Sunteți pe pagina 1din 55

Ekottaragama (fragments). Based on the ed.

by Chandra Bhal Tripathi: Ekottargama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2).

Input by Klaus Wille

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)

description: long a long A

multibyte sequence:

long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o

l underbar r underbar n underbar k underbar t underbar

Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

(E.Trip 2.1) nham ekadharmam api samanupaymi yad evam abhvitam

amdu bhavati akarmaya yatheda cittam / citta hi bhikava abhvitam amdu bhavati akarmayam / tasmt tarhy eva ikitavya yan na cittam abhvitam amdu bhaviyati akarmayam eva vo bhikava ikitavyam //
(E.Trip 2.2) nham ekadharmam api samanupaymi yad eva subhvita

mdu bhavati karmaya yatheda citta / citta hi bhikava subhvita


mdu bhavati karmayam / tasmt tarhy eva ikitavya yac citta na subhvita mdu bhaviyati karmayam eva vo bhikava ikitavyam // (E.Tri 2.3) nham ekadharmam api samanupaymi yad evam subhvita mdu bhavati karmaya yatheda cittam / citta hi bhikava subhvita mdu bhavati karmaya / tadyath yni knicid drujtni syu candana tem agram khyyate

mduty karmayaty /
evam eva nham ekadharmam api samanupaymi yad evam subhvita mdu bhavati karmaya yatheda cittam / citta hi bhikava subhvita mdu bhavati karmayam /

tasmt tarhy eva ikitavya yac citta na subhvita mdu bhaviyati


karmayam eva vo bhikava ikitavyam // // (E.Trip 3.11) nham ekadharmam api samanupaymi yad evam ad ntam

aguptam arakitam asavtam abhvitam yaty dukhavipka bhavati


yatheda cittam / citta hi bhikava adntam aguptam arakitam asavtam abhvitam yaty dukhavipkabhavati /

tasmt tarhy eva ikitavya yan na na cittam adntam aguptam


arakitam asavtam abhvitam yaty dukhavipka bhaviyati eva vo bhikava ikitavya // (E.Trip 3.12) nham ekadharmam api samanupaymi yad evam sudnta sugupta surakita susavta subhvitam yaty sukhavipka bhavati yatheda cittam / citta hi bhikava sudnta sugupta surakita

susavta subhvitam yaty sukhavipka bhavati /

tasmt tarhy eva ikitavya yac citta na sudnta sugupta


surakita susavta subhvitam yaty sukhavipka bhaviyaty eva vo bhikava ikitavya // (E.Trip 3.13) yath dukhavipka sukhavipkam eva anarthya

arthya ahitya hitya dukhya sukhya vyasanya sapade vipattaye


sapattaye asamddhaye samddhaye apripraye pripraye prihya

aprihya // //
(E.Trip 3.21) nham ekadharmam api samanupaymi yad evam adntam aguptam arakitam asavtam abhvita sargya savartate yatheda cittam / citta hi bhikava adntam aguptam arakitam

asavtam abhvita sargya savartate /


tasmt tarhy eva ikitavya yan na na cittam adntam aguptam arakitam asavtam abhvita sargya savartsyati eva vo bhikava ikitavya // (E.Trip 3.22) nham ekadharmam api samanupaymi yad evam sudnta sugupta surakita susavta subhvitam asargya savartate yatheda citta / citta hi bhikava sudnta sugupta surakita

susavta subhvitam asargya savartate /


tasmt tarhy eva ikitavya yac citta na sudnta sugupta surakita susavta subhvitam asargya savartsyati eva vo

bhikava ikitavya //
(E.Trip 3.23) yath sargya asargya eva sadveya asadveya samohya asamohya sayogya visayogya sakleya

vyavadnya cayya apacayya updnya anupdnya ucchedya anucchedya sareanya vireanya sadhpanya vidhpanya
bhulyya salekhya sasargya asasargya prapacya niprapacya

layya anlayya avyupaamya vyupaamya // //


(E.Trip 4.11) tadyath liko v yavako v mithydupraihita syt /

ta ka str v puruo v sukumra sukhai padbhym anvkrameta / sa tasya abhavyas tvaca bhitv rudhiram utpdayitu / tat kasya hetor /
mithydupraihitatvc chkasya / (E.Trip 4.12) evam eva sa bata mithydupraihitena cittena tmrtha v

jsyati parrtha v ubhayrtha v uttara v manuyadharmam


alamryaviedhigama jna v darana v sparavihrat v jsyati v drakyati v neda sthna vidyate / tat kasya hetor /

mithydupraihitatvc cittasya /
(E.Trip 4.13) tasmt tarhy eva ikitavya yan na na citta

mithydupraihita bhaviyaty eva vo bhikava ikitavya //


(E.Trip 4.21) tadyath liko v yavako v samyaksupraihita syt /

ta ka str v puruo v sukumra sukhai padbhym anvkrameta / sa


tasya bhavyas tvaca bhitv rudhiram utpdayitu / tat kasya heto /

samyaksupraihitatvc chkasya /
(E.Trip 4.22) evam eva sa bata samyaksupraihitena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam alamryaviedhigama jna v darana v jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / ju samyaksupraihitatvc cittasya / (E.Trip 4.23) tasmt tarhy eva ikitavya yan na citta

samyaksupraihita bhaviyaty eva vo bhikava ikitavya // //


(E.Trip 5.11) tadyath udakaptr haridray v mai v sas syd vilkt / tatra cakumn purua sva mukhanimitta pratyavekamo

na payet / tat kasya hetor / vilatvd udakaptry /


(E.Trip 5.12) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam

alamryaviedhigama jna vdarana v sparavihrat v


jsyati v drakyati v neda sthna vidyate / tat kasya hetor / vilatvc cittasya / (E.Trip 5.13) tasmt tarhy eva ikitavya yan na na citta

mithydupraihita bhaviyaty eva vo bhikava ikitavya //


(E.Trip 5.21) tadyath udakaptr haridray v mai v asas syd anvilkt / tatra cakumn purua sva mukhanimitta pratyavekama payet / tat kasya hetor / anvilatvd

udakaptry /
(E.Trip 5.22) evam eva sa bata anvilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam

alamryaviedhigama jna v darana v sparavihrat v jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / anvilatvc
cittasya / (E.Trip 5.23) tasmt tarhy eva ikitavya yac citta no 'nvila bhaviyaty eva vo bhikava ikitavya // // (E.Trip 6.11) tadyath udakaptr agnin tapt satapt kvathit utsadakajt syt / tatra cakumn purua svaka mukhanimitta

pratyavekamo na payet / tat kasya hetor / vilatvd udakaptry / (E.Trip 6.12) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam alamryaviedhigama v jna v darana v sparavihrat v

jsyati v drakyati v neda sthna vidyate / tat kasya hetor / vilatvc


cittasya / (E.Trip 6.13) tasmt tarhy eva ikitavya yan na na cittam vila bhaviyaty eva vo bhikava ikitavya // (E.Trip 6.21) tadyath udakaptr agnin atapt asatapt amit

anutsadakajt syt / tatra cakumn purua sva mukhanimitta


pratyavekamo na payet / tat kasya hetor / anvilatvd udakaptry / (E.Trip 6.22) evam eva sa bata anvilena cittena tmrtha v jsyati

parrtha v ubhayrtha v uttara v manuyadharmam


alamryaviedhigama jna v darana v sparavihrat v jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / anvilatvc

cittasya /
(E.Trip 6.23) tasmt tarhy eva ikitavya yac citta no 'nvila bhaviyaty eva vo bhikava ikitavya // // (E.Trip 7.11) tadyath udakaptr evlapaavaparyavanaddh syt / tatra cakumn purua sva mukhanimitta pratyavekamo na payet / tat kasya hetor / vilatvd udakaptry / (E.Trip 7.12) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam alamryaviedhigama jna v darana v sparavihrat v

jsyati v drakyati v neda sthna vidyate / tat kasya hetor / vilatvc cittasya / (E.Trip 7.13) tasmt tarhy eva ikitavya yan na na cittam vila bhaviyaty eva vo bhikava ikitavya // (E.Trip 7.21) tadyath udakaptr na evlapaavaparyavanaddh syt / tatra cakumn purua sva mukhanimitta pratyavekamo payet / tat

kasya hetor / anvilatvd udakaptry /


(E.Trip 7.22) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam alamryaviedhigama v jna v darana v sparavihrat v

jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / anvilatvc


cittasya / (E.Trip 7.23) tasmt tarhy eva ikitavya yac citta no 'nvila bhaviyaty eva vo bhikava ikitavya // // (E.Trip 8.11) tadyath udakaptr vyun rit prerit bhrmit /// syt / tatra cakumn purua sva mukhanimitta pratyavekamo na payet / tat kasya hetor / vilatvd udakaptry / (E.Trip 8.12) evam eva sa bata vilena cittena tmrtha v jsyati

parrtha vubhayrtha v uttara v manuyadharmam


alamryaviedhigama v jna v darana v sparavihrat v jsyati v drakyati v neda sthna vidyate / tat kasya hetor / vilatvc

cittasya /
(E.Trip 8.13) tasmt tarhy eva ikitavya yan na na cittam vila bhaviyaty eva vo bhikava ikitavya //

(E.Trip 8.21) tadyath udakaptr vyun anrit syd aprerit abhrmit aclit /// syt / tatra cakumn purua sva mukhanimitta pratyavekama payet / tat kasya hetor / anvilatvd udakaptry / (E.Trip 8.22) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam

alamryaviedhigama v jna v darana v sparavihrat v jsyati v drakyati v sthnam etad vidyate / tat kasyahetor / anvilatvc
cittasya / (E.Trip 8.23) tasmt tarhy eva ikitavya yac citta no 'nvila bhaviyaty eva vo bhikava ikitavya // // (E.Trip 9.11) tadyath udakaptr andhakre pradee upanikipt

syt /// cakupathe / tatra cakumn purua sva mukhanimitta


pratyavekamo na payet / tat kasya hetor / andhakropanikiptatvd udakaptry / (E.Trip 9.12) evam eva sa bata vilena cittena tmrtha v

jsyati parrtha v ubhayrtha v uttara v manuyadharmam


alamryaviedhigama v jna v darana v sparavihrat v jsyati v drakyati v neda sthna vidyate / tat kasya hetor /

andhakryitatvc cittasya /
(E.Trip 9.13) tasmt tarhy eva ikitavya yan na na cittam andhakra bhaviyaty eva vo bhikava ikitavya // (E.Trip 9.21) tadyath udakaptr anandhakre pradee upanikipt syt /// dame sa cakupathe / tatra cakumn purua sva mukhanimitta pratyavekama payet / tat kasya hetor / anandhakropanikiptatvd

udakaptry /
(E.Trip 9.22) evam eva sa bata anandhakryitena cittena tmrtha v

jsyati parrtha v ubhayrtha v uttara v manuyadharmam


alamryaviedhigama v jna v darana v sparavihrat v

jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / anandhakrayitatvc cittasya /
(E.Trip 9.23) tasmt tarhy eva ikitavya yac citta no 'nandhakra bhaviyaty eva vo bhikava ikitavya // // (E.Trip 10.11) tadyath dara apariuddha syd aparyavadta aparikarmkta / tatra cakumn purua sva

mukhanimitta pratyavekamo na payet / tat kasya hetor /


apariuddhatvd darasya / (E.Trip 10.12) evam eva sa bata apariuddhena cittena aparyavadtena aparikarmktena tmrtha v jsyati parrtha v

ubhayrtha v uttara v manuyadharmam alamryaviedhigama v jna v darana v sparavihrat v jsyati v drakyati v neda sthna vidyate / tat kasya hetor / apariuddhatvc cittasya /
(E.Trip 10.13) tasmt tarhy eva ikitavya yan na na cittam apariuddha bhaviyaty eva vo bhikava ikitavya // (E.Trip 10.21) tadyath dara pariuddha syt paryavadta suparikarmkta / tatra cakumn purua sva mukhanimitta pratyavekama payet / tat kasya hetor / supariuddhatvd darasya / (E.Trip 10.22) evam eva sa bata pariuddhena cittena paryavadtena

suparikarmktenatmrtha v jsyati parrtha v ubhayrtha v

uttara v manuyadharmam alamryaviedhigama jna v darana v sparavihrat v jsyati v drakyati v sthnam etad

vidyate / tat kasya hetor / supariuddhatvc cittasya /


(E.Trip 10.23) tasmt tarhy eva ikitavya yac citta na supariuddha bhaviyati paryavadta eva vo bhikava ikitavya // // (E.Trip 11.11) tadyath udakahrada kubhito luhita kalalbhta syt /

tatra cakumn purua sva mukhanimitta pratyavekamo na payet /


tat kasya hetor / vilatvd udakahradasya / (E.Trip 11.12) evam eva sa bata vilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam

alamryaviedhigama jna v darana v sparavihrat v


jsyati v drakyati v neda sthna vidyate / tat kasya hetor / vilatvc cittasya / (E.Trip 11.13) tasmt tarhy eva ikitavya yan na na cittam vila

bhaviyaty eva vo bhikava ikitavya //


(E.Trip 11.21) tadyath udakahrada accho viprasanna anvila syt / tatra cakumn purua sva mukhanimitta pratyavekama payet / tat

kasya hetor / anvilatvd udakahradasya /


(E.Trip 11.22) evam eva sa bata anvilena cittena tmrtha v jsyati parrtha v ubhayrtha v uttara v manuyadharmam alamryaviedhigama jna v darana v sparavihrat v

jsyati v drakyati v sthnam etad vidyate / tat kasya hetor / anvilatvc


cittasya / (E.Trip 11.23) tasmt tarhy eva ikitavya yac citta no 'nvila

bhaviyaty eva vobhikava ikitavya // //

+ + + gap

(E.Trip 13.11) durkhyte dharmavinaya (a) ya samdpayati bahua

ppa prasavati, evam etad bhavati yathpi tad durkhyto dharmavinaya / svkhyte dharmavinaye (a) ya samdpayati bahua puya prasavati, evam etad bhavati yathpi tad svkhyto dharmavinaya //
(E.Trip 13.12) durkhyte dharmavinaya (b) ya samdpayati bahua ppa prasavati, evam etad bhavati yathpi tad durkhyto dharmavinaya /

svkhyte dharmavinaye (b) ya samdpayati bahua puya prasavati, evam etad bhavati yathpi tad svkhyto dharmavinaya //
(E.Trip 13.13) durkhyte dharmavinaya (a) ya samdpayati (b) ya ca samdpyate ubhv api bahua ppa prasavata, evam etad bhavati yathpi tad durkhyto dharmavinaya / svkhyte dharmavinaye (a) ya samdpayati (b) ya ca samdpyate ubhv api bahua puya

prasavata, evam etad bhavati yathpi tad svkhyto dharmavinaya //


(E.Trip 13.14) durkhyte dharmavinaya (a) ya ca samdpayati (b) ya ca samdpyate (c) ya ca samdpitas tathat pratipadyate sarve te bahua

ppa prasavanti, evam etad bhavati yathpi tad durkhyto dharmavinaya


/ svkhyte dharmavinaye (a) ya ca samdpayati (b) ya ca samdpyate (c) ya ca samdpitas tathat pratipadyate sarve te bahua puya prasavanti, evam etad bhavati yathpi tad svkhyto dharmavinaya // (E.Trip 13.15) yath samdpanena catvri stri eva pratigrhea

catvri stri // //
(E.Trip 13.21) durkhyte dharmavinaye yathyath rabdhavryas tathtath ppa / svkhyte dharmavinaye yathyath kusdas tathtath ppa / durkhyte dharmavinaye yathyath kusdas tathtath reya /

svkhyte dharmavinaye yathyath rabdhavryas tathtath reya //


(E.Trip 13.22) yath ppa reya eva dukha sukha, na spara sparo dukha /// (E.Trip 13.31) durkhyte dharmavinaye yathyath rabdhavryas tathtath anartha / svkhyte dharmavinaye yathyath kusdas tathtath anartha / durkhyte dharmavinaye yathyath kusdas tathtath artha /

svkhyte dharmavinaye yathyath rabdhavryas tathtath artha //


(E.Trip 13.31) yath anartho 'rtha evam (E.Trip 13.32-38) ahita hita dukha sukha vyasana sapad vipatti sapatti asamddhi samddhi apripri pripri parihih

aparihi //
(E.Trip 13.41) nham ekadharmam api samanupaymi ya evam anarthya savartate yath durkhyto dharmavinaya / durkhyto dharmavinaya

anarthya savartate / nham ekadharmam api samanupaymi ya evam


arthya savartate yath svkhyto dharmavinaya / svkhyto dharmavinaya arthya savartate / (E.Trip 13.42) yath anarthyrthya prvavat // (E.Trip 13.51) nham ekadharmam api samanupaymi yena samanvgato blo mha avyakta asatpuruo veditavya yath durkhytena dharmavinayena / durkhytenadharmavinayena samanvgato

blo mha avyakto asatpuruo veditavya // (E.Trip 13.52) nham ekadharmam api samanupaymi yena samanvgato paito vyakta satpuruo veditavya yath svkhytena dharmavinayena / svkhytena dharmavinayena samanvgato paito vyakta satpuruo veditavya / bla kato bhalla upapadyate prvavat // // prvavat = apyadurgativinipteu gacchati patati upapadyate drgham adhvna sandhvati sasarati: s. (E.Trip 14.00) uddna 15.61

ppak akual aau aau sayojanais tath /


satvasaabdit aau pudgalair api cik // (E.Trip 14.01) rvasty nidna / (E.Trip 14.11) (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya // (E.Trip 14.12) (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya / (c) avidynivarae samavahate eva te samudghto bhavati // (E.Trip 14.21) (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya / (E.Trip 14.22) tadyath (a) y kcit kgre sopnasya sarvs t kagam kanirit kapratibaddh kvasara / (b) ks tsm agra khyto yaduta sagrahya //

(E.Trip 14.23) evam eva (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya // (E.Trip 14.31) (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya / (c)avidynivarae samavahate eva te samudghto bhavati // (E.Trip 14.32) tadyath (a) y kcit kgre sopnasya sarvs t kagam kanirit kapratibaddh kvasara / (b) ks tsm agra khyto yaduta sagrahya / (c) ke samavahate eva ts samudghto bhavati // (E.Trip 14.33) evam eva (a) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidynivaraena / (b) avidynivaraa tem agram khyta yaduta sagrahya / (c) avidynivarae samavahate eva ts samudghto bhavati // (E.Trip 14.41) nnyatra ekadharmea yeneya nivt praj / sandhvati ahortra sad mohena vt // (E.Trip 14.42) t tv avidy prahyeha tamaskandha pradlya ca / nsau puna sasarate hetur yasya na vidyate // (E.Trip 14.51) yath avidynivaraena catvri stri eva

tsayojanena catvristri // atra tv ime gthe vaktavye /


(E.Trip 14.52) tay grathit satv raktacitt bhavbhave / te yogayukt mrasya ayogakemino jan / jarmaraam ynti vatsa krapaka iva mtara //

(E.Trip 14.53) t tu t prahyeha vtato bhavbhave / taybhibhavad bhikur anicchu parinirvta // (E.Trip 14.6) yath ye kecid anekavidh ppak akual dharm iti aau stri evaye kecid anekavidh sayojany dharm iti aau stri // (E.Trip 14.71) nham ekadharmam api samanupaymi yena samanvgat satv drgham adhvna sandhvanti sasaranti yaduta avidynivaraena / avidynivaraena samanvgat satv drgham adhvna sandhvanti sasaranti / etad eva stram uktv gth atirikt / (E.Trip 14.72) nnyatra ekadharmea yeneya nivt praj / sandhvati ahortra sad mohatamovt // (E.Trip 14.73) t tv avidy prahyeha tamaskandha pradlya ca / nsau puna sasarate hetur yasya na vidyate // (E.Trip 14.81) nham ekadharmam api samanupaymi yena samanvgatn satvn drgham adhvna sandhvat sasarat prv koir na prajyate dukhasya yaduta avidynivaraena / avidynivaraena samanvgatn satvn drgham adhvna sandhvat sasarat prv koir na prajyate dukhasya / etad eva stram uktv punar gth vcy / (E.Trip 14.82) nnyatra ekadharmea yeneya nivt praj / sandhvati ahortra sad mohatamovt // (E.Trip 14.83) t tv avidy prahyeha tamaskandha pradlya ca / nsau puna sasarate hetur yasya na vidyate // (E.Trip 14.91) nham ekadharmam api samanupaymi yena samanvgat satv drgham adhvna sandhvanti sasaranti yaduta

tsayojanena / tsayojanena samanvgat satv drgham adhvna sandhvanti sasaranti / etad eva stram uktv punar gth vcy / (E.Trip 14.92) tdvitya purua sudrghe 'dhvani sasaran / punapunar updatte garbham eti punapuna / itthabhvnyathbhva satvnm gati gati // (E.Trip 14.93) t tu t prahyeha cchitv sroto duratyaya / nsau puna sasarati t hy asya na vidyate // (E.Trip 14.101) nham ekadharmam api samanupaymi yena samanvgatn satvn drgham adhvna sandhvat sasarat prv koir na prajyate dukhasya / tsamanvgatn satvn drgham adhvna sandhvat sasarat prv koir na prajyate dukhasya / etad eva stram uktv punar gth vcy / (E.Trip 14.102) tdvitya purua sudrghe 'dhvani sasaran /

punapunar updatte garbham eti punapuna /


itthabhvnyathbhva satvnm gati gati // (E.Trip 14.103) t tu t prahyeha cchitv sroto duratyaya / nsau puna sasarati t hy asya na vidyate // (E.Trip 14.111) yath satvair aau stri eva pudgalair aau stri // // (E.Trip 15.0) uddna / hetu prvagama caiva mla tac ca sagyaka / dve aike dve katike kapakea yojayet // (E.Trip 15.1) avidy bhikavo hetu sargya hetu sadveya hetu samohya / vidy hetur asargya hetur asadveya hetur asamohya /

iti hi bhikava karma hetur upapattes t hetur abhinivtte iha ktsnasya karmaa kualasya ssravasya bhvanmayasya / tatropapann satv vipka pratisavedayante / tasmd aha satvn yathkarmopagn vadmi // (E.Trip 15.21) avidy prvagama prvanimittam anekavidhn ppaknm akualn dharm samutpattaye anvcaya hrkyam anapatrpya ca / tat kasya hetor / ahrmn hi bhikur anapatrp avidygato bhavati / (E.Trip 15.22) vidy prvagama prvanimittam anekavidhn kualn dharm samutpattaye anvcaya hr ca vyapatrpya ca / tat kasya hetor / hrmn hi bhikur apatrp vidygato bhavati // (E.Trip 15.31) ye kecid anekavidh ppak akual dharm sabhavanti sarve te avidymlak avidysamuday avidyjty avidyprabhav / avidymlak hi bhikavo ye kecid anekavidh ppak akual dharm sabhavanti / tat kasya hetor / avidygato hi bhikur ajnan kualkualn dharmn yathbhta na prajnti svadynavadyn sevitavysevitavyn hnapratakauklasapratibhgaprattyasamutpannn dharmn yathbhta na prajnti / sa kualkualn dharmn yathbhta aprajnan svadynavadyn sevitavysevitavyn hnapratakauklasapratibhgaprattyasamutpannn dharmn yathbhta aprajnann avidygato bhavati / (E.Trip 15.32) ye kecid anekavidh kual dharm sabhavanti sarve te vidymlak vidysamuday vidyjty vidyprabhav / vidymlak hi bhikavo ye kecid anekavidh kual dharm sabhavanti / tat kasya hetor

/ vidygato hi bhikur jnan kualkualn dharmn yathbhta prajnti svadynavadyn sevitavysevitavyn hnapratakauklasapratibhgaprattyasamutpannn dharmn yathbhta prajnti / sa kualkualn dharmn yathbhta prajnan svadynavadyn sevitavysevitavyn hnapratakauklasapratibhgaprattyasamutpannn dharmn yathbhta prajnan vidygato bhavati / (E.Trip 15.4) evam eva stram uktv gth vcy / (E.Trip 15.41) yh kcana durgataya asmin loke paratra ca / avidymlak sarv icchlobhasamarpit // (E.Trip 15.42) yata ca bhavati ppecchu ppair cragocare / athsau prasavate ppa apyn yena gacchati // (E.Trip 15.43) tasml lobham atho dveam avidy ca virgayan / vidym utpdayan bhikur dukhakayam avpnuyt // (E.Trip 15.51) nham ekadharmam api samanupaymi yad evam anarthya savartate yaduta avidynivaraam / avidynivaraam anarthya savartate / yath anarthya evam ahitya dukhya vyasanya vipattaye asamddhaye aparipraye parihya // (E.Trip 15.51) yath avidynivaraena kapaka eva tsayojanena kapaka / (E.Trip 15.61) nham ekadharmam api samanupaymi yena samanvgato blo mho 'vyakta asatpuruo veditavya yath avidynivaraena / avidynivaraena samanvgato blo mha avyakta asatpuruo veditavya /

bla kato bhalla upapadyate apyadurgativinipteu gacchati patati upapadyate drgham adhvna sandhvati sasarati / (E.Trip 15.62) yath avidynivaraena kapaka eva tsayojanena kapaka // // (E.Trip 16.0) uddna / paca nivaraotpd puruastrviparyaya / tathobhayena ktveha vargo bhavati samuddita // (E.Trip 16.101) nham ekadharmam api samanupaymi yennutpanna ca kmacchandanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati yath aubhay ansevitay abhvitay abahulktay / aubhay ansevitay abhvitay abahulktay anutpanna ca kmacchandanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati / (E.Trip 16.102) nham ekadharmam api samanupaymi yennutpanna ca vypdanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati yath maitry ansevitay abhvitay abahulktay / maitry ansevitay abhvitay abahulktay anutpanna ca vpdanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati / (E.Trip 16.103) nham ekadharmam api samanupaymi yennutpanna ca stynamiddhanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchatiyath + + + ansevitay abhvitay

abahulktay / + + + ansevitay abhvitay abahulktay (SHT 974aV5) anutpanna ca stynamiddhanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati /

(E.Trip 16.104) nham ekadharmam api (SHT 974aV6) samanupaymi

yennutpanna ca auddhatyakauktyanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati yath amathena / amathena ansevitena abhvitena abahulktena / anutpanna ca stynamiddhanivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati /
(E.Trip 16.105) nham ekadharmam api samanupaymi yennutpanna

ca vicikitsnivaraam utpadyate (SHT 974aR2) utpanna ca bhyobhvavddhivipulat gacchati yath idapratyayatprattyasamutpdaparkay ansevitay abhvitay abahulktay / idapratyayatprattyasamutpdaparkay ansevitay abhvitay abahulktay anutpanna ca vicikitsnivaraam utpadyate utpanna ca bhyobhvavddhivipulat gacchati /
(E.Trip 16.106) nham ekadharmam api samanupaymi (SHT 974aR5)

yennutpanna ca kmacchandanivaraam notpadyate utpanna ca prahyate yath ubhay sevitay bhvitay bahulktay / ubhay sevitay bhvitay bahulktay kmacchandanivaraam notpadyate utpanna ca prahyate /
(E.Trip 16.107) nham ekadharmam api samanupaymi yennutpanna

ca vypdanivaraam notpadyate utpanna ca prahyate yath maitry sevitay bhvitay bahulktay / maitry sevitay bhvitay bahulktay vypdanivaraam notpadyate utpanna ca prahyate /
(E.Trip 16.108) nham ekadharmam api samanupaymi yennutpanna

ca stynamiddhanivaraam notpadyate utpanna ca prahyate yath + + +

sevitay bhvitay bahulktay / + + + sevitay bhvitay bahulktay stynamiddhanivaraam notpadyate utpanna ca prahyate /
(E.Trip 16.109) nham ekadharmam api samanupaymi yennutpanna

ca auddhatyakauktyanivaraam notpadyate utpanna ca prahyate yath amathena sevitena bhvitena bahulktena / amathena sevitena bhvitena bahulktena auddhatyakauktyanivaraam notpadyate utpanna ca prahyate /
(E.Trip 16.110) nham ekadharmam api samanupaymi yennutpanna

ca vicikitsnivaraam notpadyate utpanna ca prahyate yath idapratyayatprattyasamutpdaparkay sevitay bhvitay bahulktay / idapratyayatprattyasamutpdaparkay sevitay bhvitay bahulktay vicikitsnivaraam notpadyate utpanna ca prahyate //
(E.Trip 16.111) tasmt tarhy eva ikitavya yan no nvaraa notpadyate

utpanna c prahyate eva vo bhikava ikitavyam // //

(E.Trip 16.2-17.3) nicht erhalten

(E.Trip 17.41) nham ekadharmam api samanupaymi yena anutpann

ca kual dharm notpadyante utpann ca prahyante anutpann akual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti yath ppamitratay ppasahyatay ppasaparkatay / tat kasya heto / ppamitrasya hi bhikor viharata ppasahyasya ppasaparkasya anutpann ca kual dharm notpadyante utpann ca prahyante anutpann ppak akual dharm utpadyante utpann ca

bhyobhvavddhivipulat gacchanti //
(E.Trip 17.42) nham ekadharmam api samanupaymi yena anutpann

ca ppak akual dharm notpadyante utpann ca prahyante anutpann


kual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti yath kalyamitratay kalyasahyatay kalyasaparkatay / tat kasya heto / kalyamitrasya hi bhikor viharata kalyasahyasya kalyasaparkasya anutpann ca ppak akual dharm notpadyante utpann ca prahyante anutpann kual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti // (E.Trip 17.43) yath ppamitratay kalyamitratay eva ayonio manaskrea yonio manaskrea eva kaudyena vryrabena pramdena apramdena mithydy samyagdy // (E.Trip 17.511) mithydi param avadyn / tat kasya hetor / mithyde puruapudgalasya yac ca kyakarma tathde yad vkkarma y cetan y prrthan ya praidhir ye ca saskrs tanmay sarve 'sya te dharm aniatvya savartante akntatvya apriyatvya amanpatvya amanojatvya anabhipretatvya savartante / tat kasya hetor / dir hi ppik yaduta mithydi / (E.Trip 17.512) tadyath bhikavas tiktny albubjni v nimbabjni v ktakbjni v suketre ropitni syu susnigdhe v pthivpradee upanikiptni tni ya yam eva pthivy pthivrasam dadate adbhya abrasa tejasas tejorasa vyor vyurasa sarve 'sya te rass tiktatvya savartante kaukatvya asvdutvya / tat kasya hetor / bjni hi tiktni kany asvdni /

(E.Trip 17.513) evam eva mithydir bhikava param avadyn / mithyde puruapudgalasya yac ca kyakarma tathde yad vkkarma y cetan y prrthan ya praidhir ye ca saskrs tanmay sarve 'sya te dharm aniatvya savartante akntatvya apriyatvya amanpatvya amanojatvya anabhipretatvya savartante / tat kasya hetor / dir hi bhikava ppik yaduta mithydi / (E.Trip 17.521) samyagdi bhikava param anavadyn / tat kasya heto / samyagde puruapudgalasya yac ca kyakarma tathde yad vkkarma y cetan y prrthan ya praidhir ye ca saskrs tanmay sarve 'sya te dharm iatvya savartante kntatvya priyatvya manpatvya manojatvya abhipretatvya savartante / tat kasya hetor / dir hi bhikavo bhadrik yaduta samyagdi / (E.Trip 17.522) tadyath ikubjni v libjni v mdvikbjni v suketre

ropitni syu susnigdhe v pthivpradee upanikiptni tni ya yam eva


pthivy pthivrasam dadate adbhya abrasa tejasas tejorasa vyor vyurasa sarve 'sya te ras atiktatvyasavartante akaukatvya svdutvya / tat kasya hetor / bjni hi atiktny akani svdni / (E.Trip 17.523) evam eva samyagdi param anavadyn / tat kasya

heto /samyagde puruapudgalasya yac ca kyakarma tathde yad


vkkarma y cetan y prrthan ya praidhir ye ca saskrs tanmay sarve 'sya te dharm iatvya savartante kntatvya priyatvya manpatvya manojatvya abhipretatvya savartante / tat kasya hetor / dir hi bhikavo bhadrik yaduta samyagdi / (E.Trip 17.531) hnn dharmn na seveta pramdena na savaset /

mithydin na roceta na bhavel lokavardhana // (E.Trip 17.532) samyagdir adhmtr laukik yasya vidyate / ||adhimtr api jtisahasri nsau gacchati durgati // // (E.Trip 18.) uddna / ahita dnadaulya la manomayadvaya / puya tathik ktv katikbhi caturdaa // (E.Trip 18.11) eko dharmo loka utpadyate bahujanhitya bahujanadukhya anarthyhitya dukhya devamanuy yaduta mtsarya / mtsarya loka utpadyate bahujanhitya bahujanadukhya anarthyhitya dukhya devamanuy / (E.Trip 18.12) eko dharmo loka utpadyate bahujanahitya bahujanasukhya loknukapyai arthya hitya sukhya devamanuy yaduta vigatamalamtsarya / vigatamalamtsarya loka utpadyate bahujanahitya bahujanasukhya loknukapyai arthya hitya sukhya devamanuy / (E.Trip 18.2) dnastra (E.Trip 18.21) eva hi satv jnyur dnasya phala dnasavibhgasya ca phalavipka yathha jnmi dnasya phala dnasavibhgasya ca phalavipakm / apdn yo 'sau bhavaty apacimaka kavaa ||kavaa|| carama lopas tato 'pi ndatv nsavibhajya paribhujran sacel labheran dakiya pratigrhaka na caim utpanno mtsaryamala ca citta parydya tihed / (E.Trip 18.22) yasmt tarhi satv na jnanti dnasya phala dnasavibhgasya ca phalavipka yathha jnmi dnasya phala

dnasavibhgasya ca phalavipka, tasmd adatv asavibhajya paribhujate ghtena cetas, utpanna cai mtsarya citta parydya tihati / (E.Trip 18.231) eva hi satv jnyur yath prokta mahari / vipka savibhgasya yath bhavati mahrthika // (E.Trip 18.232) ndatv paribhujran na syur matsarias tath / na caim grahe cittam utpadyeta kathacana // (E.Trip 18.233) yasmt tv ete na jnanti bl mohatamovt / adatv bhujate tasmd ghtena cetas / utpanna cai mtsarya cittam dya tihati // // (E.Trip 18.31) eva hi satv jnyur dul ppadharma tmano gati copapatti cbhisaparya ca yathha jnmi satvn duln ppadharm gati copapatti cbhisaparya ca / apdn mlyeyu uyeyur lt v harit na m. + + + + + + cchanna / (E.Trip 18.32) yasmt tarhi satv na jnanti dul ppadharma tmano

gati copapatti cbhisaparya ca ytasmt kyena ducarita caranti


vc manas ducarita caranti / te kyena ducarita caritv vc manas ducarita caritv taddhetus tatpratyaya kyasya bhedt paramarad apyadurgativinipta narakepapadyante // (E.Trip 18.331) eva hi satv jnyur yath prokta mahari / y gati ppakarm dulnm ita cyute // (E.Trip 18.332) mlyeyur atha uyeyur lt v harit na / yasmt tu na prajnanti bl mohatamovt // (E.Trip 18.333) tasmt kyena vc ca manas cpy asavt /

kurvanti ppaka karma yad bhavati kaukodaya // (E.Trip 18.334) na tat karma kta sdhu ktv yad anutapyate /

rudann arumukho yasya vipka pratisevate //


(E.Trip 18.335) tatra karma kta sdhu ktv yan nnutapyate / yasya pratta suman vipka pratisevate // // (E.Trip 18.41) eva hi satv jnyu lavanto guavanta peal kalyadharma tmano gati copapatti cbhisaparya ca yathha jnmi satvn lavat guavat pealn kalyadharm gati copapatti cbhisaparya ca / (E.Trip 18.42) apdn anena ptikyena jtyanto jihryanto vitaranto vijugupsamn astram apy dhrayeyur viam api bhakayeyur rajvvanaddh mriyeran praptd v prapateyu // (E.Trip 18.431) eva hi satv jnyur yath prokta mahari / y gati layuktn y gatir dharmajvina // (E.Trip 18.432) anena ptikyena jtyanta punapuna / astram dhrayeyus te devalokbhinandina // (E.Trip 18.51) yo 'sau bhavati str v puruo v dula ppadharm kyaducaritena samanvgato vmanoducaritena samanvgatas tasya kyasya bhedd ayam evarpo manomaya kyo 'bhinirvartate tadyath kasya kutapasya nirbhsaandhakratamisray v rtry ye divya caku suviuddha ta ena payanti // (E.Trip 18.52) yo 'sau bhavati str v puruo v lavn kalyaadharmkyaducaritena samanvgato vmanahsucaritena samanvgatas tasya kyasya bhedd ayam evarpo manomaya kyo

'bhinirvartate tadyath uklasya paasya nirbhsa jyotsny v rtry ye divya caku suviuddha ta ena payanti // (E.Trip 18.61) m yya bhikava puyebhyo bhaia / tat kasya heto / sukhasyaitad adhivacanam iasya kntasya priyasya manpasya yaduta puynti / apuyt tu yya bhikava viramata / tat kasya hetor / dukhasyaitad adhivacanam aniasykntasypriyasymanapasya yadutpuynti // (E.Trip 18.621) abhijnmy aha bhikavo drgartraktn puyn drghartram ita priya manapa vipka pratyanubhavitu / (E.Trip 18.622) saptha vari maitra citta bhvayitv sapta savartavivartakalpn nema lokam upgamam / (E.Trip 18.623) savartamne 'ha loke bhsvare devanikye upapadye / vivartamne loke nye brhme vimne upapadye / tatrha bhavmi brahm mahbrahm abhibhr anabhibhto 'nyataradaaatavaavart mahbrahm te satvnm agra khyta / (E.Trip 18.624) aviatktva cha akro 'bhvan devnm indro (E.Trip 18.625) 'nekaataktva ca rjbhva cakravart caturanto vijet dhrmiko dharmarja saptaratnasamanvgata tasya mama imny evarpi sapta ratnni abhvas tadyath cakraratna hastiratnam avaratna mairatna strratna ghapatiratna pariyakaratnam eva saptama pra ca me 'bht sahasra putr r vr vargarpi parasainyapramardakn / so 'ham imm eva samudraparyant mahpthivm akhilm akaakm anutpm adaenastrea dharmea samenbhinirjitydhyavasitavn /

(E.Trip 18.626) tasya mamaitad abhavat / kasyaitat karmaa phala kasyaia karmaa phalavipko yensmy etarhy eva maharddhika eva mahnubhva iti / (E.Trip 18.627) tasya mamaitad abhavat / traym etat karma phala traym ea karma phalavipko yensmy etarhy evamaharddhika eva mahnubhva / (E.Trip 18.628) katame tray / yaduta dnasya damasya sayamasya // (E.Trip 18.631) vipka paya puyn kualn sukhaii / maitra citta bhvayitv sapta vari bhikava // 1 (E.Trip 18.632) sapta savartavaivartn nema lokam upgamam / ||upagamat savartamne loke 'smin bhavmy bhsvaropaga // 2 (E.Trip 18.633) vivartamne ca bhavmy ea brahmopago hy aha / saptaktvo mahbrahm vaavarty abhavat pur // 3 (E.Trip 18.634) atriadguaktva ca devarjyam akrayat / anekaataktva ca rjbhvan pratpavn // 4 (E.Trip 18.635) mrdhnbhiikta katriyo jmbaevaras tad / adaenastrea vijitya pthivm im // 5 (E.Trip 18.636) ashasena dharmea samyag evnuiavn / dharmacakra vartayitv asmin pthivmaale // 6 (E.Trip 18.637) mahdhano mahbhoge jto 'ha tde kule / sarvadravyopasapanno ratnai saptabhir eva ca // 7 (E.Trip 18.638) prabhtavittopakarao rjbhvan pratpavn /

ea hetur hi mhtmye prabhtva yena jyate // 8 (E.Trip 18.639) buddh sagrhak loke etat te sudeitam /

ka rutv na prasdeta api kbhijtika // 9


(E.Trip 18.640) tasmd ihtmakmena mhtmyam abhikkat /

saddharmo gurukartavya smarat buddhasanam // 10 //

+ + + ..... + + + gap

(E.Trip 22.51) rgya pratipann dveya mohya pratipann / na rgya

pratipann na dveya na mohya pratipann //


(E.Trip 22.52) na rgakayya pratipann na dveakayya na

mohakayya pratipann / rgakayya pratipann dveakayya mohakayya pratipann //


(E.Trip 22.53) na rgaprahya pratipann na dveaprahya na

mohaprahya pratipann / rgaprahya pratipann dveaprahya mohaprahya pratipann //


(E.Trip 22.54) na rgavinayaparyavasnya pratipann na

dveavinayaparyavasnya na mohavinayaparyavasnya pratipann /


rgavinayaparyavasnya pratipann dveavinayaparyavasnya mohavinayaparyavasnya pratipann // (E.Trip 22.55) na lasapann na samdhisapann na prajsapann /

lasapann samdhisapann prajsapann //


(E.Trip 22.56) anatroddna / rgakayaprahena vinayaparyavasnena ca /

tathobhayena ktveha vargo bhavati samuddit // // (E.Trip 23.0) uddna / /// cchanda cpy anuyujn / dvau vyavahrau dve mrgge navam lasapad // (E.Trip 23.1a) adhrmik ca vo bhiava parada deayiymi dhrmik

ca / tac chuta sdhu ca suhu ca manasikuruta bhiye /


(E.Trip 23.1b) adhrmik parat katam / yeya parat prtiptik adattdyik kmamithycrik surmaireyamadya pramdasthnik / iyam

ucyate adhrmik parat /


(E.Trip 23.1c) dhrmik parat katam / yeya parat prtiptt prativirat adattdnt kmamithycrt surmaireyamadyapramdasthnt prati virat /

iyam ucyate dhrmik parat /


(E.Trip 23.1d) adhrmik ca va parada deayiymi dhrmik ceti me yad uktam ida me tat pratyuktam // (E.Trip 23.2-7) eva (E.Trip 23.2) mvdik piunavcik paruyavcik sabhinnapralpin / mvdt prativirat paiunyt paruyt sabhinnapralpt prativirat / (E.Trip 23.3) chandd agati gacchanti dven mohd bhyd agati

gacchati / nachandd agati gacchanti na dven na mohn na bhyd


gacchati // (E.Trip 23.4) ananuyujya aparyavaghyvarrhasya vara bhate varrhasyvara bhate aprasdanye sthne prasdati prasdanye

sthne na prasdati / anuyujya paryavaghyvarrhasyvara bhate


varrhasya vara bhate aprasdanye sthne na prasdati prasdanye

sthne prasdati //
(E.Trip 23.5) adre davdin arute amate avijte vijtavdin / ade adavdin arute amate avijte avijtavdin // (E.Trip 23.6) dre adavdin rute mate vijte avijtavdin / dre

davdin rute mate vijte vijtavdin //


(E.Trip 23.7) mithydik mithysakalp mithyvg mithykarmnt / samyagdik samyaksakalp samyagvk samyakkarmnt // (E.Trip 23.8) mithyjv mithyvyym mithysmti mithysamdhi / samyagjv samyagvyym samyagsmt samyaksamhit // (E.Trip 23.9) na lasapann na samdhisapann na prajsapann

na vimuktisapann / lasapann samdhisapann prajsapann


vimuktisapann // // (E.Trip 24.0) uddna ikpadai paca tathendriyi balaraddhlsapad // (E.Trip 24.1a) adhrmik ca va parada deayiymi dhrmik ca / tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 24.1b) adhrmik parat katam / yeya parat prtiptik

adattdyik kmamithycrik mvdik


surmaireyamadyapramdasthnik / iyam ucyate adhrmik parat / (E.Trip 24.1c) dhrmik parat katam / yeya parat prtiptt prativirat

adattdnt kmamithycrt surmaireyamadyapramdasthnt pratvirat /


iyam ucyate dhrmik parat / (E.Trip 24.1d) adhrmik ca va parada deayiymi dhrmik ceti

me yad uktam ida me tat pratyuktam // (E.Trip 24.2-5) eva (E.Trip 24.2) na raddhendriyea samanvgat na vryendriyea na smtndriyea na samdhndriyea na prajendriyea samanvgat / raddhendriyea samanvgatvryendriyea smtndriyea samdhndriyea

prajendriyea samanvgat //
(E.Trip 24.3) na raddhbalena samanvgat na vrybalena na smtibalena na samdhibalena na prajbalena samanvgat / raddhbalena

samanvgat vrybalena smtibalena samdhibalena prajbalena


samanvgat / (E.Trip 24.4) na raddhsapann na lasapann na rutasapann na tygasapann na prajsapann / raddhsapann lasapannna

rutasapann tygasapann prajsapann //


(E.Trip 24.5) na lasapann na samdhisapann na prajsapann na vimuktisapann na vimuktijnadaranasapann / lasapann

samdhisapann prajsapann vimuktisapann vimuktijnadaranasapann // //


(E.Trip 25.0) uddna / la dhana bala rddh dharmabhogyagadik / ik vyavahr mrgg pathg dharmadpan // (E.Trip 25.1a) adhrmik ca va parada deayiymi dhrmik ca / tac

chuta sdhu ca suhu ca manasikuruta bhiye /


(E.Trip 25.1b) adhrmik parat katam / yeya parat prtiptik adattdyik kmamithycrik mvdik

surmaireyamadyapramdasthnik / iyam ucyate adhrmik parat /


(E.Trip 25.1c) dhrmik parat katam / yeya parat prtiptt prativirat adattdnt kmamithycrt surmaireyamadyapramdasthnt pratvirat /

iyam ucyate dhrmikparat /


(E.Trip 25.1d) adhrmik ca va parada deayiymi dhrmik ceti me yad uktam ida me tat pratyuktam // (E.Trip 25.2-13) eva (E.Trip 25.2) na raddhdhanena samanvgat na ladhanena na

hrdhanena na apatrpyadhanena na rutadhanena na tygadhanena na


prajdhanena samanvgat / raddhdhanena samanvgat ladhanena hrdhanenpatrpyadhanena rutadhanena tygadhanena prajdhanena

samanvgat //
(E.Trip 25.3) na raddhbalena samanvgat na vrybalena na hrbalena na apatrpyabalena na smtibalena na samdhibalena na prajbalena samanvgat / raddhbalena samanvgat vrybalena hrbalena apatrpyabalena smtibalena samdhibalena prajbalena samanvgat // (E.Trip 25.4) araddh ahrmat anapatrpi kusd mutasmtir asamhit dupraj / raddh hrmat apatrpi rabdhavry upasthitasmti samhit prajvat / (E.Trip 25.5) na dharmaj na arthaj na klaj na mtraj ntmaj na parajj na pudgalaparparaj / dharmaj arthaj klaj mtraj tmaj parajj pudgalaparparaj // (E.Trip 25.6) na smtisabodhyagena samanvgat na

dharmapravicayasabodhyagena na vryasabodhyagena na

prtisabodhyagena na prarabdhisabodhyagena na samdhisabodhyagena na upeksabodhyagena samanvgat / smtisabodhyagena samanvgat dharmapravicayasabodhyagena vryasabodhyagena prtisabodhyagena prarabdhisabodhyagena samdhisabodhyagena upeksabodhyagena samanvgat // (E.Trip 25.7) mithydik mithysakalp mithyvg mithykarmnt

mithyjv mithyvyym mithysmt / samyagdik samyaksakalp


samyagvk samyakkarmnt samyagjv samyagvyym samyaksmt // (E.Trip 25.8) prtiptik adattdyik kmamithycrik surmaireyamadyapramdasthnik mvdik piunavcik paruavcik sabhinnapralpin / prtiptt prativirat adattdnt kmamithycrt

surmaireyamadyapramdasthnn mvdt painyt pruyt


sabhinnapralpt prativirat // (E.Trip 25.9) adre davdin arute amate avijte vijtavdin / de adavdinrute mate vijte avijtavdin / adre adavdin arute

amate avijte avijtavdin / dre davdin rute mate vijte


vijtavdin // (E.Trip 25.10) mithydik mithysakalp mithyvg mithykarmnt

mithyjv mithyvyym mithysmt mithysamhit / samyagdik


samyaksakalp samyagvk samyakkarmnt samyagjv samyagvyym

samyaksmt samyaksamhit //
(E.Trip 25.11) prtiptik adattdyik kmamithycrik

surmaireyamadyapramdasthnik mvdik piunavcik paruavcik


sabhinnapralpik abhidhylur vypannacitt mithydik / prtiptt

prativirat adattdnt kmamithycrt surmaireyamadyapramdasthnn mvdt painyt pruyt


sabhinnapralpd anabhidhyluk avypannacitt samyagdik // (E.Trip 25.12) mithydik mithysakalp mithyvg mithykarmnt

mithyjvmithyvyym mithysmt mithysamhit mithyvimuktik


mithyjnik / samyagdik samyaksakalp samyagvk samyakkarmnt

samyagjv samyagvyym samyaks mt samyaksamhit


samyagvimuktik samyagjnik // (E.Trip 25.13) adharma dharmato dpayati dharma cdharmata avinaya vinayato vinaya cvinayata pattim anpattita

anpattim pattita gurv laghuta laghv guruta svae


niravaeata niravae svaeata crm ancrata ancrm crata abhit bhitata bhitm abhitata apraihit praihitata praihitm apraihitata aprajapt prajaptata prajaptm aprajaptata asamavahat samavahatata samavahatm asamavahatata

adharmam adharmato dpayati dharma ca dharmata avinayam avinayato


vinaya ca vinayata pattim pattita anpattim anpattita gurv guruta laghv laghuta svase svaeataniravae niravaeata crm crata ancrm ancrata abhitm abhitata bhit ca bhitata apraihitm apraihitata praihit praihitata aprajaptm aprajaptata prajapt prajaptata asamavahatm asamavahatata samavahat ca samavahatata // // (E.Trip 26.0) uddna /

kayo 'gravat vyagr uttna miaguruk ca /

viamnry saptait dharmdharmea yojayet // (E.Trip 26.11) parat kaya ca vo bhikavo deayiymi paranmaa ca tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 26.12) paratkaya katama / yasy paradi adharmo dpyate dharma pratyuhyate avinayo dpyate vinaya pratyuhyate adharme khalu dpyamne dharme pratyuhyamne avinaye dpyamne

vinaye pratyuhyamne adharmavdina avinayavdina pudgal balavanto


bhavanti dharmavdino vinayavdina pudgal durbal bhavanti adharmavdiu avinayavdiu pudgaleu balavatsu dharmavdino vinayavdina pudgals t vsa vasanti utthya v viprakrmanti / ayam ucyate parat kaya / (E.Trip 26.13) paranmaa katama / yasy paradi dharmo dpyate

adharma pratyuhyate vinayo dpyate avinaya pratyuhyate dharme khalu


dpyamne adharme pratyuhyamne vinaye dpyamne avinaye pratyuhyamne dharmavdino vinayavdina pudgal balavanto bhavanti adharmavdina avinayavdina pudgal durbal bhavanti dharmavdiu vinayavdiu pudgaleu balavatsu adharmavdina

avinayavdina pudgal pratyantn v bhajante sarvea v sarva na


bhavanti / ayam ucyate paranmaa / (E.Trip 26.14) paratkaya ca vo deayiymi paranmaa ceti me

yad uktam ida me tat pratyuktam //


(E.Trip 26.21) anagravat ca va parada deayiymi agravat ca / tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 26.22) anagravat parat katam / yasy paradi navak bhikava

sthavireu bhikuu agaurav viharanty aprat abhayavaavartina


sthavir ca bhikava aithilik bhavanti bhulik avakramaye prvagam praviveke nikiptadhur iky mandagaurav / iyam

ucyate anagravat parat /


(E.Trip 26.23) agravat parat katam / yasy paradi navak bhikava sthavireu bhikuu sagaurav viharanti saprat sabhayavaavartina sthavir ca bhikava na aithilik bhavanti abhulik avakramaye nikiptadhur praviveke prvagam iky tvragaurav / iyam ucyate agravat parat / (E.Trip 26.24) anagravat ca va parada deayiyi agravat ceti me yad uktam ida me tat pratyuktam // (E.Trip 26.31) vyagr ca va parada deayiymi samagr ca, tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 26.32) vyagr parat katam / yeya parat kalahajt viharati bhaanajt vighit vivdampann / iyam ucyate vyagr parat / (E.Trip 26.33) samagr parat katam / yeya parat kalahajt viharati na

bhaanajt na vighit na vivdampann / iyam ucyate samagr parat /


(E.Trip 26.34) vyagr ca va parada deayiymi samagr ceti me yad uktam ida me tat pratyuktam // (E.Trip 26.41) uttn ca va parada deayiymi gabhr ca, tac

chuta sdhu ca suhu ca manasikuruta bhiye /


(E.Trip 26.42) uttn parat katam / yeya parat uddhat unnat capal mukhar pragalbh gharitasmtir asamhit /// / iyam ucyate uttn parat / (E.Trip 26.43) gabhr parat katam / yeya parad anuddhat anunnat

acapal amukhar apragalbh upasthitasmti samhit /// / iyam

ucyate gabhr parat /


(E.Trip 26.44) uttn ca va parada deayiymi gabhr ceti me yad uktam ida me tat pratyuktam // (E.Trip 26.51) miaguruk ca va parada deayiymi

dharmaguruk ca, tac chuta sdhu ca suhu ca manasikuruta bhiye /


(E.Trip 26.52) miaguruk parat katam / yathphaikaty miahetor anyonya satkurvanti gurukurvanti mnayanti pjayanti te miam

evntarktv anyonya takanti satakanti saparitakanti apdn


kulny uddydni kurvanti / iyam ucyate miaguruk parat / (E.Trip 26.53) dharmaguruk parat katam / yathphaikaty dharmahetor anyonya satkurvanti gurukurvanti mnayanti pjayanti te dharmam evntarktv nnyonya takanti satakanti saparitakanti na ca kulny

uddydni kurvanti / iyam ucyate dharmaguruk parat /


(E.Trip 26.54) amiaguruk ca va parada deayiymi dharmaguruk ceti me yad uktam ida me tat pratyuktam // (E.Trip 26.61) viam ca va parada deayiymi sam ca, tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 26.62) viam parat katam / yathphaikatya adhrmiko bhavaty adharmavd / tasya parad apy adhrmik adharmavdin / sa svasy parada purastt sva vdam abhtentatvennarthopasahitencae prajapayati prasthpayati vibhajati vivoty uttankaroti deayati

saprakayaty anusandhim api bhate / paravdn randhri cchidri


avalni kalmy abhtentatvennarthopasahitencae prajapayati

prasthpayati vibhajati vivoty uttankaroti deayati saprakayaty anusandhim api bhate / iyam ucyate viam parat / (E.Trip 26.63) sam parat katam / yathphaikatyo dhrmiko bhavati

dharmavd / tasya parad api dhrmik dharmavdin / sa svasy parada


purastt sva vdam bhtena tatvenrthopasahitencae prajapayati prasthpayati vibhajati vivoty uttankaroti deayati saprakayaty anusandhim api bhate / paravdn randhri cchidri avalni kalmi bhtena tatvenrthopasahitencae prajapayati prasthpayati vibhajati vivoty uttankaroti deayati saprakayaty anusandhim api bhate / iyam ucyate sam parat / (E.Trip 26.64) viam ca va parada deayiymi sam ceti me yad

uktam ida me tat pratyuktam //


(E.Trip 26.71) anry ca va parada deayiymi ry ca, tac chuta sdhu ca suhu ca manasikuruta bhiye / (E.Trip 26.72) anry parat katam / yeya parad ida dukham

ryasatyam iti yathbhta na prajnty aya dukhasamudayo 'ya


dukhanirodha iya dukhanirodhagmin pratipad ryasatyam iti yathbhta na prajnti / iyam ucyate anry parat / (E.Trip 26.73) ry parat katam / yeya parad ida dukham ryasatyam iti yathbhta prajnty aya dukhasamudayo 'ya dukhanirodha iya dukhanirodhagmin pratipad ryasatyam iti

yathbhta prajnti / iyam ucyate ry parat /


(E.Trip 26.74) anry ca va parada deayiymi ry ceti me yad uktam ida me tat pratyuktam //

(E.Trip 26.8) etny eva sapta stri /// (E.Trip 26.9) antaroddna dharmo vinaya pattir guruk svae cr abhit apraihit aprajapt asamavahat // (E.Trip 27.0) pioddna saptviat* /// ya / ik vykhynata kry dharmdharmea pacima // (E.Trip 28.0) uddna saptaviad dharmebhir nava jnena krayet / di savtir rak kipurua poadhena ca // /// ttra piapta ycanavastun // (E.Trip 28.01) eva may rutam ekasmin samaye bhagav cchrvasty viharati jetavane 'nthapiadasyrme / tatra bhagavn

bhikn mantrayati sma //


(E.Trip 28.1A) dvau dharmau nma ca rpa ca / avidy ca bhavat ca / bhavadir vibhavadi ca / hrkyam anapatrpya ca / hr cpatrpa ca / durvacatvappamitrat ca / suvacatva kalyamitrat ca

/ pattikaualam pattivyutthnakauala ca / sampattikaualam


sampattivyutthnakauala ca / dhtukauala manasikrakauala ca / rjavat mrdava ca / knti sauratya ca / skhilya ca pratisastara ca / smti ca saprajanya ca / pratisakhynabala bhvanbala ca / indriyair aguptadvrat bhojane amtrajat ca / indriyair guptadvrat

bhojane mtrajat ca / lavipattir divipatti ca / lavyasana


divyasana ca / lasapad disapac ca / laviuddhir diviuddhi

ca / diviuddhis tathdasya ca yonia pradhnam / savejanyeu


dharmeu savega tathsavignasya ca yonia pradhna / asatui kualeu dharmeu aprativi ca prahe / amatha ca vipayan ca / vidy ca vimukti ca // (E.Trip 28.1B1) antaroddna /

dvau dharmau nma rpa ca avidy dvitya pada /


bhavadi chrkya hr cpi durvacatva ca // (E.Trip 28.1B2) suvacatva tathpatti sampatti ca dhtava / rjavakntiskhilya smtir balendriyai la // (E.Trip 28.1B3) sapattir vyasana sapad viuddhau cparadvaya / savega cpy asatui amatho vidya jnat // (E.Trip 28.2) dve jne (E.Trip 28.21) dharmajnam anvayajna ca / eva (E.Trip 28.22) paracittajna savtijna ca / (E.Trip 28.23) dukhajna samudayajna ca / (E.Trip 28.24) nirodhajna mrgajna ca / (E.Trip 28.25) dukhe dharmajna dukhe 'nvayajna ca / (E.Trip 28.26) samudaye dharmajna samudaya 'nvayajna ca / (E.Trip 28.27) nirodhe dharmajna nirodhe 'nvayajna ca / (E.Trip 28.28) mrge dharmajna mrge 'nvayajna ca / (E.Trip 28.29) kayajnam anutpdajna ca // (E.Trip 28.3) dve het dvau pratyayau samyagder utpdya / parata ca ghoa adhytma ca yonio manasikra // (E.Trip 28.4) dve satye / savtisatya paramrthasatya ca /

(E.Trip 28.5) dvayor dharmayos tvra cetasa raksmtyapramde yoga karaya satye ckopye ca // (E.Trip 28.61) dvv arthavaau sapayan kipurua kipuru vca

na bhate / m ca mvda kariymi m ca parem asat


dukhadaurmanasyam utpdayiymi / (E.Trip 28.62) etv eva dvv arthavaau sapayan satpurua kipuru vca na bhate / m ca mvda kariymi m ca parem asat dukhadaurmanasyam utpdayiymi / (E.Trip 28.7) dvau poathau / cturmsika pacadaika ca // (E.Trip 28.8) dve varopanyike / prvik ca pacimik ca // //

+ + + 1 Blatt fehlt (E.Trip 28.Y) dvau piakau samasamau vipkato ya ca piaka paribhujya bodhisatvo 'nuttar samyaksabodhim abhisabuddho ya ca piaka paribhujya tathgato nirupadhiee nirvadhtau parinirvta ca // (E.Trip 28.Z1) dve bhikor ycanavastun / bhikur eva samyagycamna yced aho batham evarpa sy tadyath riputramaudgalyyanau bhik / tat kasya hetor / e hi bhikavas tul etat

prama bhik mama rvak yaduta riputramaudgalyyanau


bhik / (E.Trip 28.Z2) dve bhikuy ycanavastuni / bhiku eva samyagycamna yced aho batham evarp sy tadyath

mahprajpat gautam utpalavar v bhiku / tat kasya hetor / e hi


bhikavas tul etat prama bhikun mama rvik yaduta

mahprajpat gautam utpalavar v bhiku / (E.Trip 28.Z3) dve upsakasyycanavastun / upsaka eva samyagycamna yced aho batham evarpa sy tadyath anthapiado ghapati rvasty hastako v lavaka kaumby / tat

kasya hetor / e hi bhikavas tul etat prama upsakn mama


rvak yaduta anthapiado ghapati rvasty hastako v lavaka kaumby / (E.Trip 28.Z4) dve upsiky ycanavastun / upsik eva samyagycamna yced aho batham evarpa sy tadyath vik mgramt rvasty kubjottar v kaumby / tat kasya hetor / e hi

bhikavas tul etat prama upsikn mama rvik yaduta vik


mgramt rvasty kubjottar v kaumby // // (E.Trip 29.0) uddna /// mukhni paca lbhena / catvri amatho lobha praj aikavargo 'ya // (E.Trip 29.1) dvau dharmau aikasya bahukarau bhavata / (E.Trip 29.101) hrr vyapatrpya ca / evam suvacatva kalyamitrat ca /

pattikaualyam pattivyutthnakaualya ca / sampattikaualyam


sampattivyutthnakaualya ca / dhtukaualya manasikrakaualya ca / rjavat mrdava ca / knti sauratya ca / skhilya ca pratisastara ca / smti ca saprajanya ca / pratisakhynabala bhvanbala ca / indriyair guptadvrat bhojane mtrajat ca / la sapattir disapatti ca /

laviuddhir diviuddhi ca / diviuddhis tathde ca yonia


pradhnam / savejanyeu dharmeu savega tathsavignasya ca

yonia pradhna / asatui kualeu dharmeu aprativi ca prahe / amatha ca vipayan ca / vidy ca vimukti ca // (E.Trip 29.2) dve jne aikasya bahukare bhavata / dharmajnam anvayajna ca / eva paracittajna savtijna ca / dukhajna samudayajna ca / nirodhajna mrgajna ca / dukhe dharmajna dukhe 'nvayajna ca / nirodhe dharmajna nirodhe 'nvayajna ca / mrge dharmajna mrge 'nvayajna ca // (E.Trip 29.3) dvau het dvau pratyayau aikasya samyagder utpdya / parata ca ghoa adhytma ca yonio manasikra // (E.Trip 29.4) dve satye aikasya bahukare bhavata / savtisatya paramrthasatya ca // (E.Trip 29.5) dvayor dharmayo aikea tvra cetasa raksmtyapramde yoga karaya / satye ckopye ca // (E.Trip 29.6) dvau dharmau aikasya bahukarau bhavata / upasthitasmtit ca kye notkiptacakukat ca antarghe / (E.Trip 29.7) dvau dharmau aikasya bahukarau bhavata / /// anagre cbhirati // (E.Trip 29.81) dvau dharmau aikasya parihya savartate / labhennunyate albhena pratihanyate / (E.Trip 29.82) dvau dharmau aikasya aparihya savartate /

labhena nnunyate albhena na pratihanyate /


yath lbha albha eva yaa ayao nind praas sukha dukha // (E.Trip 29.91) dvau dharmau aikasya rgaparihya savartate /

amatha ca vipayan ca /
(E.Trip 29.92) dvau dharmau aikasya lobhaparihya savartate / amatha ca vipayan ca / yath lobha eva dveo moha prvavad yath likhita / (E.Trip 29.101) dvau dharmau aikasya prajpratilabhya savartate /

amatha ca vipayan ca /
(E.Trip 29.102) yath prajpratilabhya eva prvavad yathokta prajmrga // // (E.Trip 30.0) uddna // ahita mlam anarthya ///

indriyabalabodhyag daa agikai ca krayet //


(E.Trip 30.11) dvau dharmau loka utpadyete bahujanhitya bahujanadukhya anarthyhitya dukhya devamanuy yaduta

adharmacary viamacary ca /adharmacary viamacary ca loka utpadyete


bahujanhitya bahujanadukhya anarthyhitya dukhya devamanuy / (E.Trip 30.12) dvau dharmau loka utpadyete bahujanahitya

bahujanasukhya arthya hitya sukhya devamanuy yaduta


dharmacary samacary ca / dharmacary samacary ca loka utpadyete bahujanahitya bahujanasukhya arthya hitya sukhya devamanuy // (E.Trip 30.21) ye kecid anekavidh ppak akual dharm sabhavanti sarve te adharmacaryviamacarymlak

adharmacaryviamacarysamuday adharmacaryviamacaryjty

adharmacaryviamacaryprabhav / adharmacaryviamacarymlak hi ye kecid anekavidh ppak akual dharm sabhavanti / (E.Trip 30.22) ye kecid anekavidh kual dharm sabhavanti sarve te dharmacarysamacarymlakdharmacarysamacarysamudaydharmacary samacaryjtydharmacarysamacaryprabhav /

dharmacarysamacarymlak hi bhikavo ye kecid anekavidh kual


dharm sabhavanti // (E.Trip 30.301) dvau dharmv anarthya savartete adharmacary viamacary ca / dvau dharmv arthya savartete dharmacary samacary

ca //
yath anarthya arthya evam ahitya hitya dukhya sukhya vyasanya sapade vipattaye sapattaye asamddhaye samddhaye apripraye

pripraye prihya aprihya ||Hs. parihya||


dadhrmikasyrthasynarthya dadhrmikasyrthasyrthya smparyikasyrthasynarthya smparyikasyrthasyrthya /// (E.Trip 30.41) dvbhy dharmbhym anutpann ppak akual dharm utpadyante yaduta adharmacaryay viamacaryay ca / adharmacaryay viamacaryay caanutpann ppak akual dharm

utpadyante /
(E.Trip 30.42) dvbhy dharmbhym anutpann ppak akual dharm notpadyante yaduta dharmacaryay samacaryay ca / dharmacaryay samacaryay ca anutpann ppak akual dharm

notpadyante /
(E.Trip 30.43) dvbhy dharmbhym anutpann kual dharm

notpadyante yaduta adharmacaryay viamacaryay ca / adharmacaryay viamacaryay ca anutpann kual dharm notpadyante

/
(E.Trip 30.44) dvbhy dharmbhym anutpann kual dharm utpadyante yaduta dharmacaryay samacaryay ca / dharmacaryay samacaryay ca anutpann kual dharm utpadyante / (E.Trip 30.45) dvbhy dharmbhym anutpann ppak akual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti yaduta adharmacaryay viamacaryay ca / adharmacaryay viamacaryay

ca anutpann ppak akual dharm utpadyante utpann ca


bhyobhvavddhivipulat gacchanti (E.Trip 30.46) dvbhy dharmbhym anutpann ppak akual

dharm notpadyante utpann ca prahyante yaduta dharmacaryay


samacaryay ca / dharmacaryay samacaryay ca anutpann ppak akual dharm notpadyante utpann ca prahyante / (E.Trip 30.47) dvbhy dharmbhym anutpann kual dharm notpadyante utpann ca prahyante yaduta adharmacaryay viamacaryay ca / adharmacaryay viamacaryay ca anutpann kual dharm

notpadyante utpann ca prahyante /


(E.Trip 30.48) dvbhy dharmbhym anutpann kual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti yaduta dharmacaryay samacaryay ca / dharmacaryay samacaryay ca

anutpann kual dharm utpadyante utpann ca bhyobhvavddhivipulat gacchanti // //

+ + + gap

(E.Trip 32.201) dvau dharmau sargya savartete adharmacary

viamacary ca / adharmacary viamacary ca sargya savartete / dvau dharmv asargya savartete dharmacary samacary ca /
dharmacary samacary ca asargya savartete / idam avocat // yath sargya asargya savartete eva sadveya asadveya

samohya asamohya sayogya visayogya sakleya


vyavadnya cayya apacayya updnya anupdnya ucchedya

anucchedya sareanya vireanya sadhpanya vidhpanya bhulyya salekhya sasargya asasargya prapacya
niprapacya layya anlayya avyupaamya vyupaamya savartete /

idam avocat //
(E.Trip 32.301) dvau dharmau virgaya savartete ete eva adharmacary viamacary ca / adharmacary viamacary ca virgaya savartete

/ dvau dharmv rgaya savartete dharmacary samacary ca


/ dharmacary ca samacary ca rgaya savartete / idam avocat // yath virgayrgaya eva satoya asatoya andhakaraya anandhakaraya acakukaraya cakukaraya ajnakaraya

jnakaraya prajdaurbalyya prajvddhaye vightapakya


avightapakya nbhijya abhijya na sabodhaye sabodhaye + + + / idam avocat // (E.Trip 32.401) dvau dharmau ducaritya savartete adharmacary

viamacary ca / adharmacary viamacary ca ducaritya savartete / dvau dharmau sucarityasavartete dharmacary samacary ca /

dharmacary samacary ca sucaritya savartete / idam avocat //


yath ducaritya sucaritya evam akualya kualya svadyya niravadyya + + ... + + ya sopavdya anupavdya sopaghtya anupaghtya snutpyya anutpyya snubhikya ananubhikya + + ... + + pratilomikya anulomikya ananucchavikya anucchavikya anaupayikya aupayikya apratirpya pratirpya + + ... + + idanm avocat // (E.Trip 32.501) dvau dharmau hnya savartete adharmacary viamacary ca / adharmacary viamacary ca hnya savartete / dvau dharmau pratya savartete dharmacary samacary ca / dharmacary samacary ca pratya savartete / idam avocat // yath hnya pratya eva kya uklya + + ... + + ya rdhvabhgagamanyya mithydaye samyagdaye mithypratipattaye samyakpraipattaye mithypraidhnya samyakpraidhnya + + ... + + vipade sapade duprajya prajsapade muitasmtityai upasthitasmtityai asamdhisavartanyai samdhisavartanyai ajnyajny + + ... + + anabhisamayya abhisamayya anlokya lokya avipayanya vipayanya // // (E.Trip 32.601) dvau dharmv asatpuruasasevyai savartete adharmacary viamacary ca / adharmacary viamacary ca asatpuruasasevyai savartete / dvau dharmau satpuruasasevyai savartete dharmacary samacary ca / dharmacary samacary ca

satpuruasasevyai savartete / idam avocat //

yath asatpuruasasevyai satpuruasasevyai evam asaddharmaravaya saddharmaravaya / + + ... + + ppamitratyai kalyamitratyai ppasahyatyai kalyasahyatyai ppasaparkatyai kalysaparkatyai + + ... + +anapatrpityai apatrpityai pramdya apramdya vivdya avivdya saghabhedya saghasmagryai // // (E.Trip 32.701) dvau dharmau buddhe agauravya savartete

adharmacary viamacary ca / adharmacary viamacary ca buddhe


agauravya savartete / dvau dharmau buddhe gauravya savartete dharmacary samacary ca / dharmacarysamacary ca buddhe gauravya

savartete / idam avocat // yath agauravya gauravya evam apratiatyai supratiatyai / yath
buddhe eva dharme saghe iky anusane apramde pratisastare samdhau // // (E.Trip 32.801) dvau dharmau na mtjatyai savartete adharmacary viamacary ca / adharmacary viamacary ca mtjatyai savartete /

dvau dharmau mtjatyai savartete dharmacary samacary ca /


dharmacary samacary ca mtjatyai savartete / idam avocat // yath na mtjatyai mtjtyai evam na pitjatyai pitjatyai na

rmayya rmayya na brhmayya brhmayya na kule


jyehapacyityai kule jyehapacyityai mahecchatyai alpecchatyai + + ... + + tyai durbharatyai subharatyai lbh bhavati mahecchatyai lbh bhavati alpecchatyai asatuo viharati cvarapiaptaayansanaglnapratyayabhaiajyaparikrai /

satuo viharati

cvarapiaptaayansanaglnapratyayabhaiajyaparikrai / // // (E.Trip 32.9) antaroddna // dve caturdaike jeye daa pacadaaiva ca / saptdaa /// (E.Trip 33.0) uddna nicht erhalten (E.Trip 33.101) dve dne miadna dharmadna ca dvau yogau dvau tygau dvau sagrahau dvv anugrahau dvau sastarau dvau pratisastarau dvau bhogau dvau sabhogau dvau bhgau dvau

savibhgau dvau nicayau dvau sanicayau dvau nidh dvau sanidh dve
bale dvau pugau dvau r dvau pujau dvau koau dvau kohgrau dvv abhiekau dvv abhiyandau dve sapade dve sapatt /// dve bhakt /

miabhaktir dharmabhakti ca //
(E.Trip 33.2) ea eva varga sagyaka / (E.Trip 33.21) anna pna khdya bhojya vastra ayysanni ca / evarpi dnni ye prayacchanti + + + / + + + + + + + + + + + + + + + im* // yad dharmadnam adadat tathgato hy anuttara sarvabhtnukap / ta tyina devamanuyasaka santo namasyanti bhavasya praga // // (E.Trip 33.31) dve dne miadna dharmadna ca /

etad + + + da dnn yadutmiadnam /


etad agra dnn yaduta dharmadna // (E.Trip 33.32) yath dve dne eva yvad dve bhakt

amiabhaktir dharmabhakti ca // (E.Trip 33.4) /// vibhajya sagyaka // // (E.Trip 34.) pioddna / atyaya kyakauktya saghasya ca vyavahraka / tathgatasya vinaya ea varga samuddita // (E.Trip 35.0) uddna atyayena traya kuryd / gh guruk svae ca praticchann ca uttn vikt deit pratikt ca savarakarayena ktv vargo bhavati samuddita // (E.Trip 35.11) dvau balau /

ya ctyayam atyayato na jnti


ya ctyayam atyayato jtv na yathdharma pratikaroti // (E.Trip 35.12) dvau paitau / ya ctyayam atyayato jnti ya ctyayam atyayato jtv yathdharma pratikaroti // (E.Trip 35.13) dvau sakliyete dvayor rav vardhante / dvau na sakliyete dvayor rav na vardhante // (E.Trip 35.2) dve patt gh agh ca / gurv laghv ca / svae niravae ca / praticchann apraticchann ca / uttn gabhr ca / vikt anvikt / desit adeit ca / pratikt apratikt ca / savarakaray deankaray ca // (E.Trip 36.0) uddna kyik + + + + + + + + + + + +

+ + + + + vyutthna // kaualyena dvaya kuryt pariuddhypi ca dvaya / alajjin dvaya ktv vargo bhavati samuddita // (E.Trip 36.11) dve patt kyik vcik ca / /// ca / vinaytisri durbhitagmin ca // (E.Trip 36.2) dvv pattivyatikramau / sacintyavyatikrama csacintyavyatikrama ca // (E.Trip 36.3) dve pattivyutthne / /// (E.Trip 36.41) dve kaualye / pattikaualyam pattivyutthnakaualya ca // (E.Trip 36.42) dve kaualye / anpannasya ca anpattikaualyam pannasya ca pattivyutthnakaualya ca // //

S-ar putea să vă placă și