Sunteți pe pagina 1din 15

shree bhaargava munibhih anugruheetam

|| श्री लक्ष्मी नारायण ह्रुदयम् ॥


|| श्री नारायण ह्रुदयम् ॥
हरिः ओम् ॥ अस्य श्री नारायण ह्रुदय स्तोत्र महामन्त्रस्य । भार्गव रुशिहि । अनुश्टुप् छन्दह । लक्ष्मी नारायणो देवता । नारायण प्रीत्यर्थेय् जपेय् विनियोगह ॥ कर न्यासह नारायणः परम् ज्योतिरिति अन्गुश्ठाभ्याम् नमह । नारायणः परम् ब्रह्मेति तर्जनीभ्याम् नमह । नारायणः परो देव इति मध्यमाभ्याम् नमह। नारायणः परम् धामेति अनामिकाभ्याम् नमह । नारायणः परो धर्म इति कनिश्ठिकाभ्याम् नमह । विश्वम् नारायण इति करतल करप्रुश्ठाभ्याम् नमह । अन्ग न्यासह नारायणः परम् ज्योतिरिति ह्रुदयाय नमह । नारायणम् परम् ब्रह्मेति शिरसेय् स्वाहा । नारायणः परो देव इति शिखायै वौशट् । नारायणः परम् धामेति कवचाय हुम् । नारायणः परो धर्म इति नेत्राभ्याम् वौशट् । विश्वम् नारायण इति अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धह ॥ ध्यानम् उद्यद् आदित्य सन्काशम् पीत वासम् चतुर् भुजम् । शन्ख चक्र गदा पाणिम् ध्यायेत् लक्ष्मीपतिम् हरिम् ॥ 1 ॥ त्रैलोक्य आधार चक्रम् तदुपरि कमठम् तत्र च अनन्तभोगी तन्मध्ये भूमि पद्म अन्कुश शिखर दलम् कर्णिका भूत मेरुम् । तत्रत्यम् शान्त मूर्तिम् मणिमय मकुटम् कुन्डलोद् भासितान्गम् लक्ष्मी नारायण आख्यम् सरसिज नयनम् सन्ततम् चिन्तयामह ॥ 2 ॥ अस्य श्री नारायण ह्रुदय स्तोत्र महामन्त्रस्य । ब्रह्मा रुशिहि । अनुश्टुप् छन्दह । नारायणो देवता । नारायण प्रीत्यर्थेय् जपेय् विनियोगह ॥ ओम् नारायणः परम् ज्योतिर् आत्मा नारायणः परह । नारायण परम् ब्रह्म नारायण namo~stu तेय् ॥ 1 ॥ नारायणः परो देवो धाता नारायणः परह । नारायणः परो धाता नारायण namo~stu तेय् ॥ 2 ॥
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 1

नारायण परम् धाम ध्यानम् नारायणः परह । नारायण परो धर्मो नारायण namo~stu तेय् ॥ 3 ॥ नारायणः परो देवो विद्या नारायणः परह । विश्वम् नारायणः साक्षात् नारायण namo~stu तेय् ॥ 4 ॥ नारायणाद् विधिर्जातो जातो नारायणाद् भवह । जातो नारायणाद् इन्द्रो नारायण namo~stu तेय् ॥ 5 ॥ रविर् नारायणस्तेजः चन्द्रो नारायणो महह । वह्निर् नारायण साक्षात् नारायण namo~stu तेय् ॥ 6 ॥ नारायण उपास्यः स्याद् गुरुर् नारायणः परह । नारायणः परो बोधो नारायण namo~stu तेय् ॥ 7 ॥ नारायण फलम् मुख्यम् सिद्धिर् नारायणः सुखम् । हरिर् नारायणः शुद्धिर् नारायण namo~stu तेय् ॥ 8 ॥ निगमावेदित अनन्त कल्याण गुण वारिधेय् । नारायण namaste~stu नर कार्णव तारक ॥ 9 ॥ जन्म म्रुत्यु जरा व्याधि पार तन्त्र्यादिभिः सदा । दौशेर स्प्रुश्ट रूपाय नारायण namo~stu तेय् ॥ 10 ॥ वेद शास्त्रार्थ विग्यान साध्य भक्त्येक गोचर । नारायण namaste~stu माम् उद्धर भवार्णवात् ॥ 11 ॥ नित्यानन्द महोदार परात्पर जगत्पतेय् । नारायण namaste~stu मोक्ष साम्राज्य दायिनेय् ॥ 12 ॥ आब्रह्म स्तम्ब पर्यन्तम् अखिलात्म महाश्रय । सर्व भूतात्म भूतात्मन् नारायण namo~stu तेय् ॥ 13 ॥ पालिताशेश लोकाय पुण्यश्रवण कीर्तन । नारायण namaste~stu प्रलयोदक शायिनेय् ॥ 14 ॥ निरस्त सर्वदोशाय भक्त्यादि गुणदायिनेय् । नारायण namaste~stu त्वाम् विना न हि मेय् गतिहि ॥ 15 ॥ धर्मार्थ काम मोक्षाख्य पुरुशार्थ प्रदायिनेय् । नारायण namaste~stu punastey~stu नमो नमः ॥ 16 ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 2

अथ प्रार्थना नारायण त्वमेवासि दहराख्ये ह्रुदि स्थितह । प्रेरिता प्रेर्यमाणानाम् त्वया प्रेरित मानसः ॥ 17 ॥ त्वदाज्ञाम् शिरसा क्रुत्वा भजामि जनपावनम् । नानोपासन मार्गाणाम् भवक्रुद् भाव बोधकह ॥ 18 ॥ भावार्थ क्रुद् भवातेयेतो भव सौख्यप्रदो मम । त्वन् माया मोहितम् विश्वम् त्वयैव परिकल्पितम् ॥ 19 ॥ त्वद् अधिश्ठान मात्रेण सा वै सर्वार्थ कारिणी । त्वमेव ताम् पुरस्क्रुत्य मम कामान् समर्थय ॥ 20 ॥ न मेय् त्वद् अन्यस्त्रातास्ति त्वद् अन्यन्न हि दैवतम् । त्वद् अन्यम् नहि जानामि पालकम् पुण्य वर्धनम् ॥ 21 ॥ यावत् साम्सारिको भावो मनस्स्थो भावनात्मकह । तावत् सिद्धिर् भवेत् साध्या सर्वदा सर्वदा विभो ॥ 22 ॥ पापिनाम् अहमेकाग्रो दयालूनाम् त्वम् अग्रणीहि । दयनीयो मदन्यो अस्ति तव को अत्र जगत्त्रये ॥ 23 ॥ त्वयाहम् नैव स्रुश्टश्चेत् न स्यात्तव दयालुता । आमयो वा न स्रुश्टश्चेत् औशधस्य व्रुथोदयह । पापसन्ग परिश्रान्तः पापात्मा पापरूपध्रुक् । त्वदन्यः को अत्र पापेभ्यः त्रातास्ति जगतेयेतलेय् ॥ 25 ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव सेव्यश्च गुरुस्त्वमेव त्वमेव सर्वम् मम देव देव ॥ 26 ॥ प्रार्थना दशकम् चैव मूलाश्टक मतः परम् । यः पठेत् श्रुणुयान् नित्यम् तस्य लक्ष्मीः स्थिरा भवेत् ॥ 27 ॥ नारायणस्य ह्रुदयम् सर्व अभीश्ट फलप्रदम् । लक्ष्मी ह्रुदयकम् स्तोत्रम् यदि चैत्द्विनाक्रुतम् ॥ 28 ॥ तत्सर्वम् निश्फलम् प्रोक्तम् लक्ष्मीः क्रुध्यति सर्वदा । एतत् सन्कलितम् स्तोत्रम् सर्व अभीश्ट फलप्रदम् ॥ 29 ॥ जपेत् सन्कलितम् क्रुत्वा सर्व अभीश्टम् अवाप्नुयात् । नारायणस्य ह्रुदयम् आदौ जप्त्वा ततः परम् ॥ 30 ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 3

lakshmee hrudayakam stotram japen नारायणम् पुनह | पुनर् नारायणम् जप्त्वा पुनर् लक्ष्मी नुतिम् जपेत् || 31 || तद्वद्धोमादिकम् कुर्यात् एतत् सन्कलितम् शुभम् | एवम् मध्ये द्विवारेण japet sankalita shubham || 32 || lakshmee hrudayakey stotrey sarvam anyat prakaashitam | sarvaan kaamaan avaapnoti aadhi vyaadhi bhayam haret || 33 || gopyametat sadaa kuryaat na sarvatra prakaashayet | iti guhyatamam shaastram prokta brahmaadibhih puraa || 34 || lakshmee hrudaya proktena vidhinaa saadhayet sudheehi | tasmaat sarva prayatnena saadhayet gopayet sudheehi || 35 || yatraitat pustakam तिश्ठेत् लक्ष्मी नारायण आत्मकम् | भूत पैशाच वेताल भयम् नैव तु सर्वदा ||| 36 || भ्रुगुवारेय् तथा रात्रौ पूजयेत् पुस्तक द्वयम् | सर्वदा सर्वदा स्तुत्यम् गोपयेत् साधयेत् सुधीहि | गोपनात् साधनाल्लोकेय् धन्यो भवति तत्त्वतह || 37 || || इति श्री नारायण ह्रुदयम् सम्पूर्णम् ||

|| श्री लक्ष्मी ह्रुदयम् ॥


|| हरिः ओम् ॥ अस्य श्री आद्यादि श्री महालक्ष्मी ह्रुदय स्तोत्र महा मन्त्रस्य । भार्गव रुशिहि । अनुश्टुप् आदि नाना चन्दाम्सि । आद्यादि श्री महा लक्ष्मी सहित नारायणो देवता ॥ श्रीम् बीजम् ह्रीम् शक्तिः ऐम् कीलकम् आद्यादि श्री महा लक्ष्मी प्रसाद सिद्ध्यर्थेय् जपेय् विनियोगह ॥ ओम् ॥ आद्यादि श्री महा लक्ष्मी देवतायै नमह ह्रुदये, श्रीम् बीजायै नमह गुह्ये, ह्रीम् शक्त्यै नमह पादयोः ऐम् बलायै नमह मूर्धादि पादपर्यन्तम् विन्यसेत् ॥ ओम् श्रीम् ह्रीम् ऐम् करतल करपार्श्वयोः श्रीम् अन्गुश्ठाभ्याम् नमह ह्रीम् तर्जनीभ्याम् नमह ऐम् मध्यमाभ्याम् नमह श्रीम् अनामिकाभ्याम् नमह ह्रीम् कनिश्ठिकाभ्याम् नमह
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 4

ऐम् करतल करप्रुश्ठाभ्याम् नमह ॥ श्रीम् ह्रुदयाय नमह ह्रीम् शिरसेय् स्वाहा ऐम् शिखायै वौशट् श्रीम् कवचाय हुम् ह्रीम् नेत्राभ्याम् वौशट् ऐम् अस्त्राय फट् भूर्भुवस्सुवरोम् इति दिग्बन्धह ॥ अथ ध्यानम् हस्त द्वयेन कमलेय् धारयन्तीम् स्वलीलया । हार नूपुर सम्युक्ताम् महा लक्ष्मीम् विचिन्तयेत् ॥ 1 ॥ कौशेय पीतवसनाम् अरविन्द नेत्राम् पद्म द्वय अभय वरोद्यत पद्म हस्ताम् । उद्यच्छ तार्क सद्रुशाम् परमान्क सम्स्थाम् ध्यायेद् विधीशनत पाद युगाम् जनित्रीम् ॥ 2 ॥ श्री लक्ष्मी कमल धारिण्यै सिम्ह वाहिन्यै स्वाहा ॥ पीत वस्त्राम् सुवर्णान्गीम् पद्म हस्त द्वयान्विताम् । लक्ष्मीम् ध्यात्वेति मन्त्रेण स भवेत् प्रुथिवीपतिहि ॥ 3 ॥ मातुलुन्गः गदा खेटे पाणौ पात्रन्च बिभ्रतेये । वाग लिन्गन्च मानन्च बिभ्रतेये न्रुप मूर्धनि ॥ 4 ॥ ओम् श्रीम् ह्रीम् ऐम् ॥ वन्देय् लक्ष्मीम् परशिव मयीम् शुद्ध जाम्बूनद् आभाम् तेजो रूपाम् कनक वसनाम् सर्व भूशोज्ज्वल अन्गीम् । बीजा पूरम् कनक कलशम् हेम पद्मम् दधानाम् आद्याम् शक्तिम् सकल जननीम् सर्व मान्गल्य युक्ताम् ॥ 1 ॥ श्रीमत् सौभाग्य जननीम् स्तौमि लक्ष्मीम् सनातनीम् । सर्वकाम फलावाप्ति साधनैक सुखवहाम् ॥ 2 ॥ स्मरामि नित्यम् देवेशि त्वया प्रेरित मानसः । त्वदाज्ञाम् शिरसा ध्रुत्वा भजामि परमेश्वरीम् ॥ 3 ॥ समस्त सम्पत् सुखदाम् महाश्रियम् समस्त कल्याण करीम् महाश्रियम् । समस्त सौभाग्य करीम् महाश्रियम् भजाम्यहम् ज्ञानकरीम् महाश्रियम् ॥ 4 ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 5

विग्यान सम्पत् सुखदाम् महाश्रियम् विचित्र वाग् भूत् इकरीम् मनोरमाम् । अनन्त सौभाग्य सुख प्रदायिनीम् नमाम्यहम् भूतिकरीम् हरिप्रियाम् ॥ 5 ॥ समस्त भूतान्तर सम्स्थिता त्वम् समस्त भक्तेय्श्वरि विश्वरूपेय् । तन्नास्ति यत् त्वद् व्यतिरिक्त वस्तु त्वत् पाद पद्मम् प्रणमाम्यहम् श्रीहि ॥ 6 ॥ दारिद्र्य दुह्खौघ तमोनिहन्त्रि त्वत् पाद पद्मम् मयि सन्निधत्स्व । दीनार्ति विच्छेदन हेतु भूतैः क्रुपा कटाक्षैर् अभिशिन्च माम् श्रीहि ॥ 7 ॥ विश्णु स्तुति पराम् लक्ष्मीम् स्वर्ण वर्ण स्तुति प्रियाम् । वरद अभयदाम् देवीम् वन्देय् त्वाम् कमलेक्षणेय् ॥ 8 ॥ अम्ब प्रसीद करुणा परिपूर्ण द्रुश्टया माम् त्वत् क्रुपा द्रविणगेहम् इमम् कुरुश्व । आलोकय प्रणत ह्रुद्गत शोक हन्त्रि त्वत् पाद् अपद्म युगलम् प्रणमाम्यहम् श्रीहि ॥ 9 ॥ शान्त्यै namo~stu शरणागत रक्षणायै कान्त्यै namo~stu कमनीय गुणाश्रयायै । क्षान्त्यै namo~stu दुरित क्षय कारणायै धात्र्यै namo~stu धन धान्य सम्रुद्धिदायै ॥ 10 ॥ शक्त्यै namo~stu शशि शेखर सम्स्थितायै रत्यै namo~stu रजनीकर सोदरायै । भक्त्यै namo~stu भव सागर तारकायै मत्यै namo~stu मधुसूदन वल्लभायै ॥ 11 ॥ लक्ष्म्यै namo~stu शुभ लक्षण लक्षितायै सिद्धयै namo~stu सुर सिद्ध सुपूजितायै । ध्रुत्यै namo~stu मम दुर्गति भन्जनायै गत्यै namo~stu वर सद्गति दायकायै ॥ 12 ॥ देव्यै namo~stu दिवि देव गणार्चितायै भूत्यै namo~stu भुवनार्ति विनाशकायै । शान्त्यै namo~stu धरणीधर वल्लभायै पुश्ट्यै namo~stu पुरुशोत्तम वत्सलायै ॥ 13 ॥ सुतेयेव्र दारिद्र्य तमोपहन्त्र्यै namo~stu तेय् सर्व भयापहन्त्र्यै ।

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 6

श्री विश्णु वक्ष स्स्थल सम्स्थितायै नमो नमः सर्व विभूतिदायै ॥ 14 ॥ जयतु जयतु लक्ष्मीर्ल् अक्षण अलन्क्रुतान्गी जयतु जयतु पद्मा पद्म सद्माभि वन्द्या । जयतु जयतु विद्या विश्णु वामान्क सम्स्था जयतु जयतु सम्यक् सर्व सम्पत्करा श्रीहि ॥ 15 ॥ जयतु जयतु देवी देव सन्घाभि पूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा । जयतु जयतु नित्या निर्मल ज्ञानवेद्या जयतु जयतु सत्या सर्व भूतान्तरस्था । 16 ॥ जयतु जयतु रम्या रत्न गर्भ अन्तरस्था जयतु जयतु शुद्धा शुद्ध जाम्बूनद् आभा । जयतु जयतु कान्ता कान्ति मद्भासितान्गी जयतु जयतु शान्ता शीघ्रम् आगच्छ सौम्ये ॥ 17 ॥ यस्याः कलायाः कमलोद् भवाद्या रुद्राश्च शक्र प्रमुखाश्च देवाः । जीवन्ति सर्वेपि सशक्तयस्तेय् प्रभुत्वम् आप्ताः परमायुशस्तेय् ॥ 18 ॥ ॥ मुखबीजम् ॥ ओम्-ह्राम्-ह्रीम्-अम्-आम्-यम्-दुम्-लम्-वम् लिलेख निटिलेय् विधिर्मम लिपिम् विस्रुज्यान्तरम् त्वया विलिखितव्यम् एतद् इति तत्फल प्राप्तये । तदन्तिकफलस्फुटम् कमलवासिनि श्रीरिमाम् समर्पय समुद्रिकाम् सकलभाग्य सम्सूचिकाम् ॥ 19 ॥ ॥ पादबीजम् ॥ ओम्-अम्-आम्-ईम्-एम्-ऐम्-कम्-लम्-रम् कलया तेय् यथा देवि जीवन्ति सचर अचराह । तथा सम्पत् करी लक्ष्मि सर्वदा सम्प्रसीद मेय् ॥ 20 ॥ यथा विश्णुर् ध्रुवम् नित्यम् स्वकलाम् सन्न्यवेशयत् । तथैव स्वकलाम् लक्ष्मि मयि सम्यक् समर्पय ॥ 21 ॥ सत्व सौख्य प्रदेय् देवि भक्तानाम् अभयप्रदेय् । अचलाम् कुरु यत्नेन कलाम् मयि निवेशिताम् ॥ 22 ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 7

मुदास्ताम् मत्फालेय् परम पद लक्ष्मीः स्फुटकला सदा वैकुन्ठ श्रीनिर्वसतु कला मेय् नयनयोहो । वसेत्सत्ये लोकेय् मम वचसि लक्ष्मीर् वरकला श्रियश्श्वेत द्वीपेय् निवसतु कला मेय् स्वकरयोहो ॥ 23 ॥ ॥ नेत्रबीजम् ॥ ओम्-घ्राम्-घ्रीम्-घ्रेम्-घ्रोम्-घउम्-घ्रम्-घ्रः तावन् नित्यम् ममान्गेशु क्षीराब्धौ श्रीकला वसेत् । सूर्या छन्द्र मसौ यावत् तावल् लक्ष्मी पतिश्रियौ ॥ 24 ॥ सर्व मन्गल सम्पूर्णा सर्वैश्वर्य समन्विता । आद्यादि श्री महा लक्ष्मीः त्वत्कला मयि तिश्ठतु ॥ 25 ॥ अग्यान तिमिरम् हन्तुम् शुद्ध ग्यान प्रकाशिका । सर्व ऐश्वर्य प्रदा me~stu त्वत्कला मयि सम्स्थिता ॥ 26 ॥ अलक्ष्मीम् हरतु क्षिप्रम् तमस् सूर्य प्रभा यथा । वितनोतु मम श्रेयस् त्वत्कला मयि सम्स्थिता ॥ 27 ॥ ऐश्वर्य मन्गलोत्पत्तिः त्वत् कलायाम् निधीयतेय् । मयि तस्मात् क्रुतार्थोस्मि पात्रमस्मि स्थितेय्स्तव ॥ 28 ॥ भवद् आवेश भाग्यार्हो भाग्यवान् अस्मि भार्गवि । त्वत् प्रसादात् पवित्रोहम् लोकमातर् namo~stu तेय् ॥ 29 ॥ पुनासि माम् त्वत् कलयैव यस्मात् अतस् स्मागच्छ ममाग्रतस्त्वम् । परम् पदम् श्रीर्भव सुप्रसन्ना मय्यच्युतेन प्रविशादि लक्ष्मीः ॥ 30 ॥ श्री वैकुन्ठ स्थितेय् लक्ष्मि समागच्छ ममाग्रता । नारायणेन सह माम् क्रुपा द्रुश्ट्या अवलोकय ॥ 31 ॥ सत्य लोक स्थितेय् लक्ष्मि त्वम् ममागच्छ सन्निधिम् । वासुदेवेन सहिता प्रसीद वरदा भव ॥ 32 ॥ श्वेत द्वीप स्थितेय् लक्ष्मि शीघ्रम् आगच्छ सुव्रतेय् । विश्णुना सहिता देवि जगन् मातः प्रसीद मेय् ॥ 33 ॥ क्षीर अम्बुधि स्थितेय् लक्ष्मि समागच्छ समाधवे । त्व त्क्रुपाद्रुश्टि सुधया सततम् माम् विलोकय ॥ 34 ॥ रत्न गर्भ स्थितेय् लक्ष्मि परिपूर्ण हिरण्मयि । समागच्छ समागच्छ sthitvaa~shu पुरतो मम ॥ 35 ॥
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 8

स्थिरा भव महालक्ष्मि निश्चला भव निर्मलेय् । प्रसन्न कमलेय् देवि प्रसन्न ह्रुदया भव ॥ 36 ॥ श्रीधरेय् श्रे एमहालक्ष्मि त्वदन्त स्स्थम् महा निधिम् । शीघ्रमुद् ध्रुत्य पुरतः प्रदर्शय समर्पय ॥ 37 ॥ वसुन्धरेय् श्री वसुदे वसुदोग्ध्रि क्रुपामयि । त्वत् कुक्षिगत सर्वस्वम् शीघ्रम् मेय् सम्प्रदर्शय ॥ 38 ॥ विश्णुप्रिये रत्नगर्भेय् समस्तफलदेय् शिवेय् । त्वद् गर्भ गतहेमादीन् सम्प्रदर्शय दर्शय ॥ 39 ॥ रसातलगतेय् लक्ष्मि श्रीघ्रम् आगच्छ मेय् पुरः । न जान्ये परमम् रूपम् मातर्म्य् सम्प्रदर्शय ॥ 40 ॥ आविर्भव मनोवेगात् शीघ्रमागच्छ म्ये पुरः । मा वत्स भैरि हेत्युक्ता कामन् गौरिव रक्ष माम् ॥ 41 ॥ देवि शीघ्रम् ममागच्छ धरणीगर्भ सम्स्थितेय् । मातस्त्वद् भ्रुत्य भ्रुत्योहम् म्रुगये त्वाम् कुतुहलात् ॥ 42 ॥ उत्तिश्ठ जाग्रुहि मयि समुत्तिश्ठ स्रुजाग्रुहि । अक्षय्यान् हेम कलशान् सुवर्णेन सुपूरितान् ॥ 43 ॥ निक्षेपान्मे समाक्रुश्य समुद् ध्रुत्य ममाग्रतः । समुन्नत् आनना भूत्वा सम्यग्देहि धरातलात् ॥ 44 ॥ मत्सन् निधिम् समागच्छ मदाहित क्रुपारसा । प्रसीद श्रेयसाम् दोग्ध्री लक्ष्मीर्मेय् नयन आग्रतः ॥ 45 ॥ अत्रोपविश्य लक्ष्मि त्वम् स्थिरा भव हिरण्मयी । सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ॥ 46 ॥ आनीताम्स्तु त्वया देवि निधीन्वै सम्प्रदर्शय । अद्य क्षणेन सहसा दत्वा सम्रक्ष माम् सदा ॥ 47 ॥ मयि तिश्ठ तथा नित्यम् यथेन्द्रादिशु तिश्ठसि । अभयन्कुरु मे देवि महालक्ष्मि namo~stu तेय् ॥ 48 ॥ समागच्छ महालक्ष्मि शुद्ध जाम्बूनद स्थितेय् । प्रसीद पुरतः स्थित्वा प्रणतम् माम् विलोकय ॥ 49 ॥ लक्ष्मीर् भुवन् गता भासि यत्र यत्र हिरण्मयी । तत्र तत्र स्थिता त्वम् मेय् तव रूपम् प्रदर्शय ॥ 50 ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 9

क्रीडन्तेये बहुधा भूमौ परिपूर्णक्रुपा मयि । मम मूर्धानि तेय् हस्त अविलम्बितम् अर्पय ॥ 51 ॥ फल भाग्योदये लक्ष्मि समस्त पुरवासिनि । प्रसीद मेय् महा लक्ष्मि परिपूर्ण मनोरथेय् ॥ 52 ॥ अयोध्यादिशु सर्वेशु नगरेशु समास्थितेय् । वैभवैर् विविधैर् युक्तैः समागच्छ मुदान्वितेय् ॥ 53 ॥ समागच्छ समागच्छ ममाग्रेय् भव सुस्थिरा । करुणारस निश्यन्द नेत्रद्वय विलासिनि ॥ 54 ॥ सन्निधत्स्व महा लक्ष्मि त्वत्पाणिम् mama mastakey । करुणा सुधया माम् त्वम् अभिशिच्य स्थिरम् कुरु ॥ 55 ॥ सर्व राजग्रुहेय् लक्ष्मि समागच्छ balaanvitey । sthitvaashu purato me adya prasaadena abhayam kuru || 56 || saadaram mastakey hastam mama tvam krupayaa~rpaya | सर्व रज स्थितेय् लक्ष्मि त्वत्कला मयि तिश्ठतु ॥ 57 ॥ आद्यादि श्री महा लक्ष्मि विश्णु वामान्क सम्स्थितेय् । प्रत्यक्षम् कुरु मेय् रूपम् रक्ष माम् शरणागतम् ॥ 58 ॥ प्रसीद मेय् महा लक्ष्मि सुप्रसीद महाशिवेय् । अचला भव सुप्रीता सुस्थिरा भव मद्ग्रुहेय् ॥ 59 ॥ यावत् तिश्ठन्ति वेदाश्च यावत् चन्द्र दिवाकरौ । यावद् विश्णुश्च yaavattvam taavatkuru krupaam mayi || 60 || chaandree kalaa yathaa shukley vardhatey saa diney diney | tathaa dayaa tey mayyeva vardhataam abhivardhataam || 61 || yathaa वैकुन्ठ नगरेय् यथा वै क्षीर सागरेय् । तथा मद्भवन्ये तिश्ठ स्थिरम् श्रीविश्णुना सह ॥ 62 ॥ योगिनाम् ह्रुदये नित्यम् यथा तिश्ठसि विश्णुना । तथा मद्भवनेय् तिश्ठ स्थिरम् श्री विश्णुना सह ॥ 63 ॥ नारायणस्य ह्रुदये भवतेये यथास्तेय् naaraayaNo~pi तव ह्रुत्कमलेय् यथास्तेय् । नारायणस् त्वमपि नित्य विभू तथैव तौ तिश्ठताम् hrudi mamaapi dayaanvitou shreehi || 64 || vigyaana vruddhim hrudaye kuru shreehi soubhaagya vruddhim kuru mey gruhey shreehi |
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 10

दया सुव्रुश्टिम् कुरुताम् मयि श्रीहि सुवर्ण vrushTim kuru mey karey shreehi || 65 || na maam tyajethaah shrita kalpavalli sadbhakti chintaamaNi kaamadheno | na maam tyajethaa bhava suprasanney gruhey kalatreshu cha putravargey || 66 || || kukshibeejam || om-am-aam-eem-em-aim aadyaadi maaye tvam अजान्ड बीजम् त्वमेव साकार निराक्रुतेये त्वम् । त्वया ध्रुत् आश्चाब्ज भवान्ड सन्घाः चित्रम् चरित्रम् तव देवि विश्णोहो ॥ 67 ॥ ब्रह्म रुद्रादयो देवा वेदाश्चापि न शक्नुयुः । महिमानम् तव स्तोतुम् mando~ham शक्नुयाम् कथम् ॥ 68 ॥ अम्ब त्वद्वत्स वाक्यानि सूक्त असूक्तानि यानि च । तानि स्वीकुरु सर्वज्ञेय् दयालुत्वेन सादरम् ॥ 69 ॥ भवन्तम् शरणम् गत्वा क्रुतार्थास्स्युः पुरातनाः । इति सन्चितेय्न्त्य मनसा त्वामहम् शरणम् व्रजेय् ॥ 70 ॥ अनन्ता नित्य सुखिनः त्वद् भक्ताः त्वत् परायणाः । इति वेद प्रमाणाद्धि देवि त्वाम् शरणम् व्रजेय् ॥ 71 ॥ तव प्रतिग्या मद् भक्ता न नश्यन्तेयेत्यपि क्वचित् । इति सन्चिन्त्य सन्चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ 72 ॥ त्वद् अधीनस्त्वहम् मातः त्वत्क्रुपा मयि विद्यतेय् । यावत् सम्पूर्ण कामः स्याम् तावद्देहि दयानिधेय् ॥ 73 ॥ क्षणमात्रम् न शक्नोमि जीवितुम् त्वत् क्रुपाम् विना । न हि जीवन्ति जलजा जलम् त्यक्त्वा जलाश्रयाह ॥ 74 ॥ यथा हि पुत्र वात्सल्यात् जननी प्रस्नुत स्तनी । वत्सम् त्वरितम् आगत्य सम्प्रीणयति वत्सला ॥ 75 ॥ यदि स्यात्तव putro~ham माता त्वम् यदि मामकी । दया पयोधर स्तन्य सुधाभिर् अभिशिन्च माम् ॥ 76 ॥ म्रुग्यो म guNalesho~pi मयि दोशैक मन्दिरेय् । पाम्सूनाम् व्रुश्टि बिन्दूनाम् दोशाणान्च न मेय् मतिहि ॥ 77 ॥
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 11

पापिनामम् अहमेकाग्रो दयालूनाम् त्वमग्रणीः । दयनीयो madanyo~sti तव ko~tra जगत्त्रये ॥ 78 ॥ विधिनाहम् न स्रुश्टश्चेत् न स्यात्तव दयालुता । आमयो वा न स्रुश्टश्चेत् औशधस्य व्रुथोदयः ॥ 79 ॥ क्रुपा मदग्रजा किम् तेय् अहम् किम् वा तदग्रजः । विचार्य देहि मे वित्तम् तव देवि दयानिधेय् ॥ 80 ॥ माता पिता त्वम् गुरुसद्गतिः श्रीः त्वमेव सन्जीवन हेतु भूता । अन्यम् न मन्ये जगदेक नाथेय् त्वमेव सर्वम् मम देवि सत्यम् ॥ 81 ॥ ॥ ह्रुदयबीजम् ॥ ओम्-घ्राम्-घ्रीम्-घ्रूम्-घ्रइम्-घ्रउम्-घ्रः-हुम्फट् कुरु कुरु स्वाहा ॥ आद्यादि लक्ष्मीर् भव सुप्रसन्ना विशुद्ध विग्यान सुखैक दोग्ध्रि । अग्यान हन्त्री त्रिगुण अतिरिक्ता प्रग्यान नेत्री भव सुप्रसन्ना ॥ 82 ॥ अशेश वाग्जाड्य मलाप हन्त्री नवम् नवम् सुश्ठु सुवाक्य दायिनी । ममैव जिह्वाग्र सुरन्ग वर्तिनी भव प्रसन्ना वदन्य् च मे श्रीहि ॥ 83 ॥ समस्त सम्पत्सु विराजमाना समस्त तेजस्सु विभा समाना । विश्णुप्रिये tvam bhava deepyamaanaa vaagdevataa my vadany prasannaa || 84 || sarva pradarshy sakalaarthady tvam prabhaa सुलावण्य दया प्रदोग्ध्री । सुवर्णद्य् त्वम् सुमुखी भव श्रीः हिरण्मयी my nayany prasannaa || 85 || sarvaarthadaa sarva jagat prasootih sarveshvaree sarva bhayaapa hantree | sarvonnataa tvam sumukhee cha nah shreeh हिरण्मयी मे भव सुप्रसन्ना ॥ 86 ॥ समस्त विघ्नौघ विनाश कारिणी समस्त भक्तोद्धरणे विचक्षणा ।
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 12

ananta sammoda sukha pradaayinee हिरण्मयी मे नयनेय् प्रसन्ना ॥ 87 ॥ देवि प्रसीद दयनीयत माय मह्यम् देवाधि नाथ भव देवगणादि वन्द्ये । मातस् तथैव भव सन्निहिता द्रुशोर्मेय् पत्या समम् मम मुखेय् भव सुप्रसन्ना ॥ 88 ॥ मा वत्स भैर् अभयदान करोर्पितस्तेय् मौलो ममेति मयि दीन जन अनुकम्पेय् । मातः समर्पय मुदा करुणा कटाक्षम् मान्गल्य बीजम् इह नः स्रुज जन्म मातः ॥ 89 ॥ ॥ कन्ठबीजम् ॥ ओम्-श्राम्-श्रीम्-श्रूम्-श्रइम्-श्रउम्-श्रम्-श्राः कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः करः सुरतरुः सदा नवनिधिस् त्वमेवेन्दिरेय् । भवेत्तव दयारसो रस रसायन चान्वहम् मुखम् तव कलानिधिर् विविध वान्छितार्थ प्रदम् ॥ 90 ॥ यथा रस sparshanato~yaso अपि सुवर्णता स्यात् कमलेय् तथा तेय् । कटाक्ष सम्स्पर्शनतो जनानाम् अमन्गलानामपि मन्गलत्वम् ॥ 91 ॥ देहीति नास्तेयेति वचः प्रवेशात् भीतो रमेय् त्वाम् शरणम् प्रपद्ये । अतः सदास्मिन्न् अभयप्रदा त्वम् सहैव पत्या मम सन्निधेहि ॥ 92 ॥ कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्तेय् कलामयि रसेन रसायनेन । आस्तामतो मम च द्रुक्कर पाणिपाद स्प्रुश्ट्या सुवर्ण वपुशः स्थिर जन्गमाः स्युहु ॥ 93 ॥ आद्यादि विश्णोः स्थिर् अधर्मपत्नि त्वमम्ब पत्या मम सन्निधेहि । आद्यादि लक्ष्मि त्वद् अनुग्रहेण padepade my nidhi darshanam syaat || 94 || aadyaadi lakshmee hrudayam पठेद्यः स राज्य् अलक्ष्मीम् अचलाम् तनोति । महाद् अरिद्रो अपि भवेद् धनाढ्यः tadanvaye shreeh sthirataam prayaati || 95 ||
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 13

यस्य स्मरण मात्रेण तुश्टा स्याद् विश्णु वल्लभा । तस्य अभीश्टम् ददात्याशु तम् पालयति पुत्रवत् ॥ 96 ॥ इदम् रहस्यम् ह्रुदयम् सर्व काम फलप्रदम् । जपः पन्च सहस्त्रम् तु पुरश्चरण मुच्यतेय् ॥ 97 ॥ त्रिकालम् एक कालम् वा नरो भक्ति समन्वितः । यः पठेत् श्रुणुयाद् वापि स याति परमाम् श्रियम् ॥ 98 ॥ महा लक्ष्मीम् समुद्दिश्य निशि भार्गव वासरेय् । इदम् श्री ह्रुदयम् जप्त्वा पन्च वारम् धनी भवेत् ॥ 99 ॥ अनेन ह्रुदयेनान्नम् गर्भिण्या अभिमन्त्रितम् । ददाति तत्कुलेय् पुत्रो जायतेय् श्रीपतिः स्वयम् ॥ 100 ॥ नरेणाप्यथवा naaryaa lakshmee hrudaya mantritey | jaley peetey cha tadvamshey manda bhaagyo na jaayatey || 101 || ya aashvayunmaasi cha shukla pakshey ramotsavey sannihitey cha bhaktyaa | पठेत् तथैकोत्तर वार व्रुद्धया लभेत् सौवर्णम् अयीम् सुव्रुश्टिम् ॥ 102 ॥ य एक भक्त्य अन्वहम् एकव् अर्शम् विशुद्धधीः सप्तति वारजापी । स मन्द भाग्यो अपि रमा कटाक्षाद् भवेत् सहस्त्र अक्ष शताधिकश्रीः ॥ 103 ॥ श्री शान्घ्रि भक्तिम् हरिदास दास्यम् प्रसन्न मन्त्रार्थ द्रुढइक निश्ठाम् । गुरोस्स्म्रुतिम् निर्मल बोध बुद्धिम् प्रदेहि मातः परमम् पदम् श्रीः ॥ 104 ॥ प्रुथ्वी पतित्वम् पुरुशोत्तमत्वम् विभूति वासम् विविध अर्थ सिद्धिम् । सम्पूर्ण कीर्तिम् बहु वर्श भोगम् प्रदेहि मेय् लक्ष्मि पुनः पुनस्त्वम् ॥ 105 ॥ वादार्थ सिद्धिम् बहु लोक वश्यम् वयः स्थिरत्वम् ललनासु भोगम् । पात्रादि लब्धिम् सकल अर्थ सिद्धिम् प्रदेहि मेय् भार्गवि जन्म जन्मनि ॥ 106 ॥ सुवर्ण vruddhim kuru mey gruhey shreeh sudhaanya vruddhim kuru mey gruhey shreeh |
Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com Page 14

kalyaaNa vruddhim kuru mey gruhey shreeh vibhooti vruddhim kuru mye gruhe shreehi || 107 || || shirobeejam || om-yam-ham-kam-lam-vam-shreem dhyaayel lakshmeem prahasita mukheem कोटि बालार्क भासाम् विद्युद् वर्ण अम्बर वर धराम् भूशणाढ्याम् सुशोभाम् । बीजा पूरम् सरसिज युगम् बिभ्रतेयेम् स्वर्ण पात्रम् भर्त्रा युक्ताम् मुहुर् अभयदा मह्यम् अप्यच्युतश्रीहि ॥ 108 ॥ ॥ इति श्री लक्ष्मीह्रुदयम् सम्पूर्णम् ॥

Lakshmeenaaraayana Hrudaya Stotram v1 www.bharatiweb.com

Page 15

S-ar putea să vă placă și