Sunteți pe pagina 1din 5

Durga Sapt Shati Siddha Mantra

[ a siddha mantra is a mantra which has been energized and sanctified by its presiding deity and is certain to give results. In the case of these mantra the presiding Goddess is Ma Durga ]

1) saamuuhika kalyaaNa ke liye [ for collective welfare ] devyaa yayaa ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ 2) vishva ke ashubha tathaa bhaya kaa naasha karane ke liye [ to eliminate fear and maleficity from the world] यस्याः प्रभावमतुलं भगवानन्तो ब्रह्म हरश्च न हि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं karotu ॥ 3) vishva kii rakshaa ke liye [ for world safety ] yaa श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ 4) vishva ke abhyudaya ke liye [ for the prosperity of the world ] vishveshvari त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥

5) vishvavyaapii vipattiyoM ke naasha ke liye [ to eliminate world calamities ] devi prapannartihare prasiida prasiida मातर्जगतोऽखिलस्य | प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य || 6) विश्व के पाप\-ताप\-निवारण ke liye [ to eliminate evil and suffering from the world] devi prasiida paripaalaya नोऽरिभीते\rnityaM यथासुरवधादधुनैव सद्यः | पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् || 7) vipattinaasha ke liye [ to eliminate personal calamity ] शरणागतदीनार्तपरित्राणपरायणे | सर्वास्यार्तिहरे देवि नारायणि नमोऽस्तु te || 8) vipattinaasha aur shubha kii praapti ke liye [ to eliminate person calamity and have good fortune] karotu saa नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः | 9) bhayanaasha ke liye [ To eliminate fear ] [ a ] sarvasvaruupe sarveshe sarvashaktisamanvite | bhayebhyastraahi no devi durge devi नमोऽस्तु ते || [ b ] एतत्ते वदनं सौम्यं लोचनत्रयभूषितं | पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते || [ c ] ज्वालाकरालमत्युग्रमशेषासुरसूदनम् | त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु te || 10) paapanaasha ke liye [ to eliminate personal sins ] hinasti दैत्यतेजांसि स्वनेनापूर्य या जगत् |

सा घण्टा पातु नो देवि पापेभ्योऽनः sutaaniva ॥ 11) roganaasha ke liye [ to eliminate personal illness ] रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां prayaanti ॥ 12) mahaamaarii naasha ke liye [ to eliminate epidemic ] jayantii मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु te ॥ 13) aarogya aur saubhaagya praapti ke liye [ to achieve good health & good fortune ] dehi सौभाग्यमारोग्यं देहि मे परमं सुखम् । रुपं देहि यशो जयं देहि यशो देहि द्विषो जहि ॥ 14) सुलक्षणा patnii kii praapti ke liye [ to get a virtuous wife ] पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् । तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥ 15) baadhaa shaanti ke liye [ to eliminate obstacles ] सर्वाबाधाप्रशमनं त्रैलोक्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ 16) sarvavidha abhyudaya ke liye [ for overall growth and prosperity ] te sammataa जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ 17) दारिद्र्य दुःखादि naasha ke liye [ to eliminate poverty and agony ]

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ 18) rakshaa paane ke liye [ to get protection ] shuulena paahi no devi paahi खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ 19) समस्त विद्या_oM की और् समस्त स्त्रियों में मातृभाव kii praapti ke liye [ to obtain all skills and motherly affection of all women] vidyaa samastaastava devi भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वैकया पूरितमम्बयैतत् । का ते स्तुतिः स्तव्यपरा परोक्त्तिः ॥ 20) सब प्रकार के कल्याण ke liye [ to obtain all around well being ] सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु te ॥ 21) shakti praapti ke liye [ to obtain strength ] सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु te ॥ 22) prasannataa praapti ke liye [ to obtain happiness ] प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि । त्रैलोक्यवासिनामीड्ये लोकानां varadaa bhava ॥ 23) vividha updravon se bachane ke liye [ to be safe from all turmoils ] रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥

24) baadhaa mukta ho kara dhana aur putraadi kii praapti ke liye [ to obtain wealth and progeny over riding all obstacles] sarvabaadhaavinirmukto धनधान्यसुतान्वितः | मनुष्यो मत्प्रसादेन भविष्यति न संशयः || 25) bhukti mukti kii praapti ke liye [ to obtain deliverance from this mundane world] vidhehi devi कल्याणं विधेहि परमां श्रियम् | रुपं देहि जयं देहि यशो देहि द्विषो jahi || 26) paapa naasha tathaa bhakti praapti ke liye [ to obtain bhakti and elimination of sins] नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे | रूपं देहि जयं देहि यशो देहि द्विषो jahi || 27) svarga aura moksha ke liye [ to achieve salvation & heaven ] sarvabhuutaa yadaa devii svargamuktipradaayinii | त्वं स्तुता स्तुतये का वा भवन्तु परमोत्तयः || 28) svarga aura mukti ke liye [ to achive deliverance and heaven ] sarvasya बुद्धिरूपेण जनस्य हृदि संस्थिते | स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु te || 29) moksha kii praapti ke liye [ to achieve Moksh, salvation ] त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया | सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः || 30) svapna me siddhi\-asiddhi jaanane ke liye [ to know whether something will get done or not through dream] durge devi नमस्तुभ्यं सर्वकामार्थसाधिके | मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ||

S-ar putea să vă placă și