Sunteți pe pagina 1din 26

VARA MAHLAKSHMI P JA VARA MAHLAKSHMI P JA hvara samvat shraavaNa shuddha shukravaar

#r sMvt! av[ zu zuvar


(This p ja falls on the Friday earlier and nearest to fullmoon in the month of shraavan.) 1. AT THE REGULAR ALTAR m sarvebhyo gurubhyo namah:: m sarvebhyo devebhyo namah:: m sarvebhyo brhmanebhyo namah: prrambha kryam nirvigna-mastu, shubham shobhanamastu, ishTa devat kuladevat suprasann varad bhavatu.

Aaem! sveR_yae gu_yae nmh Aaem! sveR_yae deve_yae nmh Aaem! sveR_yae ![e_yae nmh arM kyRm! inivR-mStu zum! zaenmStu, #Zq devt kldevt sus vrd vtu,

AT THE VARA MAHALKSHMI ALTAR


2 Achamana om keshavaaya svaha, om narayaNAya svaha, om mAdhavAya svaha , om govindAya namah :, vishNave namah:, madhusuudanaaya namah:, tivikramaya namah:, vAmanAya namah:, shridharAya namah:, hrishikeshAya namah:, padmanAbhAya namah:, dAmodarAya namah:, sankarshaNAya namah:, vAsudevAya namah:, pradyuMnAya namah:, aniruddhAya namah:,

purushottamAya namah:, adhokshajAya namah:, nArasimhAya namah:, achyutAya namah:, janArdanAya namah:, upendrAya namah:, haraye namah:, shrikrShNAya namah: m pranavasya parabhrahma rishih paramAtmA devatA daivi gAyatri chandah, prANAyAme viniyogah. om bhuh, om bhuvah, om svahah, om mAhah, om janah, om tapah, om satyaM, om tatsavitur-vareNyam bhargo-devasya dhiimahi, dhiyo-yonah prachodayAt (Achamana ) om apojyoti rasomritaM, brahma bhur- bhuva-svarom

2 Aacmn Aaem! kezvay Svh Aaem! nry[ay Svh Aaem! maxvay Svh Aaem! gaeivNday nmh ivZ[ve nmh mxusUdnay nmh itivmy nmh vamnay nmh ixray nmh iizkezay nmh pnaay nmh damaedray nmh sNkzR[ay nmh vasudevay nmh *u<nay nmh Ainay nmh puzaemay nmh AxaeKzjay nmh narisMhay nmh ACyutay nmh jnadRnay nmh %peNay nmh hrye nmh i :[ay nmh m! nvSy pr irizh prmaTma devta dEiv gayi cNdh a[ay ame ivinyaegh , Aaem! uh Aaem! uvh Aaem! Svhh Aaem! mahh Aaem! jnh Aaem! tph Aaem! sTy< Aaem! tTsivtur -vre{ym! gaeR-devSy xImih ixyae-yaenh caedyat! Aacmn Aaem! ApaeJyaeit rsaeit< ur - uv-Svraem!
3 saMkalpaH s<kLp>
om shriman mahAGaNadhipataye namaH, shri Gurubhyo namaH:, shri sarasvatyey namaH:, shri vedAya namaH:, shri vedapurushAya namaH:, ishTa devataabhyo namaH:, kula devatAbhyo namaH:, sthAna devatAbhyo namaH:, grAmadevatAbhyo namaH:, vAstudevatAbhyo namaH:, sachii purandarAbhyAm namaH:, umA maheshvarA-bhyAm namaH:, mAtra pitrubhyAm namaH:, lakShmii nArAyaNAbhyAm namaH:, sarvebhyo devebhyo namo namaH:, sarvebhyo brAhmaNebhyo namo namaH:, yetad karma pradhAna devatAbhyo namaH:

Aaem! imn! mhag[ixptye nm> i gu_yae nm> i srSvTyey! nm> i veday nm> i vedpuzay nm> #Zq devta_yae nm> kl devta_yae nm> Swan devta_yae nm> amdevta_yae nm> vaStu-devta_yae nm> scI purNdra_yam! nm> %ma mhera-_yam! nm> ma ipu_yam! nm> liKZm naryna_yam! nm> sveR_yae deve_yae nmae nm> sveR_yae a[e_yae nmae nm> yetd kmR xan devta_yae nm>

avignamastu, sumukhasch ekdantascha, kapilo gajakarNakah, lambodarascha, vikaTo, vighnanAsho gaNAdhipah dhumra-ketur-gaNAdhyaksho, bhAlachandro gajAnanaH dvAdashaitAni nAmAni,, yah paThet shruNu-yAdapi vidyA-rambhe vivAhe-cha, praveshe nirgame tat saMgrAme sankaTeschaiva, vignastasya na jAyate

AivmStu sumuoSc! @KdNtSc kiplae gjk[Rkh lMbaedrSc ivkqae ivnazae g[aixph xu-ketur -g[aXyKzae alcNae gjann> adz! -@etain namain yh pQet! u[u-yadip iv*a-rMe ivvahe-c veze ingRme tt! s<ame sNkqeScEv ivStSy n jayte
shuklAmbara dharam devama, shashivarNam chaturbhujam prasannavadanam dhyAyeta, sarva vignopashAntaye

zuaMbr xrm! devm zizv[Rm! ctuuRjm! svdnm! Xyayet svR ivaepzaNtye

sarva maMgala mAMgalye, shive sarvAartha sAdhike sharaNye tryambake devi, nArAyaNi namostute

svR m<gl ma<gLye izve svaRAwR saixke zr{ye yMbke deiv narayi[ nmaeStute
sarvadA sarva kAryeshu, nAsti teshAm amaMgalam yesham hridisto bhagavAna, mangalAyatano hariH

svRda svR kayeRzu naiSt tezam! Am<glm! yezm! iidStae gvan mNglaytnae hir>
tadeva lagnam sudinam tadeva, tArabalam chandrabalam tadeva vidyAbalam daivabalam tadeva, lakShmIpateH tenghri yugam smarAmi

tdev lm! suidnm! tdev tarblm! cNblm! tdev iv*ablm! dEvblm! tdev lmIpt e> teiN yugm! Smraim
labhastesham jayastesham kutastesham parAjayah yesham indivara shyAmo hridayasto janArdanaH vinAyakaM, guruM bhAnuM, brahma vishNu-maheshvarAm sarasvatim pranamyAd au sarva karyarta siddhaye

lStezm! jyStezm! ktStezm! prajyh yezm! #iNdvr Zyamae idyStae jnadRn>lStezm! jyStezm! ktStezm! prajyh yezm! #iNdvr Zyamae idyStae jnadRn> ivnayk< gu< anu< ivZ[u -mheram! srSvitm! nMyad AaE svR kyRtR isye ivnayk< gu< anu< ivZ[u -mheram! srSvitm! nMyad AaE svR kyRtR isye
shrimad bhagavato mahApurushasya vishnorAjNaya pravartamAnasya, adya brahmano -dvitiya parArdhe vishnupAde, shrisvetavArAha kalpe, vaivasvata manvantare (bhArata varshe, bharata khanDe, jambhudvipe dandakAraNya deshe, godAvaryA dkshiNe tiire, kriShNavenyo uttare tiire, parashurAma kShetre, or samyukta america deshe, St Levis grame, or australia deshe, victoria grame , bahriinu deshe etc) shAlivAhana shake vartamAne vyavAharike dhAtu nAma samvatsare dakshiNAyaNe varshaa ritua, shraavaNa mAse, shukla akShe, shukra vAsare, sarva graheshu yathA rashi sthAna stiteshu satsu, yevam gunAvishesheNa vishisthayAm shubha puNya tithau mama Atmana shruti smriti purANokta phala prApyarthama, mama sa kuTuMbhasya kShema sthairya AyurArogya, chaturvidha purushArtha sidyarthama, ang ikrita shri rAma navami vratAangatvena sampAdita sAmagryA, shri varamahAlaxmyey priityarthama, yathA shaktyA, yathA milita upachAra dravyeyi, shri suukta, puraNokta mantreischa dhyAna AhvAhanaAdhi, shodashopachAre shri varamahAlaxmyey pUjanam karishye. idam phalam mayA devi sthApitam puratastava, tena me safalA vAptir bhavet janmani janmani. (kiip fruits in front of the Goddess)

imd gvtae mhapuzSy ivaeraJ[y vtRmanSy A* nae -i ity praxeR ivupade iSvetvarah kLpe vEvSvt mNvNtre art vzeR rt oNf e jMui pe dNdkar{y deze gaedavyaR id Kz[e tIre i:[veNyae %re tIre przuram ]ee Aaer sMyu Ameirc deze :t! eivs! me Aaer AaEil deze ivCtaeir me bInu deze @TC zailvahn zke vtRmane Vyvahirke xatu nam sMvTsre diKz[ay[e vzaR irtu av[ mase zu A]e zu vasre svR hezu ywa riz Swan iSttezu sTsu yevm! gunaivzeze[ ivizSwyam! zu pu{y itwaE mm AaTmn uit iSit pura[ae )l aPywRm mm s kqu<Sy ]em SwEyR AayuraraeGy ctuivRx puzawR is*wRm AiNgit i ram nvim taNgTven sMpaidt sam(a i vrmhalMyey! ITywRm ywa zya ywa imilt %pcar Vyeiy i sU pur[ae meSc Xyan AaahnAaix zaedzaepcare

i vrmhalMyey! pUjnm! kirZye, #dm! )lm! mya deiv Swaiptm! purtStv ten me s)la vair Ip! Ts! #n! raeNt! Aae) we gaeeSS

vet! jNmin jNmin,

4 shaDAMganyAsa (touching various parts of the body) 1 om hrAM angushTAbhyAm namaH: hridayAya namaH: 2 om hriiM. tarjaniibhyAm namaH: shirase svAhA 3 om hruuM madhyamAbhyAm namaH: - shikhayey vaushaTh 4 om hraiM anAmikAbhyAm namaH: - kavachAya hum 5 om hraun kanishThakAbhyAm namaH: netratrayAya vaushaTh 6 om hraH karatala karaprashTAbhyAm namaH:. astrAya faT

zfa<gNyas taeicNg! virs! pTs!R Aae) we baed Y 1 Aaem! a< ANguZqa_yam! nm> idyay nm> 2 Aaem! I , tjRnI_yam! nm> izrse Svaha 3 Aaem! < mXyma_yam! nm> - izoyey! vaEzQ 4 Aaem! E< Anaimka_yam! nm> - kvcay m! 5 Aaem! aEn! kinZQka_yam! nm> neyay vaEzQ 6 Aaem! > krtl krZqa_yam! nm> -Aay )q
5 digbandhaH idGbNx> om mahamayeti digbandhaH - disho badhnAmi

Aaem! mhmyeit idGbNx> - idzae baim

6 gaNapati pujA6

g[pit puja

Adau nirvignatA siddyartam mahAgaNapati pujanam karishye. gaNAnAm tvA shaunako gratsamado ganapatir jagati, gaNapatya AvAhane viniyogaH.(pour water) om gaNAnAm tvA ganapatim AvAmahe, kavim kavinAm upama shravastamam jyeshTha rAjam brahmaNm brahmanaspataAnah shranvaNotibhih siida sAdanam bhuh gaNapatim AvAhayAmi, bhuvah gaNapatim AvAhayAmi, svaH gaNapatim AvAhayAmi. om bhur bhuva svAH mahAgaNapataye namaH:, dhyAyAmi dhyAnam samarpayAmi. mahA gaNapataye namaH: AvAhanam samarpayAmi (sama). Asanam samarpayAmi, pAdyam samarpayAmi, arghyam sasamarpayAmi, Achamanam samarpayAmi, snAnam samarpayAmi, vastram samarpayAmi, yajnopaviitam samarpayAmi, chandanam samarpayAmi, parimala dravyam samarpayAmi, pushpANi samarpayAmi, dhuupam samarpayAmi, diipam samarpayAmi, nevedyam samarpayAmi, tAmbuulam amarpayAmi , phalam samarpayAmi, dakshiNAm samarpayAmi, Artikyam samarpayAmi, om bhur bhuva svah mahAganapataye namaH: mantrapushpam samarpayAmi, om bhur bhuva svaH mahAgaNapataye namaH: pradakShiNA namaskArAn samarpayAmi, om bhur bhuva svaH mahAgaNapataye namaH: kShatram samarpayAmi, chAmAram samarpayAmi, giitam samarpayAmi, nrityam samarpayAmi, vAdyam samarpayAmi, sarva rAjopachArAn samarpayAmi. atah prArthanA - om vakratunDa mahAkAya, koTi surya samaprabha, nirvighnam kurume deva sarva kAryeshu sarvadA. om bhur bhuva svaH mahagaNapataye namaH: prarthanAm samarpayAmi. anayA pujayA vignahartA mahAgaNapati priyatAm.

AadaE inivRta is(tRm! mhag[pit pujnm! kirZye, g[anam! Tva zaEnkae Tsmdae gnpitr jgit g[pTy Aavahne ivinyaeg>,paer vte,h R Aaem! g[anam! Tva gnpitm! Aavamhe kivm! kivnam! %pm vStmm! JyeZQ rajm! {m! nSptAanh Nv[aeitih sId sadnm! uh g[pitm! Aavahya im uvh g[pitm! Aavahyaim, Sv> g[pitm! Aavahyaim, Aaem! ur uv Sva> mhag[ptye nm> Xyayaim Xyanm! smpRyaim, mha g[ptye nm> Aavahnm! smpRyaim sm, Aasnm! smpRyaim pa*m! smpRyaim ,AyRm! ssmpRyaim, Aacmnm! smpRyaim, anm! smpRyaim vm! smpRyaim ,yJnaepvItm! smpRyaim, cNdnm! smpRyaim, pirml Vym! smpRyaim, puZpai[ smpRyaim, xUpm! smpRyaim, dIpm! smpRyaim, neve*m! smpRyaim, taMbUlm! AmpRyaim, )lm! smpRyaim, diKz[am! smpRyaim, AaitRKym! smpRyaim,

Aaem! ur uv Svh mhagnptye nm> mpuZpm! smpRyaim Aaem! ur uv Sv> mhag[ptye nm> di][a nmSkaran! smpRyaim ,Aaem! ur uv Sv> mhag[ptye nm> ]m! smpRyaim ,camarm! smpRyaim, gItm! smpRyaim ,iTym! smpRyaim ,va*m! smpRyaim, svR rajaepcaran! smpRyaim, Ath awRna - Aaem! vtuNf mhakay kaeiq suyR sm inivRm! k me dev svR kayeRzu svRda, Aaem! ur uv Sv> mhg[ptye nm> wRnam! smpRyaim, Anya pujya ivhtaR mhag[pit iytam!,
7 DIIPA STAPANA atah devyey vma bhghe, diipa stpanam karishye. agni-ngni samidhyte kavir-grahapatiryuv, havyavt juvsyah (light the lamps) 8 BHUUMI PRRTANA mahidyau pratviichana imam yajnam mimikshatm, pipratnno bhariimabhih 9 DHANYA RASHI m aushadhaya samvadante somena saharjna, yasmai krineti brhmanastam rjan praymasi (Touch the grains/rice/whiit) 10 KALASHA STAPANA m kalasheshu dhvati pavitre parishichyate, uktair-yajneshu vardhate (keep kalasha on top of rice pile) m imam me gange yamune sarasvati shutudri-stomam sachata parishnya, asiknya marudvradhe, vitasta-yrjireye shrunuhy sushomaya (fill kalasha with water) m gandha-dvrm dhura-darshm nitya pushpam karishinim, iishvarim sarva bhutnm tmi hopa-hvaye-shriyam (sprinkle in/apply gandha to, kalasha) m y phaliniiry aphal apushpyscha pushpni, brahaspati prasotstno manchatvam hasah (put biitle nut in kalasha) m sahiratnni dshushu-suvti savit bhagah, tambhgam chitra mimahe(put jewels/washed coin in kalasha) m hiranya-rupah hiranya sandrig-pnna ptsyedu hiranya varuNa, hiranya-ytaripayoner-nishady hiranyad-dadattyan-namasmaiy (put gold/dakshina in kalasha) m kndt-kndt-parohanti parushah parushya pari evno dhurve pratanu sahasrena shatena-cha (put dhurva/karika ) m ashvattevo nishadanam parnivo vasatishkrita, go-bhja itkila sad yatsa navadha puurusham (put five leaves in kalasha) m yuvsu vsah pariviit gatsa ushreyn bhavati jyamnah, tam dhi-rsa kavaya unnayanti svaddhyo svaddhyo manas devayantah.(tie cloth for kalasha) m puurnadarvi parpata supuurn punarpata, vasneva vikriNva hra -isha-muurjam shatakrito(copper plate and ashtadala with kumkum) iti kalasham pratishtapayami (sakala p jarte akshatan samarpaymi - SPS) 11 VARUNA PRARTANA ( On the second kalasha) tatvymi shunah-shepoh varuNa trishtup kalashe varuNvhane viniyogah m tatvymi brahman vandamnastad shste yajamno havirbhih.

helamno VaruNa ha bodhurusham samna yuh pramoshih m bhur -bhuva-svah varuNya namah: - chandanam samarpaymi(add to kalasha) m bhur-bhuva-svah varuNya namah: - akshatn samarpaymi(add to kalasha) m bhurbhuva-svah varuNya namah: - haridra-kumkumam samarpaymi m bhur-bhuva-svah varuNya namah: - dhuupam samarpaymi m bhur-bhuva-svah varuNya namah: - diipam samarpaymi m bhur-bhuva-svah varuNya namah: - neivedyam samarpaymi m bhurbhuva-svah varuNya namah: - sakala rajopachrrte akshatan sam avate helo varuNa namo bharava yajnebhirimahe havirbhih kshayam namasmabhyama suraprachet rjanne -nmsi-shishradah kritni varuNya namah: - mantra pushpam samarpayami - pradakshin namaskarn sam anay p jay bhagavn r maha varuNa priyatm - SPS 12 KALASHA P JANA (continue with second kalasha ) kalashasya mukhe vishnuh, kanTe rudrah samsritah muule tatra stito brahma, madhye mtraganh smratah kukshtu sgarh sarve, sapta dviip vasundhar rigvedato yajurvedah samavedo-hyatarvanah angeischa saLath sarve, kalashntu samshrith atra gyatri, svitri shnti pushtiikari tat yntu deva p jartam-abhishekrta siddhaye m sit-site sarite yatra samgadhe tatr-plutso divam-utpatanti ye vai-tanvam visrajanti dhirste janso amritatvam bhajante Kalashah Prrtan: kalashah kirtim-yushyam prajnm, medhm, shriyam, balam yogyatm ppahnim cha, punyam vraddhim cha sdhayet sarva tirtamayo yasmt, sarva devamayo yatah atah haripriyosi tvam, puurna-kumbham namostute. kalasha-devatbhyo namah: - SPS mudr: (Show mudras as you chant ) nir-viishi-karanrtam trksha mudr, amrati karanrtam dhenu mudra pavatri-karanrtam shankha mudra - samrakshnrtam chakra mudra vipula-mya karanrtam meru mudra 13 SHANKHA P JAN (pour water from kalasha to shankha, add gandha, flower) shankham chandrrka daivatam, madhye varuNa devatm prashTe prajpatim Vindyd, agre Gang sarasvatim tvam pur sgarotpanna, vishnun vidhratah kare namitah sarva devai scha, pnchajanyam namostu-the pnchajanyya vidmahe, pvamnya dhimahi, tanno shankhah prachodayt shankha devatbhyo namah: - SPS 14 GANTARCHANA ( drop of water from shankha, apply gandha, flower) gam-rtantu devnm, gaman-rtntu rakshasm kuru gantravam tatra, devat-vvhana lnchanam jnnato-ajnnatovpi, kansya gantn navdayet rkshasnm pischanm, taddeshe vasatir bhavet tasmt sarva prayatnena gantndam prakrayet ganta devatabhyo namah: - SPS (Ring the Ganta) 15 ATMA-SHUDDHI (Sprinkle water from shankha on tings/on devotiis) apavitro pavitro v, sarva avastngatopi v yah smaret varamahalaxmyey, sah bhahym-

bhyantarah suchih 17 SHAT-PATRA P JA ( put tulasi leaves or akshats in empty vessels) vyuvye arghyam, neirutye pdyam, ishnye chamaniyam, gneye madhuparkam purve snaniyam, paschime punarchamanam 18 PANCHAMRITA P JA ( put tulasi leaves or akshats in vessels) kshire laxmyey namah: - (keep milk in the centre) dadhini varamahalaxmyey namah: - (curd facing east ) grite rjiivamukhyey namah: - (Ghii to the south) madhuni ramyey namah: ( Honey to west ) sharkarym vishNupatnyey namah: ( Sugar to north) 19 DWARA-PALAKA P JA puurva-dvre dvrashriyey namah: dhtre namah:, vidhtre namah: dakshina-dvre dvrashriyey namah: chanDya namah:, prachandya namah: paschima -dvre dvrashriyey namah: jayya namah:, vijayya namah:, uttara-dvre dvrashriyey namah: Gangyey namah:, yamunyey namah: Sri Varalaxmyey namah: . dvra-plaka p jam samarpaymi 20 PIITA P JA piitasya adhobhge, dhra shaktyey namah:, dikuurmya namah: anantya namah:, varhya namah:, svarNavedikyey namah: ratnamantapya na mah:, simhsanya namah: tanmadhye varamahalaxmyey namah: , piita p jam samarpaymi 21 DIKPALAKA P JA (Start from east of kalasha or diety) indrya namah:, agnaye namah:, yamya namah:, neyrutaye namah:, varuNya namah:, vyave namah:, kuberya namah:, iishnya namah:, iti dik plaka p jam samarpaymi 21a NAVA DORA STHAPANAM (12knotted one new red thread to be placed on the alter, and do puja for the same) kshemam navam mahdevya kumkumaaktam sudorakam dvadasha grantisamyuktam upakalpa prpujayeta 22 PRANA PRATISHTA (hold flowers/akshata in hand) dhy-yet satyam gun-tiitam, guna-traya saman-vitam lokantam trilokesham, kaustubh haranam harim niilavarnam piitavsam, r vatsa pada bhushitam gokulnandam Brahmdhyey-rapi puujitam m asya r prna pratisht mah mantrasya, brahma, vishNu, maheshvar rishayah, rig-yajusmtarvaNi chchandmsi, par prna shakti devat, m biijam, hriim shaktih, kraum kiilakam, asym muurtau prna pratishtapane viniyogah. kara-nysah: - m angushtbhym namah:, hriim tarjanii-bhym namah:, kraum madhyambhym namah:, m anmik-bhym namah:, hriim kanishtak-bhym namah:, kraum karatala-

kara-prashta-bhym namah: anga-nysah:- m hridayya namah:, hriim shirase svh, kraum shikhyey vaushat, m kavachya hum, hriim netra-triyya-vaushat, kraum astrya phat, bhur-bhuva-svahr-m m, hriim, kraum, - kraum, hriim, m, ya, ra, la, va, sha, sha, sa, ha, m aham - sah, so-ham, soham, aham-sah asym muurte, prn tishtantuh, asym muurte, jiiv tishtantu asym muurte sarvendriyni, manastvat, chak-suh, shrota, jihva, grhna, vkvni, pda-pyopastani, prna, apna, vyna, udna, samna, atrgatya sukham stiram tishtantu svh. asunite punahr-asmsu chakshuh, punah-prnamihino dhehi-bhogam, jopa-kshema suuryamuchcharanta manumate, mralyna, svasti prnm pratishTpaymi (offer the flowers) 23 DHYANA m hraam, hriim, hraim, kliim, chamundayey vichhe ( repeat 9times) padmaasane padmakare, sarvalokaika pujite narayane priye devi supritaa bhava sarvada r varamahalaxmyey namah:, dhynam samarpaymi (you can add more related shlokas) 24 AVAHANA (hold flowers in hand) sarva mangaLa mangalye vishNuvakshasthithaalaye ahvaahayaami devi tvaam, supriitaa bhava sarvadaa r varamahalaxmyey namah:, vvhanam samarpaymi (offer flowers to Lord) vwhito bhava, stpito bhava, sannihito bhava, sanniruddho bhava, avakuntito bhava, supriito bhava,, suprasanno bhava, sumukho bhava, varado bhava, prasiida prasiida (show mudras to Goddess) 25 ASANAM Suuryayuta nibhaH spuurte spurdratna vibhuushitam mandaasanam idam devi sthiiyuutaam surapujite m r varamahalaxmyey namah:, sanam samarpaymi (offer flowers/akshats) 26 PADYAM (offer water) suvaasitajalam ramyam sarva thiirtha samudbhavam grahaaNa devi tvam sarva deva namaskR^.ite m r varamahalaxmyey namah:, pdoyo pdyam samarpaymi 27 ARGHYAM (offer water) shuddodakam paatrastham ganda pushpadi mishritam arghya daasyaamite devi, grahaaNa surapuujite m r varamahalaxmyey namah:, arghyam samarpaymi km so-smitm, hiranya-prkr- mrdrm, jvallantiim triptm tarpayantim padme-stitm

padmavarNn-tmi hopa-hvaye shriyam 28 ACHAMANIIYAM (offer water, or akshat/ leave/flower ) suvarNa kalashaanvitam chandanaagaru samyutam grahaaNaachamanam devii mayaadattam shubhaprade m r varamahalaxmyey namah:, chamaniiyam samarpaymi chandrm prabhsm yashas jviintiim shriyam loka deva juusht-mudarm tm padmanemiim shranamaHam prapadye, alakshmiir-me-nashyatm tvm vranomi. 29 SNANAM m r varamahalaxmyey namah:, malpakarsha snnam samarpaymi ditya-varuNa tapasodhi-jto vanaspati-stava vrakshodha-bilvah tasya phalni tapasnudantu mya-antar-yscha bahy-lakshmiih 29 a) Pachmrita Snanam: 29 a.1 Paya snnam (milk bath ) m pyya sva sva-sa-metute vishvatah soma-vrashnam, bhav-vjasya sanghade surabhe-stu samu-tpannam, devnm-api durlabham payo dadhmi devii tvaam, snna-artam prati-grihyatm m r varamahalaxmyey namah:, payah snnam samarpaymi. payah snn-nantara shuddhodaka snnam samarpayani. SPS 29 a. 2 Dadhi snnm (curd bath ) m dadhi-krvno akri-sham jishno-rashvasya-vjinah, surabhino mukh-karat prana yunshitrishat chandra-mandala samksham, sarva-deva-priyam hi yat, dhadhi dadmi devii tvaam, snnaartam prati-grihyatm m r varamahalaxmyey namah:, dadhi snnam samarpaymi. dadhi snn-nantara shuddhodaka snnam samarpayani. SPS 29 a. 3 Ghrata snnam (Ghii bath ) m gratam mimikshey ghrata-masya yonir-grate shrito ghratamasya-dhma anushtadhamvaha mdayasva svh-kratam vrashabha vakshi-havyam jyam surnm hram-jyam yajney-pratishti-tam jyam pavitram paramam snna-artm pratigrahya-t m r varamahalaxmyey namah:, grata snnam samarpaymi.

grata snn-nantara shuddhodaka snnam samarpayani. SPS 29 a 4 Madhu snnam (Honey bath) m madhu-vta R^ityate madhu-ksharanti sindhavah, mdhvinah santoshvadhiih madhunakta mutoshaso madhu-matv-artivam rajah, madhu-dyau rastunah pita, madhumnno vanaspatir-madhumm astu suuryah, mdhviirgvo bhavantunah sarvaushadhi samut-pannam piyusha sadrasham madhu, snnartante may-dattam grrahna parameshvari m r varamahalaxmyey namah:, madhu snnam samarpaymi. madhu snn-nantara shuddhodaka snnam samarpayani. SPS 29 a) 5 Sharkar snnam (Sugar bath ) m svdhuh pavasya divyya svdhu-darindrya suhaviitu nmne svadur-mitrya varuNya brihaspataye madhum adbhyah ikshu-dandt samutpanna, rasya-snigdha-tar shubh sharkareyam may-datt, snnrtam pratigrihyatm m r varamahalaxmyey namah:, sharkara snnam samarpaymi. sharkara snn-nantara shuddhodaka snnam samarpayani. SPS 29 b). gandhodaka snna (Sandlewood water bath ) m gandha-dvrm durdarsh, nitya pushpm kariishiniim ishvariim sarva bhuutanm, tmi hopa hvaye-shriyam hari chandana sambhuutam, Hari priitescha gauravt surabhi priaya gothamii, gandha snnya grihyatm m r varamahalaxmyey namah:, gandodaka snnam samarpaymi. sharkara snn-nantara shuddhodaka snnam samarpayani. SPS 29 c) abhyanga snnam (Perfumed Oil bath) m kanikra-dajva-nusham, prabhru-vNa. iyatir-vchamariteva nvam sumangalascha shakune bhavsi- mtv kchid-abhi-bhavishvy vidata abhyang-artam sundari devi, tailam pushpdi sambhavam sugandha dravya sammishram sangra-hNa jagan-maate m r varamahalaxmyey namah:, abhyanga snnam samarpaymi. 29 d) angvodhartana (To clean the body) ango-dhvartana-kam deva, kastuuryade vimishritam lepana-artam grihnedam, haridra

kumkumair-yutam m r varamahalaxmyey namah:, ango-dvarta-nam samarpaymi. 29 e) ushnodaka snnam (Hot water bath ) nn tiirt-d-hrtam cha, toya-mushnam may-kratam snnr-tam cha prayaschmi, sviikurushva day-karii m r varamahalaxmyey namah:, ushnodaka snnam samarpaymi. 29 f) shuddhodaka snnam (Pure water bath ) (sprinkle water all around) m po-hishta maya bhuvah, Tna uurje dadtana, Maheranya chaksase, yovah shiva tamorasah tasya-bhjayate hanah, ushatiiriva mtarah, tasm aranga-mmavo, yasya kshayya jinvadha, apo jana yat-chanah m r varamahalaxmyey namah:, shuddhodaka snnam samarpaymi. (after sprinkling water around, throw one tulsi leaf to the north) 30 MAHA ABHISHEKAH: ( Sound the bell, pour water from kalasha) 30 b) r suukta: 1 m hiranya-varnm hariniim, suvarna rajata-srajm chandrm hiranmayiim lakshmiim jtavedo ma-mvaha 2 tm ma vaha jtavedo, lakshmi manapagminim, yasym hiranyam vindeyam, gmashvam purushnaham 3 ashva-puurnm rata-madhym hasti-nda prabhodiniim, shriyam deviim-upahvvaye shriir-mdevi jushatm 4 km so-smitm hiranya prakr-mardrm jvalantiim triptm tarpayantiim, padmestitm padmavarnm tmi-hopa-hvaye shriyam 5 chandrm prabhsm yashas jvalantiim shriyam loke deva juusht- mudarm

tm padma-nemiim shranamaHam prapadye, alakshmiir-may-nashyatm tvm vranomi. 6 ditya-varuNa tapasodhi-jto, vanaspati-stava vrakshodha-bilvah tasya phalni tapasnuvantu my-ntar-yscha bhy-lakshmiih 7 upaitu mm deva sakhah kiirtischa manin sah pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadtu mey 8 kshut-pips mal jyeshtam-alakshmiim nshaymya-ham

abhuutiim-asamriddhim cha, sarvm nirnuda mey graht 9 gandha-dvram durdarshm nitya pushpm karishiniim iishavriim sarvabhuutanm tmi hopa hvaya shriyam 10 manasa kmama kuutim vchah satya-mashiimahi pashuunm ruupamannasya, mayi shriih shrayanta yashah 11 kardamena prajabhuuta mayi sambhava kardama sriyam vsaya-mey kuley mtaram padma-mliniim 12 pah srajantu snig-dhani chikliita vasame grahe nicha deviim mtaram shriyam vsaya mey kule 13 rdhrm pushkariNiim pushtim suvarnm hema maliniim lakshmiim jatavedo ma vaha 14 rdhram yah kariNiim yashtim pingaLm padma maliniim chandrm hiranmayim lakshmim jtavedo ma vaha 15 tam ma vaha jta-vedo lakshmii manapa-gminiim yasyam hiranyam prabhuutim gavo dsyoshn vindeyam purushnaham 16 ya lakshmii sindhu sambhav bhuti-dhenuh puruuvasuh padma-vishva vasurdevi sadno-jyushatm graham 17 padmnane padma-uruh padmkshi padma sambhave tam me bhajasva padmkshii eva saukhyam labhamy-aham 18 ashvadyi godyii dhanadayii dadtu mey dhanam mey dadatam devii, divi deviim aniishiinm. m r varamahalaxmyey namah:, r suukta snnam samarpaymi. 31 PRATISHTAPANA m namo varamahalaxmyey (Repeat 12 times) m tadustu mitra varuNa tadagne sam-yorashma-bhya-midame stushastam, ashiimahi gdhamuta pratishTm namo dive brahate sdanya m grah-vai pratisht-suuktam tat pratishti-ta tamay vch sham stavyam tasmdya0dyapi-duura eva pashuun labhate graha-vai nn-jiga-mishati grahhi pashuunm pratishT, pratishT m r varamahalaxmyey namah:.supratisTa-mastu. suurym hiranmayiim

32 VASTRA (offer two pieces of cloth) upaitu mm deva sakhah kiirtischa manin sah pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadtu mey tapta knchana samksham piitmbaram idam harii samgrahNa jaganmte varamahalaxmyey namostute m r varamahalaxmyey namah:, vastra-yugmam samarpaymi 34 YAJNOPAVIITA kshut-pips mal jyeshtam-alakshmiim nshaymya-ham abhuutiim-asamriddhim cha, sarvm nirnuda mey graht m r varamahalaxmyey namah:, yajnopaviitam samarpaymi 35 GANDHA gandha-dvram durdarshm nitya pushpm karishiniim iishavriim sarvabhuutanm tmi hopa hvaya shriyam kumkumgaru kastuuri karpuuram chandanam tat tubhyam dsymi varalxmi, sviikaru tripura sundari m r varamahalaxmyey namah:, gandham samarpaymi 36 HASTABHUUSHANA m r varamahalaxmyey namah:, hasta-bhuushanam samarpaymi 37 NANA PARIMALA DRAVYA m ahireiva bhoghyeyh paryeti bhum, jy hetim paribhdamnah hastagno vishv-vayunni vidvn-pumspra-mnsam pariptu vishvatah.. m r varamahalaxmyey namah:, nn parimala dravyam samarpaymi 38 AKSHATA manasah kmama kuulem vchah satya-mashiimahi pashuunm ruupamannasya, mayi shriih shrayanta yashah shveta tundala samyuktn, kumkumena virjitn akshatn grahyatm devi nryani namostute r varamahalaxmyey namah:, akshatn samarpaymi 39 PUSHPA mlyadiini sugandhiini, mlyatdiini vaiprabho may hritni p jartam, pushpani pratigrahyatm m r varamahalaxmyey namah:, pushpni samarpaymi

tulasii kunda-mandra, jjii punnaga champakaiH kadamba karaviireischa kusume shatapatrakeiH jalmbujairbilvapatreischamapkei varalamiim shubhaam P jayishymyaham bhakty sangrahNa janrdani tulasii kunda mandra prijmbujairyutm vanamlm pradsymi grahNa jagadiishvari m r varamahalaxmyey namah:, patra pushpNi,vanamlmcha samarpaymi 40 NANA ALANKARA kati-suuutanguli-yecha kundale mukutam tata vanamlm kaustubham cha grahna sulochani r varamahalaxmyey namah:, nn alankrn samarpaymi 41 ATAH ANGAP JAH m r varamahalaxmyey namah: pdau p jaymi

m rajiivalochanyey namah: gulfau p jaymi m rmyey namah: jnunii p jaymi janghey uuruun p jaymi p jaymi

m vrapradaayey namah: m vishvaruupyey namah: m kambukanTinyey namah: m vishvamuurtayey namah:

guhyamp jaymi jaghanam p jaymi

m vishnu vallabhaayey namah: m paramtmikaayey namah: udaram m sriiyey namah: hridayam

katim p jaymi p jaymi p jaymi p jaymi

m Lokajananyey namah: m trivikramyey namah:

pasrshvau

prashta-deham p jaymi p jaymi

m kamala hastaayey namah: skandau

m shR^iutistutaayey namah: bhum p jaymi m indiraayey namah: hastn m di shaktyey namah: kantam p jaymi p jaymi p jaymi p jaymi p jaymi

m padmaayey namah: vadanam m day sgaryey namah: m sarvadaayinyey namah:

nsikam shrotre

m mangaLa devataayey namah: m dhanurdharyey m myyey namah: m shubhapradyey namah: m gnna gamyyey namah:

netrni p jaymi p jaymi

namah: bhravau

bhruumadhyam p jaymi laltam shirah p jaymi p jaymi sarvngni p jaymi

m r varamahalaxmyey namah:, 42 ATAH PUSHPA P JAH m ramya m indiryey namah:

namah: karaviira pushpam jjii pushpam

samarpaymi

samarpaymi samarpaymi samarpaymi samarpaymi samarpaymi

m shshvatyey

namah: champaka pushpam

m rjiivalochanyey namah: vakuLa pushpam m sriimatyey namah: m rjeshvaryey shatapatra pushpam namah: kalhra pushpam

m munigaNa sevityey namah: m kamalavaasinyey m pushtai m vishvavandyyey m janrdanyey m aparjityey m bhargavyey namah: m vgvilasinyey m satya vche namah: m satya vikramyey m satya vrityey m vritadharyey namah: namah: sevantik pushpam namah: samarpaymi samarpaymi

mallik pushpam

namah: iruvantik pushpam namah: namah:

samarpaymi samarpaymi samarpaymi samarpaymi samarpaymi samarpaymi

girikarnik pushpam tasii pushpam

namah: prijta pushpam punnga pushpam

kunda pushpam mlati pushpam

samarpaymi samarpaymi

ketakii pushpam

namah: mandra pushpam namah:

samarpaymi

ptalii pushpamsamarpaymi

m kshiir sgar kannikayey namah: ashoka pushpam samarpaymi

m paapadhvamsinyey namah: puuga pushpamsamarpaymi m prasanna vadanyey namah: ddim pushpam samarpaymi samarpaymi

m haripriyyey m tTakntakyey m vedntasryey

namah: deva-dru pushpam namah: namah:

sugandha-rja pushpam samarpaymi kamala pushpam samarpaymi

r varamahalaxmyey namah:, pushpap jam samarpaymi 43 ATA PATRA P JAH m mahlaxmyey m dishaktyeynamah: m parshaktyey m svadyey m svhyey namah: namah: namah: namah: jjii tulasi patram samarpaymi patram samarpaymi champak bilva patram samarpaymi patram samarpaymi

dhurvyugmam samarpaymi sevantik patram samarpaymi

m munigaNasevityey namah: m jagadkrine m mahmtyey m mahbhujyey m sauvmyyey m brahmaNyyey m munisamstutya m mahyoginyey m padmahastyey m aprjityey namah: m punyacharitryey namah: m daysgaryey m smitavaktryey m mitabhshinyey namah: namah: namah: namah: namah: namah: namah: namah: namah: namah: namah: prijta

maruga patram samarpaymi davana karaviira vishnu-kranti mchi mallik iruvantika apmarga patram samarpaymi patram samarpaymi patram samarpaymi patram samarpaymi patram samarpaymi patram samarpaymi patram samarpaymi

patram samarpaymi ddima patram samarpaymi badarii patram samarpaymi devadru patram samarpaymi

shamii patram samarpaymi patram samarpaymi

m puurvabhshinyey namah: mra

m haripriyyey m shrutistutyey m jitavrshayey m indushiitalyey

namah: namah: namah: namah:

shamii patram samarpaymi vata patram samarpaymi

kamala patram samarpaymi venu patram samarpaymi samarpaymi

m varamahalaxmyey namah: patrap jam 48 ASHTOTTARA P JA (Chant dhyna shloka )

Laxmiim kshiira samudra rjatanaym srii ranga dhmeshvariim dasii bhuuta samsta deva vanita lokaika diipankurm srimanmanda katksha vibhava brahmendra gangdharm tvm trailokya kutuniniim sarasijm vande mukunda priym (add namah: at the end of each name) prkR^.ityey ikR^.ityey idyyey sarvabhuutahita vR^.ityey shraddhyey vibuutyey surabhyey paramtmikyey padmyey vche padmanilayyey suchaye svhyey svadhyey sudhyey dhanyyey hiraNmayyey laxmyey nityapushtyey vibhryey

dityey dityey diipyey vasudhyey vasudhriNyey kamalyey kntyey kmkshyey krodhasambhavyey anugR^.ihapradyey buddhaye anaghyey harivallabhyey ashokyey amR^.ityey diipyyey lokashokavinshinyey dharmanilayyey karuNyey lokamtre padmapriyyey padmahastyey padmkshmyey padmasundaryey padmodbhavyey padmamukhyey padmanaabhapriyyey ramyey padmamuuladharyey

doryey padminyey padmagandhinyey punyagandhyey suprasannyey prasdbhimukhyey prabhyey chandravadanyey chandryey chandrasahodaryey chaturbhujyey chandraruupyey indiryey indushiitalyey hldajananyey pushhtyey shivyey shivakaryey satyey vimalyey vishvajananyey tushhtyey dridranshinyey priitipushkariNyey shantyey shuklmbharadharyey shriiyey bhskaryey bilvanilayyey varrohyey yashasvinyey

vasundharyey hariNyyey hemamlinyey dhanadhnyakartryey siddhaye sthreNasovmyyey shubhapradyey nR^.ipaveshmagatyey nandyey varalaxmyey vasupradyey shubhyey hiraNyaprkryey samudratanayyey jayyey mangaLyey devyey vishNuvakshasThalyey sThityey vishNupatnyey prasannakshmyey nryaNasamshrityey dridradhvamsinyey devyey sarvopadravanivriNyey vanadurgyey mahklyey triklajnnasampannyey bhuvaneshvaryey udarngyey srii mahlaxmidevatyey

iti ashto-ttara p jam samrpaymi 49 DHUUPAM vanaspati rasodbhuuto gandhDyo gandha uttamaH, dhuupam -dsymi deveshi varalaxmii gR^.ihNatam m r varamahalaxmyey namah:, dhuupam ghr-paymi 50 DIIPAM sjyam trivarti samyuktam vahnin yojitum may grahna mangalam diipam, treilokya timirpahe m r varamahalaxmyey namah:, diipam darsha-ymi 51 NEIVEDYAM (dip finger in water and write a square and ' r ' mark inside the square. Place neivedya on ' r '. ; remove lid and sprinkle water around the vessel; place in each fuud item one washed leaf/flower/akshata m varamahalaxmyey vid-mahe, vishNupatniicha dhiimahi, tanno laxmii prachodayt m namo varamahalaxmyey (show mudras) ; nir-viishi-karanrtam Trksha mudr, mrati karanrtam dhenu mudra pavatri-karanrtam Shankha mudra - samrakshnrtam Chakra mudra vipula-mya karanrtam meru mudra touch neveidya and chant 9 times 'm' m satyam-tvartena parishinchmi (sprinkle water around the neveidya) bhoh! devii bhojanrtam gaschdi vijnpya (request Goddess to come for dinner) sauvarne stli-vairye mani-gana-kachite, gogratm supakvm bhakshym bhojymsha lehynapi, sakalamaham joshyamnna niidhya, nn shkei ruupetam samadhu dhadhi gritam kshiira pniya yuktam tmbuulam chpi, r laxmiim pratidivasa-maham manase chintaymi adya tishTati yat-kinchit kalpitas-chparam-grahe pakvannam cha paniiyam, yatopaskara samyutam yatklam manushyarte, mokshya-mnam shariiribhih tat-sarvam rma-p jastu, prayatm me janrdhani sudhrasam,suviphulam, poshanam -idam tava grahna kalashniitam, yateshtam-upa bhujjya-tm m varamahalaxmyey namah: amrito-pastaranam-asi svh (drop water from shankh) m prn-tmane m pn-tmane laxmyey ramyey svh svh

m vyn-tmane m udn-tmane m samn-tmane

bhratyey haripriyyey

svh svh svh

bhuvaneshvaryey

m namo varamahalaxmyey nevedyam grahyatm devi, bhakti mey achalm kuruh iipsitam me varam dehi, iha-tra cha parm gatim r varamahalaxmyey namas-tubhyam mah neivedyam uttamam sangrahna sura-shreshtin bhakti mukti pradyakam rdhrm pushkariNiim pushtim suvarnm hema maliniim suurym hiranmayiim lakshmiim jatavedo ma vaha m varamahalaxmyey namah: neivedyam samarpaymi (cover face with cloth, and chant Gayatri mantra five times or repeat 12 times m namo varamahalaxmyey) sarvatra amritopi-dhnya-masi svh m varamahalaxmyey namah:, uttar-poshanam samarpaymi (Let flow water from shankha)

52 MAHA PHALAM (put tulsi/akshat on a big fruit) idam phalam may-deva stpitam purata-stava, tena may safal-vptir-bhavet janmanijanmani. m r varamahalaxmyey namah: mah-phalam samarpaymi 53 PHALASHTAKA (put tulsi/akshat on fruits) kuushmnda mtulingam cha karkatii ddimii phalam rambh phalam jambiiram badaram tat m r varamahalaxmyey namah:, phalshtakam samarpaymi 54 KARODVARTANA karodvartanakam deva-may dattam hi bhakti-tah charu chandra prabhm divyam grahna jagadiishvri m r varamahalaxmyey namah:, karo-dvarta-nrte chandanam samarpaymi 55 TAMBUULAM puugiphalam sa-tmbuulam, ngavalli-dalair-yutam tmbuulam grahyatm rma yela-lavangasamyuktam m r varamahalaxmyey namah:, puugi-phala tmbuulam samarpaymi

56 DAKSHINA hiranya garbha gharbhasta hemabiija vibhvasoh ananta punya phalada atah shntim, prayaschame r varamahalaxmyey namah:, suvarna pushpa dakshinm samarpaymi Varamahalaxmi Vrita Katha: M SHRI VARALAXMYEY NAMAH: M SHRI VARALAXMYEY NAMAH: M SHRI VARALAXMYEY NAMAH: Suta Puranika addresses Shaunaka and other rishis thus: "Let me tell you a story about a Vrita which gives all the benefits and pleasure of this world to women. This Vrita was once narrated by Lord Parameshwara to Parvathi". One day Parvati Devi approaches Lord Parameshwara who is seated in a golden throne studded with jewel. She prostrates and asks him thus: "Lord, is there any way by which women in Bhuloka can attain wealth, property, progeny and be happy. Please tell me by worshipping whom, by what Vrita and also if that Vrita was performed by anybody in the past". Parameshwar replies: "Manohari, yes there is a Varalaxmi Vrita which should be performed by women in Shravana Masa on the Friday before the full moon day of shukla paksha". He further narrates the details of Shri Varalaxmi Vrita. In Kundina city of Magadha Desha , there lived a pativrita saadvi by name Charumati. Everyday she woke up early in the morning, worshipped her husband with devotion, served her in -laws with respect and she remained pleasant in her manners all thru the day. One night in her dream, Charumati saw Goddess Laxmi who said "I'm Varalaxmi Devi and I've appeared before you as I'm extremely pleased with you. If you worship me on the Friday before Shravana Shukla Poornima, I'll grant all your wishes". In her dream itself, Charumati praised Varalaxmi Devi thru various stotras and says, "O Jagajjanani, only with your blessings people can become scholars, affluent and contented. It is my ' poorva janma sukrita' to have you appear in my dream'. Pleased by Charumati's humility, Laxmi showered boons on her and disappeared. Charumati immediately woke up and explained her dream to her husband, in -laws and companions and all of them encouraged her to perform the pooja as told by the Goddess. ll of them eagerly waited for the day. On that Friday, they woke up early morning, took bath and wore silk sarees and then cleaned the whole house with 'gomaya', decorated the altar, placed the kalasham on the newly harvested rice, invited Goddess Varalaxmi and performed the pooja with all shraddha and bhakti. They tied the holy thread with 9 knots around their right wrist, offered various food items to the Goddess and did 'pradakshina namaskaras'. By the time they did 3 pradakshina namaskaras, by Laxmi's blessings, they were decked with jewels like anklets, bangles and such other ornaments studded with nine precious stones. Their houses turned gold and they possessed horses, elephants and charriots. Charumati and her companions honoured brahmins with 'dakshina tambula', received their blessings and ate the prasadam with reverence. Ever since, Charumati and other ladies performed this Vrita regularly and lived

happily. Lord Parameshwar concludes saying, 'Parvati, this supreme Vrita can be performed by anybody (without the barrier of the varnas) and the performer will get all his wishes fulfilled. One who reads this story and one who listens to this story will attain success and benevolence with the blessings of Shri Varamahalaxmi". M SHRI VRALAXMYEY NAMAH: M SHRI VARALAXMYEY NAMAH: M SHRI VARALAXMYEY NAMAH: m Shri krishnarpanamastu 57 MAHA NIRAJANA shriiyey jtah shriya aniriyya shriyam vayo jaritrabhyo dadti shriyam vasn amritatwa myan bhavanti saty samidh mitadrau shriya yevainam tacshri mdadhti santata mrich vashat-krityam santatmei sandhiiyate prajay pashubhir-ya yevam veda r varamahalaxmyey namah:, mah-nirjanam diipam samarpaymi 58 KARPURA DIIPA archata prrchata, priyame dso archata archantu putrak, vata puranna drishna -varchata karpuurakam mahrjni, rambhod-bhuutam cha diipakam mangalrtam mahiiple, samgrahna jagatpalini r varamahalaxmyey namah:, karpuura diipam samarpaymi 59 PRADAKSHINA rdhrm yah kariNiim yashtim pingaLm padma maliniim chandrm hiranmayim lakshmim jtavedo ma vaha yni kni cha ppni janmntara kritni cha tni tni vinashyanti, pradakshine padey padey anyath sharanam nsti, tvamev sharnam mama tasmt krunya bhvena raksha rakhsa karuNkarii r varamahalaxmyey namah:, pradakshinn samarpaym i 60 NAMASKARA tm ma vaha jta-vedo lakshmii manapa-gminiim yasym hiranym prabhuutim gavo dsyoshn vindeyam purushnaham namah: sarva hitrtya jagadra hetave shrshtngoyam pranmaste prayatnena maya kritah urus shiras drishtv, manas vachas tat padbhym karbhym jnubhym, pranmoshtnga muchyate

shtyenpi namaskrn, kurvatah jagadiishvari shata janmrchitam ppam, tat kshanadeva nashyati r varamahalaxmyey namah:, namaskrn samarpaymi 61 RAJOPACHARA grahna prameshvari, saratne chchatra chmare darpanam vyajinam chaiva, rja-bhogya yatnatah r varamahalaxmyey namah:, chatram samarpaymi r varamahalaxmyey namah:, chmaram samarpaymi r varamahalaxmyey namah:, giitam samarpaymi r varamahalaxmyey namah:, nrityam samarpaymi r varamahalaxmyey namah:, vdyam samarpaymi r varamahalaxmyey namah:, samasta rajopachrarte akshatn samarpaymii 62 MANTRA PUSHPA yah shushih prayato-bhuutva juhuydjya, manvaham suuktam pancha dasharcham ch shri kmah satatam japet vidy bhuddhi dhana-eishvarya, putra pautrdi sampadah pushpnjali pradnena, dehime iipsitam varam m svasti, srmrjyam, bhojyam, svrjyam, vairjyam, prameshtm rjyam mahrjyamdhipatya-mayam samanta paryyisyt srva bhaumah srvayushah, antda, para rdhat, prativyey samudra paryantaya ekarliti tadapyesha shlokobhi-giito maruutah, praiveshtro marutasy vasan grahe vikshitsya kma-prer-vishvedeva sabhsada iti r varamahalaxmyey namah:, mantrapushpam samarpaymi 63 SHANKHA BRAMANA (make trii rounds of shankha with water, like rati and pour down; chant m 9 times, and show mudras) imm pa-shivatama, imam sarvasya bheshhaje imm rshtrasya vardhini, imm rashtra bhrato-mata 64 TIRTA PRASHANA akla mrityu haranam, sarva vydhi-upashamanam r laxmii pdodakam shubham 65 UPAYANA DANAM ( suhsini p ja) (wash feet, wipe, offer gandha, kumkum, flowers, sapd, fruits and gifts and make obeisances) Ishta- kmyrta prayukta, samyag-charita, r varamahlaxmi, smpuurna phala- vapyartim, r varamahalaxmyey svaruupya suvasinye vyana dnam karishey r varamahalaxmyey svaruupya suvasinye vhana puurvaka san gandha akshata dhuup diipdi sakalrdhanei-svarchitam. nryani pratigrahnntu, Nryani vai dadti cha naryani tarako-bhym, Nryanyi namo namah:

balya shriyey yasha-senna-dyya, r varamahalaxmyey namah:, vyanadnam pratigrahnnatu (pratigrahnn vilti prativachanam) 66 VISARJANA P JA rdhitnm devim punah p jasm karishey r varamahalaxmyey devatbhyo namah: P jante chatram samarpaymi, chmaram samarpaymi, nrityam samarpaymi, giitam samarpaymi, vdyam samarpaymi, ndolik--arohanam samarpaymi, ashvrohaman samarpaymi, gajrohanam samarpaymi. r varamahalaxmyey devatbhyo namah:, samasta rjopachra, devopachra, shaktyupachra, bhaktyupachra, p jam samarpaymi 67 ATMA SAMARPANA yasya smrity cha nmnoktya, tapah, p ja, kriydishu nuunam sampuurnatm yti sadyo vandey tam-achyutm mantrahiinam, kriyhiinam, bhaktihiinam Janrdhani yat-puujitam may-devi paripuurnam tadastu mey anena may-kratena, srirVaramahlaxmi devata supriita suprasanna varad bhavatu. madhye mantra, tantra svara, varNa nyuntirikta,lopa,dosha,pryaschittrtam rm nma mah-mantra japam karishey m ramyey namah:, laxmyey namah:, Varamahalaxmyey namah: m ramyey namah:, laxmyey namah:, Varamahalaxmyey namah: m ramyey namah:, laxmyey namah:, Varamahalaxmyey namah: kyena vcha manasendriyerv, bhuddhytman v prakriteh svabhvt karomi yad yad sakalam parasmei nryanii iti samarpaymi namasmaromi, r varamahalaxmyey svami devata prassadam shirasa grahnmi 68 KSHAMAPANA apardha sahasrni kriyante aharnisham may tni sarvni me deva kshamasva purushottama yntu deva gaNa sarve p jam dya partiviim ishta kmyarta sidyartam punar-gamanya-cha (shake the kalasha) r varamahlaxmyrpaNamastu

S-ar putea să vă placă și