Sunteți pe pagina 1din 2

Jagad dhatri namasthubyam

vishoncha priya vallabhe


yathro bhrahmadayo deva
srushti stithyantha kaarina

Namo tulasi kalyani


namo vishnu priye shube
namo moksha pradhe devi
nama sampath pradhaayike

Tulasi pathu maam nityam


sarva aapthbyobhi sarvadha
keerthithapi smruthavapi
pavithrayathi manavam

Namami shirasa devim


tulasim vilasa thanum
yaam drushtwa papinor marthya
muchyanthe sarva kilbhishath

Tulasya rakshatham sarvam


jagadhedha charaacharam
yaa vinihanthi paapaani
drushtwa papibhir narai

Nama tulasyathi tharam


yasyai bhadwa balim kalou
kalayanthi sukham sarvam
sthiryo vaisya thadhapare

Tulasya naparam kinchith


daivatham jagathi thale
yaya pavithratho loko
vishnu sangena vaishnava

Tulasya pallavam vishno


sirasyaropitham kalow
aaropayathi sarvaani
seshayamsi vara masthake

Tulasyam sakala deva


vasanthi sathatham yatha
atha stham archaye loke
sarvan devan samarchayeth

Namasthulasi sarvagne
purushothama vallabhe
pahi maam srava paapebhyo
sarva sampath pradhayige

Ithi stotram puraa geetham


pundareekena dheematha
vishnu marchayatha nityam
shobhanai tulasi dalai

Tulasi sree mahalakshmi


vidya avidya yashaswini
dharmya dharmanana devi
deva deva mana priye

Lakshmi priya sakhi devi


dhyow bhoomir chala achala
shodashaithani namaani
tulasya keerthayan nara

Labhathe sutharaam bhathim


anthe vishnu padam labheth
tulasi bhoor maha lakshmi
padmini sree hari priya

Tulasi sree sakhi shubhe


paapa haarini punyadhe
namasthe naaradanuthe
narayana mana priye

ithi pundareeka krutha tulasi stotram sampurnam

S-ar putea să vă placă și