim paya gatmivutm | ktasya prva hdi bhpate kte tktasvargapaterjanditi || 16.39 || prasnat tatkarapallavasthitairuucchavirvyomavihribhi pathi | mukhe'marmanale radvalerabhji ljairanayojjhitairdyuti || 16.4 || tay prathutidhmapaddhatirgat kapole mganbhiobhitm | yayau dorajanat rutau rit tamlallmalike'lakyit || 16.41 || apahnuta svedabhara kare tayostrapjuordnajalairmilanmuhu | dorapi prasrutamasru sttvika ghanai samdhyata dhmalaghanai || 16.42 || bah ni bhmasya vasni daki prayacchata sattvamavekya tatkaam | janeu romcamiteu mirat yayustayo kaakakumalariya || 16.43 || babhva na stambhavijitvar tayo rutikriyrambhaparampartvar | na kampasapattimalumpadagrata sthito'pi vahni samidh samedhita || 16.44 || damasvasu pimamuya ghata purodhas savidadhetar vidhe | maharievgirasena sgat pulomajmudvahata atakrato || 16.45 || sakautukgramagtpuradhribhi sahasrarandhrktamkitu tata | adh tsahasrkatanutramitratmadhihita yatkhalu jiunmun || 16.46 || tathanya niraei no hriy na samyagloki parasparakriy | vimuktasabhogamayi saspha varea vadhv ca yathvidhi tryaham || 16.47 || kakajjanyajanairnijapraj kvacitparhrasamackarttarm | dharpsarobhirvaraytraygatnabhojayadbhojakulkura kvacit || 16.48 || sa kacidce racayantu temanopahramatrgaruceryathocitam | pipsata kcana sarvatomukha tavrpayantmapi kmamodanam || 16.49 || mukhena tetropaviatvasviti praycya snumati khalhasat | vargabhga svamukha mato'dhun sa hi sphua yena kilopaviyate || 16.5 || yuvmime me stritame itriau gale tathokt nijagucchamekik | na bh syadastucchagalo vadanniti nyadhatta janyasya tata parkat || 16.51 ||

nalya vlavyajana vidhunvat damasya dsy nibhta pade'rpitt | ahsi lokai saratpaojjhin bhayena jaghyatilaghirahasa || 16.52 || purasthalglamadtkhal vsmupviattatra jurvaradvija | punastadutthpya nijmatervad'hasacca pactktapucchatatprad || 16.53 || svaya kathbhirvarapakasubhruva sthirkty padayugmamantar | parea pacnnibhta nyadhpayaddadara cdaratala hasankhalu || 16.54 || athopacroddhuracrulocan vilsanirvsitadhairyasapada | smarasya ilpa varavargavikriy vilokaka lokamahsayanmuhu || 16.55 || tirovaladvaktrasarojanlay smite smita yatkhalu yni blay | tay tadye hdaye nikhya tadvyadhyatsamukhalakyavedhit || 16.56 || kta yadanyatkaraocitatyaj didku cakuryadavri blay | hdastadyasya tadeva kmuke jagda vrtmakhil khalu khalu || 16.57 || jala dadaty kalitnatermukha vyavasyat shasikena cumbitam | pade patadvrii mandapin pratkito'nyekaavacanakaa || 16.58 || yuvnamlokya vidagdhalay svapipthoruhanlanirmita | latho'pi sakhy paridhi kalnidhau dadhvaho ta prati ghabandhatm || 16.59 || natabhruva svacchanakhnubimbanacchalena ko'pi sphuakampakaaka | payo dadatycarae bha kata smarasya bai arae nyavikata || 16.6 || mukha yadasmyi vibhujya subhruv hriya yadlambya natsyamsitam | avdi v yanmdu gadgada yuv tadeva jagrha tadptilagnakam || 16.61 || vilokya yn vyajana vidhunvatmavptasattvena bha prasivade | udastakahena momanin vijitya lajj dade tadnanam || 16.62 || sa tatkucaspakaceidorlatcaladdalbhavyajannilkula | avpa nnnalajlakhalnibaddhanodbhavavibhrama yuv || 16.63 || avaccha kpi kakaasya s tathaiva bhag vacanasya kcana | yath yuvabhymanunthane mitha ko'pi dtasya na eita rama || 16.64 || papau na ko'pi kamamsyamelita jalasya gaamudtasamada | cucumba tatra pratibimbita mukha pura sphuraty smarakmukabhruva || 16.65 || harinmaerbhojanabhjane'rpite gat prakopa kila vraytrik | bhta na kai pravitramasti vastviedameva hariteti bodhit || 16.66 || dhruva vinta smitaprvavgyuv kimapyapcchanna vilokayanmukham | sthit pura sphikakuime vadh tadaghriyugmvanimadhyabaddhadk || 16.67 || am lasadbpamakhaitkhila viyuktamanyonyamamuktamdavam | rasottara gauramapvara rasdabhujatmodanamodana jan || 16.68 || vayovaastokavikasvarastan tirastiracumbati sundare d | svaya kila srastamurasthamambara gurustan hratar pardade || 16.69 || yaddihetu surabhi samudbhave bhavedyadjya surabhirdhruva tata | vadhbhirebhya pravitrya pyasa tadoghakulytaasaikata ktam || 16.7 || yadayapt vasudhlayai sudh tadapyada svdu tato'numyate | api kratarbudhadagdhagandhine sph yadasmai dadhate sudhndhasa || 16.71 || abodhi no hrnibhta madigita prattya v ndtavatyasviti | lunti yna sma dhiya kiyadgat nivtya bldaradaraneu || 16.72 || na rjikrddhamabhoji tatra kairmukhena stkrakt dadhaddadhi | dhutottamgai kaubhvapavdakakayitamrdhatlubhi || 16.73 || viyogidhya kabhavattviasturabhnoriva khaamhtam | sita mdu prgatha dhadyi tatkhala suhtprvamivhitastata || 16.74 || navau yuvnau nijabhvagopinvabhmiu prgvihitabhramikrama |

dorvidhatta sma yadcchay kila tribhgamanyonyamukhe puna puna || 16.75 || vyadhustam te mgamsasdhita rasdaitv mdu temana mana | nidhavotsagakuragajairada palai sapyajalai kimarapi || 16.76 || parasparktajadtaktyayoranagamrddhumapi kaa prati | nimeaenaiva kiyacciryu janeu ynorudapdi niraya || 16.77 || aharni veti ratya pcchati kramoatnnakarrpadvie | hriy vidagdh kila tanniedhin nyadhatta sadhymadhure'dhare'gulim || 16.78 || kramea kra spatomaa pada sit ca t caturea vkit | dadhau vidagdh ruite'dhare'gulmanaucitcintanavismit kila || 16.79 || kiyattyajannodanamnayankiyatkarasya papraccha gatgatena ym | aha kimeymi kimeyasti s vyadhatta namra kila lajjaynanam || 16.8 || yathmie jagmuranmiabhrama nirmie cmiamohamhire | tath vidagdhai parikarmanirmita vicitramete parihasya bhojit || 16.81 || nakhena ktvdharasannibh nibhdyuv mduvyajanamsaphlikm | dadaa dantai praaasa tadrasa vihasya payanpariveikdharam || 16.82 || anekasayojanay tathkterniktya nipiya ca tdgarjant | am ktklikavastuvismaya jan bahu vyajanamabhyavharan || 16.83 || pipsurasmti vibodhit mukha nirkya bl suhitena vria | puna kar kartuman galantik hastsakhn sahas nyavartata || 16.84 || yuv samditsuramatraga ghta vilokya tatraiado'nubimbanam | cakra tannviniveina kara babhva tacca sphuakaakotkaram || 16.85 || pralehajasnehadh tnubimban cucumba ko'pi ritabhojanacchala | muhu parispya kargulmukhaistato nu raktai svamavpitairmukham || 16.86 || ardhi yanmnamgjapattrijai palairmdu svdu sugandhi temanam | aki lokai kuta eva jemitu na tattu sakhytumapi sma akyate || 16.87 || ktrthanacubhirigitai pur parsi ya kicanakucitabhuv | kipanmukhe bhojanallaygul puna prasannnanaynvakampi sa || 16.88 || akri nhranibha prabhajan dadhpi yaccgurusradrubhi | nipya bhgrakasagi tatra tairavari vri prativramdam || 16.89 || tvay vidhtaryadakri cmta kta ca yajjvanamambu sdhu tat | vthedamrambhi tu sarvatomukhastathocita kartuidapibastava || 16.9 || sarojakobhinayena pin sthite'pi kre muhureva ycate | sakhi tvamasmai vitara tvamityubhe mitho na vdddadatu kilaudanam || 16.91 || iya kiyaccrukuceti payate payaprady hdaya samvtam | dhruva manoj vyataradyuduttara bhiea bhgradhte karadvay || 16.92 || ambhirkahamabhoji tadghe turadhrmditeva arkar | hayadviadbakayapayasuta sudhhradtpakamivoddhta dadhi || 16.93 || tadantaranta suirasya bindubhi karambita kalpayat jagatkt | itastata spaamacori myin nirkya tcalajihvatbht || 16.94 || dadsi me tanna ruceryadspada na yatra rga sitaypi ki tay | itrie bimbaphala phalecchaldadyi bimbdharayrucecca tat || 16.95 || sama yayorigitavnvayasyayostayorvihyopahtapratgitm | akri nktamavri s yay vidagdhay'raji tayaiva bhvavit || 16.96 || sakh prati smha yuvegiteki kramea te'ya kamate na ditsutm | viloma tadvyajanamarpyate tvay vara kimasmai na nitntamarthine || 16.97 || samptilipyeva bhujikriyvidherdalodara vartulaylayktam | alakta kravaaistadanat rarja pkrpitagairikariy || 16.98 ||

cucumba norvvalayorva para puro'dhipri pratibimbit via | punapuna pnakapnakaitavccakra taccumbanacuktnyapi || 16.99 || ghanairam pariveakairjanairavari varopalagolakval | caladbhujbhaaratnaroci dhtendracpai ritacndrasaurabh || 16.1 || kiyadbahu vyajanametadarpyate mameti tptervadat punapuna | amni sakhytumasvahauki taichalena te kahinva bhyas || 16.101 || vidagdhablegitaguptictur pravahlikotpanapave hda | nijasya k prababandha kmuka spadbhirktaataistadaucitm || 16.1 02 || ghtaplute bhojanabhjane pura sphuratpuradhripratibimbitkte | yuv nidhyorasi laukadvaya nakhairlilekhtha mamarda nirdayam || 16.103 || vilokite rgitarea sasmita hriytha vaimukhyamite sakhjane | tadlirnya kuto'pi rkar kare dadau tasya vihasya putrikm || 16.104 || nirkya ramy pariveik dhruva na bhuktamevaibhiravptatptibhi | aaknuvidbhirbahubhuktavattay yadujjhit vyajanapujaraya || 16.105 || pthakprakregitaasitayo yuv yayodsi taypi tpita | tato nira paribhvayanparmaye taytoi saroyaiva sa || 16.106 || paya smit maakamaanmbar vananendu pthulaukastan | pada rucerbhojyabhuj bhujikriy priy babhvojjvalakrahri || 16.107 || cira yuvktaatai ktthanacira saroegitay ca nirdhuta | sjankaraklanallayjalnaseci kicidvidhutmbudhray || 16.108 || na avidha igajanasya bhojane tath yath yauvatavibhramodbhava | apragramaya samunmianbha rasastoamadhatta saptama || 16.109 || mukhe nidhya kramuka nalnugairathaujjhi parliravekya vcikam | damrpitntarmukhavsanirmita bhayvilai svabhramahsitkhilai || 16.11 || amu tathyntaratnajtayorvararcrunitntacruo | svaya ghaikamihetyudrya taddvaya dadau eajighkave hasan || 16.111 || iti dviktva ucimabhojin dinni te katicinmud yayu | dviraasavatsaravrasundarparibhistuimupeyu nii || 16.112 || uvsa vaidarbhagheu paca ni kg pariya t nala | atha pratasthe niadhnsahnay rathena vreyaghtaramin || 16.113 || parasya na spraumimmadhikriy priy iu prurasviti bruvan | rathe sa bhaim svayamadhyarruhanna tatkillikadim janekita || 16.114 || iti smara ghramaticakra ta vadh ca romcabharea karkaau | skhaliyati snigdhatanu priydiya mradyas panabhrudoryugt || 16.115 || tath kimjanmanijkavardhit prahitya putr pitarau viedatu | visjya tau ta duhitu pati yath vintatlakagubhavadguam || 16.116 || nijdanuvrajya sa maalvadhernala nivttau caulpat gata | tagakallola ivnila taddhtnatirvyvavte varar || 16.117 || pittmana puyamanpada kam dhana manastuirathkhila nala | ata para putri na ko'pi te'hamityudasrurea vyasjannijaurasm || 16.118 || priya priyaikcaraccirea t pitu smarantmacikitsaddhiu | tathsta tanmtviyogavava sa tu priyapremamahmbudhvapi || 16.119 || asau mahbhdbahudhtumaitastay nijopatyakayeva kmapi | bhuv kuragakaadanticrayorbabhra obh ktapdasevay || 16.12 || tadekatnasya npasya rakitu cirohay bhvamivtmani riy | vihya spatnyamaraji bhmaj samagratadvchitaprtivttibhi || 16.121 || masramlvalitora pura nijdviyogdiva lambitlakm |

dadara paymiva naiadha priymathritodgrvikamunnatairghai || 16.122 || purnirknyaman mangiti priyya bhaimy nibhta visarjita | yayau kaka sahas nivartin tadkaenrdhapathe samgamam || 16.123 || atha nagaradh tairamtyaratnai pathi samiyya sa jyaybhirma | madhuriva kusumariy santha kramamilitairalibhi kuthalotkai || 16.124 || kiyadapi kathayansvavttajta ravaakuthalacacaleu teu | kiyadapi nijadeavttamebhya ravaapatha sa nayanpur vivea || 16.125 || atha pathi pathi ljairtmano bhuvallmukulakulasakulyai pjayantyo jayeti | kitipatimupanemusta dadhn jannmamtajalamlsaukumya kumrya || 16.126 || abhinavadamayantkntijlvalokapravaapurapurandhrvaktracandrnvayena | nikhilanagarasaudhvalcandralkamiva nijasajsnvaymanvabhvan || 16.127 || niadhanpamukhendursudh saudhavtyanavivaragaramireinlopantm | papurasamapipspsulatvotpargyakhilapurapurandhrnetranlotpalni || 16.128 || avanipatipathastraiapipravlaskhalitasurabhiljavyjabhjapratcchan | upari kusumavrea vaimniknmabhinavaktabhaimsaudhabhmi vivea || 16.129 || iti pariayamittha ynamekatra yne daracakitakakaprekaa cnayostat | divi diviadadhkautukenvalokya praidadhurivagantu nkamnandasndr || 16.13 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | kmrairmahite caturdaatay vidy vidadbhirmahkvye tadbhuvi naiadhyacarite sargo'gamatoaa || 16.131 || athrabhya vthprya dharitrdhvanaramam | sur sarasvadullolall jagmuryathgatam || 17.1 || bhaim patye bhuvastasmai cira citte dhtmapi | vidymiva vintya na viedu pradya te || 17.2 || kntimanti vimnni bhejire bhsur sur | sphaikdrestanva pratibimb vivasvata || 17.3 || javjjtena vtena balkabalhakai | Vasantsvasya ghratva rathairemivkathi || 17.4 || kamddavyas te tadn samadyata | spaamaaguaivarytparyavasyannivim || 17.5 || tatna vidyut te rathe ptapatkatm | labdhaketuikhollekh lekh jalamuca kvacit || 17.6 || punapunarmilantu pathi pthodapaktiu | nkantharathlambi babhvbharaa dhanu || 17.7 || jale jaladajln vajritajrnubimbanai | jne tatklajaiste jtanisanthat || 17.8 || sphua svarivayn kulacchatra mahbhujm | cakre daabhtacumbandaacaaruci kvacit || 17.9 || nalabhmabhuvo premi vismity dadhau diva | pipa irakampasrastabharavariyam || 17.1 || pavanaskandhamruhya ntyattarakara ikh | anena prpi bhaimti bhrama cakre nabhasadm || 17.11 || tatkarau bhrat dnau virahdbhmajgirm | adhvani dhvanibhirvaiiranukalpairvyanodayat || 17.12 ||

athyntamavaikanta te janaughamasitviam | te pratyudgamaprty miladvyomeva mrtimat || 17.13 || adrkurjihna te smaramagresara sur | akvinayaikrtha kalineva purasktam || 17.14 || agamyrtha tapr phasthktabhhriya | ambhalbhuktasarvasv jan yatpriprvik || 17.15 || bibharti lokajidbh va buddhasya spardhayeva ya | yasyeatulayevtra karttvamaarria || 17.16 || varasya jagatktsna simkulayannimm | asti yo'strktastrkastasya vaira smaranniva || 17.17 || cakre akrdinetr smara ptanalariym | api daivatavaidybhymacikitsyamarocakam || 17.18 || yattatkipantamutkampamutthyukamathruam | bubudhurvibudh krodhamkrokroaghoaam || 17.19 || yamupsanta dantauhakatskiyacakua | bhruku phainndanibhanivsaph tkta || 17.2 || durga kmugenpi durlaghyamavalambya ya | durvsohdaya loknsendrnapi didhakati || 17.21 || vairgya ya karotyuccai rajana janayannapi | ste sarvendriycchdi prajvalannapi yastama || 17.22 || paceuvijayaktau bhavasya krudhyato jayt | yen nyavightrijayaklanaya rita | 17.23 || hastau vistrayannibhye bibhyadardhapathasthavk | scayankkumktairlobhastatra vyaloki tai || 17.24 || dainyastainyamay nityamatyhrmayvina | bhujnajanasktapay yasynujvina || 17.25 || dhanidnmbuverya ptrapvavagraha | svndsniva h nisvdvikrte'rthavatsu ya || 17.26 || ekadvikarae het mahptakapacake | na te manyate kopakmau ya paca krayan || 17.27 || ya sarvendriyasadmpi jihv bahvavalambate | tasymcryaka yjbaave pave'rjitum || 17.28 || pathy tathymaghantamandha bandhuprabodhanm | nyamliya nojjhanta mohamaikanta hanta te || 17.29 || vava prapraye'pi na smaranti smaradvi | magn kuumbajamble bli yadupsina || 17.3 || pusmalabdhanirvajnadpamaytmanm | antarmlpayati vyakta ya kajjalavadujjvalam || 17.31 || brahmacrivanasthyiyatayo ghia yath | trayo yamupajvanti krodhalobhamanobhav || 17.32 || jgratmapi nidr ya payatmapi yo'ndhat | ute satyapi jya ya prake'pi ca yastama || 17.33 || kurusainya hareeva prgalajjata njuna | hata yena jayankmastamoguaju jagat || 17.34 || cihnit katiciddevai prca paricaydam | anye na kecan camena kacukamecak || 17.35 || tatrodgra ivrodhau sainye'bhyaramupeyui |

kasypykaraymsuste varnkarakarkan || 17.36 || grvonmajjanavadyajaphaleti rutisatyat | k raddh tatra dhvddh kmdhv yatkhilkta || 17.37 || ken pi bodh isattvena jta sattvena hetun | yadvedamarmabhedya jagade jagadasthiram || 17.38 || agnihotra traytantra tridaa bhasmapurakam | praj paurunisvn jvo jalpati jvik || 17.39 || uddhirvaadvayuddhau pitro pitroryadekaa | tadnantakuldodado jtirasti k || 17.4 || kminvargasasargairna ka sakrntaptaka | nnti snti h mohtkmakmavrata jagat || 17.41 || ryay rakato nrrdhikkulasthitidmbhikn | smarndhatvviee'pi tath naramarakata || 17.42 || paradranivttiry so'ya svayamandta | ahalykelilolena dambho dambholipin || 17.43 || gurutalpagatau ppakalpan tyajata dvij | ye va patyuratyuccairgurudragrahe graha || 17.44 || ppttp muda puytparso syuriti ruti | vaipartya druta skttadkhyta balbale || 17.45 || sadehe'pyanyadehptervivarjya vjina yadi | tyajata rotriy sattra hisdaasaayt || 17.46 || yastrivedvid vandya sa vyso'pi jajalpa va | rmy jtakmy praast hastadhra || 17.47 || sukte va katha raddh surate ca katha na s | tatkarma purua kurydyennte sukhamedhate || 17.48 || bltkuruta ppni santu tnyaktni va | sarvnbalaktndonaktnmanurabravt || 17.49 || svgamrthe'pi m sthsmistrthik vicikitsava | ta tamcaratnanda svacchanda ya yamicchatha || 17.5 || rutismtyarthabodheu kvaikamatya mahdhiym | vykhy buddhibalpek s nopekya sukhonmukh || 17.51 || yasminnasmti dhrdehe taddhe va kimenas | kvpi tatki phala na sydtmeti paraskike || 17.52 || mta smarati janmni mte karmaphalormaya | anyabhuktairmte tptirityala dhrtavrtay || 17.53 || janena janatsmti kya nya tvamityasau | tyjyate grhyate cnyadaho rutytidhrtay || 17.54 || eka sadigdhayostvadbhvi tatreajanmani | hetumhu svamantrdnasagnanyath vi || 17.55 || ekasya vivappena tpe'nante nimajjata | ka rautasytmano bhro bhra sydduritena te || 17.56 || ki te vntahttpupttanmtre hi phalatyada | nyasya tanmrdhnyananyasya nysyamevmano yadi || 17.57 || tnva ghvdnvidhnaya vadhranu | tavpi tdasyaiva k cira janavacan || 17.58 || kurudhva kmadevj brahmdyairapyalaghitm | vedo'pi devakyj tatrj kdhikrha || 17.59 ||

pralpamapi vedasya bhga manyadhva eva cet | ken bhagyena dukhnna vidhnapi tathecchatha || 17.6 || ruti raddhattha vikipt prakipt brtha ca svayam | mmsmsalaprajst ypadvipadpinm || 17.61 || ko hi vedstyamuminv loka ityha y ruti | tatprmydamu loka loka pratyetu v katham || 17.62 || dharmdharmau manurjalpannaakyrjanavarjanau | vyjnmaaladarth adadhyi mudh budhai || 17.63 || vysasyaiva gir tasmiraddhetyaddh stha tntrik | matsyasypyupadeynva ko matsynapi bhatm || 17.64 || paita pavn sa vysacupau kavi | nininda teu nindatsu stuvatsu stutavnna kim || 17.65 || na bhrtu kila devy sa vysa kmtsamsajat | dsratastadsdyanmtr tatrpyadei kim || 17.66 || devairdvijai kt granth panth ye taddtau | g natai ki na tairvyakta tato'pytmdharkta || 17.67 || sdhukmukatmukt ntasvntairmakhonmukhai | sragalocansr diva pretypi lipsubhi || 17.68 || ka ama kriyat prj priyprtau parirama | bhasmbhtasya bhtasya punargamana kuta || 17.69 || ubhay prakti kme sajjediti munermana | apavarge ttyeti bhaata pinerapi || 17.7 || bibhratyupariynya jan janitamajjan | vigrahygrata pacdgatvarorabhravibhramam || 1 7.71 || enasnena tiryaksyditydi k bibhik | rjilo'pi hi rjeva svai sukh sukhahetubhi || 17.72 || hatceddivi dvyanti daity daityri rae | tatrpi tena yudhyant hat api tathaiva te || 17.73 || sva ca brahma ca sasre muktau tu brahma kevalam | iti svocchittimuktyuktivaidagdh vedavdinm || 17.74 || muktaye ya iltvya stramce sacetasm | gotama tamavekyaiva yath vittha tathaiva sa || 17.75 || dr harihardn tanmagnamanaso bham | ki na muktkuta santi krgre manobhuva || 17.76 || devacedasti sarvaja karubhgavandhyavk | tatki vgvyayamtrnna ktrthayati nthina || 17.77 || bhavin bhvayandukha svakarmajamapvara | sydakraavair na kradapare pare || 17.78 || tarkpratihay smydanyonyasya vyatighnatm | nprmya matn sytke satpratipakavat || 17.79 || akrodha ikayantyanyai krodhan ye tapodhan | nirdhanste dhanyaiva dhtuvdopadeina || 17.8 || ki vitta datta tueyamadtari haripriy | dattv sarva dhana mugdho bandhana labdhavnbali || 17.81 || dogdh drogdh ca sarvo'ya dhaninacetas jana | visjya lobhasakobhamekadv yadyudsate || 17.82 || dainyasyyuyamastainyamabhakya kukivacan |

svcchandyamcchatnandakandalkandamekakam || 17.83 || itthamkarya durvara akra sakrodhat dadhe | avocaduccai kaskoya dharmamarmi kntati || 17.84 || lokatray traynetr vajravryasphuratkare | ka ittha bhate pkasane mayi sati || 17.85 || varsakraty v jtyalopo'nyathpi v | brahmah de parksu bhagamaga pramaya || 17.86 || brhmaydiprasiddhy gant yannekate jayam | tadviuddhimaeasya varavaasya asati || 17.87 || jalnalaparkdau savdo vedavedite | galahastitanstiky dhigdhiya kurute'nate || 17.88 || satyeva patiyogdau garbhderadhruvodayt | kipta nstik karma na ki marma bhinatti va || 17.89 || ycata svagayrddha pretasyviya kacana | nndeajanopaj pratyei na kath katham || 17.9 || ntn yamadtena nmabhrnterupgatau | raddhatse savadant na paralokakath katham || 17.91 || jajvla jvalana krodhdcakhyau ckipannamum | kimttha re kimtthedamasmadagre nirargalam || 17.92 || mahparkia rautadharmaikabalajvina | kabhakaamrcchla smaranvismayase na kim || 17.93 || putreiyenakrrmukh daphal makh | na va ki dharmasadehamandehajayabhnava || 17.94 || daatavanai kurvansphuligligita nabha | nirmame'tha girmrmrbhinnamarmeva dharmar || 17.95 || tiha bhostiha kahoha kuhaymi hahdayam | apahu pahata phyamadhigohi ahasya te || 17.96 || vedaistadveibhistadvatsthira mataatai ktam | para kaste para vc loka lokyata tyajet || 17.97 || samaj nlpabhyihapnthavaimatyametya yam | loke praysi panthna paraloke na ta kuta || 17.98 || svakanymanyastkartu vivnumatidvana | loke paratra lokasya kasya na sydha mana || 17.99 || kasminnapi mate satye hat sarvamatatyaja | taddy vyarthatmtramanarthastu na dharmaja || 17.1 || kvpi sarvairavaimatytptitydanyath kvacit | sthtavya rauta eva syddharme ee'pi tatkte || 17.101 || babha varua krodhdarua karuojjhitam | ki na pracatpkhaapa pdbibhei na || 17.102 || mnavakyanirm krmdyakabil il | na raddhpayate mugdhstrthikdhvani va katham || 17.103 || atakratrujdykhyvikhytirnstik katham | rutivttntasavdairna vacamadackarat || 17.104 || tattajjanaktvengayrddhdiycina | bhtnanubhavanto'pi katha raddhattha na rut || 17.105 || nmabhramdyama ntnatha svatanumgatn | savdavdino jvnvkya m tyajata rut || 17.106 ||

sarambhairjambhajaitrdestabhyamndbaldvalan | mrdhabaddhjalirdevnathaiva kacidcivn || 17.107 || npardh pardhno jano'ya nkanyak | klasyha kalerband taccucaulnana || 17.108 || iti tasminvadatyeva dev syandanamandiram | kalimkalaycakrurdvpara cpara pura || 17.109 || sadadaronnamadgrva rbahutvaktdbhutn | tattatppapartastnnkynnrakva sa || 17.11 || gururhvalha prgabhnnamitamastaka | sa triakurivkrntatejaseva biaujasa || 17.111 || vimukhndraumapyena janagama iva dvijn | ea matta sahela tnupetya samabhata || 17.112 || svasti vstopate tubhya ikhinnasti na khinnat | sakhe kla sukhensi pahasta mudastava || 17.113 || svayavaramahe bhaimvaraya tvarmahe | tadasmnanumanyadhvamadhvane tatra dhvine || 17.114 || te'vajya tamasyoccairahakramakraam | cire'ticireaina smitv damukh mitha || 17.115 || punarvakyasi m maiva kathamudvakyase tu sa | savnparameh ya naihikabrahmacriam || 17.116 || drohia druhio vettu tvmkaryvakrinam | tvajjanairapi v dhtu seturlaghyastvay na kim || 17.117 || ativtta sa vttntastrijagadyuvagarvanut | gacchatmapdna sa svayavara eva na || 17.118 || ngeu snurgeu payatsu diviatsu ca | bhmipla nara bhaim vara s'vavaradvaram || 17.119 || bhujagenasadvenvnarnitarnnarn | amarnpmarnbhaim nala veda guojjvalam || 17.12 || iti rutv sa rondha paramacarama yugam | jagannanirudramudrastnuktavnada || 17.121 || kaypi kratu brahm divy strrdvyata svayam | kalistu caratu brahma praitu vtipriyya va || 17.122 || caryeva katameya va parasmai dharmadeinm | svaya tatkurvat sarva rotu yadbibhita rut || 17.123 || tatra svayavare'lambhi bhuva rrnaidhena s | jagato hrstu yumbhirlbhastulybha eva va || 17.124 || drnna prekya yaumk yukteya vaktravakra | lajjayaivsamarthn mukhamsmkamkitum || 17.125 || sthita bhavadbhi payadbhi katha bhostadaspratam | nirdagdh durvidagdh ki s d na jvalatkrudh || 17.126 || mahvanandtya mahntamabhiluk | svcakra kathakramaho s tarala nalam || 17.127 || bhavdairdimairmgyam mgekam | svkurva katha soha ktarhasta nala || 17.128 || drua kamritya ikh skbhavannapi | nvahatki tadudvhe kaskikriymayam || 17.129 || aho mahasahyn sabht bhavatmapi |

kamaivsmai kalakya devasyevmtadyute || 17.13 || s vavre ya tamutsjya mahyamryju stha kim | brtga sadmanastasmcchadmandycchinadmi tn || 17.131 || yatadhva sahakartu m pcl pavairiva | spi pacabhirasmbhi savibhajyaiva bhujyatm || 17.132 || athparivh sohu mrkhat mukharasya tm | cakre gir arghta bhrat sratvray || 17.133 || krti bhaim vara csmai dtumevgamannam | na lhe dhravaidagdh dhragambhraghin || 17.134 || vggmin jaajihvast prativaktumaaktimn | llvahelit ktv devnevvadatkali || 17.135 || prauchi vchitamasmbhirapi t prati saprati | tasminnale na leo'pi kruyasysti na puna || 17.136 || vtte karmai kurma ki tad nbhma tatra yat | klocitamidn ya utlocita puna || 17.137 || pratijeya nale vij kalervijyat mama | tena bhaim ca bhmi ca tyjaymi jaymi tam || 17.138 || naiadhena virodha me caatmaitaijasa | jaganti hanta gyantu rave kairavavairavat || 17.139 || dvpara sdhukrea tadvikramaddipat | praya ravae pimavocannamuce ripu || 17.14 || vismeyamatirasmsu sdhu vailakyamkase | yaddatte'lpamanalpya taddatte hriyamtmana || 17.141 || phalasm caturvarga yacchato'pi yacchati | nalasysmadupaghn s bhaktirbhtvakein || 17.142 || bhavyo na vyavasyaste nale sdhumatau kale | lokaplavilo'ya nidhn sudhkara || 17.143 || na payma kalestasminnavaka kmbhti | nicitkhiladharme ca dvparasyodaya vayam || 17.144 || s vintaatam bhaim vyarthnarthagrahairaho | katha bhavadvidhairbdhy pramitirvibhramairiva || 17.145 || ta nsatyayuga t v tret spardhitumarhati | ekaprakadharma na kalidvparau yuvm || 17.146 || kariye'vayamityukti kariyannapi duyasi | dd hi nyatt kryy hetavastava || 17.147 || droha mohena yastasminncaredacirea sa | tatppasabhava tpampnuydanayttata || 17.148 || yugaea tava dveastasminnea na spratam | bhavit na hityaitadvaira te vairasenin || 17.149 || tatra ymtyasajj na rjasa sadihsyatm | iti tara gato m g rjasasadi hsyatm || 17.15 || gatvntar nala bhaim nkasmttva pravekyasi | a cakramasayukta pahyamna akravat || 17.151 || apare'pi dim vcamet acpate | anvamanyanta kitven ndatta yugayoryugam || 17.152 || kali prati kali dev devnpratyekaa kali | sopahsa samairvarairittha vyararacanmitha || 17.153 ||

tav'gamanamevrha vairasenau tay vte | udvegena vimnena kimanenpi dhvat || 17.154 || pur ysi vartu ymagra eva tay vte | anyasminbhavato h sya vttametattrapkaram || 17.155 || patyau tay vte'nyasminyadartha gatavnasi | bhavata koparodhastdakamasya vthrua || 17.156 || ysi smarajayanknty yojanaugha mahrvat | samhasta vte'nyasminki na hste'tra pmara || 17.157 || nala pratyanapetrti trtykaturyayo | yugayoryugala buddhv divi dev dhiya dadhu || 17.158 || dvparaikaparvra kalirmatsaramrcchita | nalanigrhi ytr jagrha grahila kila || 17.159 || naleprtasaprterdra durgnamu prati | niedhanniadhngantu vighna sajaghae ghana || 17.16 || maala nidhendrasya candrasyevmala kali | prpa mlpayitu ppa svarbhnuriva sagraht || 17.161 || kiyatpi ca klena kla kalirupeyivn | bhaimbharturahamn rjadhn mahbhuja || 17.162 || vednuddharat tatra mukhdkarayanpadam | na prasrayitu kla kali padamaprayat || 17.163 || rutiphakavaktrebhyastatrkarayata kramam | krama sakucitastasya pure dramavartata || 17.164 || tvadgatirdhtop pdayostena sahit | na vedaphikahebhyo yvadaarvi sahit || 17.165 || tasya homjyagandhena ns namivgamat | tathtata dau nsau kratudhmakadarthita || 17.166 || atithn padmbhobhirima pratyatipicchile | agae ghi tatra khalennena caskhale || 17.167 || puapkamasau prpa kratuumamahomabhi | tatpratyagamivkarti prtormivyajannilai || 17.168 || pit tarpae varai krdvemani vemani | kldiva tiltklddramatrasadatra sa || 17.169 || snt tilakairmene svamantardrameva sa | kpbhya hdaya praviairiva tatra tai || 17.17 || pumsa mumude tatra vidanmithyvadvadam | striya prati tath vkya tamatha mlnavnayam || 17.171 || yajaypaghan jajau sa pura akusakulm | janairdharmadhanai kr vylakrokt ca tm || 17.172 || sa prvamaakadgantu na varka parkim | msopavsin chylaghane ghanamaskhalat || 17.173 || vhit dvijaistatra gyatrmarkamaalt | sa sanidadhat payandanao'bhavadbhiy || 17.174 || sa ghe ghibhi pre vane vaikhnasairghane | yatydhre'margre kvpi na sthnamnae || 17.175 || kvpi npayadanviyanhismtmapriymasau | svamittra tatra na prpnodapi mrkhamukhe kalim || 17.176 || hisgav makhe vkya rirasurdhvati sma sa |

s tu saumyavsakt khara drnnirsa tam || 17.177 || maunena vratanihn svkroa manyate sma sa | vandyavandrubhirjajau sva iraca padhatam || 17.178 || sa bs pau payanncmatmapa | mene ghanairam hantu aptu mmadbhirudyat || 17.179 || maujdhto dhthnaake sa varina | rajjvm banddhumynti hantu daena m tata || 17.18 || dv pura puroamsduttrsadurman | manvna phainstatra sa mumocsru ca sruca || 17.181 || mumude madirdna vidannea dvijanmana | dv sautrmamii ta kurvantamadyata || 17.182 || apayadyvato vedavid brahmjalnasau | udayanta tvantastasysrjalayo hda || 17.183 || sntaka ghtaka jaje jajau dnta ktntavat | vcayamasya dyeva yamasyeva bibhya sa || 17.184 || sa pkhaajannve prpnuvanvedapaitn | jalrthvnala prpya ppastpdapsarat || 17.185 || tatra brahmahaa payannatisatomnae | nirvarya sarvamedhasya yajvna jvarati sma sa || 17.186 || yatihastasthitaistasya rmbhairrambhi tarjan | durjanasyjani kliirghi vedayaibhi || 17.187 || maalatygamevaicchadvkya sthailayina | pavitrlokandea pavitrsamavindata || 17.188 || apayajinamanviyannajina brahmacri | kaparth sadkasya sa ckapaamaikata || 17.189 || japatmakamlsu bjkaraadarant | sa jvkikani vipartadganvabh t || 17.19 || trisadhya tatra vipr sa payannaghamaraam | varamaicchaddoreva nijayorapakaraam || 17.191 || adrkttatra kicinna kali paricita kvacit | bhaimnalavyalkupranakma paribhraman || 17.192 || tapa svdhyyayajnmakadviatpasa | svavidvi riya tasminpayannupatatpa sa || 17.193 || kamra tatropanamry vivasy vkya tuavn | sa mamlau ta vibhvytha vmadevybhyupsakam || 17.194 || vairi ucit tasmai na pravea dadau bhuvi | na vedadhvanirlambamambare vitatra v || 17.195 || darasya darantkaamagniomasya cnae | jughre pauramsek soma so'manatntakam || 17.196 || tendyanta vraghn na tu vrahao jan | npayatso'bhinirmuktjvanmuktnavaikata || 17.197 || sa tutonato viprndv spaparasparn | homaebhavatsomabhujastnvkya dnavn || 17.198 || rutv jana rajojua tui prpnojjhaityasau | ta payanpvanasnnvastha dusthastato'bhavat || 17.199 || adh vatkvpi g vkya hanyamnmaya mud | atithibhyastath buddhv mando manda nyavartata || 17.2 ||

havnsa dvija dv nityanaimittikatyajam | yajamna nirpyaina dra dnamukho'dravat || 17.201 || nananda nirkyya pure tartmaghtinam | sarvasvrasya yajvnamena dvtha vivyathe || 17.202 || kratau mahvrate payanbrahmacrtvarratam | jaje yajakriymaja sa bhakatavam || 17.203 || yajvabhryvamedhvaligligivargatm | dvcaa sa kartra uterbhaamapaita || 17.204 || atha bhmajay jua vyalokata kalirnalam | duadgbhirdurloka prabhayeva prabhprabhum || 17.205 || tayo sauhrdasndratva payaalyamivnae | marmacchedamivnarccha sa tannarmormibhirmitha || 17.206 || amardtmano dottayostejasvitgut | sprau dpyanastau tasmdapyacalatkali || 17.207 || agacchadraynve naladve sa nivasan | abhirma ghrma tasya rmasamariya || 17.208 || rakilakavtatvena bdhana na tapodhanai | mene mn manktatra svnukla kali kila || 17.209 || dalapupaphalairdevadvijapjbhisadhin | sa nalenrjitnprpa tatra nkramitu drumn || 17.21 || atha sarvodbhidsattipraya sa ropitam | bibhtaka dadaraika kua dharme'pyakarmaham || 17.211 || sa ta naiadhasaudhasya nikaa nikuadhvajam | bahu mene nija tasminkalirlambana vane || 17.212 || nipadasya kalestatra sthnadndbibhtakam | kalidruma para nsdstkalpadrumo'pi sa || 17.213 || dadau padena dharmasya sthtumekena yatkali | eka so'pi tad tasya pada manye'milattata || 17.214 || udbhidviracitvsa kapotdiva tatra sa | rja sgrerdvijdasmtsatpa prpa dkitt || 17.215 || bibhtakamadhihya tathbhtena tihat | tena bhmabhuvo'bhka sa rjariradhari na || 17.216 || tamlambanamsdya vaidarbhnidheayo | kalua kaliranviyannavtsdvatsarnbahn || 17.217 || yathstknane tatra vinidrakalik lat | tath nalacchalsaktivinidrakaliklat || 17.218 || doa nalasya jijsurbabhrma dvpara kitau | adoa ko'pi lokasya mukhe'stti duray || 17.219 || amuminnrme satatanipataddohadatay prasnairunnidrairaniamamtupratibhae | asau baddhlamba kalirajani kdambavihagacchadacchybhyagocitarucitay lchanamga || 17.22 || sph re tdi vairaseninagare puyai prajn ghana vigh na labdhavaacirdupanatistasminkilbhtkale | etasminpunarantare'ntaramitnanda sa bhaimnalvrddhu vyadhita smara rutiikhvandruca dhanu || 17.221 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam |

yta saptadaa svasu susadi chindapraastermahkvye tadbhuvi naiadhyacarite sargo nisargojjvala || 17.222 || so'yamitthamatha bh manandin drasramadhigamya naiadha | t ttyapururthavridhe pralambhanatarmarramat || 18.1 || tmavitsaha tay divnia bhogabhgapi na ppampa sa | ht hi viayaikatnat j nadhautamanasa na limpati || 18.2 || nyasya mantriu sa rjyamdardrardha madana priysakha | naikavaramaikoikuime hemabhmibhti saudhabhdhare || 18.3 || vrasenasutakahabhabhtadivyamaipaktiaktibhi | kmanopanamadarthatgudyastktasuparvaparvata || 18.4 || dhpita yadudarntara cira mecakairagarusradrubhi | jlajladhtacandracandanakodamedurasamratalam || 18.5 || kvpi kmaaravttavartayo ya mahsurabhitailadpik | tenire vitimira smarasphuraddopratpanikarkurariya || 18.6 || kukumaiamadapakalepit kalitca himavlukmbubhi | rejuradhvatataailajasrajo yasya mugdhamaikuim bhuva || 18.7 || naiadhgaparimardamedurmodamdavamanojavaray | yadbhuva kvacana snaayyaybhaji bhlatilakapragalbhat || 18.8 || kvpi yannikaanikuasphuratkorakaprakarasaurabhormibhi | sndramdriyata bhmanandannsikpuakukuumbit || 18.9 || ddhasarvatuvkavikkrakttasahakrakarai | yajjua sma kulamukhyamuga pravtamupadbhiracati || 18.1 || kutracitkanakanirmitkhila kvpi yo vimalaratnaja kila | kutracidracitacitralika kvpi csthiravidhaindrajlika || 18.11 || citratattadanukryavibhramdhyyanekavidharparpakam | vkya ya bahu dhuva iro jarvtak vidhirakalpi ilpir || 18.12 || bhittigarbhaghagopitairjanairya ktdbhutakathdikautuka | strayantrajaviiaceaycaryasajibahulabhajika || 18.13 || tmasvapi tamu bhittigai ratnaramibhiramandracandrika | yastapepi jalayantraptuksradradhutatpatandrika || 18.14 || yatra pupaarastrakriksrikdhyuitangadantik | bhmajniadhasrvabhaumayo pratyavaikata rate ktkte || 18.15 || yatra mattakalavikalitllakelipunaruktavattayo | kvpi dibhiravpi vpikottasahasamithunasmarotsava || 18.16 || yatra vaiaravavaiavasvarairhuktairupavanpiklinm | kakalikalahaica ntyat kubjita suratakjita tayo || 18.17 || stktnyaut viakayoryatpratihitaratismarrcayo | jlakairapavarntare'pi tau tyjitai kapaakuyat nii || 18.18 || kasramgagabhagur svdurujjvalarasaikasri | nnia truati yanmukhe pur kinnarvikaagtijhakti || 18.19 || bhitticitralikhitkhilakram yatra tasthuritihsasakath | padmanandanasutrirasutmandashasahasanmanobhuva || 18.2 || pupakajayaiimyita yatragautamakalatrakmina | pradrikavilsashasa devabharturudaaki bhittiu || 18.21 || uccalatkalaravlikaitavdvaijayantavijayrjit jagat |

yasya krtiravadyati sma s krtiktithinithinsvas || 18.22 || gaurabhnugurugehinsmarodvttabhvamitivttamrit | rejire yadajire'bhintibhirnik bharatabhratsudh || 18.23 || abhudruvanasabhujikriymdhavavrajavadhvilsayo | gumphitairuanas subhitairyasya hakaviakamakitam || 18.24 || ahni bhnubhuvi dadrik yaccara paricarantamujjagau | kladeaviysahtsmardutsuka ukapitmaha uka || 18.25 || ntameva karalabhyapratmapratrya munayastaporavam | apsarakucaghavalambantsthyin kvacana yatra citrag || 18.26 || svmin ca vahat ca ta may sa smara suratavarjanjjita | yo'yamdgiti ntyate sma yatkekin murajanisvanairghanai || 18.27 || yatra vkya nalabh masa bhave mahyato ratiratayorapi | spardhayeva jayatorjayya te kmakmaramababhvatu || 18.28 || tatra saudhasurabh dhare tayorvirsuratha kmakelaya | ye mah kavibhirapyavkit psulbhirapi ye na ikit || 18.29 || paurua dadhati yoit nale svmini ritatadyabhvay | yni aiavamatray kiyatprpi bhmasutay na sdhvasam || 18.3 || dtyasagatigata yadtmana prgairavadiya priya gira | ta vicintya vinayavyaya hriy na sma veda karavi kdam || 18.31 || yattay sadasi naidha svaya prgvta sapadi vtalajjay | tannija manasiktya cpala s aka na vilokitu nalam || 18.32 || sane maimarcimsale y dia sa parirabhya tasthivn | tmasyitavatva mnin na vyalokayadiya mangapi || 18.33 || hrsarannijanimajjanocita maulidranamana dadhnay | dvri citrayuvatiriy tay bharthtiatamarutktam || 18.34 || vema patyuravianna sdhvasdveitpi ayana na s'bhajat | bhjitpi savidha na ssvapatsvpitpi na ca samukhbhavat || 18.35 || kevala na khalu bhmanandin dramatrapata naiadha prati | bhmajhdi jita striy hriy manmatho'pi niyata sa lajjita || 18.36 || tmanpi haradrasundar yatkimapyabhilala ceitum | svmin yadi tadarthamarthit mudritastadanay tadudyama || 18.37 || hrbhardvimukhay tay bhiya sajitmananurgaakini | sa svacetasi lulopa sasmarandtyaklakalita tadayam || 18.38 || przvamgami nija sahlibhistena prvamatha s tayaikay | kvpi tmapi niyujya myin svtmamtrasacivvaeit || 18.39 || sanidhvapi nije niveitmlibhi kusumaastrastravit | nayadvyavadhimniva priymakaplivalayena sanidhim | 18.4 || prgacumbadalike hriynat t kramddaranat kapolayo | tena vivasitamnas jhaitynane sa paricumbya simiye || 18.41 || lajjay prathamametya hukta sdhvasena balintha tarjita | kiciducchvasita eva taddhdi nyagbabhva punararbhaka smara || 18.42 || vallabhasya bhujayo smarotsave ditsato prasabhamakaplikm | ekakaciramarodhi blay talpayantraanirantarlay || 18.43 || hracrimavilokane mkautuka kimapi nayannayam | kahamlamadasyamaspatpinopakucadhvin dhava || 18.44 || yattvaysmi sadasi srajcitastanmaypi bhavadarharhati | ityudrya nijahramarpayannaspatsa tadurojakorakau || 18.45 ||

nvismni nihita sa nidray subhruvo nii niiddhasavida | kampita ayamapsa yannaya dolanairjanitabodhay'nay || 18.46 || sa priyoruyugakacukuke nyasya dimatha simiye npa | vavra tadathmbarcalai s nirvtiriva trapvt || 18.47 || buddhimnvyadhita t kramdaya kiciditthamapantasdhvasm | kica tanmanasi cittajanman hrranmi dhanu sama mank || 18.48 || simiye hasati na sma tena s pritpi parihsabhaai | sve hi darayati te parea knardhyadantakuruvindamlike || 18.49 || vkya bhmatanaystanadvaya magnahramaimudraykitam | sohakntaparirambhaghat snvamyi sumukh sakhjanai || 18.5 || ycate sma paridhpik sakh s svanvinibiakriy yad | anvaminvata tad vihasya t vttamatra patipicpalam || 18.51 || kurvat niculita hriy kiyatsauhddvivtasaurabha kiyat | kunalonmiitasnasevin padmin jayati s sma padmin || 18.52 || nvilokya nalamsitu smaro hrrna vkitumadatta subhruva | tadda patidicalannatha vrit samakucanmuhu patha || 18.53 || n'nay patiranyi netrayorlakyatmapi parokatmapi | vkyate sa khalu yadvilokane tatra tatra nayate dadnay || 18.54 || vsare virahanisah ni kntasagasamaya samaihata | s hriy nii punardinodaya vchatisma patikelilajjit || 18.55 || tatkaromi paramabhyupaii yanm hriya vraja bhiya parityaja | livarga iva te'hamityam avadvasanamcivnnala || 18.56 || yena tanmadanavahnin sthita hrmahauadhiniruddhaaktin | siddhimadbhirudateji tai puna sa priyapriyavacobhimantraai || 18.57 || yadvidhya dayitrpita kara dordvayena pidadhe kucau dham | prvaga priyamapsya s hriy ta hdisthitamivlilaga tat || 18.58 || anyadasmi bhavat na ycit vramekamadhara dhaymi te | ityasisvadadupukkuvksopamardahahavttireva tam || 18.59 || ptatvakamukhsavo'dhun bhtya ea nijaktyamarhati | tatkaromi bhavadrumityasau tatra sanyadhita pipallavam || 18.6 || cumbandiu babhva nma ki tadvth bhiyamihpi m kth | ityudrya rasanvalivyaya nirmame mgado'yamdimam || 18.61 || astivmyabharamastikautuka sstigharmajalamastivepathu | astibhti ratamastivchita prpadastisukhamastipanam | 18.62 || hrstaveyamucitaiva yannavastvake manasi matsamgama | tattu nistrapamajasrasagamdvamvahati mmaka mana || 18.63 || ityuplabhata sabhujikriyrambhavighnaghanalajjitairjitm | t tath sa caturo'tha s yath traptumeva tamanu trapmayt || 18.64 || bhuvaktrajaghanastanghritadbandhagandharatasagatnat | icchurutsukajane dinesmite vkite ti samaketi tena s || 18.65 || prtartmaayandviniryat sanirudhya yadasdhyamanyad | tanmukh rpaamukha sukha bhuvo jambhajitkitiacmackarat || 18.66 || nyakasya ayandaharmukhe nirgat mudamudkya subhruvm | tman nijanavasmarotsavasmriyamahyata svayam || 18.67 || t mitho'bhidadhat sakh priyasytmanaca sa niviceitam | prvaga suravartpidh dadhaddyat utakatho hasangata || 18.68 || cakradravirahekaakae bibhyat dhavahasya sbhavat |

kvpi vastuni vadatyangata cittamudyadanimittavaiktam || 18.69 || cumbita na mukhamcakara yatpatyurantaramta vavara tat | s nunoda na bhuja tadarpita tena tasya kimabhnna tarpitam || 18.7 || ntayo stanapidhnat tay dtumpa bhujayo kara para | vtabhuni tato hdauke kevale'pyatha sa tatkucadvaye || 18.71 || ycannna dadat nakhakata t vidhya kathay'nyacetasam | vakasi nyasitumttatatkara sva vibhidya mumude sa tannakhai || 18.72 || sa prasahya hdaypavraka hartumakamata subhruvo bahi | hrmaya tu na tadyamntara tadvinetumabhavatprabhu prabhu || 18.73 || s smarea balin'pyahpit hrkame bhamaobhatbal | bhti cpi vasana vin natu vradhairyaparivarjanairjana || 18.74 || ttha neti rataycina na yanmmato'numatavatyasi sphuam | ityamu tadabhilpanotsuka dhnitena iras nirsa s || 18.75 || y irovidhutirha neti te s may na kimiya samkali | tanniedhasamasakhyat vidhi vyaktameva tava vakti vchitam || 18.76 || nttha nttha vni te na ki tena vcamiti t nigadya sa | s sma dtyagatamha ta yath tajjagda mdubhistaduktibhi || 18.77 || nvismni nibia pur'ruatpin'tha ithilena tatkaram | s kramea nananeti vdin vighnamcaradamuya kevalam || 18.78 || rpaveavasangavsanbhadiu pthagvidagdhatm | snyadivyayuvatibhramakam nityametya tamagnnav nav || 18.79 || igitena nijarganradhi savibhvya caubhirguajatm | bhaktat ca paricaryay'nia sdhikdhikavaa vyadhatta tam || 18.8 || svgamarpayitumetya vmat roita priyamathnunya s | tadyahahasabubhukut nnvamanyata punastamarthinam || 18.81 || dyasagamasamdaryadhdvallabhya dadat kathacana | agakni ghanamnavmatvralambhitadurpatni s || 18.82 || patyurgiriamtaru kramtsvasya cgirijamlata vapu | tasya crhamakhila pativrat krati sma taps vidhya s || 18.83 || na sthal na jaladhirna knana ndribhrna viyo na viapam | krit na saha yatra tena s s vidhaiva na yay yay na v || 18.84 || namrayukavikarii priye vaktravtahatadptadpay | bhartmaulimaidpitstay vismayena kakubho nibhlit || 18.85 || kntamrdhni dadat pidhitsay tanmae ravaapramutpalam | rantumarcanamivcaratpura s svavallabhatanormanobhuva || 18.86 || ta pidhya mudittha prvayorvkya dpamubhayatra s svayo | cittampa kutukdbhutatraptakasakaaniveitasmaram || 18.87 || ekakasya amane para punarjgrata amitamapyavekya tam | jtavahnivarasasmti ira s vidhya nimimla kevalam || 18.88 || paya bhru na maypi dyase yannimlitavat dvasi | ityanena parihasya s tama savidhya samabhoji lajjit || 18.89 || cumbyase'yamayamakyase nakhai liyaseyamayamarpyase hdi | no punarna karavi te gira hu tyaja tyaja tavsmi kikar || 18.9 || ityalkarataktar priya vipralabhya surate hriya ca s | cumbandi vitatra myin ki vidagdhamanasmagocara || 18.91 || svepsitodgamitamtraluptay dpikcapalay tamoghane | nirviakaratajanmatanmukhktadaranasukhnyabhukta sa || 18.92 ||

yadbhruvau kuilite tay rate manmathena tadanmi krmukam | yattu huhumiti s tad vyadhttatsmarasya aramuktihuktam || 18.93 || kitopadiatva nartitu tatkaoditamuda manobhuvam | kntadantaparipitdhar pidhnanamiya vitanvat || 18.94 || s aka parirambhadyin ghitu bhadura priyasya na | cakame ca sa na bhagurabhruvastugapnakucadrat gatam || 18.95 || bhuvalliparirambhamaal y parasparamapayattayo | sta hemanalinmlaja pa eva hdayeayasya sa || 18.96 || vallabhena parirambhapitau preyashdi kucvavpatu | kelatmadanayorupraye tatra vttamilitopadhnatm || 18.97 || bhmajoruyugala nalpitai pijasya mdubhi padairbabhau | tatpraasti ratikmayorjayastambhayugmamiva takumbhajam || 18.98 || bahvamni vidhinpi tvaka nbhimruyugamantargakam | sa vyadhdadhikavarakairida kcanairyaditi t purha sa || 18.99 || panaya mdun vighya tau kntapinaline sphvat | tatkucau kalaapnanithurau hrahsavihate vitenatu || 18.1 || yau kuragamadakukumcitau nlalohitarucau badhkucau | sa priyorasi tayo svayabhuvorcacra nakhakiukrcanam || 18.101 || ambudhe kiyadanutthita vidhu svnubimbamilita vyaambayat | cumbadambujamukhmukha tad naiadhasya vadanendumaalam || 18.102 || pgabhgabahutkayitairvsitairudayabhskarea tau | cakraturnidhuvane'dharmtaistatra sdhumadhupnavibhramam || 18.103 || ha nthavadanasya cumbata s sma takaratmanakaram | stktni sudat vitanvat sattvadattapthuvepathustad || 18.104 || cumbanya kalitapriykuca vrasenasutavaktramaalam | prpa bhartumamtai sudhun saktahakaghaena mittratm || 18.105 || vkya vkya punaraiki s mud paryarambhi parirabhya csakt | cumbit punaracumbi cdarttptirpi na kathacanpi ca || 18.106 || chinnamapyatanu hramaala mugdhay suratalsyakelibhi | na vyatarki sud cirdapi svedabindukitavakas hdi || 18.107 || yattadyahdi hramauktikairsi tatra gua eva kraam | anyath kathamamutra vartitu tairaki na tad guacyutai || 18.108 || ekavttirapi mauktikvalichinnahravitatau tad tayo | chyay'nyahdaye vibhaa rntivribharabhvite'bhavat || 18.109 || vmapdatalaluptamanmatharmadena mukhavkiniam | bhujyamnanavayauvanmun prasmani cacra s mudm || 18.11 || ntarnapi tadagasagamaistarpitnavayavnamanyata | netrayoramtasrapra tadvilokanamacintayannala || 18.111 || bhaairatuadritai priy prgatha vyaadadea bhvayan | tairabh vi kiyadagadarane yatpidhnamayavighnakribhi || 18.112 || yojan ni parirambhae'ntara romaharajamapi sma bodhata | tau nimeamapi vkae mitho vatsaravyavadhimadhyagacchatm || 18.113 || vkya bhvamadhigantumutsuk prvamacchamaikuime mdum | ko'yamityuditasabhramkt svnubimbamadadarataia tm || 18.114 || tatkavahitabhvabhvitadvdatmasitaddhitisthiti | sv priymabhimatakaoday bhvalbhalaghut nunoda sa || 18.115 || svena bhvajanane sa tu priy bhumlakucanbhicumbanai |

nirmame ratarahasampanarmasrasamasavibhginm || 18.116 || vilathairavayavairnimlay lomabhirdrutamitairvinidratm | scita vasitastktaica tau bhvamakramakamadhyagacchatm || 18.117 || sta bhvamadhigacchatostayo samadeu karajakatrpa | phiteu maricvacran s sphua kaurapi sphvah || 18.118 || ardhamlitavilolatrake s dau nidhuvanaklamlas | yanmuhrtamavahanna tatpunastptirsta dayitasya payata || 18.119 || tatklamastamadidkata kaa tlavntacalanya nyakam | tadvidh hi bhavadaivata priy vedhaso'pi vidadhi cpalam || 18.12 || svedabindukitansikikha tanmukha sukhayati sma naiadham | proitdharaayluyvaka smiluptapulaka kapolayo || 18.121 || hrameva pthu sasmara kiyatklntameva bahunirvta mank | kntacetasi tadyamnana tattadlabhata lakamdart || 18.122 || svedavripariprita priyromakpanivaha yathyath | naiadhasya dgapttathtath citrampadapatat na s || 18.123 || vtamlyakacahastasayamavyastahastayugay sphuktam | bhumlamanay tadujjvala vkYa saukhyajaladhau mamajja sa || 18.124 || vkya patyuradhara kodar bandhujvamiva bhgasagatam | majula nayanakajjalairnijai savartumaakatsmita na s || 18.125 || t vilokya vimukharitasmit pcchato hasitahetumitu | hrmat vyataraduttara vadh pipakaruhi darparpam || 18.126 || lkaytmacaraasya cumbanccrubhlamavalokya tanmukham | s hriy natanatnan'smaraccheargamudita pati nia || 18.127 || svedabhji hdaye'nubimbita vkya mrtamiva hdgata priyam | nirmame dhutaratarama nijairhrnattimdunsiknilai || 18.128 || snanyakanideavibhramairaprattacaravedanodayam | dandataamadhare'dhigmuk sspanmdu camaccakra ca || 18.129 || vkya vkya karajasya vibhrama preyasrjitamurojayoriyam | kntamaikata hasaspa kiyatkopakucitavilocancal || 18.13 || roaritamukhmiva priy vkya bhtidarakampitkarm | t jagda sa na vedmi tanvi ta kacakra tava koparopam || 18.131 || roakukumavilepannmanganvavci katanvavci te | bhdayuktasamayaiva rajanmnane vidhubidheyamnane || 18.132 || kipramasya tu ruj nakhdijstvakramtaskara kirat | etadarthamidamarthita may kahacumbi maidma kmadam || 18.133 || svpardhamalupatpayodhare matkara suradhanukarastava | sevay vyajanaclanbhuv bhya eva caraau karotu v || 18.134 || nanasya mama cedanaucit nirdaya daanadaadyina | odhyate sudati vairamasya tatki tvay vada vidaya ndharam || 18.135 || dpalopamaphala vyadhatta yastvatpahtiu macchikhmai | no tadgasi para samarthan so'yamastu padaptukastava || 18.136 || itthamuktimupah tya komal talpacumbicikuracakra sa | tmamaulimaikntibhagin tatpadruasarojasaginm || 18.137 || tatpadkhilanakhnubimbanai svai sametya samatmiyya sa | rudrabhmavijigay ratisvminopadaamrtitbht || 18.138 || khyataia kuru kopalopana paya nayati k madharni | etameva tu nintare vara roaeamanurotsyasi kaam || 18.139 ||

stha nthamanayatktrthat pigopitanijghripakaj | tatpramadhutamnamnana smerameva sudat vitanvat || 18.14 || tau mitho ratirasyantpuna sabubhukumanasau babhvatu | cakame natu tayormanoratha durjan rajaniralpajvan || 18.141 || svapnumptaayanyayostayo svairamkhyata vaca priy priya | utsavairadharadnapnajai sntaryapadamantarntar || 18.142 || devadtyamupagamya nirdaya dharmabhtiktatdgasa | astu seyamapardhamrjan jvitvadhi nalasya vayat || 18.143 || sa ka sumukhi yattvadkaa taccarjyamuru yena rajyasi | tannalasya sudhaybhiecana yattvadagaparirambhavibhrama || 18.144 || arma ki hdi hare priyrpaa ki ivrdhaghaane ivasya v | kmaye tava maheu tanvi ta nanvaya saridudanvadanvayam || 18.145 || dhyat mayi dh mameti dhrvaktumevamavaka eva ka | yadvidhya tavaddivaspati krtavatyasi daypaena mm || 18.146 || vat nibhtamlibhirbhavadvgvilsamasaknmay kila | mogharghavavivarjyajnakrvi bhayacalsi vkit || 18.147 || chuptapatravinimlittkuptkacchapasya dhtacpaltpalt | tvatsakhu saracchirodhuta sva bhiyo'bhidadhatu vaibhavam || 18.148 || tva madyavirahnmay nij bhtimritavat raharut | nojjhitsmi bhavat tadityaya vyharadvaramasatyaktara || 18.149 || sagamayya virahe'smi jvik yaiva vmatha ratya tatkaam | hanta dattha iti ruayvayornidray'dya kimu nopasadyate || 18.15 || da nigadati priye da samadtkiyadiya nyamlayat | prtarlapati kokile kala jgardiva nia kumudvat || 18.151 || miritoru militdhara mitha svapnavkitaparasparakriyam | tau tato'nu parirambhasapuai pan vidadhatau nidadratu || 18.152 || tadytytarahacchalakalitaratarntinivsadhrjasravymirabhvasphuakathitamithapr abhedavyudsam | blvakojapatrkurakarimakar mudritorvndravakacihnkhytaikabhvobhayahdayamayddvandvamnandanidrm || 18.153 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | yto'smiivaaktisiddhibhaginsaubhrtrabhavye mahkvye tasya ktau nalyacarite sargo'yamadaa || 18.154 || nii daamitmliganty vibodhavidhitsubhirniadhavasudhmnkasya priykamupedua | rutimadhupadasragvaidagdhvibhvitabhvikasphuarasabhbhyakt vaitlikairjagire gira || 19.1 || jaya jaya mahrja prbhtik suammim saphalayata m dnakordarlasapakma | prathamaakuna ayyotthya tavstu vidarbh aj priyajanamukhmbhojttuga yadaga na magalam || 19.2 || varuaghimmsdayantamamu rucnicayasicayabhraakramea niraukam | tuhinamahasa payantva prasdamidasau nijamukhamita smera dhatte harermahiharit || 19.3 || amahatitarstdktr na locanagocarstaraikira dymacanti kramdaparaspar |

kathayati parirti rtr tamassahayudhvanmayamapi daridraprastamdayitastvim || 19.4 || sphurati timirastoma pakaprapaca ivoccakai purusitagaruccacaccacaccacpuasphuacumbita | api madhukar klimany virjati dhmalacchaviriva raverlklakm karairatiptukai || 19.5 || rajanivamathuprleymbhakaakramasabhtai kuakisalayasycchairagreayairudabindubhi | suirakualenyascikhkurasakara kimapi gamitnyantarmuktphalnyavamenire || 19.6 || ravirucicmokreu sphumalabindut gamayitumamruccyante vihyasi trak | svaraviracanysmuccairudttatay ht iiramahaso bimbdasmdasaayamaava || 19.7 || vrajati kumude dv moha dorapidhyake bhavati ca nale dra trpatau ca hataujasi | laghu raghupaterjy mymaymiva rvaistimiracikuragrha rtri hinasti gabhastir || 19.8 || tridaamithunakrtalpe vihyasi ghate nidhuvanadhutasragbhgarbhara grahasagraha | mdutarakarkraistlotkarairudarabhari pariharati nkhao gaopadhnavidh vidhu || 19.9 || daaatacaturvedkhvivartanamrtaya savidhamadhun'lakurvanti dhruva raviramaya | vadanakuhare'pyadhyetmaya tadudacati rutipadabhayastemeva pratidhvaniradhvani || 19.1 || nayati bhagavnambhojasy'nibandhanabndhava kimapi maghavaprsdasya praghamupaghnatm | apasaradaridhvntapratyagviyatpathamaallaganaphaladarntasvarcalabhramavibhrama || 19.11 || nabhasi mahas dhvntadhvkaprampaapattrimiha viharaai yainapt raveravadhrayan | aaviasanatrsdmayccaram a tadadhigamanttrprpatairudayata || 19.12 || bhamabibharustr hrccyut iva mauktik surasuratajakrlnddyusadviyadagaam | bahukarakttprtasamrjandadhun punarnirupadhinijvasthlakmvilakaamkyate || 19.13 || prathamamupahtyrgha trairakhanitataulaistimirapariaddrvparvvalabalktai | atha raviruc grstithya nabha svavihribhi sjati iirakodaremayairudasaktubhi || 19.14 || asurahitamapydityotth vipattimupgata ditisutaguru prairyoktu na ki kacavattama | pahati luhat kahe vidymaya mtajvan yadi na vahate sadhymaunavratavyayabhrutm || 19.15 || udayaikhariprasthnyahn rae'tra nia kae dadhati viharatpymadrutmajatusravn | udayadaru aprahvbhvdardarunuje milati kimu tatsagcchaky naveakavean || 19.16 || ravirathahaynavasyanti dhruva vaav balapratibalabalvasthyinya samkya sampagn | nijaparivha ghaprem rathgavihagam smaraarapardhnasvnt vasyati saprati || 19.17 || nii niraan krasyanta kudh|vakiorak madhuramadhura heante te vilolitavladhi |

turagasamaja sthnotthya kvaanmaimanthabhdharabhavaillehyehcao lavaasyati || 19.18 || uupariada ki nrhatva nia kimu naucit patiriha na yaddastbhy gaeyarucgaa | sphuamuupaterma vaka sphuranmalinmanachavi yadanayorvicchede'pi druta bata na drutam || 19.19 || aruakirae vahnau ljnudni juhoti y pariayati t sadhymetmavaimi mairdiva | iyamiva sa evgnibhrnti karoti pur yata karamapi na kastasyaivotka sakautukamkitum || 19.2 || ratiratipatidvaitarkau dhura bibhmastar priyavacasi yannagncry vadmatam tata | api viracito vidma puyadruha khalu narmaa paruamarue naikasyai vmudeti mude'pi tat || 19.21 || bhava laghuyutknta sadhymupssva tapomala tvarayati katha sadhyeya tv na nma ninuj | dyutipatirathvayakr dinodayamsit haripatiharitprabhryit kiyata kann || 19.22 || muitamanasacitra bhaimi tvaydya kalghairnidhavasudhnthasypi lathalathat vidhau | ajagaadaya sadhy vandhy vidhya na daa namasituman yannma synna saprati paam || 19.23 || na vidu itar kpi tvatastato niyatakriypatanadurite heturbharturmanasvini m sma bh | aniabhavadatygdena jana khalu kmuksubhagamabhidhsyatyuddm parkavadvada || 19.24 || raha sahacarmet rjannapi stritam ka taraikiraai stoknmuktai samlabhate nabha | udadhinirayadbhsvatsvarodakumbhadidkut dadhati nalina prasthyinya riya kumudnmud || 19.25 || prathamakakubha pnthatvena sphuekitavtrahyanupadamiha drakyanti tv mahsi mahaspate | paimavahandhpohakami vitanvatmahaha yuvayostvallakmvivecanacturm || 19.26 || anatiithile pubhvena pragalbhabal khalu prasabhamalaya pthojsye niviya niritvar | kimapi mukhataktvnta vitrya sarojnmadhurasamuoyoge jy navnnamackaran || 19.27 || mihirakirabhoga bhoktu pravttatay pura kalitaculukponasya grahrthamiya kimu | iti vikasitenaikena prgdalena sarojin janayati mati sktkarturjanasya dinodaye || 19.28 || taatarukhagaresrviairiva smprata sarasi vigalannidrmudrjania sarojin | adharasudhay madhye madhye vadhmukhalabdhay dhayati madhupa svdukra madhni saroruhm || 19.29 || gatacaradinasyyurbhrae dayodayasakucatkamalamukulakronnapraveamupeyum | iha madhulih bhinnevambhoruheu samyat saha sahacarairlokyante'dhun madhupra || 19.3 || timiravirahtpyante dia katrak kamalahasitai yenvonnyate saras na k | araamilitadhvntadhvasiprabhdaradhradgaganaikhara nlatyeka nijairayaobharai || 19.31 || sarasijavannyudyatpakryami hasantu na katarucisuhccandra tandrmupaitu na kairavam | himagiridaddydari prattamada smita kumudavipinasytho pthoruhairnijanidray || 19.32 ||

dhayatu naline mdhvka v na vbhinavgata kumudamakarandaughai kukibharirbhramarotkara | iha tu lihate rtrtara rathgavihagam madhu nijavadhvaktrmbhoje'dhundharanmakam || 19.33 || jagati mithune cakrveva smargamapragau navamiva mitha sabhujte viyujya viyujya yau | satatamamtdevhrdyudpadarocaka tadamtabhuj bhart abhurvi bubhuje vibhu || 19.34 || viati yuvatityge rtrmuca mihikruca dinamaimai tpe cittnnijcca yiysati | virahataralajjihv bahvhvayantyativihvalmiha sahacar nmagrha rathgavihagam || 19.35 || svamukulamayairnetrairandhabhaviutay jana kimu kumudin durvycae raveranavekikm | likhitapahit rjo dr kavipratibhsu ye uta utsryapay na s kila bhvin || 19.36 || culukitatamasindhorbhgai kardiva ubhyate nabhasi bisinbandhorandhracyutairudavindubhi | atadalamadhusrotakacchadvayparirambhadanupadamadapakakmam mama tanvate || 19.37 || ghusasumanaermandaribhi saraparisaracarairbhs bhartu kumratarai karai | ajani jalajmodnandotpatiumadhuvrat baliabalandgujpu jariya hgaylubhi || 19.38 || racayati ruci omet kumritar raveryadalipaal nlkartu vyavasyati ptuk | ajani saras kalm taddhruva dhavalasphuatkavalakalikaai pktodaramaal || 19.39 || kamalakualdhne bhnoraho puruvrata yadupakurute netri rghatvavivakubhi | kavibhirupamndapyambhojat gamitnyasvapi yadatathbhvnmucatyulkavilocane || 19.4 || yadatimahat bhaktirbhnau tadenamuditvara tvaritamupatihasvdhvanya tvamadhvarapaddhate | iha hi samaye mandeheu vrajantyudavajratmabhi ravimupasthnotkipt jaljalaya kila || 19.41 || udayaikhariprasthvasthyin khaniraky iutaramahomikynmaharmaimaal | rajanidada dhvntaym vidhya pidhyik na khalu katameneya jne janena vimudrit || 19.42 || suraparivha kartpratyagrahtkila kualadvayamatha khalu prcyai prdnmud sa hi tatpati | vidhurudayabhgeka tatra vyaloki vilokyate navatarakarasvarasrvi dvityamaharmai || 19.43 || dahanamaviaddptirysta gate gatavsarapraamasamayaprpte patyau vivasvati rgii | adharabhuvantsoddhtyai hahttarae ktmarapatipuraprptirdhatte satvratamrtitm || 19.44 || badhujanakath tathyaiveya tanau tanujanmana pititiharidvardyhraja kila klim | amanayamunkroai klairitastamas pibdapi yadamalacchytkydabhyata bhsvata || 19.45 || abhajata cirbhysa deva pratikaadtyaye dinamayamaya kla bhya prasya tath ravi | na khalu akit la klaprastirasau pur yamayamu nayorjanmdhneyanena yathojjhitum || 19.46 ||

ruciracaraa storursantharatha ani amanamapi sa trtu loknasta sutviti | rathapadakpsindhurbandhurdmapi durjanairyadupahasito bhsvnnsmnhasiyati ka khala || 19.47 || iirajaruj gh arma armodayya tanbhtmatha kharakaraynsyn prayacchati ya paya | jalabhayaju tpa tpasp himamityaya parahitamilatktyvtti sa bhnurudacati || 19.48 || iha na katamacitra dhatte tamisratatrdimapi catasmutsageu it dhayat kat | taruaraatmetya cchymaya nivasattama amayitumabhdnaivarya yadaryamarocim || 19.49 || jagati timira mrcchmabjavraje'pi cikitsata pituriva nijddasrvasmdadhtya bhijyata | apica amanasysau ttastata kimu naucit yadayamadaya kahlrmudetyapamtyave || 19.5 || uuparivha paty muktmaya yadapayadyadapi bisin bhnorjy jahsa kumudvat | tadubhayamata ake sakocita nijaakay prasarati navrke karkandhphalruarocii || 19.51 || rutimayatanorbhnorjne'vaneradharhvan viharaakta kh skcchatni daa tvim | nii nii sahasrbhy dgbhi oti sahasvar pthagahipati payatyasykramea ca bhsvar || 19.52 || bahunakharat yemagre khalu pratibhsate kamalasuhdaste'm bhno pravlaruca kar | ucitamucita jlevantapraveibhiryatai kiyadavayavairemligitgulilagim || 19.53 || naya nayanayordrkpeyatva praviavatramrbhavanavalabhjlnnl ivrkakargul | bhramadaugaakrnt bhnti bhramantya ivu y punarapi dht kunde kiv na vardhakin diva || 19.54 || dinamiva divkrtistkai kurai savitu karai stimirakabarln ktv ni niraddharat | sphurati parita keastomaistata pataylubhirdhruvamadhavala tattacchyacchaldavantalam || 19.55 || brma akha tava nala yaa reyase saabda yatsodarya sa divi likhita spaamasti dvijendra | addh raddhkaramiha karacchedamapyasya paya mlnisthna tadapi nitar hrio ya kalaka || 19.56 || trakhavilopakasya jalaja tkatvio bhindata srambha calat karea nibi nipan lambhita | chedrthpahtmbukambujarajojamblapubhavacchakhacchitkarapattratmiha vahannastagatrdho vidhu || 19.57 || jalajabhidurbhva prepsu karea nipayatyaiirakarastrakhaprapacavilopakt | rajaniramaasystakodharrdhapidhvaddadhatamadhun bimba kambucchida karapatratm || 19.58 || yatpthojavimudraaprakarae nirnidrayatyaumnd prayati sma yajjalaruhmak sahasra hari | sjtya sarasruhmapi dmapyasti tadvstava yanmldriyatetar kavinbhi padmopam cakua || 19.59 || avaimi kamalkare nikhilayminymikariya rayati yatpur vitatapattranetrodaram | tadeva kumuda punardinamavpya narbhabhramaddvirepharavaghoraghanamupaiti nidrmudam || 19.6 || iha kimu asi pcchasikiabdarpapratiniyamitavc vyasenaia pa | bhaa phaibhavastre ttaa sthninau kviti vihitatuhvguttara kokilo'bht || 19.61 ||

dkputrasya tantre dhruvamayamabhavatko'pyadht kapota kahe abdaughasiddhikatabahukahineabhnuyta | sarva vismtya daivtsmtimuasi gat ghoayanyo ghusaj prksaskrea sapratyapi dhuvati ira paikphajena || 19.62 || paurastyy ghusamasarjuo vaijayanty stomaicitta hariti harati krakahairmaykhai | bhnurjmbnadatanurasau akrasaudhasya kumbha sthne pna timirajaladherbhbhiretadbhavbhi || 19.63 || dvitrereva tamastamlagahanagrse davbhvukairusrairasya sahasrapattrasadasi vyari ghasrotsava | gharm rayacumbita vitanute tatpiapiktakmdigvyomatamoghamoghamadhun mogha nidghadyuti || 19.64 || drrhastimirajaladhervavacitrabhnurbhnustmyadvanaruhavankelivaihsiko'yam | na svtmya kimiti dadhate bhsvaravetimna dymadypi dyumaikaraareaya oayanti || 19.65 || prtarvaranaynay nijavapurbhprasdnadddev va paritoiteti nihitmntapurbhi pura | st maanamaal paridadhurmikyarocirmayakrodhvegasargalocanaruc dridryavidrvim || 19.66 || gacchanbhaatmu kamathtithya dornae svargagmbuni bandin ktadinrambhplutirbhpati | nanddatipupaka rathamadhihya priyyautake prpta tairavargatairaviditaprsdato nirgama || 19.67 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | ekmatyajato navrthaghaanmeknnavio mahkvye tasya ktau nalyacarite sargo'yamasminnagt || 19.68 || saudhdrikuimnekadhtukdhityaktaam | sa prpa rathapthobhdvtajtajavo diva || 20.1 || tata pratyudagdbhaim kntamyntamantikam | pratcsindhuvcva dinokre sudhkaram || 20.2 || sa dramdara tasy vadane madanaikadk | damandkinhemravindarravindata || 20.3 || tena svardeasadeamarita s karodare | babhrje bibhrat padma padmevonnidrapadmadk || 20.4 || priyelpamapi pratta bahu menetarmasau | ekalakatay dadhyau yattamekavarakam || 20.5 || preyasvdi s tanvi tvadliganavighnakt | sampyat vidhi ea kleacetasi cenna te || 20.6 || kvaitvnnarmamarmvidvidyate vidhiradya te | iti ta manas rodavocadvacas na s || 20.7 || kaavicchedakdeva vidhermugdhe virajyasi | vicchett na cira tveti hdha sma tad kali || 20.8 || svajevtha s rja sakh padmamukhmagt | lakm kumudakedrdrdambhojinmiva || 20.9 ||

mamsvapi m sabhtkalidvparavatpara | itva nityasatret sa tret paryattuat || 20.1 || kriy prhetan ktv niedhanpin sakhm | karbhy phagastasy nyamimladasau dau || 20.11 || damayanty vayasybhi sahsybhi samkita | prastibhymivyma mpayanpreyasdo || 20.12 || tarkitli tvamityardhavk pimocant | j tasparntar maunamnae mnasevin || 20.13 || svdi sutanustena kopaste nyamaucit | tv prpa yatprasdena priye tanndriye tapa || 20.14 || nii dsya gato'pi tv sntv yannbhyavvadam | ta pravttsi mantu cenmantu tadvada vandyase || 20.15 || ityetasy padsattyai patyaia preritau karau | ruddhv sakopa staka ta kakairammuhat || 20.16 || avocata tatastanv niadhnmadhvara | tadapgacalattrajhalatkravakta || 20.17 || kakakaparabdhadralaghanarahas | d bhty nivtta te karakpa nirpya kim || 20.18 || saropi sarojki tvamudei mude mama | taptpi atapatrasya saurabhyaiva saurabh || 20.19 || chettumindau bhavadvaktrabimbavibhramavibhramam | ake akamnake bhinnabhinnavidhirvidhi || 20.2 || tmrapartaotpannairmauktikairindukukijai | baddhaspardhatar var prasann svdavastava || 20.21 || tvadgira krapthodhe sudhayaiva sahotthit | adyayvadaho dhvaddugdhalepalavasmit || 20.22 || prvaparvatamliacandrikacandram iva | alacakre sa paryakamakasakramitpriya || 20.23 || prvrambhambhoda snigdh dymiva sa priym | parirabhya cirysa vileysamuktaye || 20.24 || cucumbsyamasau tasy rasamagna ritasmitam | nabhomairivmbhoja madhumadhynubimbita || 20.25 || athhya kal nma pin sa priysakhm | purastdveitmce kartu narmai skim || 20.26 || kasmdasmkamabjsya vayasy dayate na te | sakt bhavatvanya manye na bahu manyate || 20.27 || anvagrhi may preynnii svopanayditi | na vipralabhate tvadlriyamalkavk || 20.28 || ha smai naldanya na jue manaseti yat | yauvan numitensystanmbhnmanobhuv || 20.29 || syasaundaryametasy umo yadi bhase | taddhi lajjnamanmaule parokamadhunpi na || 20.3 || prayaiva dvilocany sailravalokate | drgdgantun m tu mantumantamivekate || 20.31 || na lokate yathedn mmiya tena kalpaye | yo'ha dtye'nay da so'pi vyasmri || 20.32 || rga darayate sai vayasy sntmtai |

mama tvamiti vaktu m maunin mnin puna || 20.33 || k nmantrayate nma nmagrhamiya sakhm | kale naleti nsmk spatyhv na jihvay || 20.34 || asy pnastanavypte hdaye'smsu nirdaye | avakalavo'pyasti ntra kutra bibhartu na || 20.35 || adhigatyedgetasy hdaya mdutmuco | pratma eva vaimukhya kucayoryuktavttayo || 20.36 || iti mudritakahe'sminsolluhamabhidhya tm | damayantmukhdhtasmitay'sau tay jage || 20.37 || bhviteya tvay sdhu navarg khalu tvayi | ciratannurgrha vartate na sakh prati || 20.38 || smarastravid seya navoh nastvay sakh | katha sabhujyate bl kathamsmsu bhatm || 20.39 || nsatyavadana deva tv gyanti jaganti yam | priy tasya sarp sydanyathlapan na te || 20.4 || manobhrasti citte'sy kitu deva tvameva sa | tvadavasthitibhryasmnmana sakhy divniam || 20.41 || sataste'tha sakh citte praticchy sa manmathah | tvaysya samarpatvamatanoranyath katham || 20.42 || ka smara kastvamatreti sadehe obhayobhayo | tvayyevrthitay seya dhatte citte'thav yuvm || 20.43 || tvayi nyastasya cittasya durkaratvadarant | kay pakajk tv dgaena spatyasau || 20.44 || vilokan tprabhtyasy lagna evsi cakuo | svenlokaya ak cetpratyaya paravci ka || 20.45 || parrambhe'nayrabhya kucakukumasakramam | tvayi me hdayasyaiva rga ityuditaiva vk || 20.46 || manasya bhavannmakmasktajapavrat | akastra sakhkahacumbatyekvalicchalt || 20.47 || adhysite vayasyy bhavat mahat hdi | stanvantarasamntau nikrntau brmahe bahi || 20.48 || kucau doojjhitvasy pitau vraitau tvay | katha darayatmsya bhantvvtau hriy || 20.49 || ityasau kalay sktai sikta pyavaribhi | dgeveti papraccha priymunnamitnanm || 20.5 || babhau ca preyasvaktra patyurunnamayankara | cirea labdhasadhnamaravindamivendun || 20.51 || hr ca smayamn ca namayant punarmukham | damayant mude patyuruccairapyabhavattad || 20.52 || bhyo'pi bhpatistasy sakhmha sma sasmitam | parih savilsya sphaylu sahapriya || 20.53 || kantu mantu dinasysya vayasyeya vyavasyatt | niva niidhtvartha yadcarati ntra na || 20.54 || dinensy nukhasyendu sakh yadi tiraskta | tatkt atapattr tanmittrmapi riya || 20.55 || lajjitni jitnyeva mayi kritay'nay | pratyvttni tattni pccha saprati ka prati || 20.56 ||

nii dadharypi sai mahya na ruyatu | kva phala daate bimblat krya kupyati || 20.57 || spadasucihn rcorit kumbhikumbhayo | payaitasy kucbhy tannpastau payni na || 20.58 || adharmtapnena mamsyamapardhyatu | mrdhn kimaparddha ya pdau npnoti cumbitum || 20.59 || aparddha bhavadvrvi pccha ki may | vha parua yanm kalakah ca nihuram || 20.6 || seyamlijane svasya tvayi vivasya bhatm | mamat'numat'smsu puna prasmaryate kuta || 20.61 || athopavadane bhaimy svakaropanayacchalt | sanidhpya rutau tasy nijsya s jagda tm || 20.62 || aho mayi rahovtta dhrte kimapi nbhyadh | ssva sabhyamima tatte bhpamevbhidhpaye || 20.63 || smarastramadh yn ikitsi mayaiva yam | ago'pi so'pi ktv ki dmpatyavyatyayastvay || 20.64 || mauninymeva s tasy taduktriva vat | vda vda muhucakre huhumityantarntar || 20.65 || athsvabhistysth ratiprgalbhyaasin | sakhy llmbujghtamanubhylapannpam || 20.66 || da da mahrja tvadarthbhyarthanakudh | yattayati mmeva yadv tarjayati bhruv || 20.67 || vadatyacihni cihnena tvay kenaia naiadha | ake akra svaya ktv mymytavniyam || 20.68 || svaradsvarapadminy padmadna nidnatm | nayatya tvadindratve divacgamana ca te || 20.69 || bhate naiadhacchymymyi may hare | ha chamahalyy tasykaritadurnay || 20.7 || sabhvayati vaidarbh darbhgrbhamatistava | jambhritva karmbhojddambholiparirambhia || 20.71 || ananyaskik skttadkhyya rahakriy | aktaka tudaitasy yadi tva tattvanaiadha || 20.72 || iti tatsuprayuktatvanihnutktakaitavm | vcamkarya tadbhve saaylu aasa sa || 20.73 || smarasi chadmanidrlurmay nbhau ayrpat | yadnandollasallom padmanbhbhaviyasi || 20.74 || nsi hrbhayavyagr yannave manmathotsave | smibhuktaiva muktsi mdvi khedabhaynmay || 20.75 || smara jitvjimetastv kare matpadadhvini | agulyugayogena yadlika jane ghane || 20.76 || vettha mnepi mattygadn sva m ca yanmitha | maddlikhya payant vyabdh rekhay'ntar || 20.77 || prasmta na tvay tvadyanmohanavimohita | atpto'dharapneu rasanmapiba tava || 20.78 || tvatkucrdranakhkasya mudrmliganotthitm | smare svahdi yatsmerasakh ilpa tavbravam || 20.79 || tvayny krayanmadhyemadhugohi ruekita |

vetsi ts puro mrdhn tvatpde yatkilskhalam || 20.8 || vettha mayygate proya yattv payati hrdini | acumbrlimligya tasy kelimud kila || 20.81 || jgarti tatra saskra svamukhdbhavadnane | vikipyycia yatt nyyttmblaphlik || 20.82 || citte tadasti kaccitte nakhaja yatkrudh katam | prgbhvdhigamgassthe tvay ambkta katam || 20.83 || svadigvinimayenaiva nii prvavivartino | svapnevapyastavaimukhye sakhye saukhya smarvayo || 20.84 || kaa prpya sadasyeva n vimanitekaam | daritdharamadda dhyya yanmmatarjaya || 20.85 || tathvalokya llbjanlabhramaavibhramt | karau yojayatdhye(dh)hi yanmaysi prasdit || 20.86 || tmbladnamanyastakaraja karapakaje | mama na smarasi pryastava naiva smarmi tat || 20.87 || tadadhye (dh) hi modya m hitv yattva gat sakh | tatrpi me gatasygre llayaivcchinastam || 20.88 || smarasi preysi pryo yaddvityaratsah | ucirtrtyuplabdh tva maypikandin || 20.89 || bhujnasya nava nimba pariveviat madhau | sapatnvapi me rga sabhvya svarua smare || 20.9 || smara rkaramsvdya tvay rddhamiti stuvan | svanindroaraktttu yadabhaia tavdhart || 20.91 || mukhdrabhya nbhyanta cumba cumbamatptavn | na prpa cumbitu yatte dhany taccumbatu smti || 20.92 || kamapi smarakeli ta smara yatra bhavanniti | may vihitasabuddhirvit smitavatyasi || 20.93 || nladcibuka yatra madktena rammbun | smara hramaau da svamsya tatkaocitam || 20.94 || smara tannakhamatrorau kastedh(d)diti te m | hrdaivatamalumpa yadvrata rataparokaam || 20.95 || vanakelau smarvatthadala bhpatita prati | dehi mahyamudasyeti madgir vritsi yat || 20.96 || iti tasy rahasyni priye asati sntar | pibhy pidadhe sakhy ravas hrvakt || 20.97 || karau payat sakhy vkya netrsitotpale | apyapayat bhaimkarakokanade tu (nu) tau || 20.98 || tatpravia sakhkarau patyurlapita hriy | pidadhviva vaidarbh svarahasybhisadhin || 20.99 || tamlokya priykeli nale sotprsahsini | rttattvamabuddhvpi sakhya simiyire'par || 20.1 || dampatyorupari prty t dharpsarasastayo | vavu smitapupi surabhi mukhnilai || 20.101 || tadsyahasitjjta smitamsmabhsata | lokdiva to kumudareijmbhaam || 20.102 || pratyabhijya vij tha svara hsavikasvaram | sakhystsu svapaky kal jtabal'jani || 20.103 ||

shyoccairathoce tmehi svargea vacite | piba v sudhvernpacandrasya sundari || 20.104 || sottasya vgbhgamanatysattimatyapi | kalpagrmlpanirghoa badarva kodar || 20.105 || atha svaphanihy vaty niadhbhidh | nalamaulimaau tasy bhvamkalayatkal || 20.106 || pratibimbekitai sakhy mukhktai ktnum | taddrdyanukurv vatvnvamyi s || 20.107 || kra kra tath kramce s'avatamm | mithy vettha giracaitadvyarth syurmama devat || 20.108 || matkarabhan tu rjannibiapant | vyathiyamapiste nieddhumucit priy || 20.109 || iti s mocaycakre karau sakhy karagraht | patyurravat yntymudhysaniedhina || 20.11 || rutisarodhajadhvnasataticchedatlatm | jagma jhaiti tygasvanastatkarayostata || 20.111 || spastya kiyaddra mumude simiye tata | ida ca t sakhmetya yayce kkubhi kal || 20.112 || abhidhsye rahasya te yadarvi maynayo | varaykarita mahyamehyli vinimyatm || 20.113 || vayasybhyarthanensy prkkartinane | vismitau kuruta smaitau dampat kampita ira || 20.114 || tathlimlapant tmabhyadhnniadhdhipa | ssva tadvacitau svacenmithyapathashast || 20.115 || pratylptkalpma kalaka akita kuta | priyparijanoktasya tvayaivdya modyat || 20.116 || satya khalu tadrau para gumugumravam | omtyeva cvoca natu tvadvcamityapi || 20.117 || mantrya tena deva tv tadvaiyarthya samarthaye | apatha karkaodarka satya satyopi daivata || 20.118 || asabhogakathrambhairvacayethe katha nu mm | hanta seyamanarhant yanna vipralabhe yuvm || 20.119 || kare kare tata sakhyau rutamcakhyaturmitha | muhurvismayamne ca smayamne ca te bahu || 20.12 || athkhyyi kalsakhy kupya me damayanti m | karddvityato'pyasy sagopyaiva yadabravam || 20.121 || priya priymathcaa da kapaapavam | vayasyayorida te'smnm sakhveva vivas || 20.122 || lpi kalaypya patirnlapati kvacit | rahasye'sau rahasya tatsabhye visrabhyamdi || 20.123 || iti vyuttihamny tasymce nala priym | bhaa bhaimi bahi kurve durvinte ghdamum || 20.124 || irakampnumatytha sudaty prita priya | culuka tucchamutsarpya sakhyo salilamakipat || 20.125 || taccitradattcittbhymuccai sicayasecanam | tbhymalimbhi dre'pi nalecchpribhirjalai || 20.126 || varea varuasyya sulabhairambhas bharai |

etayo stimitcakre hdaya vismayairapi || 20.127 || tenpi npasarpantyau damayantmaya tata | haredarayatpaya nanvime tanvi me pura || 20.128 || klinnktymbhas vastra jainapravrajitkte | sakhyau sakaumabhve'pi nirvighnastanadarane || 20.129 || ambuna ambaratvena myaivvirabhdiyam | yatpavtamapyagamanayo kathayatyada || 20.13 || vsaso vmbaratvena dyateyamupgamat | cruhramaireitravkaalaka || 20.131 || te nirkya nijvasth hre niryayatustata | tayorvkrastsakhya sarv nicakramu kramt || 20.132 || t bahirbhya vaidarbhmcurntvadhtini | upekye te puna sakhyau marmaje n dhunpyam || 20.133 || uccairce'tha t rj sakhyamidamha va | ruta marma mamaitbhy da tattu maynayo || 20.134 || madvirodhitayorvci na raddhtavyametayo | abhyaicadime mymithysihsane vidhi || 20.135 || ghaute'pi krtidhrbhicarite crui dvia | mmalavairlakma lekhitu ke na ilpina || 20.136 || te sakhyvcacakte na kicid brvahe bahu | vakyvastatpara yasmai sarv nirvsit vayam || 20.137 || sthpatyairna sma vittaste varyastvacalatkarai | ktmapi tathvci karakampena vram || 20.138 || apaytamito dhe dhigvmallalatm | ityukte coktavantaca vyatidrte sma te bhiy || 20.139 || ha sma tadgir hr priy natamukh nala | dgbhaasakh kpi nistrap na mangapi || 20.14 || aho n patrapka te jtarpamida mukham | ntitprjane'pi sydito durvaranirgama || 20.141 || tmathaia hdi nyasya dadau talpatale tanum | nimiya ca tadygasaukumryamasisvadat || 20.142 || nyasya tasy kucadvandve madhyenvi niveya ca | sa pe saphala cakre tatkaragrahaaramam || 20.143 || sthpitmupari svasya t hd sa mud vahan | tadudvahanakarttvamcaa spaamtmana || 20.144 || svidyatkargulluptakastrlepamudray | ptkryapanau cakre sa sakhu priystanau || 20.145 || tatkuce nakhamropya camatkurvastayekita | so'vdtt hdistha te ki mmabhinadea na || 20.146 || aho anaucitya te hdi uddhe'pyauddhavat | aka khalairivkalpi nakhaistkamukhairmama || 20.147 || yaccumbati nitamboru yadligati ca stanau | bhu kte guamaya tatte vsa ubhadaocitam || 20.148 || lnacnuka svedi darlokya vilokayan | tannitamba sa nivasya nininda dinadrghatm || 20.149 || deameva dadasau priydantacchadntikam | cakrdharapnasya tatraivlkacpalam || 20.15 ||

na kame capalpgi sohu smaraaravyathm | tatprasda prasdeti sa t prtmakopayat || 20.151 || netre niadhanthasya priyy vadanmbujam | tata stanataau tbhy jaghana ghanamyatu || 20.152 || ityadhratay tasya hahavttiviakin | jhaityutthya sotkahamasvanvasaratsakh || 20.153 || nyavrva yathakti spanda manda vitanvat | bhaimkucanitambena nalasabhogalobhin || 20.154 || api roibharasvair dhartu tmaakanna sa | tadagasagajastambho gajastambhorudorapi || 20.155 || ligyligya tanvagi mmityardhagira priyam | smitv nivtya payant dvrapramagdasau || 20.156 || priyasypriyamrabhya tamantardnay'nay | eke lnaylbhyo na gantu na nivartitum || 20.157 || acakathadatha bandisundar dvsavidhamupetya nalya madhyamahna | jaya npa dinayauvanomataptplavanajalni pipsati kitiste || 20.158 || upahtamadhigagamambu kambucchavi tava vchati keabhagisagt | anubhavitumanantara taragsamaamanasvasmirabhvaobhm || 20.159 || tapati jagata eva mrdhni bhtv raviradhun tvamivdbhutapratpa | puramathanamupsya paya puyairadharitamenamanantara tvadyai || 20.16 || nanda hahamharanniva haradhynrcandkaasysattvapi bhpati priyatamvicchedakhedlasa | pakadvradia prati prati muhurdrgirgatapreyaspratysattidhiy diandamasau nirgantumuttasthivn || 20.161 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | anykuarasaprameyabhaitau viastadye mahkvye'ya vyagalannalasya carite sargo nisargojjvala || 20.162 || ta vidarbharamamaisaudhdujjihnamanudaritasevai | aparnnijakarasya narendrairtmana karadat punarce || 21.1 || tasya cnasicayairapi baddh paddhati padayugtkahineti | t pyadhatta iras khalu mlyairjarjirabhita praamant || 21.2 || drguphriyata tasya npaitaddidnabahumnaktrthai | svasya diyamatha ratnamaprva yatnakalpitagudhikacitram || 21.3 || agulcalanalocanabhagibhrtaragaviniveditadnam | ratnamanyanpahaukitamanye tatprasdamalabhanta npstat || 21.4 || tnasau kualasntasekaistarpitnatha piteva visjya | astraastrakhuralu vininye aiyakopanamitnamitauj || 21.5 || martyadupracaramastravicra cruiyajanatmanuiya | svedabindukitagodhiradhra sa vasannabhavadplavanecchu || 21.6 || yakakardamamdnmditga prkkuragamadamlitamaulim | gandhavrbhiranubandhitabhgairagan siicuruccakucstam || 21.7 || bhbhta pthutapoghanamptasta uci snapayati sma purodh | sadadhajjaladharaskhaladoghastrthavrilaharruparit || 21.8 || preyaskucaviyogahavirbh ugjanmadhmavitatriva bibhrat |

snyina karasaroruhayugma tasya garbhadhtadarbhamarjat || 21.9 || kalpyamnamamuncamanartha ggamambu culukodaracumbi | nirmalatvamilitapratibimbadymayacchadupanya kare nu || 21.1 || muktampya damanasya bhaginy bhmirtmadayita dhtarg | agamagamanuka parirebhe ta mdo jalamdrghaylum || 21.11 || mlamadhyaikharasthitavedhaauriabhukarakghriirasthai | tasya mrdhni cakare uci darbhairvri vntamiva ggataragai || 21.12 || pramyatavato jalamadhye majimnamabhajanmukhamasya | pagparivhodarapre prvaklamuitasya sito || 21.13 || martyalokamadana sadaatva bibhradabhraviadadyutitram | ambara paridadhe vidhumaule spardhayeva daadigvasanasya || 21.14 || bhmajmanu calatprativela sayiyasuriva rjandra | vavra hdaya na samantduttaryapariveamiea || 21.15 || snnavrighaarjaduroj gauramttilakabindumukhendu | keaeajalamauktikadant ta babhja subhagplavanar || 21.16 || vaityaaityajaladaivatamantrasvdutpramudit caturakm | vkya moghadhtasaurabhalobha ghramasya salilaghramivst || 21.17 || rji bhnumadupasthitaye'sminnttamambu kirati svakarea | bhrntaya sphurati tejasi cakrustvatarkucaladarkavitarkam || 21.18 || samyagasya japata rutimantr sanidhnamabhajanta karbje | uddhabjaviadasphuavar sphikkavalayacchalabhja || 21.19 || piparvai yava punarkhyaddevatarpaayavrpaamasya | nyupyamnajalayogitilaughai sa dviruktakaraklatilo'bht || 21.2 || ptapicaraa ucinoccairadhvannitarapdahatena | brahmacriparicri surrc vema rjairea vivea || 21.21 || kvpi yannabhasi dhpajadhmairmecakgurubhavairbhramarm | bhyate sma sumanasumanasragdmadhmapaale paalena || 21.22 || skureva ruciptatam yairyai pursti rajan rajanva | te dh vitaritu tridaebhyo yatra hematilak iva dp || 21.23 || yatra mauktikamaervirahea prtikmadhtavahnipadena | kakumena paripritamanta uktaya uubhire'nubhavantya || 21.24 || akacumbidhanacandanapaka yatra gruailjamamatram | prpa kelikavalbhavadindo sihiksutamukhasya sukhni || 21.25 || garbhamaiamadakardamasndra bhjanni rajatasya bhajanti | yatra smyamagamannamtorakarakukaluktakuke || 21.26 || ujjihnasuktkuraak yatra dharmagahane khalu tene | bhriarkarakarambhabalnmlibhi sugatasaudhasakhnm || 21.27 || skharvamkhyadamaraughanivsa parvata kvacana campakasapat | mallikkusumarirakdyatra ca sphaikasnumanuccam || 21.28 || svtmana priyamapi prati gupti kurvat kulavadhmavajajau | hdyadaivatanivedyanivedyatra bhmiravakadaridr || 21.29 || yatra kntakarapitanlagrvaramicikursu vireju | gtmrdhavidhuteranubimbtkuimakitiu kuimitni || 21.3 || naikavaramaibhaapre sa kitnduranavadyanivedye | adhyatihadamala maipha tatra citrasicayoccayacrau || 21.31 || samyagarcati nale'rkamatra bhaktigandhiramunkali kara | raddadhnahdayaprati cta smbamambaramairniracait || 21.32 ||

tattadaryamarahasyajapeu sranaya ayamamuya babhja | raktimnamiva ikitumuccai raktacandanajabjasamja || 21.33 || hemanmakataruprasavena tryambakastadupakalpitapja | ttay yudhi vijitya rata rjita kusumakhalayeva || 21.34 || arcayanharakara smitabhj ngakesarataro prasavena | soyampayadatiryagavgdikplapurakaplavibhm || 21.35 || nlanraruhamlyamay sa nyasya tasya galanlavibhm | sph ikmapi tanu niramsnnlakahapadasnvayatyai || 21.36 || prtimeyati ktena mamedkkarma puraripurmadanri | tatpura puramatoyamadhkddhparpamatha kmaara ca || 21.37 || tanmuhrtamapi bhmatanjviprayogamasahiurivyam | limauliaibhtatay'bhddhynamrcchananimlitanetra || 21.38 || daavadbhuvi lu hansa nanma tryambaka araabhgiva kma | tmaastraviikhsanabnnyasya tatpadayuge kusumni || 21.39 || tryambakasya padayo kusumni nyasya saia nijaastranibhni | daavadbhuvi luhankimu kmasta arayamupagamya nanma || 21.4 || vyptasya atarudriyajaptau pimasya navapallavallam | bhgabhagiriva rudraparkareirarayata rudraparasya || 21.41 || uttama sa mahati sma mahbhtprua puruasktavidhnai | dvdapi ca sa keavamrtrdvdakaramudrya vavande || 21.42 || mallikkusumaduubhakena sa bhrmvalayitena kte tam | sane nihitamaikata sktkualndratanukualabhjam || 21.43 || mecakotpalamay balibanddhustadvalisragurasi sphurati sma | kaustubhkhyamaikuimavsturkakavikayitakoi || 21.44 || svaraketakaatni sa hemna puarkaghaan rajatasya | mlayruamae karavra tasya mrdhni punaruktamakrt || 21.45 || nlpabhaktabalirannanivedyaistasya hriamadena sa ka | akhacakrajalajtavadarca akhacakrajalapjanaybht || 21.46 || rji kalaghudhpanadhm pjayatyahiripudhvajamasmin | niryayurbhavadht bhujag bhduryaomalinit iva jlai || 21.47 || arghanisvamaimlyavimirai smerajtimayadmasahasrai | ta pidhya vidadhe bahuratnakranranidhimagnamivaia || 21.48 || akastragatapukarabjareirasya karasakarametya | aurimuktajapitu punarpatpadmasadmaciravsavilsam || 21.49 || kaiabhripadayornitamrdhn sajit vicakilasraganena | jahnujeva bhuvanaprabhu'bhtsevitnunayatyatamn || 21.5 || svnurgamanagha kamaly scayannapi hdi nyasanena | gaurava vyadhita vgadhidevy rghordhvanijakahanivet || 21.51 || ityavetya vasun bahunpi prpnuvanna mudamarcanay sa | sktimauktikamayairatha hrairbhaktimaihata harerupahrai || 21.52 || drata stutiravgviayaste rpamasmadabhidh tava nind | tatkamasva yadaha pralapmtyuktiprvamayametadavocat || 21.53 || svapraka jaa ea janaste varana yadabhilayati kartum | nanvaharpatimaha prati sa synna prakanarasastamasa kim || 21.54 || maiva vmanasayorviayo bhstv punarna kathamuddiat te | utkactakayugasya ghana syttptaye ghanamanpnuvato'pi || 21.55 || chadmamatsyavapuastava pucchsphlanjjalamivoddhatamabdhe |

zvaityametya gagangaasagdvirasti vibudhlayagag || 21.56 || bhrisidhtabhvalayn phasmani kiairiva cakrai | cumbitvatu jagatsitirakkarmahasya kamahastava mrti || 21.57 || diku yatkhuracatuayamudrmabhyavaimi caturo'pi samudrn | tasya potrivapustava dar tuaye'stu mama v'stu jagaty || 21.58 || uddhtiskhaladilparirambhllomabhirbahiritairbahuhai | brhmamaamabhavadvalinpa kelikola tava tatra na mta || 21.59 || dnavdyagahanaprabhavastva siha mmava ravairghanaghorai | vairidridiviatsuktstragrmasabhavabhavanmanujrdha || 21.6 || daityabharturudarndhunivi akrasapadamivoddharataste | ptu piipacakamasmchinnarajjunibhalagnatadantram || 21.61 || svena pryata iya sakal bho bale na mama ki bhavateti | tva bau kapaavci payndehi vmana manapramada na || 21.62 || dnavrirasikyavibhtervami te'smi sutar pratipattim | ityudagrapulaka balinokta tv nammi ktavmanamyam || 21.63 || bhogibhi kititale divi vsa bandhameyasi cira dhriyama | pirea bhuvana vitareti chadmavgbhirava vmana vivam || 21.64 || ayasya vivti kriyate ki ditsurasmi hi bhavaccaraebhya | vivamityabhihito balinsmnvmana praatapvana py || 21.65 || kattrajtirudiyya bhujbhy y tavaiva bhuvana sjata prk | jmadagnyavapuastava tasystau layrthamucitau vijayetm || 21.66 || psul bahupatirniyata y vedhasraci ru navakha | t bhuva ktavato dvijabhukt yuktakritarat tava jyt || 21.67 || krtavryabhidurea dasye raiukeya bhavat sukhanye | klabhedavirahdasamdhi naumi rmapunaruktimaha te || 21.68 || hastalekhamasjatkhalu janmasthnareukamasau bhavadartham | rma rmamadharktatattallekhaka prathamameva vidht || 21.69 || udbhavjatanujdaja kma vivabhaa na daamatra | daapraamanya samartha yena deva tava vaibhavameva || 21.7 || no dadsi yadi tattvadhiya me yaccha mohamapi ta raghuvra | yena rvaacamryudhi mh tvanmaya jagadapayadaeam || 21.71 || jay ca piturajabhiy ca rrahyata mahprabhav dvi | laghitaca bhavat kimu nadvirvririrudakkagalaka || 21.72 || kmadevaviikhai khalu nea mpayajjanakajmiti raka | daivatdamarae varavkya tathyayatsvamapundbhavadastrai || 21.73 || tadyao hasati kambukadamba ambukasya na kimambudhicumbi | nmaeitasasainyadasydastampa yadasau tava hastt || 21.74 || mtyubhtikarapuyajanendratrsadnajamupjya yaastat | hravnasi katha na vihya kudradurjanabhiy nijadrn || 21.75 || iadravirahaurvapayodhistva araya zaraa sa mamaidhi | lakmaakaviyogaknau ya svajvitathutiyajv || 21.76 || kraucadu khamapi vkya uc ya lokamekamasjatkavirdya | sa tvadutthakarua khalu kvya lokasindhumucita prababandha || 21.77 || viravapitkayptumanarha saravastvamanayetyucitaja | ki cakartitha na rpaakhy lakmaena vapu ravas v || 21.78 || te harantu duritavratati me yai sa kalpaviap tava dorbhi | chadmaydavatanorudapi spardhamna iva dnamadena || 21.79 ||

blakeliu tad yadalv karparbhirabhihatya taragn | bhvibabhujabhedanallstraptra iva ptu tadasmn || 21.8 || karaaktimaphal khalu kartu sajjitrjunarathya namaste | ketanena kapinorasi akti lakmaa ktavat htaalyam || 21.81 || npageyamanaya saarra dy varea nitarmapi bhaktam | m sa bhtsuravadhsuratajo divyapi vratavilopabhiyeti || 21.82 || ghtitrkasutakaradaylurjaitritendukulaprthaktrtha | ardhadukhasukhamabhyanayastva ssrubhnuvihasadvidhunetra || 21.83 || pravatpraayirdha na rdh putraatrusakhit sad te | rpriyasya sadgeva tavarvatsamtmahdi dhartumajasram || 21.84 || tvakparatano sitakeastva hal kila sa eva ca ea | sdhvasvavatarastava dhatte tajjaraccikuranlavilsa || 21.85 || hdyagandhavahabhogavata earpamapi bibhradaea | bhogabhtimadirrucirarrullasatkumudabandhurucistvam || 21.86 || revatasuam kila nlasymbarasya rucir tanubhs | kmapla bhavata kumudvirbhvabhvitarucerucitaiva || 21.87 || ekacittatatiradvayavdinnatrayparicito'tha budhastvam | phi m vidhutakoicatuka pacabavijay aabhija || 21.88 || tatra mrajayini tvayi sktkurvati kaikattmaniedhau | pupavirapatatsurahasttpupaastraarasatatireva || 21.89 || tvake hdi niptya kteya manmathena dhadhairyatanutre | kuhandatitam kusumn chattramittramukhataiva arm || 21.9 || yattava stavavidhau vidhirsye ctur carati taccatursya | tvayyaeavidi jgrati arva sarvavidbruvatay itikaha || 21.91 || bhmavatkalayat yudhi kla mlecchakalpaikhin karavlam | kalkin daataya mama kalka tva vyudasya daamvatarea || 21.92 || dehineva yaas bhramatorvy purea raareubhiruccai | viun janayiturbhavatbhnnma viuyaasaca sadartham || 21.93 || santamadvayamaye'dhvani datttreyamarjunayaorjanabjam | naumi yogajayitnaghasaja tvmalarkabhavamohatamorkam || 21.94 || bhnusunumanughya jaya tva rmamrtihatavtrahaputra | indranandanasapakamapi tv naumi kna nihatrkatanjam || 21.95 || vmandautamdanujystva trivikramatanbhtadikka | vtahisanakathdatha buddhtkalkin hatasamasta namaste || 21.96 || m trivikrama punhi pade te ki lagannajani rhurupnat | ki pradakianakdbhramipa jmbavnadita te balibandhe || 21.97 || ardhacakravapurjunabhnyo'luntparauntha sahasram | tena ki sakalacakravilne babhunicaye'cati cikram || 21.98 || pcajanyamadhigatya karepcajanyamasurniti vaki | cetan stha kila payata ki ncetano'pi mayi muktavirodha || 21.99 || tvakorasi lasadvanamle rphaladviphalakhikayeva | sthyate kamalay tvadajasrasparakaakitayotkucay ca || 21.1 || tyajyate na jalajena karaste ikitu subhagabhyamivoccai | nana ca nayanyitabimba sevate kumudahsakaru || 21.101 || ye hirayakaipu ripumuccai rvaa ca kuruvracaya ca | hanta hantumabhavastava yogste narasya ca hareca jayanti || 21.102 || keyamardhabhavat bhavatohe myin nanu bhava sakalastvam |

eatmapi bhajantamaea veda vedanayano hi janastvm || 21.103 || prgbhavairudagudagbhavagumphnmuktiyuktivihatviha tvat | npara sphurati kasyacanpi tvatsamdhimavadhya samdhi || 21.104 || rdhvadikkadalan dvirakr ki tanu hariharbhavanya | ki ca tiryagabhino nharitve ka svatantramanu nanvanuyoga || 21.105 || ptakma sjasi trijagatki ki bhinatsi yadi nirmitameva | psi cedamavatrya muhu ki svtmanpi yadavayavinyam || 21.106 || jhnavjalajakaustubhacandrnpdapihdayekaavttn | utthitbdhisalilttvayi lol rsthit paricitnparicintya || 21.107 || vastu vstu ghaate na bhidn yauktanaikavidhabdhavirodhai | tattvadhitavijmbhitatattadbhedametaditi tatvanirukti || 21.108 || vastu vivamudare tava dv bhyavatkila mkautan ja | sva vimiramubhaya na vivicanniryayau sa katamastvamavaii || 21.109 || brahmao'stu tava aktilaty mrdhni vivamatha patyurahnm | blat kalayato jahare v sarvathsi jagatmavalamba || 21.11 || dharmabjasalil saridaghrvarthamlamurasi sphurati r | kmadaivatamapi prasavaste brahma muktidamasi svayameva || 21.111 || llaypi tava nma jan ye ghate narakanakarasya | tebhya eva narakairucit bhste tu bibhyatu katha narakebhya || 21.112 || mtyuhetuu na vajraniptdbhtimarhati janastvayi bhakta | yattadoccarati vaiavakahnniprayatnamapi nma tava drk || 21.113 || sarvathpi ucini kriyame mandirodara ivvakar ye | udbhavanti bhavin hdi te odhan bhavadanusmtidhr || 21.114 || asmaddyaviaye'pi viee rmanma tava dhma gunm | anvabandhi bhavataiva tu kasmdanyath nanu janustritaye'pi || 21.115 || bhaktibh jamanughya d m bhkarea kuru vtatamaskam | arpitena mama ntha na tpa locanena vidhun vidhunsi || 21.116 || laghayannaharaharbhavadjmasmi h vidhiniedhamay ya | durlabha sa tapaspi giraiva tvatprasdamahamicchuralajja || 21.117 || vivarpa ktaviva kiyatte vaibhavdbhutamaau hdi kurve | hema nahyati kiyannijacre kcandrimadhigatya daridra || 21.118 || ityudrya sa hari prati sapraj tavsitatama samapdi | bhvanbalavilokitaviau prtibhaktisadni cariu || 21.119 || viprapiu bha vasuvar ptrastktapitkratukavya | reyas harihara paripjya prahva ea araa pravivea || 21.12 || mdhyadindanu vidhervasudhudhursvditmtamayaudanamodamna | prca sa citramavidritavaijayanta vemcala nijarucbhiralacakra || 21.121 || bhmtmajpi ktadaivatabhaktipj patyau ca bhuktavati bhuktavat tato'nu | tasykamakuritatatpariripsamadhyamadhysta bhaabhartibharlasg || 21.122 || tmanvagdaitabimbavipkacaco spaa alupariatyucitacchadasya | krasya kpi karavriruhe vahant saundaryapujamiva pajaramekaml || 21.123 || kjyuj bahulapakaitimni smn spaa kuhpadapadrthamitho'nvayena | tiryagdhtasphaikadaakavartinaik tmanvavartata pikena maddhikena || 21.124 || iy kalvidhiu bhmabhuvo vayasy vmdukvaanakarmai y prav | snamenamupavayitu yayust gandharvarjatanuj manujdhirjam || 21.125 || tsmabhsata kuragad vipac kicitpura kalitanikalakkalk | bhaimtathmadhurakahalatopakahe abdyitu prathamamapratibhvatva || 21.126 ||

s yaddhtkhilakalguabhmabhmbhaimtuldhigataye svarasagatst | ta prgasvavinaya parivdametya loke'dhunpi vidit parivdinti || 21.127 || nda nidamadhura tatamujjagra sbhysabhgavanibhtkulakujarasya | stamberamva ktasarutimrdhakamp v vicitrakaracpalambhajant || 21.128 || kya sramakhila kimu vallakn tasy mdusvaramasarji na kahanlam | tenntara taralabhvamavpya v hr na koamamucatkimu vlayeu || 21.129 || taddampatirutimadhnyatha cugth vstath jaguratisphuavarabandham | ittha yath vasumatratighyakast kra kiranmudamudrayati sma viv || 21.13 || asmkamuktibhiravaiyatha eva buddhergdha yuvmatimat stumahe tathpi | j na hi vgavasarvacandbhavadbhymetvadapyanavadhritameva na syt || 21.131 || bhbhdbhavkabhuvi rjaikhmae s tva csya bhogasubhagasya sama kramo'yam | yannkaplakalankalitasya bharturatrpi janmani sat bhavat sa bheda || 21.132 || e rati sphurati cetasi kasya yasy ste rati dyutiratha tvayi v tanoti | traiyakavkaakhilktanirjaratvasiddh yuradhvamakaradhvajasaaya ka || 21.133 || et dharmiva saricchavihrihrmullsitasvamidamnanacandrabhs | bibhradvibhsi payasmiva rirantarvediriya janamana priyamadhyadem || 21.134 || datte jaya janitapattraniveaneya skkten duvadan madanya tanv | madhyasthadurbalatamatvaphala kimetadbhuktiryadatra tava bhartsitamatsyaketo || 21.135 || cetobhavasya bhavat kucapattrarjadhnyaketumakar nanu rjadhn | asy mahodayamahaspimnaketo ke toraa tarui na bruvate bhruvau te || 21.136 || asy bhavantamania bhavatastathain kma rama na kathamcchati nma gacchan | chyaiva vmatha gatgatamcariostasydhvajaramahar makaradhvajasya || 21.137 || svedplavapraayin navaromarj ratyai yadcarati jgaritavratni | bhsitena narantha madhtthasndramagnsameuarakearadanturga || 21.138 || prpt tavpi npa jvitadevateya gharmmbukarakarambanamambujk | te te yath ratipate kusumni b svedastathaiva kimu tasya arakatsram || 21.139 || rga prattya yuvayostamima pratc bhnuzca ki dvayamajyata raktametat | tadvkya v kimiha kelisaritsarojaikmeutocitamukhatvamadhyamnam || 21.14 || anyonyargavaayoryuvayorvilsasvacchandatcchidapaytu tadlivarga | atyjayansicayamjimakrayanv dantairnakhaica madano madana katha syt || 21.141 || iti pahati uke m yayust bahu npaktyamavetya sdhivelam | kupitanijasakhdrdhad kamalatayeva tad nikocavatya || 21.142 || akta parabhta stuhistuhti rutavacanasragankticucucacu | pahitanalanuti pratva kra tamiva npa prati jtanetrarga || 21.143 || tu gaprsdavsdatha bhakatmyat kelikulymadrkodarkabimbapratiktimain bhmaj rjamnm | vakra vakra vrajant phaiyuvatiriti trasnubhirvyaktamuktnyonya vidrutya tre rathapadamithunai scitmartiruty || 21.144 || atha rathacaraau vilokya raktvativirahsahathatvivsrai | api tamakta padmasuptikla vasanavikrasarojasaurabha s || 21.145 || abhilapati pati prati sma bhaim sadaya vilokaya kokayoravasthm | mama hdayamimau ca bhindat h ka iva vilokya naro na roditmm || 21.146 || kumudamudamudeyatmasoh raviravilambitukmatmatnt | pratitaru viruvanti ki akunt svahdi niveitakokakkukunt || 21.147 || api virahamaniamcarantvadhigamaprvakaprvasarvaceau | idamahaha nidarana vihagau vidhivaacetanaceannumne || 21.148 ||

aghristhruimeakvisaraai oe kpa sphua klo'ya vidhin rathgamithuna vicchettumanvicchat | ramigrhigarutmadagrajasamrabdhvirmabhramau daabhrjini bhnuavalaye sasajya ki nijyate || 21.149 || iti sa vidhumukhmukhena mugdhlapitasudhsavamarpita nipya | smitaabalavalanmukho'vadatt sphuamidamdamda yathttha || 21.15 || strpusau pravibh ajya jetumakhilvlocitaucityayornamr vedmi ratiprasnaarayocpadvay tvadbhruvau | tvannscchalanihnut dvinalik nlkamuktyeiostvannivsalate madhuzvasanaja vyavyamastra tayo || 21.151 || pto varagua sa ctimadhura kye'pi te'ya yath ya bibhratkanaka suvaramiti kairdtya notkrtyate | k varntaravaran dhavalim rjaiva rpeu yastadyogdapi yvadeti rajata durvaratduryaa || 21.152 || khaakodamdi sthale madhupayakdambintarpatke rohati dohadena payas piena cetpu raka | sa drkdravasecanairyadi phala dhatte tad tvadgirmuddeya tato'pyudeti madhurdhrastamappratyaya || 21.153 || unmladguapkatantulatay rajjv bhramrarjayandnntarutazakarcalamatha svenmtndh smara | navymikurasodadheryadi sudhmutthpayets bhavajjihvy ktimhvayeta param matkarayo pram || 21.154 || sye y tava bhrat vasati talllravindollasadvse tatkalavaianikvaamiladvvilsmte | tatkelibhramarhagairikasudhnirmaharmydhare tanmuktmaihra eva kimaya dantasrajau rjata || 21.155 || v manmathatrthamujjvalarasasrotasvat kpi te khaa khaa itdamyapulinasylapyate vluk | etattramdaiva ki viracit pt sitcakrik ki pyamidapaysi kimida tre tavaivdharau || 21.156 || parabh tayuvatn samyagyti gtu na tava tarui v ya sudhsindhuve | kati na rasikakahe kartumabhyasyate'sau bhavadupavipinmre tbhirmreitena || 21.157 || rdhvaste radanacchada smaradhanurbandhkamlmaya maurv tatra tavdhardharatadhasmalekhlat | e vgapi tvak nanu dhanurveda priye mnmatha so'ya koadhanumatbhirucita vbhirabhyasyate || 21.158 || sa grmya sa vidagdhasasadi sad gacchatyapkteyat ta ca sprasumapi smarasya viikh mugdhe vignonmukh | ya ki madhviti ndhara tava katha hemeti na tvadvapu kdnma sudheti pcchati na te datte gira cottaram || 21.159 || madhye baddhim yatsagarimamahimaroivakojayugm jgraccetovaitv smitadhtalighim m pratitvamei | sktau prkmyaramy dii vidii yaolabdhakmvasy bhtravapastadadita mudita svasya ilpya tubhyam || 21.16 || tvadvca stutaye vaya na paava pyameva stumastasyrthe garumarendrasamara sthne sa jne'jani | drkpnakamnamardanasj kre dhvajay yasminnma dhto'nay nijapadapraklannugraha || 21.161 ||

okacetkokayostv sudati tudati tadvyharjkaraste gatv kulymanasta vrajitumanunaye bhnumetajjalastham | baddhe mayyajalvapyanunayavimukha synmamaikagraho'ya dattvaivbhy tadambhojalimiha bhavat paya mmeyamam || 21.162 || tadnandya tvatparihasitakandya bhavat nijln ln sthitimiha muhrta mgayatm | itivyjtktvliu calitacitt sahacar svaya soya syatanavidhividhitsurbahirabht || 21.163 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | tasygdayamekaviagaankvye'tinavye ktau bhaimbhartcaritravaranamaye sargo nisargojjvala || 21.164 || upsya sdhya vidhimantimrge a kntdharacumbicet | avptavnsaptamabhmibhge bhaimdhara saudhamasau dharendra || 22.1 || pratyudvrajanty priyay vimukta paryakamakasthitasajjaayyam | adhysya tmapyadhivsya so'ya sadhymupalokayati sma syam || 22.2 || vilokanennugha tvaddia jalnmadhipasya drn | akli lkpayaseva yeyamapri pakairiva kukumasya || 22.3 || uccaistardambaraailamaulecyuto ravirgairikagaaaila | tasyaiva ptena vicritasya sadhyrajorjirihojjihte || 22.4 || astdriclayapakkalicchekasya ki kukkuapeakasya | ymntakjollasitai ikhaughairdigvru drgarukteyam || 22.5 || paya drutstagatasryaniryatkarvalhaigulavetraytra | niidhyamnhani sadhyaypi rtriprathrapade'dhikram || 22.6 || mahnaa ki nu sabhnurge sadhyya sadhy kunamapm | tanoti tanvviyatpi trareisraj spratamaga hram || 22.7 || bhsthidmnastruitasya nytpayoukokapaa vahadbhi | digmaala maayatha khaai syanaastrakarkira || 22.8 || kla kirta sphuapadmakasya vadha vyadhdyasya dinadvipasya | tasyeva sadhy rucirsradhr trca kumbhasthalamauktikni || 22.9 || sadhysarga kakubho vibhga ivvivhe vibhunyameva | digvsas prvamavaimi pupasindrikparvai paryadhyi || 22.1 || satmummudvahat ca pupasindriktha vasane sunetre | diau dvisadhmabhi rgaobhe digvsasobhe kimalambhitm || 22.11 || dya daa sakalsu diku yo'ya paribhrmyati bhnubhiku | abdhau nimajjanniva tpaso'ya sadhybhrakyamadhatta syam || 22.12 || astcale'sminnikaopalbhe sadhykaollekhaparkito ya | vikrya ta helihirayapia trvarniyamdita dyau || 22.13 || pacelima dimamarkabimbamuttrya sadhy tvagivojjhitsya | trmaya bjabhujdasya klena nihytamivsthiytham || 22.14 || trtatirbjamivdamdamiya nirahevi yadasthiytham | tannikulktya ravi tvage sadhyojjhit pkimadima v || 22.15 || sadhyvaee dhtatavasya capate patpatanbhightt | kailsaailasphaikmakhaairamai payotpataylubhirdyau || 22.16 || ittha hriy varanajanmaneva sadhymapakrntavat prattya | trtamodanturamantarika nirkama sa punarbabhe || 22.17 ||

rmeumarmavraanrtivegdratnkara prgayamutpapta | grhaughakirmritamnakambu nabho na bho kmaarsanabhru || 22.18 || mohya devpsaras vimuktstr ar pupaarea ake | pacsyavatpacaarasya nmni prapacavc khalu pacaabda || 22.19 || nabhonadklakulyacakrkulasya nakta virahkulasya | dorap santi panti tr patanti tatsakramani dhr || 22.2 || amni manye'maranirjhariy ydsi godh makara kulra | tatprakhelatsurabhtidro magnnyadha spaamita pratma || 22.21 || smarasya kambu kimaya caksti divi trilokjayavdanya | kasyparasyoumayai prasnairvditraaktirghaate bhaasya || 22.22 || ki yoginya rajan rata yjjivatpadmamammuhacca | yogarddhimasy mahatmalagnamida vadatyambaracumbi kambu || 22.23 || prabodhakle'hani bdhitni tr khapupi nidarayant | ni ha nydhvani yoginya m jagaddamapi sphubham || 22.24 || ea smarekamaya sapatrkto bhavadbhryugadhanvan ya | mukhe tavendau lasat sa tr puplibnugato gato'yam || 22.25 || lokrayo maapamdisibrahmambhtyanukhamasya | svakntiretkaravntimanti ghuavraadvranibhni bhni || 22.26 || acsapatny dii paya bhaim akrebhadnadravanirjharasya | poplyate vsarasetunducchkhala pra ivndhakra || 22.27 || rmliromvalidigvighi dhvntyate vhanamantakasya | yadvkya drdiva bibhyata svnavnghtvpasto vivasvn || 22.28 || pakva mahklaphala kilstpratyaggire snuni bhnubimbam | bhinnasya tasyaiva danniptdbjni jnmitam tamsi || 22.29 || patyurgirmayaa sumerupradakidbhsvadandtasya | diastamacaitrarathnyanmapatracchay mganbhiebhi || 22.3 || rdhva dhta vyoma sahasraramerdiv sahasrea karairivst | patattadevumat vineda nedihatmeti kutastamisram || 22.31 || rdhvrpitanyubjakahakalpe yadvyomni dpena dindhipena | nyadhyi tadbhmamiladgurutva bhmau tama kajjalamaskhalatkim || 22.32 || dhvntaianbhy itinmbarea dia arai snaarasya trai | mandkalaky nii mmanindau sery bhavyntyabhisrikbh || 22.33 || bhsvanmay mlayato da drmithomiladvyacalamdipusa | cakmahe tanvi tamsi pakma ymatvalakmvijitendulakma || 22.34 || vivasvatnyiateva mir svagosahasrea sama jannm | gvo'pi netrparanmadheystenedamndhya khalu nndhakrai || 22.35 || dhvntasya vmoru vicray vaieika cru mata mata me | aulkamhu khalu darana tatkama tamastattvanirpaya || 22.36 || mlnispa sparaniedhabhme seya triakoriva sapadasya | na kicidanyatprati kauikye dau vihya priyamtanoti || 22.37 || mrdhbhiikta khalu yo grah tadbhsamskandata kaobham | divndhakra sphualabdharpamlokatlokamulkaloka || 22.38 || dine mama dveii kdge pracra itykalanya cr | chy vidhya prativastu lagn prveayatpraumivndhakra || 22.39 || dhvntasya tena kriyamayettha dvi a varanay'tha rua | udyannuploki japruarrnardhipennunayecchayeva || 22.4 || payanvto'pyea nimeamadreradhityakbhmitiraskariy |

pravarati preyasi candrikmicakoracac culukapramindu || 22.41 || dhvnte drumntnabhisrikstva akasva saketaniketampt | chycchaldujjhitanlacel jyotsnnuklaicarit duklai || 22.42 || tvadsyalakmmukura cakorai svakaumudmdayamnamindum | d niendvaracrubhs piboru rambhtarupvaroru || 22.43 || asaaya sgarabhgudasthtpthvdhardeva matha puryam | amuya yasmdadhunpi sindhau sthitasya aildudaya pratma || 22.44 || nijnujentithitmupeta prcpatervhanavraena | sindrasndre kimakri mrdhni tenruarrayamujjihte || 22.45 || yatprtimadbhirvadanai svasmydacumbi nkdhipanyiknm | tatastadydharayvayogdudeti bimbruabimba ea || 22.46 || vilomitkotkiraddurhadgdin dyavilocandi | vidhirvidhatte vidhun vadhn kimnana kcanasacakena || 22.47 || anena vedh vipartarpavinirmitkotkiragakena | tvadnana dyadgdyalakyadgdinaivkta sacakena || 22.48 || asy surdhadia pursdyadambara ptamida rajany | candrucravyaticumbitena tendhun nnamalohityi || 22.49 || tnva gatv pitlokamenamarajayanyni sa jmadagnya | chittv irostri sahasrabhorvisri viritavnpitbhya || 22.5 || akaransastrapate mukha te payanna stsyamivbhirmam | raktosravar bata lakmabhibhta a rpaakhmukhbha || 22.51 || datta dpra maimambarasya dattv yadasmai khalu syadhrta | rajyatturadyutikahema tatpu jta rajata kaena || 22.52 || blena naktasamayena mukta raupya lasadbimbamivendubimbam | bhramikramdujjhitapaastranetrvti mucati oimnam || 22.53 || trkarairymasite kahiny nilikhadvyomni tamapraastim | vilupya tmalpayato'rue'pi jta kare purim himo || 22.54 || sito yadtraia tadnyadee caksti rajyacchavirujjihna | taditthametasya nidhe kaln ko veda v rgavirgatattvam || 22.55 || kamrajai ramibhiraupasadhyairma dhtadhvntakuraganbhi | candrun candanacruga kramtsamlambhi digaganbhi || 22.56 || vidhisturartudinni kartakarta vinirmti tadantabhittai | jyotsnrnacettatpratim im v katha katha tni ca vmanni || 22.57 || ityuktiee sa vadh babhe sktirutsaktinibaddhamaunm | mukhbhyasynuaydivendau keya tava preyasi mkamudr || 22.58 || grabhgrasudhkarea varasrajnpaya karakpau | tvacc ruvrasaveitra tnukra khalu koakra || 22.59 || atraiva vmadhun tavpi rotu samhe madhuna sanbhim | iti priyapreritay taytha prastotumrambhi aipraasti || 22.6 || pra vidhurvardhayitu payodhe ake'yamekamai kiyanti | paysi dogdhi priyaviprayogasaokakoknayane kiyanti || 22.61 || jyotsnmaya rtrikalindakanyprnukre'paste'ndhakre | parisphurannirmaladptidpa vyaktyate saikatamantarpam || 22.62 || hsatviaivkhilakairav viva viake'jani dughdamugdham | yato div baddhamukheu teu sthite'pi candre na tath caksti || 22.63 || mtyujayasyaia vasajay na kyate tadbhayadramtyu | na vardhate ca svasudhptajvasragmuarhdbhavabhratva || 22.64 ||

tvia cakorya sudh surya kalmapi svvayava harya | dadajjayatyea samastamasya kalpadrumabhrturathlpametat || 22.65 || akeanbherviakakaha sudhptauddha kaabhasmapu | arhannapndornijamaulidhnnma kalmarhati oa na || 22.66 || pupyudhasysthibhirardhadagdhai sitsitarraghai dvijendra | smarri mrdhani yaddhto'pi tanoti tattauikapauikni || 22.67 || mgasya lobhtkhalu sihiky snurmgka kavalkaroti | svasypi dndamumakasupta nojjhanmud tena ca mucyate'yam || 22.68 || sudhbhujo yatparipya tucchameta vitanvanti tadarhameva | pur nipysya pitpi sindhurakri tuccha kalaodbhavena || 22.69 || caturdigant pariprayant jyotsnaiva ktsn surasindhubandhu | krodaprodaravsahrdavairasyametasya nirasyatyam || 22.7 || putr vidhostavikstu sindhoray cakorasya dorvayasy | tathpi seya kumudasya kpi bravti nmaiva hi kaumudti || 22.71 || jyotsnpayakmtaavstuvastucchychalacchidradhar dharym | ubhruubhrakar kalakanlaprabhmiravibh vibhnti || 22.72 || kiynyathnena viyadvibhgastamonirsdviadktoyam | adbhistath lvaasaindhavbhirullsitbhi itirapyakri || 22.73 || guau payodhernijakraasya na hnivddh kathametu candra | cirea so'ya bhajate tu yatte na nityamambhodhirivtra citram || 22.74 || daradyatvamapi rito'yamdarady na bibharti mrtim | trinetrabhrapyayamatrinetrdutpdamsdayati sma citram || 22.75 || ijyeva devavrajabhojyaddhi uddh sudhddhitimaalyam | his yath saiva tathgame kalakameka malina bibharti || 22.76 || eka pipsu pravahnilasya cyuto rathdvhanarakurea | astyambare'nambuni lelihsya pibannamuymtabinduvndam || 22.77 || asmiiau na sthita eva rakuryni priybhirvihitopadyam | rayasadea ivauadhbhirake sa ake vidhun nyadhyi || 22.78 || asyaiva sevrthamupgatnmsvdayanpallavamoadhnm | dhayannamuyaiva sudhjalni sukha vasatyea kalakaraku || 22.79 || rudreuvidrvitamrtamrttrmga vyomani vkya bibhyat | manye'yamanya araa vivea matveacmaimindumea || 22.8 || phe'pi ki tihati ntha rakurvidhoraka iveti ak | tattvya tihasva mukhe sva eva yaddvairathe phamapayadasya || 22.81 || uttnamevsya valakakuki devasya yukti aamakamha | tendhika devagavevapi sy raddhluruttnagatau utym || 22.82 || drasthitairvastuni raktanle vilokyate kevalanlim yat | aasya tihannapi phalomn tanna paroka khalu rgabhga || 22.83 || bhaktu prabhurvykaraasya darpa padaprayogdhvani loka ea | ao yadasysti a tato'yameva mgo'systi mgti nokta || 22.84 || yvantamindu pratipatpraste prsvi tvnayamabdhinpi | tatklamena dhtasya mrdhni vidhorayastvamihsti ligam || 22.85 || ropyate cediha ketakatvamindau dalkrakalkalpe | tatsavadatyakamgasya nbhikastrikr saurabhavsanbhi || 22.86 || sdyathjyautiamea gola a samaka cipiastatho'bht | svarbhnudaryugayantrakapyapiykadavaea || 22.87 || asvasmydvitano sakh no karpramindu khalu tasya mitram |

dagdhau hi tau dvvapi prvarpdyadvryavattmadhik dadhte || 22.88 || sthne vidhorv madanasya sakhya sa abhunetre jvalati pralna | aya laya gacchati darabhji bhsvanmaye cakui cdipusa || 22.89 || netrravindatvamagnmgka pur purasya yadea pusa | asyka evyamagttadn kannikendindirasundaratvam || 22.9 || devena tenaia ca kyapica smya samkyobhayapakabhjau | dvijdhirjau hariritau ca yukta niyuktau nayanakriyym || 22.91 || yairanvamyi jvalanasture sarojindhavikraheto | tadyadhmaughatay himau ake kalako'pi samarthitastai || 22.92 || svedasya dhrbhirivpagbhirvypt jagadbhrapariramrt | chypadedvasudh nimajjya sudhmbudhvujjhati khedamatra || 22.93 || mamnumaiva bahuklanlniptanla khalu hemaaila | indorjagacchyamaye pratke pto'pi bhga pratibimbita syt || 22.94 || mvpadunnidrasarojapj riya a padmanimlitej | akidvayenaiva nijkarakoralaktastmayameti manye || 22.95 || ya ea jgarti aa ake budho vidhatte ka ivtra citram | anta kilaitatpituramburerstturago'pi matagajo'pi || 22.96 || gaure priye bhtitam tamisr jyautsn ca nle dayit yadasmin | obhptilobhdubhayostayorv sitsit mrtimaya bibharti || 22.97 || vartapnvaraa cirya khaughamlambya samutthiteu | bleu trkavakevihaika vikasvarbhtamavaimi candram || 22.98 || dinvasne taraerakasmnnimajjandvivavilocanni | asya prasdduupasya nakta tamovipaddvpavat taranti || 22.99 || ki nki no'pi kaiko'uko'ya bhnasti tejomayabindurindu | atrestu netre ghaate yadsnmsena n mahato mahyn || 22.1 || trtu pati nauadhaya svaakty mantrea vipr kayia na eku | ena payodhirmaibhirna putra sudh prabhvairna nijraya v || 22.101 || m ninthamaha sudh v haredasau v na jarvinau | ptv katha nparath cakor vidhormarcnajarmar syu || 22.102 || vbhirbhi paripattrimbhirnarendramnandajaa cakra | muhrtamcaryarasena bhaim haimva vi stimita ca ta s || 22.103 || ito mukh dvgiyamvirstpyadhrmadhureti jalpan | acumbadasy sa mukhendubimba savvadkariyamambujnm || 22.104 || priyea stha priyamevamukt vidarbhabhmpativaamukt | smitujla vitatra tr diva sphurantva ktvatr || 22.105 || svavaran na svayamarhatti niyujya m tvanmukhamindurpam | sthne'tyudste aina praastau dharturshamiti sma sha || 22.106 || tayerita prasama sumukhy gira parhsarasotkir sa | bhlokasra smitavk turabhnu bhaiyansubhag babha || 22.107 || tavnane jtacar nipya gti tadkaranalolupo'yam | htu nu jtu sphayatyavaimi vidhu mgastvadvadanabhramea || 22.108 || indorbhrameopagamya yogye jihv tavsye vidhuvstumantam | gty mga karatu bhantsyat ki pbabhve ravaadvayena || 22.109 || pyyandv rucibhi sudho aityttamaknanajanmano v | yvanniymath a gharmadusthastvadvrajatyahni na abdapntha || 22.11 || dre'pi tattvakagnapnllabdhvadhi svdurasopabhoge | avajayaiva kipati kapy pati khalu svnyamtni bhsa || 22.111 ||

asminna vismpayate'yamasmcakurbabhvaia yaddipusa | tadatrinetrduditasya tanvi kulnurpa kila rpamasya || 22.112 || bhirmgendrodari kaumudbhi krasya dhrbhiriva kena | akli nl rucirambarasth tamomayya rajanrajaky || 22.113 || payomuc mecakimnamuccairuccaymsa tu arady | apri vmoru taypi kicinna prochitu lchanaklimya || 22.114 || ekdaaikdaarudramaulnasta yato ynti kal kimasya | praviya estu bhavanti pacapaceutmiavo'rdhacandr || 22.115 || nirantaratvena nidhya tanvi trsahasri yadi kriyeta | sudhuranya sa kalakamuktastad tvadsyariyamrayeta || 22.116 || yatpadmamditsu tavnany kuragalakm ca mgki lakmm | ekrthalipskta ea ake akapakeruhayorvirodha || 22.117 || labdha na lekhaprabhupi ptu ptv mukhendoradharmta te | nipya devairvighaskty gh vidhorasya dadhe sudhym || 22.118 || ena sa bibhradvidhumuttamge girndraputrpatiroadham | anti ghora viamabdhijanma dhatte bhuaga ca vimuktaaka || 22.119 || nsya dvijendrasya babhva paya drngurorytavato'pi pta | pravttayo'pytmamayapraknnahanti na hyantimadehamptn || 22.12 || svadhkta yattanayai pitbhya raddhpavitra tilacitramambha | candra pitsthnatayopatasthe tadakarocikhacit sudhaiva || 22.121 || payoccasaudhasthitisaukhyalakye tvatkelikulymbuni bimbamindo | cira nimajjyeha sata priyasya bhramea yaccumbati rjahas || 22.122 || sauvargavargairamta nipya kto'hni tuccha aalchano'yam | pro'mtn nii te'tra nady magna puna sytpratimcchalena || 22.123 || sama samete aina karea prasnapviha kairaviy | vivhallmanayorivha madhucchalatygajalbhieka || 22.124 || viksinlyatapupanetr mgyamindvari vanasth | vilokate kntamihoparinmga tavainanacandrabhjam || 22.125 || tapasyatmambuni kairav samdhibhage vibudhgany | avaimi rtreramatdharoha mukha maykhasmitacrucandram || 22.126 || alpkapak vidhumaalya pynr saras smarasya | pntsudhnmajale'pyamtyu cihna bibhartyatrabhava sa mnam || 22.127 || trsthibh aijahnujbhccandrupucchuritadyutirdyau | chypathacchadmaphandrahr sva mrtimha sphuamaamrte || 22.128 || ekaiva tr munilocanasya jt kilaitajjanakasya tasya | ttdhik sapadabhdiya tu saptnvit viatirasya yatt || 22.129 || mgki yanmaalametadindo smarasya tatpuramtapatram | ya primnantaramasya bhaga sa cchattrabhaga khalu manmathasya || 22.13 || dananenpi jaganti jitv yo'ya purpri na jtu jetum | mlnirvidhormnini sagateya tasya tvadeknananirjitasya || 22.131 || do nij tvadiyantyahni jayannaya prvada aka | prastvadsyena tul gatacedanantara drakyasi bhagamasya || 22.132 || kattri rma paribhya rmtkattrdyathbhajyata sa dvijendra | tathaiva padmnabhibhya sarvstvadvaktrapadmtparibhtimeti || 22.133 || anta salakmkriyate sudho rpea paye hariena paya | ityea bhaimmadadaradasya kadcidanta sa kadcidanta || 22.134 || sgarnmunivilocanodardyaddvaydajani tena ki dvija |

evameva ca bhavannaya dvija paryavasyati vidhu kimatrija || 22.135 || trvihrabhuvi candramay cakra yanmaal himabhuva mganbhivsam | tenaiva tanvi suktena mate jinasya svarlokalokatilakatvamavpa dht || 22.136 || indu mukhdbahuta tava yadganti naina mgastyajati tanmgatayeva | atyeti mohamahim na himubimbalakmviambimukhi vittiu pavu || 22.137 || svarbhnun prasabhapnavibhikbhirdukhktainamavadhya sudhsudhum | sva nihnute itimacihnamamuya rgaistmblatmramavalambya tavdharoham || 22.138 || haryakbhavata kuragamudare prakipya yadv aa jtasphtatanoramuya harit stasya patny hare | bhagastvadvadanmbujdajani yatpadmttadekkina sydeka punarasya sa pratibhao ya sihiky suta || 22.139 || yatpj nayanadvayotpalamay vedh vyadhtpadmabhrvkpraruci sa cenmukhamaya padma priye tvakam | ka turasau tad makhamgavydhottamgasthalasthsnusvastaintavanivanvnravs baka || 22.14 || jta takratavy hariti viharata kkatlyamasymaymatvaikamatyasthitasakalakalnirmiternirmalasya | indorindvarbha balavijayigajagrmagaapiadvandvpdnadnadravalavalagandakamake viake || 22.141 || aa oakammananti rajanbhartu kal vttayatnyena pacadaaiva t pratipaddyrkavardhiava | y e punaruddht tithimte s ki harlaktistasy sthnabila kalakamiha ki paymi saymikam || 22.142 || jyotsnmdayate cakoraiun drghyas locane lipsurmlamivopajvitumita satapartmktt | ake rakumaya karoti ca parisprau tadevdtastvadvattra nayanariypyanadhika mugdhe vidhitsurvidhu || 22.143 || lvayena tavsyameva bahun tatptramtrasp candra prochanalabdhatrdhamalinenrambhi eea tu | nirmya dvayametadapsu vidhin p khalu klitau talleairadhunpi nranilayairambhojamrabhyate || 22.144 || lvayena tavkhilena vadana tatptramtrasp candra prochanalabdhatrdhamalinenrambhi eea ya | tallekhpi ikhmai suamayhaktya abhorabhdabja tasya pada yadaspadata padma ca sanna riy || 22.145 || sapte saprterajani rajana pariad partastr dinamaimaigrvamaika | priye payotprekkavibhirabhidhnya suaka sudhmabhyuddhartu dhtaaakanlmacaaka || 22.146 || sya tamaykhamaalagunkya te nirmita ake sundari arvarparivhastenaia dokara | dyendumgdapha nihite paymi sra dau tvadvaktre sati v vidhau dhtimaya dadhydanandha kuta || 22.147 || ucirucimuugaamagaanamamumatikalayasi katanu na gaganataamanu | pratiniaaitalavigaladamtabhtaravirathahayacayakhurabilakulamiva || 22.148 || upanatamuupupajtamste bhavatu jana paricrakastavyam | tilatilakitaparpabhamindu vitara nivedyamupssva pacabam || 22.149 ||

svarbhnuprativrapraamiladdantaughayantrodbhavavabhrlpatayluddhitisudhsrastur adyuti | pupevsanatatpriypariaynandbhiekotsave deva prptasahasradhrakalaarrastu nastu aye || 22.15 || rhara kavirjarjimukulakrahra suta rhra suuve jitendriyacaya mmalladev ca yam | dvvio navashaskacarite campkto'ya mahkvye tasya ktau nalyacarite sargo nisargojjvala || 22.151 || yath ynastadvatparamaramaypi rama kumrmantakaraaharaa naiva kurute | madukticedantarmadayati sudhbhya sudhiya kimasy nma sydarasapurundarabharai || 22.152 || dii dii girigrva sv vamantu sarasvat tulayatu mithastmptasphuraddhvaniambarm | sa paramapara krodanvnyadyamudyate mathituramta khedacchedi pramodanamodanam || 22.153 || granthagranthiriha kvacitkvacidapi nysi prayatnnmay prjamanyaman hahena pahit msminkhala khelatu | raddhrddhagurulathktadhagranthi samsdayatvetatkvyarasormimajjanasukhavysajjana sajjana || 22.154 || tmbladvayamsana ca labhate ya knyakubjevardya sktkurute samdhiu para brahma pramodravam | yatkvya madhuvari dharitaparstarkeu yasyoktaya rrharakave kti ktimude tasybhyudydiyam || 22.155 ||

S-ar putea să vă placă și