Sunteți pe pagina 1din 161

[BJT Vol A - 2] [\z A /] [\w II /]

[BJT Page 002] [\x 2/]


[PTS Vol A - 2] [\z A /] [\f II /]
[PTS Page 001] [\q 1/]
Suttantapiake
Aguttaranikyo
Dutiyo bhgo
Catukkanipto
1. Pahamo pasako
1. Bhaagmavaggo
Namo tassa bhagavato arahato sammsambuddhasasa.
4. 1. 1. 1.
(Anubuddhasutta)
1. Eva me suta: eka samaya bhagav vajjsu viharati bhaagme. Tatra kho bhagav bhikkh
hikkhavoti. Bhadanteti te bhikkh bhagavato paccassosu bhagav etadavoca:
Catunna bhikkhave dhammna ananubodh appaivedh evamida dghamaddhna sandhvita sasar
umhkaca. Katamesa catunna?
Ariyassa bhikkhave slassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarit
tumhkaca.
Ariyassa bhikkhave samdhissa ananubodh appaivedh evamida dghamaddhna sandhvita sasa
eva tumhkaca.
Ariyya bhikkhave paya ananubodh appaivedh evamida dghamaddhna sandhvita sasarita
.
Ariyya bhikkhave vimuttiy ananubodh appaivedh evamida dghamaddhna sandhvita sasari
tumhkaca.
[BJT Page 004] [\x 4/]
Tayida bhikkhave ariya sla anubuddha paividdha. Ariyo samdhi anubuddho paividdho. Ari
buddh paividdh. Ariy vimutti anubuddh paividdh. Ucchinn bhavatah kh bhavanetti. N
abbhavoti.
Idamavoca bhagav. Ida vatv sugato athpara etadavoca satth:
[PTS Page 002] [\q 2/]
1. Sla samdhi pa ca vimutti ca anuttar,
Anubuddh ime dhamm gotamena yasassin.
2. Iti buddho abhiya dhammamakkhsi bhikkhna,
Dukkhassantakaro satth cakkhum parinibbuto'ti.
4. 1. 1. 2.
(Papatitasutta)
(Svatthinidna:)
2. Cathi bhikkhave dhammehi asamanngato imasm dhammavinay papatito'ti vuccati. Katam
ehi cathi?
Ariyena bhikkhave slena asamanngato imasm dhammavinay papatito'ti vuccati.
Ariyena bhikkhave samdhin asamanngato imasm dhammavinay papatito'ti vuccati.
Ariyya bhikkhave paya asamanngato imasm dhammavinay papatito'ti vuccati.
Ariyya bhikkhave vimuttiy asamanngato imasm dhammavinay papatito'ti vuccati.
Imehi kho bhikkhave cathi dhammehi asamanngato imasm dhammavinay papatito'ti vuccati
.
Cathi bhikkhave dhammehi samanngato imasm dhammavinay appapatito'ti1 vuccati. Katame
hi cathi?
Ariyena bhikkhave slena samanngato imasm dhammavinay appapatito'ti vuccati.
Ariyena bhikkhave samdhin samanngato imasm dhammavinay appapatito'ti vuccati.
Ariyya bhikkhave paya samanngato imasm dhammavinay appapatito'ti vuccati.
1. Apapatito sy. [PTS.]
[BJT Page 006] [\x 6/]
Ariyya bhikkhave vimuttiy samanngato imasm dhammavinay appapatito'ti vuccati.
Imehi kho bhikkhave cathi dhammehi samanngato imasm dhammavinay appapatito'ti vuccatt
i.
3. Cut patanti patit giddh ca punargat,
Kata kicca1 rata ramma sukhennvgata sukha'ti.
4. 1. 1. 3.
(Pahamakhatasutta)
3. Cathi bhikkhave dhammehi samanngato blo avyatto asappuriso khata upahata attna parih
arati. Svajjo [PTS Page 003] [\q 3/] ca hoti snuvajjo vina. Bahu ca apua pasa
Katamehi cathi?
Ananuvicca apariyoghetv avarahassa vaa bhsati.
Ananuvicca apariyoghetv varahassa avaa bhsati.
Ananuvicca apariyoghetv appasdanye hne pasda upadaseti.
Ananuvicca apariyoghetv pasdanye hne appasda upadaseti.
Imehi kho bhikkhave cathi dhammehi samanngato blo avyatto asappuriso khata upahata at
tna pariharati. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavatti.
Cathi bhikkhave dhammehi samanngato paito viyatto sappuriso akkhata anupahata attna pa
harati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati. Katamehi cathi?
Anuvicca pariyoghetv avarahassa avaa bhsati.
Anuvicca pariyoghetv varahassa vaa bhsati.
Anuvicca pariyoghetv appasdanye hne appasda upadaseti.
Anuvicca pariyoghetv pasdanye hne pasda upadaseti.
Katakicca
[BJT Page 008] [\x 8/]
Imehi kho bhikkhave cathi dhammehi samanngato paito viyatto sappuriso akkhata anupaha
ta attna pariharati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavatti.
4. Yo nindiya pasasati ta v nindati yo pasasiyo,
Vicinti mukhena so kali kalin tena sukha na vindati.
5. Appamatto aya kali yo akkhesu dhanaparjayo,
Sabbasspi sahpi attan ayameva mahantataro kali
Yo sugatesu mana padosaye.
6. Sata sahassna nirabbudna chattisati 2 paca ca abbudni,
[PTS Page 004] [\q 4/] yamariyagarah 3 niraya upeti vca manaca paidhya ppakanti
4. 1. 1. 4.
(Dutiyakhatasutta)
4. Catusu bhikkhave micch paipajjamno blo avyatto asappuriso khata upahata attna parih
ati. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavati. Katamesu catusu?
Mtari bhikkhave micch paipajjamno blo avyatto asappuriso khata upahata attna parihara
Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavati.
Pitari bhikkhave micch paipajjamno blo avyatto asappuriso khata upahata attna parihara
. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavati.
Tathgate bhikkhave micch paipajjamno blo avyatto asappuriso khata upahata attna parih
i. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavati.
Tathgatasvake bhikkhave micch paipajjamno blo avyatto asappuriso khata upahata attna
arati. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavati.
Imesu kho bhikkhave catusu micch paipajjamno blo avyatto asappuriso khata upahata attna
pariharati. Svajjo ca hoti snuvajjo vina. Bahu ca apua pasavatti.
1. So sugatesu na mana pasdaye smu. 2. Chattisati machasa. Chattisa ca [PTS, 3.] Yamar
iya garahiya sy.
[BJT Page 010] [\x 10/]
Catusu bhikkhave samm paipajjamno paito viyatto sappuriso akkhata anupahata attna par
ati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati. Katamesu catusu?
Mtari bhikkhave samm paipajjamno paito viyatto sappuriso akkhata anupahata attna par
i. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati.
Pitari bhikkhave samm paipajjamno paito viyatto sappuriso akkhata anupahata attna par
ati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati.
Tathgate bhikkhave samm paipajjamno paito viyatto sappuriso akkhata anupahata attna
rati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati.
Tathgatasvake bhikkhave samm paipajjamno paito viyatto sappuriso akkhata anupahata at
riharati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati.
Imesu kho bhikkhave catusu samm paipajjamno paito viyatto sappuriso akkhata anupahata a
ttna pariharati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavatti.
7. Mtari pitari cpi yo micch paipajjati,
Tathgate ca sambuddhe atha v tassa svake,
Bahuca so pasavati apua tdiso naro.
8. Tya adhammacariyya mtpitusu pait.
Idheva na garahanti peccpyaca gacchati,
9. Mtari pitari cpi yo samm paipajjati.
Tathgate ca sambuddhe atha v tassa svake,
[PTS Page 005] [\q 5/] bahuca so pasavati puampi tdiso naro.
10. Tya dhammacariyya mtpitusu pait,
Idha ceva na pasasanti pecca sagge ca modatti.
[BJT Page 012] [\x 12/]
4. 1. 1. 5.
(Anusotasutta)
5. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Anusotagm puggalo, paisotagm puggalo, hitatto puggalo, tio pragato thale tihati br
Katamo ca bhikkhave anusotagm puggalo? Idha bhikkhave ekacco puggalo kme ca paisevat
i, ppaca kamma karoti, aya vuccati bhikkhave anusotagm puggalo.
Katamo ca bhikkhave paisotagm puggalo? Idha bhikkhave ekacco puggalo kme na paisevati
, ppaca kamma na karoti, sahpi dukkhena sahpi domanassena assumukho'pi rudamno paripua
risuddha brahmacariya carati. Aya vuccati bhikkhave paisotagm puggalo.
Katamo ca bhikkhave hitatto puggalo? Idha bhikkhave ekacco puggalo pacanna orambhgiyn
a saojanna parikkhay opaptiko hoti, tattha parinibby anvattidhammo tasm lok. Aya
khave hitatto puggalo.
Katamo ca bhikkhave puggalo tio pragato thale tihati brhmao? [PTS Page 006] [\q 6/]
idha bhikkhave ekacco puggalo savna khay ansava cetovimutti pavimutti diheva
bhi sacchikatv upasampajja viharati. Aya vuccati bhikkhave puggalo tio pragato thale t
i brhmao.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
11. Ye keci kmesu asaat jan avtarg idha kma bhogino,
Punappuna jtijarpaghino tahdhipann anusotagmino.
12. Tasm hi dhro idhupahitsat kme ca ppe ca asevamno,
Sahpi dukkhena jaheyya kme paisotagmti tamhu puggala.
[BJT Page 014] [\x 14/]
13. Yo ve kilesni pahya paca paripuasekho apahnadhammo,
Cetovasippatto samhitindriyo sa ve hitatto'ti naro pavuccati.
14. Parovar yassa samecca dhamm vidhpit atthagat na santi,
Sa vedag vusitabrahmacariyo lokantag pragato'ti vuccatti.
4. 1. 1. 6.
(Appassutasutta)
6. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapa
nno, bahussuto sutena upapanno.
Kathaca bhikkhave puggalo appassuto hoti sutena anupapanno? Idha bhikkhave ekacca
ssa puggalassa appaka suta hoti sutta geyya vyokaraa gth 1 udna itivuttaka jtaka
a vedalla. So tassa appakassa sutassa na atthamaya na dhammamaya na dhammnudhammapai
hoti. Eva kho bhikkhave puggalo appassuto hoti sutena anupapanno.
Kathaca bhikkhave puggalo appassuto hoti sutena upapanno? [PTS Page 007] [\q 7/
] idha bhikkhave ekaccassa puggalassa appaka suta hoti sutta geyya veyykaraa gth
itivuttaka jtaka abbhutadhamma vedalla. So tassa appakassa sutassa atthamaya dhammama
mmnudhammapaipanno hoti. Eva kho bhikkhave puggalo appassuto hoti, sutena upapanno.

Kathaca bhikkhave puggalo bahussuto hoti sutena anupapanno? Idha bhikkhave ekacca
ssa puggalassa bahu2 suta hoti sutta geyya veyykaraa gth udna
Itivuttaka jtaka abbhutadhamma vedalla. So tassa bahukassa sutassa na atthamaya na dha
amaya na dhammnudhamma paipanno hoti. Eva kho bhikkhave puggalo bahussuto hoti, sutena
anupapanno.
1. Gth. Machasa. 2. Bahuka machasa.
[BJT Page 016. [\x 16/] ]
Kathaca bhikkhave puggalo bahussuto hoti sutena upapanno? Idha bhikkhave ekaccass
a puggalassa bahu suta hoti sutta geyya veyykaraa gth udna itivuttaka jtaka abbh
la. So tassa bahukassa sutassa atthamaya dhammamaya dhammnudhammapaipanno hoti. Eva
ikkhave puggalo bahussuto hoti sutena upapanno.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
15. Appassuto'pi ce hoti slesu asamhito,
Ubhayena na garahanti slato ca sutena ca.
16. Appassutopi ce hoti slesu susamhito,
Slato na pasasanti nssa sampajjate suta.
17. Bahussutopi ce hoti slesu asamhito,
Slato na garahanti tassa sampajjate suta.
18. [PTS Page 008] [\q 8/] bahussutopi ce hoti slesu susamhito,
Ubhayena na pasasanti slato ca sutena ca.
19. Bahussuta dhammadhara sappaa buddhasvaka,
Nekkha jambonadasseva ko ta ninditumarahati,
Devpi na pasasanti brahmunpi pasasito'ti.
4. 1. 1. 7.
(Sobhentisutta)
7. Cattro'me bhikkhave puggal viyatt vint visrad bahussut dhammadhar dhammnudhammapa
ha sobhenti. Katame cattro?
Bhikkhu bhikkhave viyatto vinto visrado bahussuto dhammadharo dhammnudhammapaipanno
sagha sobheti.
Bhikkhun bhikkhave viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann sag

Upsako bhikkhave viyatto vinto visrado bahussuto dhammadharo dhammnudhammapaipanno sag
ha sobheti.
Upsik bhikkhave viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann sagha
Ime kho bhikkhave cattro viyatt vint visrad bahussut dhammadhar dhammnudhammapaipann
bhentti.
[BJT Page 018] [\x 18/]
20. Yo hoti viyatto ca visrado ca
Bahussuto dhammadharo ca hoti,
Dhammassa hoti anudhammacr
Sa tdiso vuccati saghasobhano.
21. Bhikkhu ca slasampanno bhikkhun ca bahussut,
Upsako ca yo saddho y ca saddh upsik,
Ete kho sagha sobhenti ete hi saghasobhan'ti.
4. 1. 1. 8
(Vesrajjasutta)
8. Cattrimni bhikkhave tathgatassa vesrajjni yehi vesrajjehi samanngato tathgato sabh
jnti, [PTS Page 009] [\q 9/] parissu shanda nadati, brahmacakka pavatteti. Katam
i cattri?
"Sammsambuddhassa te paijnato ime dhamm anabhisambuddhti" tatra vata ma samao v brhma
vo v mro v brahm v koci v lokasmi sahadhammena paicodessatti nimittameta bhikkhave n
nupassmi. Etampaha bhikkhave nimitta asamanupassanto khemappatto abhayappatto vesraj
jappatto viharmi.
"Khsavassa te paijnato ime sav aparikkhti" tatra vata ma samao v brhmao v devo
lokasmi sahadhammena paicodessatti nimittameta bhikkhave na samanupassmi. Etampaha bhi
kkhave nimitta asamanupassanto khemappatto abhayappatto vesrajjappatto viharmi.
"Ye kho pana te antaryik dhamm vutt. Te paisevato nla antaryyti" tatra vata ma sama
devo v mro v brahm v koci v lokasmi sahadhammena paicodessatti nimittameta bhikkhave
manupassmi. Etampaha bhikkhave nimitta asamanupassanto khemappatto abhayappatto vesr
ajjappatto viharmi.
"Yassa kho pana te atthya dhammo desito so na niyyti takkarassa samm dukkhakkhayyti"
tatra vata ma samao v brhmao v devo v mro v brahm v koci v lokasmi sahadhammena p
imittameta bhikkhave na samanupassmi. Etampaha bhikkhave nimitta asamanupassanto khe
mappatto abhayappatto vesrajjappatto viharmi.
[BJT Page 020] [\x 20/]
Imni kho bhikkhave cattri tathgatassa vesrajjni yehi vesrajjehi samanngato tathgato s
a paijnti, parissu shanda nadati, brahmacakka pavattetti.
22. Ye keci'me vdapath puthussit yannissit samaabrhma ca tathgata patv na te bhavan
a vdapathtivattina. 1
23. Yo dhammacakka abhibhuyya keval 2 pavattay sabbabhtnukamp,
Ta tdisa devamanussaseha satt namassanti bhavassa pragunti.
4. 1. 1. 9
(Tahsutta)
9. [PTS Page 010] [\q 10/] cattro'me bhikkhave tahuppd yattha bhikkhuno tah uppa
jjamn uppajjati. Katame cattro?
Cvarahetu v bhikkhave bhikkhuno tah uppajjamn uppajjati. Piaptahetu v bhikkhave bhik
tah uppajjamn uppajjati. Sensanahetu v bhikkhave bhikkhuno tah uppajjamn uppajjati.
vbhavahetu v bhikkhave bhikkhuno tah uppajjamn uppajjati.
Ime kho bhikkhave cattro tahuppd yatra bhikkhuno tah uppajjamn
Uppajjatti.
24. Tahdutiyo puriso dghamaddhna sasara,
Itthabhvaathbhva sasra ntivattati.
25. Etamdnava atv taha dukkhassa sambhava,
Vtataho andno sato bhikkhu paribbaje'ti.
4. 1. 1. 10
(Yogasutta)
10. Cattro'me bhikkhave yog. Katame cattro? Kmayogo bhavayogo dihiyogo avijjyogo.
Katamo ca bhikkhave kmayogo? Idha bhikkhave ekacco kmna samudayaca atthagamaca assdaca
vaca nissaraaca yathbhta nappajnti. Tassa kmna samudayaca atthagamaca assdaca
hbhta appajnato yo kmesu kmargo kmanandi kmasineho kmamucch kmapips kmapariho
Aya vuccati bhikkhave kmayogo. (Iti kmayogo)
1. Vdapathtivatta machasa.
2. Kevalo machasa. Kevala sy
[BJT Page 022] [\x 22/]
Bhavayogo ca katha hoti? Idha bhikkhave ekacco bhavna samudayaca atthagamaca assdaca d
aca nissaraaca yathbhta nappajnti. Tassa bhavna samudayaca atthagamaca assdaca
athbhta appajnato yo bhavesu bhavargo bhavanandi bhavasineho bhavamucch bhavapips bhav
ariho bhavajjhosna bhavatah snuseti. Aya vuccati bhikkhave bhavayogo. (Iti kmayogo bh
ogo)
Dihiyogo ca katha hoti? Idha bhikkhave ekacco dihna samudayaca atthagamaca assdaca
saraaca yathbhta nappajnti. Tassa dihna samudayaca atthagamaca assdaca dnava
jnato [PTS Page 011] [\q 11/] yo dihisu dihirgo dihinandi dihisineho dihimuc
ariho dihiajjhosna dihitah snuseti. Aya vuccati bhikkhave dihiyogo. (Iti kmayog
go)
Avijjyogo ca katha hoti? Idha bhikkhave ekacco channa phassyatanna samudayaca atthagama
a assdaca dnavaca nissaraaca yathbhta nappajnti. Tassa channa phassyatanna sam
assdaca dnavaca nissaraaca yathbhta appajnato y chasu phassyatanesu avijj aa
kkhave avijjyogo. (Iti kmayogo bhavayogo dihiyogo avijjyogo. )
Sayutto ppakehi akusalehi dhammehi sakilesikehi ponobhavikehi sadarehi dukkhavipkehi
yati jtijarmaraikehi, tasm ayogakkhemti vuccati.
Ime kho bhikkhave cattro yog.
Cattro'me bhikkhave visayog. Katame cattro?
Kmayogavisayogo bhavayogavisayogo dihiyogavisayogo avijjyogavisayogo.
Katamo ca bhikkhave kmayogavisayogo? Idha bhikkhave ekacco kmna samudayaca atthagamaca
assdaca dnavaca nissaraaca yathbhta pajnti. Tassa kmna samudayaca atthagamaca
yathbhta pajnato yo kmesu kmargo kmanandi kmasineho kmamucch kmapips kmapari
ti. Aya vuccati bhikkhave kmayogavisayogo. (Iti kmayogavisayogo. )
[BJT Page 024] [\x 24/]
Bhavayogavisayogo ca katha hoti? Idha bhikkhave ekacco bhavna samudayaca atthagamaca a
ssdaca dnavaca nissaraaca yathbhta pajnti. Tassa bhavna samudayaca atthagamaca
aaca yathbhta pajnato yo bhavesu bhavargo bhavanandi bhavasineho bhavamucch bhavapips
apariho bhavajjhosna bhavatah s nnuseti. Aya vuccati bhikkhave bhavayogavisayogo. (I
ogavisayogo bhavayogavisayogo. )
Dihiyogavisayogo ca katha hoti? Idha bhikkhave ekacco dihna samudayaca atthagamaca a
vaca [PTS Page 012] [\q 12/] nissaraaca yathbhta pajnti. Tassa dihna samuday
maca assdaca dnavaca nissaraaca yathbhta pajnato yo dihsu dihirgo dihinand
hosna dihitah s nnuseti. Aya vuccati bhikkhave dihiyogavisayogo. (Iti kmayogavisa
avisayogo dihiyogavisayogo. )
Avijjyogavisayogo ca katha hoti? Idha bhikkhave ekacco channa phassyatanna samudayaca
thagamaca assdaca dnavaca nissaraaca yathbhta pajnti. Tassa channa phassyatann
maca assdaca dnavaca nissaraaca yathbhta pajnato y chasu phassyatanesu avijj a
bhikkhave avijjyogavisayogo. (Iti kmayogavisayogo bhavayogavisayogo dihiyogavisayogo a
jjyogavisayogo. )
Visayutto ppakehi akusalehi dhammehi sakilesikehi ponobhavikehi sadarehi dukkhavipke
hi yati jtijarmaraikehi. Tasm yogakkhemti vuccati.
Ime kho bhikkhave cattro visayogti.
26. Kmayogena sayutt bhavayogena cbhaya,
Dihiyogena sayutt avijjya purakkhat,
Satt gacchanti sasra jtimaraagmino.
27. Ye ca kme pariya bhavayogaca sabbaso,
Dihiyoga samhacca avijjaca virjaya,
Sabbayogavisayutt te ve yogtig munti.
Bhaagmavaggo pahamo.
Tassuddna:
Anubuddha papatita dve khata anusotapacama,
[PTS Page 013] [\q 13/] appassuto ca sobhenti vesrajja tahyogena te das'ti.
[BJT Page 026] [\x 26/]
2. Caravaggo
4. 1. 2. 1.
(Carantasutta)
(Svatthinidna:)
11. Carato cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu adhivseti, nappajahati, na vinodeti, na vy
tkaroti, na anabhva gameti. Carampi bhikkhave bhikkhu evambhto antp anottp satata sa
sto hnaviriyo'ti vuccati.
hitassa cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu adhivseti, nappajahati, na vinodeti, na vy
tkaroti, na anabhva gameti. hitopi bhikkhave bhikkhu evambhto antp anottp satata sa
hnaviriyo'ti vuccati.
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu adhivseti, nappajahati, na vinodeti, na vy
tkaroti, na anabhva gameti. Nisinnopi bhikkhave bhikkhu evambhto antp anottp satata
kusto hnaviriyo'ti vuccati.
Saynassa cepi bhikkhave bhikkhuno jgarassa uppajjati kmavitakko v vypdavitakko v vihis
akko v. Taca bhikkhu adhivseti, nappajahati, na vinodeti, na vyantkaroti, na anabhva g
ameti. Saynopi bhikkhave bhikkhu jgaro evambhto antp anottp satata samita kusto hn
vuccati.
Carato cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu ndhivseti, pajahati vinodeti, vyantkarot
bhva gameti. Carampi bhikkhave bhikkhu evambhto tp ottp satata samita raddhaviriyo
o'ti vuccati.
hitassa cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu ndhivseti pajahati vinodeti vyantkaroti
gameti. hitopi bhikkhave bhikkhu evambhto tp ottp satata samita raddhaviriyo pahitat
vuccati.
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kmavitakko v
Vypdavitakko v vihisvitakko v. Taca bhikkhu ndhivseti pajahati vinodeti vyantkaroti
gameti. Nisinnopi bhikkhave bhikkhu evambhto tp ottp satata samita raddhaviriyo pahit
'ti vuccati.
[BJT Page 028] [\x 28/]
Saynassa cepi bhikkhave bhikkhuno jgarassa uppajjati kmavitakko v vypdavitakko v vihis
akko v. Ta ca bhikkhu ndhivseti pajahati, vinodeti, byantkaroti, [PTS Page 014] [\q
14/] anabhva gameti. Saynopi bhikkhave bhikkhu jgaro evambhto tp ottp satata s
haviriyo pahitatto'ti vuccatti.
28. Cara v yadi v tiha nisinno udav saya,
Yo vitakka vitakketi ppaka gehanissita.
29. Kummagga paipanno so mohaneyyesu mucchito,
Abhabbo tdiso bhikkhu phuhu sambodhimuttama.
30. Yo cara v tiha v nisinno udav saya,
Vitakka samayitvna vitakkpasame rato,
Bhabbo so tdiso bhikkhu phuhu sambodhimuttamanti.
4. 1. 2. 2.
(Slasutta)
12. Sampannasl bhikkhave viharatha sampannaptimokkh. Ptimokkhasavarasavut viharatha c
arasampann aumattesu vajjesu bhayadassvino. Samdya sikkhatha sikkhpadesu. Sampannasln
hikkhave viharata sampannaptimokkhna ptimokkhasavarasavutna viharata cragocarasamp
su vajjesu bhayadassvna samdya sikkhata sikkhpadesu, kimassa uttari karaya?
Carato cepi bhikkhave bhikkhuno abhijjh vypdo vigato
Hoti. Thnamiddha uddhaccakukkucca vicikicch pah hoti. raddha hoti viriya asallna.
pammuh. Passaddho kyo asraddho. Samhita citta ekagga. Carampi bhikkhave bhikkhu evamb
ttp satata samita raddhaviriyo pahitatto'ti vuccati.
hitassa cepi bhikkhave bhikkhuno abhijjh vypdo vigato hoti. Thnamiddha uddhaccakukkucc
a vicikicch pah hoti. raddha hoti viriya asallna. Upahit sati apammuh. Passadd
ita citta ekagga. hitopi bhikkhave bhikkhu evambhto tp ottp satata samita raddhav
tto'ti vuccati.
[BJT Page 030] [\x 30/]
Nisinnassa cepi bhikkhave bhikkhuno abhijjh vypdo vigato hoti. Thnamiddha uddhaccakuk
kucca vicikicch pah hoti. raddha hoti viriya asallna. Upahit sati apammuh. 1 P
o. Samhita citta ekagga. Nisinnopi bhikkhave bhikkhu evambhto tp ottp satata samita
e 015] [\q 15/] raddhaviriyo pahitatto'ti vuccati.
Saynassa cepi bhikkhave bhikkhuno jgarassa abhijjh vypdo vigato hoti. Thnamiddha uddhac
cakukkucca vicikicch pah hoti. raddha hoti viriya asallna. Upahit sati apammuh
ddho. Samhita citta ekagga. Saynopi bhikkhave bhikkhu jgaro evambhto tp ottp satat
haviriyo pahitatto'ti vuccatti.
31. Yata care yata tihe yata acche yata saye,
Yata sammijaye bhikkhu yatameva na pasraye.
32. Uddha tiriya apcna yvat jagato gati,
Samavekkhit ca dhammna khandhna udayabbaya.
33. Cetosamathasmci sikkhamna sad sata,
Satata pahitatto'ti hu bhikkhu tathvidhanti.
4. 1. 2. 3.
(Padhnasutta)
13. Cattrimni bhikkhave sammappadhnni. Katamni cattri?
Idha bhikkhave bhikkhu anuppannna ppakna akusalna dhammna anuppdya chanda janeti,
riya rabhati, citta paggahti padahati.
Uppannna ppakna akusalna dhammna pahya chanda janeti, vyamati, viriya rabhati,
ati.
Anuppannna kusalna dhammna uppdya chanda janeti, vyamati, viriya rabhati, citta p
ti.
Uppannna kusalna dhammna hitiy asammosya bhyobhvya vepullya bhvanya pripriy
viriya rabhati, citta paggahti padahati.
Imni kho bhikkhave cattri sammappadhnnti.
1. Asammh machasa.
[BJT Page 032. [\x 32/] ]
34. Sammappadhn mradheyydhibht 1
Te asit jtimaraabhayassa prag,
Te tusit jetvna mra savhini 2
Te anej (sabba) namucibala uptivatt te sukhitti.
4. 1. 2. 4.
(Savarappadhnasutta)
14. [PTS Page 016] [\q 16/] cattrimni bhikkhave padhnni, katamni cattri? Savarapp
adhna pahappadhna, bhvanappadhna, anurakkhaappadhna.
Katamaca bhikkhave savarappadhna? Idha bhikkhave bhikkhu cakkhun rpa disv na nimittagg
ti nnuvyajanaggh, yatvdhikaraameta cakkhundriya asavuta viharanta abhijjh domanass
hamm anvssaveyyu, tassa savarya paipajjati, rakkhati cakkhundriya, cakkhundriye savara
jati. Sotena sadda sutv na nimittaggh hoti nnuvyajanaggh, yatvdhikaraameta sotindri
viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati
sotindriya, sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti nnu
atvdhikaraameta ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm
savarya paipajjati, rakkhati ghindriya, ghindriye savara pajjati. Jivhya rasa s
ggh hoti nnuvyajanaggh, yatvdhikaraameta jivhindriya asavuta viharanta abhijjh d
al dhamm anvssaveyyu, tassa savarya paipajjati, rakkhati jivhindriya, jivhindriye sav
jjati. Kyena phohabba phusitv na nimittaggh hoti nnuvyajanaggh, yatvdhikaraameta
a viharanta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajj
i kyindriya, kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnuv
karaameta manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssav
avarya paipajjati, rakkhati manindriya, manindriye savara pajjati. Ida vuccati bhikkha
savarappadhna.
Katamaca bhikkhave pahappadhna? Idha bhikkhave bhikkhu uppanna kmavitakka ndhivseti,
ati, vinodeti, vyantkaroti, anabhva gameti. Uppanna vypdavitakka ndhivseti, pajahati,
odeti, vyantkaroti, anabhva gameti. Uppanna vihisvitakka ndhivseti, pajahati, vinodet
yantkaroti, anabhva gameti. Uppannuppanne ppake akusale dhamme ndhivseti, pajahati, vi
nodeti, byantkaroti anabhva gameti. Ida vuccati bhikkhave pahappadhna:
1. Mradheyybhibhta machasa.
2. Savhana machasa.
[BJT Page 034] [\x 34/]
Katamaca bhikkhave bhvanappadhna? Idha bhikkhave bhikkhu satisambojjhaga bhveti vivekan
issita virganissita nirodhanissita vossaggaparimi. Dhammavicayasambojjhaga bhveti vi
ssita virganissita nirodhanissita vossaggaparimi. Viriyasambojjhaga bhveti vivekanis
rganissita nirodhanissita vossaggaparimi. Ptisambojjhaga bhveti vivekanissita virg
rodhanissita vossaggaparimi. Passaddhisambojjhaga bhveti vivekanissita virganissita
anissita vossaggaparimi. Samdhisambojjhaga bhveti vivekanissita virganissita nirodh
vossaggaparimi. Upekkhsambojjhaga bhveti vivekanissita virganissita nirodhanissita
parimi. Ida vuccati bhikkhave bhvanappadhna.
[PTS Page 017] [\q 17/] katamaca bhikkhave anurakkhaappadhna? Idha bhikkhave b
hikkhu uppanna bhaddaka samdhinimitta anurakkhati ahikasaa pulavakasaa vinlakasa
hiddakasaa uddhumtakasaa. Ida vuccati bhikkhave anurakkhaappadhna.
Imni kho bhikkhave cattri padhnnti.
36. Savaro ca pahaca bhvan anurakkha,
Ete padhn cattro desitdiccabandhun,
Yehi bhikkhu idhtp khaya dukkhassa ppue'ti.
4. 1. 2. 5.
(Aggapaattisutta)
15. Catasso im bhikkhave aggapaattiyo. Katam catasso?
Etadagga bhikkhave attabhvna yadida rhu asurindo.
Etadagga bhikkhave kmabhogna yadida rj mandht.
Etadagga bhikkhave dhipateyyna yadida mro ppim.
Sadevake bhikkhave loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya tathga
aggamakkhyati araha sammsambuddho.
Im kho bhikkhave catasso aggapaattiyo'ti
37. Rhagga1 attabhvna mandht kmabhogina,
Mro dhipateyyna iddhiy yasas jala.
38. Uddha tiriya apcna yvat jagato gati,
Sadevakassa lokassa buddho agga pavuccat'ti
1. Rhugga machasa.
[BJT Page 036] [\x 36/]
4. 1. 2. 6
(Sokhummasutta)
16. Cattrimni bhikkhave sokhummni. Katamni cattri?
Idha bhikkhave bhikkhu rpasokhummena samanngato hoti paramena, tena ca rpasokhummen
a aa rpasokhumma uttaritara v patatara v na samanupassati. Tena ca rpasokhummena a
ttaritara v patatara v na pattheti.
Vedansokhummena [PTS Page 018] [\q 18/] samanngato hoti paramena. Tena ca ve
dansokhummena aa vedansokhumma uttaritara v patatara v na samanupassati. Tena ca v
ena aa vedansokhumma uttaritara v patatara v na pattheti.
Sasokhummena samanngato hoti paramena. Tena ca sasokhummena aa sasokhumma uttari
samanupassati. Tena ca sasokhummena aa sasokhumma uttaritara v patatara v na
Sakhrasokhummena samanngato hoti paramena. Tena ca sakhra sokhummena aa sakhrasokhum
ritara v patatara v na samanupassati. Tena ca sakhrasokhummena aa sakhra sokhumma
atatara v na pattheti.
Imni kho bhikkhave cattri sokhummnti.
39. Rpasokhummata atv vedannaca sambhava,
Sa yato samudeti attha gacchati yattha ca.
40. Sakhre parato atv dukkhato no ca attato,
Sa ve sammaddaso bhikkhu santo santipade rato,
Dhreti antima deha jetv mra savhininti.
4. 1. 2. 7
(Agatisutta)
17. Cattrimni bhikkhave agatigamanni katamni cattri?
Chandgati gacchati. Dosgati gacchati. Mohgati gacchati. Bhaygati gacchati. Imni kho b
have cattri agatigamannti.
41. Chand dos bhay moh yo dhamma ativattati,
Nihyati tassa yaso klapakkheva candim'ti.
[BJT Page 038] [\x 38/]
4. 1. 2. 8.
(Ngatisutta)
18. Cattrimni bhikkhave ngatigamanni. Katamni cattri?
Na chandgati gacchati. Na dosgati gacchati. Na mohgati gacchati. Na bhaygati gacchati.
Imni kho bhikkhave cattri ngatigamannti.
42. Chand dos bhay moh yo dhamma ntivattati,
prati tassa yaso sukkapakkheva candim'ti.
4. 1. 2. 9.
(Agatingatisutta)
19. Cattrimni bhikkhave agatigamanni. Katamni cattri?
[PTS Page 019] [\q 19/] chandgati gacchati. Dosgati gacchati. Mohgati gacchati.
Bhaygati gacchati.
Imni kho bhikkhave cattri agatigamannti.
Cattrimni bhikkhave ngatigamanni. Katamni cattri?
Na chandgati gacchati. Na dosgati gacchati. Na mohgati gacchati. Na bhaygati gacchati.
Imni kho bhikkhave cattri ngatigamannti.
43. Chand dos bhay moh yo dhamma ativattati,
Nihyati tassa yaso klapakkheva candim'ti.
44. Chand dos bhay moh yo dhamma ntivattati,
prati tassa yaso sukkapakkheva candim'ti.
4. 1. 2. 10
(Bhattuddesasutta)
20. Cathi bhikkhave dhammehi samanngato bhattuddesako yathbhata nikkhitto eva niraye.
Katamehi cathi?
Chandgati gacchati. Dosgati gacchati. Mohgati gacchati. Bhaygati gacchati.
Imehi kho bhikkhave cathi dhammehi samanngato bhattuddesako yathbhata nikkhitto eva n
iraye.
[BJT Page 040] [\x 40/]
Cathi bhikkhave dhammehi samanngato bhattuddesako yathbhata nikkhitto eva sagge. Kata
mehi cathi?
Na chandgati gacchati. Na dosgati gacchati. Na mohgati gacchati. Na bhaygati gacchati.
Imehi kho bhikkhave cathi dhammehi samanngato bhattuddesako yathbhata nikkhitto eva s
aggeti.
45. Ye keci kmesu asaat jan
Adhammik honti adhammagrav,
Chand ca dos ca bhay ca gmino 1
Parisakkasvo 2 ca panesa vuccati.
Eva hi vutta samaena jnat
46. Tasm hi te sappuris pasasiy,
Dhamme hit ye na karonti ppaka,
Na chandados na bhay ca gmino.
Parisya mao ca panesa vuccati.
Eva hi vutta samaena jnat'ti.
Caravaggo dutiyo.
Tassuddna:
Cara sla padhnn savara paatti pacama,
Sokhumma tayo agati bhattuddesena te dasti.
1. Chand dos moh ca bhay gmino machasa.
2. Paris kasavo machasa.
[BJT Page 042] [\x 42/]
3. Uruvelavaggo.
4. 1. 3. 1.
(Pahama uruvelasutta)
21. [PTS Page 020] [\q 20/] (eva me suta:) eka samaya bhagav svatthiya viharati j
etavane anthapiikassa rme. Tatra kho bhagav bhikkh mantesi bhikkhavo'ti. Bhadanteti te
hikkh bhagavato paccassosu. Bhagav etadavoca:
Ekamidha bhikkhave samaya uruvelya viharmi najj nerajarya tre ajaplanigrodhe paham
o.
Tassa mayha bhikkhave rahogatassa patisallnassa eva cetaso parivitakko udapdi: dukkh
a kho agravo viharati appatisso. Kannu kho aha samaa v brhmaa v sakkatv garukatv u
hareyyanti. Tassa mayha bhikkhave etadahosi:
Apariprassa kho aha slakkhandhassa pripriy aa samaa v brhmaa v sakkatv garuka
na kho panha passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevaman
aa samaa v brhmaa v attan slasampannatara yamaha sakkatv garukatv upanissya
Apariprassa kho aha samdhikkhandhassa pripriy aa samaa v brhmaa v sakkatv gar
yya, na kho panha passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sade
ssya aa samaa v brhmaa v attan samdhi sampannatara yamaha sakkatv garukatv up
Apariprassa kho aha pakkhandhassa pripriy aa samaa v brhmaa v sakkatv garuk
kho panha passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanuss
maa v brhmaa v attan pasampannatara yamaha sakkatv garukatv upanissya vihareyy
Apariprassa kho aha vimuttikkhandhassa pripriy aa samaa v brhmaa v sakkatv gar
reyya, na kho panha passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sa
nussya aa samaa v brhmaa v attan vimuttisampannatara yamaha sakkatv garukatv u
ti.
Tassa mayha bhikkhave etadahosi: yannnha yopya dhammo may abhisambuddho tameva dhamma
kkatv garukatv upanissya vihareyyanti.
[BJT Page 044. [\x 44/] ]
Atha kho bhikkhave brahm sahampati mama cetas [PTS Page 021] [\q 21/] cetopa
rivitakkamaya seyyathpi nma balav puriso sammijita 1 v bha pasreyya, pasrita v
meva brahmaloke antarahito mama purato pturahosi.
Atha kho bhikkhave brahm sahampati ekasa uttarsaga karitv dakkhia jumaala puthuv
tenajali pametv ma etadavoca: evameta bhagav evameta sugata, yepi te bhante ahesu at
a arahanto sammsambuddh. Tepi bhagavanto dhamma yeva sakkatv garukatv upanissya vihari
. Yepi te bhante bhavisasanti angatamaddhna arahanto sammsambuddh, tepi bhagavanto dh
amma yeva sakkatv garukatv upanissya viharissanti. Bhagavpi bhante etarahi araha sammsa
mbuddho dhamma yeva sakkatv garukatv upanissya viharatti.
Idamavoca brahm sahampati. Ida vatv athpara etadavoca:
47. Ye cabbhatt 2 sambuddh ye ca buddh angat,
Yo cetarahi sambuddho bahunna sokansano.
48. Sabbe saddhammagaruno vihasu viharanti ca,
Athopi viharissanti es buddhna dhammat.
49. Tasm hi atthakmena mahattamabhikakhat,
Saddhammo garuktabbo sara buddhnassananti.
Idamavoca bhikkhave brahm sahampati. Ida vatv ma abhivdetv padakkhia katv tatthevanta

Athakhvha bhikkhave brahmuno ca ajjhesana viditv attano ca patirpa, yopya dhammo may
sambuddho tameva dhamma sakkatv garukatv upanissya vihsi. Yato ca kho bhikkhave saghopi
mahattena samanngato atha me saghepi (tibba) gravoti.
4. 1. 3. 2.
( Dutiya uruvelasutta)
(Svatthinidna:)
22. [PTS Page 022] [\q 22/] ekamidha bhikkhave samaya uruvelya viharmi najj nera
rya tre ajaplanigrodhe pahambhisambuddho. Atha kho bhikkhave sambahul brhma ji vud
addhagat vayoanuppatt yenha tenupasakamisu. Upasakamitv mama saddhi sammodisu. Sammo
tha srya vtisretv ekamanta nisdisu. Ekamanta nisinn kho bhikkhave te brhma ma
1. Samijita machasa, 2. Ye ca att machasa.
[BJT Page 046. [\x 46/] ]
Suta neta 1 bho gotama na samao gotamo brhmae jie vuddhe mahallake addhagate vayoanuppa
tte abhivdeti v paccuheti v sanena v nimanteti. Tayida bho gotama tatheva. Nahi bhava
amo brhmae jie vuddhe mahallake addhagate vayoanuppatte abhivdeti v paccuheti v sane
manteti. Tayida bho gotama na sampannamevti.
Tassa mayha bhikkhave etadahosi: na vatime 2 yasmanto jnanti thera v therakarae v dhamm
e. Vuddho cepi bhikkhave hoti stiko v nvutiko v vassasatiko v jtiy. So ca hoti aklav
anatthavd adhammavd avinayavd anidhnavati vca bhsit aklena anapadesa apariyantav
a. Atha kho so blo therotveva sakha gacchati.
Daharo cepi bhikkhave hoti yuv susukakeso bhaddena yobbanena samanngato pahamena vaya
s. So ca hoti klavd bhtavd atthavd dhammavd vinayavd nidhnavati vca bhsit k
tthasahita. Atha kho so paito therotveva sakha gacchati.
Cattrome, bhikkhave therakara dhamm. Katame cattro?
Idha bhikkhave bhikkhu slav hoti ptimokkhasavarasavuto viharati cragocarasampanno auma
esu vajjesu bhayadassv samdya sikkhati sikkhpadesu. Bahussuto [PTS Page 023] [\q 23/
] hoti sutadharo sutasannicayo. Ye te dhamm dikaly majjhekaly pariyosnakaly s
evalaparipua parisuddha brahmacariya abhivadanti. Tathrpssa dhamm bahussut honti dha
paricit manasnupekkhit dihiy suppaividdh.
Catunna jhnna bhicetasikna dihadhammasukhavihrna nikmalbh hoti akicchalbh aka
savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv u
Ime kho bhikkhave cattro therakara dhamm ti.
1. Meta si. 2. Nayime machasa na vata me
[BJT Page 048] [\x 48/]
50. Yo uddhatena cittena samphaca bahubhsati,
Asamhitasakappo asaddhammarato mago,
r so thvareyyamh ppadihi andaro.
51. Yo ca slena sampanno sutav paibhnav,
Saato thiradhammesu 1 payattha vipassati,
Prag sabbadhammna akhilo paibhnav.
52. Pahajtimarao brahmacariyassa keval,
Tamaha vadmi theroti yassa no santi sav,
savna khay bhikkhu so theroti pavuccatti.
4. 1. 3. 3.
(Lokasutta)
(Svatthinidna:)
23. Loko bhikkhave tathgatena abhisambuddho. Lokasm tathgato visayutto. Lokasamudayo
bhikkhave tathgatena abhisambuddho. Lokasamudayo tathgatassa paho. Lokanirodho bhik
khave tathgatena abhisambuddho. Lokanirodho tathgatassa sacchikato. Lokanirodhagminp
aipad bhikkhave tathgatena abhisambuddh. Lokanirodhagminpaipad tathgatassa bhvit.
Ya bhikkhave sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevam
anussya diha suta muta vita patta [PTS Page 024] [\q 24/] pariyesita anuvica
sabba ta tathgatena abhisambuddha. Tasm tathgato'ti vuccati.
Yaca bhikkhave ratti tathgato abhisambujjhati, yaca ratti parinibbyati, ya etasmi anta
bhsati lapati niddisati, sabba ta tatheva hoti. No aath. Tasm tathgato'ti vuccati.
Yathvd bhikkhave tathgato tathkr, yathkr tathvd, iti
Yathvd tathkr yathkr tathvd. Tasm tathgato'ti vuccati.
Sadevake bhikkhave loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya tathga
abhibh anabhibhto, aadatthu daso vasavatt. Tasm tathgato'ti vuccati.
53. Sabbaloka 2 abhiya sabbaloke yath tatha,
Sabbalokavisayutto sabbaloke anpayo.
1. Dhro dhammesu machasa. 2. Sabba loka ma. Cha. Sa.
[BJT Page 050] [\x 50/]
54. Sa ve sabbbhibh dhro sabbaganthappamocano,
Phuhassa param santi nibbna akutobhaya.
55. "Esa khsavo buddho anghocchinnasasayo,
Sabbakammakkhaya patto vimutto upadhisakhaye.
56. Esa so bhagav buddho esa sho anuttaro,
Sadevakassa lokassa brahmacakka pavattay. "
57. Iti devamanuss ca ye buddha saraagat,
Sagamma na namassanti mahanta vtasrada.
58. "Danto damayata seho santo samayata is,
Mutto mocayata aggo tio trayata varo"
59. Iti heta namassanti mahanta vtasrada,
Sadevakasmi lokasmi natthi te paipuggaloti.
4. 1. 3. 4.
(Kakrmasutta)
24. (Eva me suta:) eka samaya bhagav skete viharati kakrme. Tatra kho bhagav bhikkh
hikkhavoti. Bhadanteti te bhikkh bhagavato paccassosu. Bhagav etadavoca:
[PTS Page 025] [\q 25/] ya bhikkhave sadevakassa lokassa samrakassa sabrahma
kassa sassamaabrhmaiy pajya sadevamanussya diha suta muta vita patta pariyesit
tamaha jnmi.
Ya bhikkhave sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevam
anussya diha suta muta vita patta pariyesita anuvicarita manas, tamaha abbha
Ta tathgato na upahsi.
Ya bhikkhave sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevam
anussya diha suta muta vita patta pariyesita anuvicarita manas, tamaha jnmti
us.
[BJT Page 052] [\x 52/]
Ya bhikkhave sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevam
anussya diha suta muta vita patta pariyesita anuvicarita manas, tamaha jnmi c
ampassa tdisameva. Tamaha neva jnmi na najnmti vadeyya, ta mama assa kali.
Iti kho bhikkhave tathgato dah dahabba diha na maati. Adiha na maati. Dahab
sotabba suta na maati. Asuta na maati. Sotabba na maati. Sotra na maati. Mut 2
maati. Amuta na maati. Motabba na maati. Motra na maati. Vit 3 vitabba vi
. Vitra na maati.
Iti kho bhikkhave tathgato dihasutamutavitabbesu dhammesu tdyeva td. Tamh ca pana 4
td uttaritaro v patataro v natthti vadmti.
60. Ya kici diha va suta muta v
Ajjhosita saccamuta paresa,
Na tesu td sayasavutesu
Sacca mus vpi para daheyya.
61. Eta ca salla paigacca 5 disv
Ajjhosit yattha paj visatt,
[PTS Page 026] [\q 26/]
Jnmi passmi tatheva eta
Ajjhosita natthi tathgatnanti.
4. 1. 3. 5.
(Brahmacariyasutta)
(Svatthinidna:)
25. Nayida bhikkhave brahmacariya vussati janakuhanattha, na janalapanattha, na lbhas
akkrasiloknisasattha, na itivdappamokkhnisasattha, na iti ma jano jntti. Atha kho
ve brahmacariya vussati savarattha, pahattha, virgattha, nirodhatthanti.
62. Savarattha pahattha brahmacariya antiha,
Adesayi so bhagav nibabnogadhagmina.
63. Esa maggo mahantehi anuyto mahesihi,
Ye ca ta paipajjanti yath buddhena desita,
Dukkhassanta karissanti satthussanakrinoti.
1. Sutv machasa. 2. Mutv machasa 3. Viatv machasa.
4. Tdimh machasa. 5. Paikacca machasa.
[BJT Page 054. [\x 54/] ]
4. 1. 3. 6.
(Kuhakasutta)
26. Ye te bhikkhave bhikkh kuh thaddh lap sig unna asamhit, na me te bhikkhave bhikk
pagat ca te bhikkhave bhikkh imasm dhammavinay. Na ca te imasmi dhammavinaye vuddhi vi
rhi vepulla pajjanti.
Ye ca kho te bhikkhave bhikkh nikkuh nillap dhr atthaddh susamhit, te kho me bhikkhave
hikkh mmak. Anapagat ca te bhikkhave bhikkh imasm dhammavinay. Te ca imasmi dhammavina
vuddhi virhi vepulla pajjantti.
64. Kuh thaddh lap sig unna asamhit,
Na te dhamme virhanti sammsambuddhadesite.
65. Nikkuh nillap dhr atthaddh susamhit,
Te ve dhamme virhanti sammsambuddhadesiteti.
4. 1. 3. 7
( Santuhisutta)
27. Cattrimni bhikkhave appni ca sulabhni ca, anavajjni tni ca. Katamni cattri?
Pasukla bhikkhave cvarna appaca sulabhaca, [PTS Page 027] [\q 27/] taca anavajj
opo bhikkhave bhojanna appaca sulabhaca, taca anavajja. Rukkhamla bhikkhave sensanna
sulabhaca, taca anavajja. Ptimutta bhikkhave bhesajjna appaca sulabhaca, taca anavaj
Imni kho bhikkhave cattri appni ca sulabhni ca, tni anavajjni.
Yato kho bhikkhave bhikkhu appena ca santuho hoti sulabhena ca. Idamassha aatara sma
vadmti.
66. Anavajjena tuhassa appena sulabhena ca,
Na sensanamrabbha cvarampnabhojana,
Vighto hoti cittassa dis na paihaati.
67. Ye cassa dhamm akkht smaassnulomik,
Adhiggaht tuhassa appamattassa bhikkhunoti.
[BJT Page 056. [\x 56/] ]
4. 1. 3. 8.
(Ariyavasasutta)
28. Cattro, me bhikkhave ariyavas agga, ratta, vasa, por, asaki, asakia
patikuh samaehi brhmaehi vihi. Katame cattro?
Idha bhikkhave bhikkhu santuho hoti 1 itartarena cvarena,
Itartaracvarasantuhiy ca vaavd. Na ca cvarahetu anesana appatirpa pajjati. Aladd
itassati. Laddh ca cvara agathito 2 amucchito anajjhpanno dnavadassv nissaraapao pa
. Tya va pana itartaracvarasantuhiy nevattnukkaseti. No para vambheti. So hi tattha d
o analaso sampajno patissato. Aya vuccati bhikkhave bhikkhu pore aggae ariyavase hito.
Puna ca para bhikkhave bhikkhu santuho hoti itartarena piaptena, itartarapiaptasant
Na ca piaptahetu anesana appatirpa pajjati. Aladdh ca piapta na paritassati. Laddh
hito amucchito anajjhpanno dnavadassv [PTS Page 028] [\q 28/] nissaraapao paribh
ti. Tya ca pana itartarapiapta santuhiy nevattnukkaseti. No para vambheti. So hi ta
kho analaso sampajno patissato. Aya vuccati bhikkhave bhikkhu pore aggae ariyavase hit

Puna ca para bhikkhave bhikkhu santuho hoti itartarena sensanena, itartarasensanasantu
ca vaavd. Na ca sensanahetu anesana appatirpa pajjati. Aladdh ca sensana na parita
dh ca sensana agathito amucchito anajjhpanno dnavadassv nissaraapao paribhujati. T
itartarasensanasantuhiy nevattnukkaseti. No para vambheti. So hi tattha dakkho analaso
ampajno patissato. Aya vuccati bhikkhave bhikkhu pore aggae ariyavase hito.
Puna ca para bhikkhave bhikkhu bhvanrmo hoti bhvanrato, pahnrmo hoti pahnarato. Tya
bhvanrmatya bhvanratiy pahnrmatya pahnaratiy nevattnukkaseti. No para vambhet
kkho analaso sampajno patissato. Aya vuccati bhikkhave bhikkhu pore aggae ariyavase hi
.
1. Tuho machasa 2. Agadhito machasa.
[BJT Page 058] [\x 58/]
Ime kho bhikkhave cattro ariyavas agga, ratta, vasa, por. Asaki. Asakia
patikuh samaehi brhmaehi vihi.
Imehi ca pana bhikkhave cathi ariyavasehi samanngato bhikkhu puratthimya cepi disya v
iharati, sveva arati sahati, na ta arati sahati. Pacchimya cepi disya viharati, svev
a arati sahati, na ta arati sahati. Uttarya cepi disya viharati, sveva arati sahati,
na ta arati sahati. Dakkhiya cepi disya viharati, sveva arati sahati, na ta arati saha
ti. Ta kissa hetu: aratiratisaho hi bhikkhave dhroti.
68. Nrati sahati vra nrati vrasahati,
Dhro ca arati sahati dhro hi arati saho.
69. [PTS Page 029] [\q 29/] sabbakammavihyina panunna ko nivraye,
Nekkha jambonadasseva ko ta ninditumarahati,
Devpi na pasasanti brahmunpi pasasitoti.
4. 1. 3. 9
(Dhammapadasutta)
29. Cattrimni bhikkhave dhammapadni aggani, rattani, vasani, porni, asakin
sakyissanti, appatikuhni samaehi brhmaehi vihi katamni cattri?
Anabhijjh bhikkhave dhammapada aggaa, rattaa, vasaa, pora, asakia, asaki
appatikuha samaehi brhmaehi vihi.
Avypdo bhikkhave dhammapada aggaa, rattaa, vasaa pora, asakia, asakiapu
ikuha samaehi brhmaehi vihi.
[BJT Page 060] [\x 60/]
Sammsati bhikkhave dhammapada aggaa, rattaa, vasaa, pora, asakia, asakia
ppatikuha samaehi brhmaehi vihi.
Sammsamdhi bhikkhave dhammapada aggaa, rattaa, vasaa, pora, asakia, asaki
Appatikuha samaehi brhmaehi vihi.
Imni kho bhikkhave cattri dhammapadni aggani, rattani, vasani, porni, asaki
na sakyissanti. Appatikuhni samaehi brhmaehi vihti.
70. Anabhijjhlu vihareyya avypannena cetas,
Sato ekaggacittassa ajjhatta susamhitoti.
4. 1. 3. 10
(Paribbjakasutta)
30. (Eva me suta) eka samaya bhagav rjagahe viharati gijjhake pabbate. Tena kho pana s
ayena sambahul abhit abhit paribbjak sappiniytre 1 paribbjakrme paivasanti. S
haro sakuludy ca paribbjako ae ca abhit abhit paribbjak.
Atha kho bhagav syanhasamaya patisalln vuhito yena sappiniy tra paribbjakrmo tenu
sakamitv paatte sane nisdi. Nisajja kho bhagav te paribbjake etadavoca:
Cattrimni paribbjak dhammapadni aggani, [PTS Page 030] [\q 30/] rattani, vas
asakiapubbni, na sakyanti, na sakyissanti. Appatikuhni samaehi brhmaehi vihi
1. Sippiniktre machasa.
[BJT Page 062. [\x 62/] ]
Anabhijjh paribbjak dhammapada aggaa rattaa vasaa pora asakia asakiapu
samaehi brhmaehi vihi. Avypda paribbjak dhammapada aggaa rattaa vasaa po
ti. Appatikuha samaehi brhmaehi vihi. Sammsati paribbjak dhammapada aggaa ratt
sakyati na sakyissati. Appatikuha samaehi brhmaehi vihi. Sammsamdhi paribbjak
asaa pora asakia asakiapubba, na sakyati na sakyissati. Appatikuha sama
Brhmaehi vihi.
Imni kho paribbjak cattri dhammapadni aggani rattani vasani porni asakin
anti. Appatikuhni samaehi brhmaehi vihi.
Yo kho paribbjak eva vadeyya: ahameta anabhijjha dhammapada paccakkhya abhijjhlu kme
basrga samaa v brhmaa v papessmti. Tamaha tattha eva vadeyya: etu. Vadatu. V
ti.
So vata paribbjak anabhijjha dhammapada paccakkhya, abhijjhlu kmesu tibbasrga sama
atti neta hna vijjati.
Yo kho paribbjak eva vadeyya: ahameta abypda dhammapada paccakkhya bypannacitta pad
ppa samaa v brhmaa v papessmti. Tamaha tattha eva vadeyya: etu. Vadatu. Vyhar
i.
So vata paribbjak abypda dhammapada paccakkhya, bypannacitta paduhamanasakappa sa
tti neta hna vijjati.
Yo kho paribbjak eva vadeyya, ahameta sammsati dhammapada paccakkhya, muhassati asa
aa v brhmaa v papessmti. Tamaha tattha eva vadeyya: etu. Vadatu. Vyharatu. Pas
So vata paribbjak sammsati dhammapada paccakkhya, muhassati asampajna samaa v br
a vijjati.
[BJT Page 064] [\x 64/]
Yo kho paribbjak eva vadeyya: ahameta sammsamdhi dhammapada paccakkhya asamhita vib
tta samaa v brhmaa v papessmti. Tamaha tattha eva vadeyya, etu. Vadatu. [PTS P
vyharatu. Passmissa nubhvanti.
So vata paribbjak sammsamdhi dhammapada paccakkhya asamhita vibbhantacitta samaa v
i neta hna vijjati.
Yo kho paribbjak imni cattri dhammapadni garahitabba paikkositabba maeyya, tassa di
me cattro sahadhammik vdnupt grayh hn gacchanti. Katame cattro?
Anabhijjhace bhava dhammapada garahati, paikkosati. Ye ca hi abhijjhl kmesu tibbasarg
aabrhma, te bhoto pujj. Te bhoto psas.
Abypdace bhava dhammapada garahati, paikkosati. Ye ca hi bypannacitt paduhamanasaka
ma. Te bhoto pujj. Te bhoto psas.
Sammsatice bhava dhammapada garahati, paikkosati. Ye ca hi muhassat asampajn samaab
oto pujj. Te bhoto psas.
Sammsamdhice bhava dhammapada garahati, paikkosati. Ye ca hi asamhit vibbhantacitt sa
ma. Te bhoto pujj. Te bhoto psas.
Yo kho paribbjak imni cattri dhammapadni garahitabba paikkositabba maeyya, tassa di
me ime cattro sahadhammik vdnupt grayh hn gacchanni.
Ye pi te paribbjak ahesu ukkal vassabha ahetuvd, akiriyavd, natthikavd. Tepi imn
padni na garahitabba na paikkositabba amaisu. Ta kissa hetu: nindbyros uprambhabha
71. Abypanno sad sato ajjhatta susamhito,
Abhijjhvinaye sikkha appamattoti vuccatti.
Uruvelavaggo tatiyo.
Tassuddna:
Dve uruvel loko kliko brahmacariyena pacama,
Kuha santuhi vaso dhammapada paribbjakena cti.
[BJT Page 066] [\x 66/]
4. Cakkavaggo.
4. 1. 4. 1
( Cakkasutta )
( Svatthinidna:)
31. [PTS Page 032] [\q 32/] cattrimni bhikkhave cakkni yehi samanngatna devamanu
ssna catucakka vattati, yehi samanngat devamanuss nacirasseva mahantatta vepullatta p
i bhogesu.
Katamni cattri? Patirpadesavso, sappurisupassayo, attasammpaidhi, pubbe ca katapuat.
Imni kho bhikkhave cattri cakkni, yehi samanngatna devamanussna catucakka vattati, ye
amanngat devamanuss na cirasseva mahantatta vepullatta ppuanti bhogesti.
72. Patirpe 1 vase dese ariyacittakaro 2 siy,
Sammpaidhisampanno pubbe puakato naro,
Dhaa dhana yaso kitti sukha cetdhivattatti. 3
4. 1. 4. 2
( Sagahavatthusutta )
32. Cattrimni bhikkhave sagahavatthni.
Katamni cattri? Dna, peyyavajja, atthacariy, samnattat.
Imni kho bhikkhave cattri sagahavatthnti.
73. Dna ca peyyavajjaca atthacariy ca y idha,
Samnattat ca dhammesu tattha tattha yathraha,
Ete kho sagah loke rathassva yyato.
74. Ete ca sagah nssu na mt puttakra,
Labhetha mna pja v pit v puttakra.
75. Yasm ca sagah ete samavekkhanti pait,
Tasm mahatta papponti psas ca bhavanti te'ti.
4. 1. 4. 3.
(Shasutta)
33. [PTS Page 33] [\q 33/] sho bhikkhave migarj syanhasamaya say nikkhamati. say
kkhamitv vijambhati. Vijambhitv samant catuddis anuviloketi. Samant catuddis anuviloke
tv tikkhattu shanda nadati. Tikkhattu shanda naditv gocarya pakkamati. Ye kho pana
have tiracchnagat p shassa migarao nadato sadda suanti, te yebhuyyena bhaya savega
ti. Bila
Bilsay pavisanti. Daka daksay pavisanti. Vana vansay pavisanti. ksa pakkhino bhajan
1. Pairpe sy: 2. Ariyamittakaro sy:
3. Ceta dhivattati sy: smu.
[BJT Page 068] [\x 68/]
Yepi te bhikkhave rao ng gmanigamarjadhnsu dahehi varattehi bandhanehi baddh, tepi t
hanni sachinditv sampadetv bht muttakarsa cajamn yena v tena v palyanti. Eva m
khave sho migarj tiracchnagatna pna eva mahesakkho eva mahnubhvo.
Evameva kho bhikkhave yad tathgato loke uppajjati araha sammsambuddho vijjcaraasampann
o sugato lokavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So dhamma
eseti: 'iti sakkyo, iti sakkyasamudayo, iti sakkya nirodho, iti sakkyanirodhagmin paipa
d'ti.
Yepi te bhikkhave dev dghyuk vaavanto sukhabahul uccesu vimnesu cirahitik, tepi tat
dhammadesana sutv yebhuyyena bhaya savega santsa pajjanti.
Anicc vata kira bho maya samn niccamh'ti amaimha. Addhuv vata kira bho maya samn dh
amaimha. Asassat vata kira bho maya samn sassatamh'ti amaimha. Mayampi kira bho anicc
uv asassat sakkyapariypann'ti.
Eva mahiddhiyo kho bhikkhave tathgato sadevakassa lokassa. Eva mahesakkho eva mahnubhv
oti.
76. [PTS Page 034] [\q 34/] yad buddho abhiya dhammacakka pavattayi,
Sadevakassa lokassa satth appaipuggalo.
77. Sakkyaca nirodhaca sakkyassa ca sambhava,
Ariya cahagika magga dukkhpasamagmina.
78. Yepi dghyuk dev vaavanto yasassino,
Bht santsampdu shassevitare mig.
79. Avtivatt sakkya anicc kira bho maya,
Sutv arahato vkya vippamuttassa tdino'ti.
1 Udaka udaksay machasa
[BJT Page 070] [\x 70/]
4. 1. 4. 4
( Aggappasdasutta )
34. Cattro'me bhikkhave aggappasd. Katame cattro?
Yvat bhikkhave satt apad v dipad v catuppad v bahuppad v rpino v arpino v sai
athgato tesa aggamakkhyati araha sammsambuddho. Ye bhikkhave buddhe pasann, agge te pa
sann, agge kho pana pasannna aggo vipko hoti.
Yvat bhikkhave dhamm sakhat, ariyo ahagiko maggo tesa aggamakkhyati. Ye bhikkhave ar
ke magge pasann, agge te pasann. Agge kho pana pasannna aggo vipko hoti.
Yvat bhikkhave dhamm sakhat v asakhat v, virgo tesa dhammna aggamakkhyati. Yadid
pipsavinayo layasamugghto vaupacchedo tahakkhayo virgo nirodho nibbna. Ye bhikkhave
me pasann, agge te pasann. Agge kho pana pasannna aggo vipko hoti.
Yvat bhikkhave sagh v ga v, tathgatasvakasagho tesa aggamakkhyati. Yadida cattr
risapuggal esa bhagavato svakasagho huneyyo phueyyo dakkhieyyo ajalikarayo anuttara
a lokassa. [PTS Page 035] [\q 35/] ye bhikkhave saghe pasann, agge te pasann.
Agge kho pana pasannna aggo vipko hoti.
Ime kho bhikkhave cattro aggappasdti.
80. Aggato ve pasannna agga dhamma vijnata,
Agge buddhe pasannna dakkhieyye anuttare.
81. Agge dhamme pasannna virgpasame sukhe,
Agge saghe pasannna puakkhette anuttare.
82. Aggasmi dna dadata agga pua pavahati,
Agga yu1 ca vao ca yaso kitti sukha bala.
83. Aggassa dt medhv aggadhammasamhito,
Devabhto manusso v aggappatto pamodatti.
1. yu ca: machasa.
[BJT Page 072] [\x 72/]
4. 1. 4. 5
( Vassakrasutta )
35. Eka samaya bhagav rjagahe viharati veuvane kalandakanivpe. Atha kho vassakro brhma
agadhamahmatto yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodan
katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho vassakro brhmao magadh
nta etadavoca:
Cathi kho maya bho gotama dhammehi samanngata mahpaa mahpurisa paapema. Katamehi c
Idha bho gotama bahussuto hoti tassa tasseva sutajtassa. Tassa tasseva kho pana b
hsitassa attha jnti 'aya imassa bhsitassa attho, aya imassa bhsitassa attho'ti. Satim
pana hoti cirakatampi cirabhsitampi sarit anussarit. Yni kho pana tni gahahakni kika
tattha dakkho hoti, analaso tatrpyavmasya samanngato ala ktu ala savidhtu. Imehi
gotama cathi dhammehi samanngata mahpaa mahpurisa paapema. Sace pana me bho gotama
abba, anumodatu me bhava gotamo. Sace pana me bho gotama paikkositabba, paikkosatu me
bhava gotamoti.
Neva kho tyha brhmaa anumodmi. Na pana paikkosmi. [PTS Page 036] [\q 36/] cathi
o aha brhmaa dhammehi samanngata mahpaa mahpurisa paapemi. Katamehi cathi?
Idha brhmaa bahujanahitya paipanno hoti bahujanasukhya bahu'ssa janat ariye ye patih
ida kalyadhammat kusaladhammat.
So ya vitakka kakhati vitakketu. Ta vitakka vitakketi. Ya vitakka nkakhati vitakket
itakka vitakketi. Ya sakappa kakhati sakappetu, ta sakappa sakappeti. Ya sakappa
u, na ta sakappa sakappeti. Iti cetovasippatto hoti vitakkapathesu.
Catunna jhnna bhicetasikna dihadhammasukhavihrna nikmalbh hoti akicchalbh aka
savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv u
[BJT Page 074] [\x 74/]
Neva kho tyha brhmaa anumodmi. Na pana paikkosmi. Imehi kho aha brhmaa cathi dhamme
ngata mahpaa mahpurisa paapemti.
Acchariya bho gotama. Abbhuta bho gotama. Yvasubhsita cida bhot gotamena. Imehi ca maya
cathi dhammehi samanngata bhavanta gotama dhrema.
Bhava hi gotamo bahujanahitya paipanno bahujanasukhya, bahu te janat ariye ye patihp
da kalyadhammat kusaladhammat.
Bhava hi gotamo ya vitakka kakhati vitakketu, ta vitakka vitakketi. Ya vitakka nka
kketu, na ta vitakka vitakketi. Ya sakappa kakhati sakappetu, ta sakappa sakappe
hati sakappetu, na ta sakappa sakappeti. Bhava hi gotamo cetovasippatto vitakkapathesu.

Bhava hi gotamo catunna jhnna bhicetasikna dihadhammasukhavihrna nikmalbh akic
Bhava hi gotamo savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi
jja viharatti.
[PTS Page 037] [\q 37/] addh kho te brhmaa sajja upanyavc bhsit. Api ca tyha
:
Aha hi brhmaa bahujanahitya paipanno bahujanasukhya, bahu me janat ariye ye patihp
lyadhammat kusaladhammat.
Aha hi brhmaa ya vitakka kakhmi vitakketu, ta vitakka vitakkemi. Ya vitakka nka
ta vitakka vitakkemi. Ya sakappa kakhmi sakappetu, ta sakappa sakappemi. Ya sa
u, na ta sakappa sakappemi.
Aha hi brhmaa cetovasippatto vitakkapathesu. Aha hi brhmaa catunna jhnna bhicetasik
asukhavihrna nikmalbh akicchalbh akasiralbh.
Aha hi brhmaa savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi
viharmti.
[BJT Page 076] [\x 76/]
84. Yo vedi sabbasattna maccups pamocana,
Hita devamanussna ya dhamma paksay,
Ya ve disv ca sutv ca pasdati bahujjano.
85. Maggmaggassa kusalo katakicco ansavo,
Buddho antimasrro mahpao mahpurisoti vuccatti.
4. 1. 4. 6.
(Doa(loka)sutta*)
36. Eka samaya bhagav antar ca ukkaha antar ca setavya addhnamaggapaipanno hoti. Do
rhmao antar ca ukkaha antar ca setavya addhnamaggapaipanno hoti. Addas kho doo br
o pdesu cakkni sahassrni sanemikni sanbhikni sabbkrapariprni. Disvnassa etadahosi:
a vata bho. Abbhuta vata bho na vatimni manussabhtassa pdni bhavissanti" ti.
[PTS Page 038] [\q 38/] atha kho bhagav magg okkamma aatarasmi rukkhamle nisdi, p
allaka bhujitv uju kya panidhya parimukha sati upahapetv.
Atha kho doo brhmao bhagavato pdni anugacchanto addasa bhagavanta aatarasmi rukkhaml
nna psdika pasdanya santindriya santamnasa uttamadamathasamathamanuppatta danta gu
riya nga. Disv yena bhagav tenupasakami. Upasakamitv bhagavanta etadavoca:
Devo no bhava bhavissatti? Na kho aha brhmaa devo bhavissmti. Gandhabbo no bhava bhavi
atti? Na kho aha brhmaa gandhabbo bhavissmti. Yakkho no bhava bhavissatti? Na kho aha
aa yakkho bhavissmti. Manusso no bhava bhavissatti? Na kho aha brhmaa manusso bhaviss
Devo no bhava bhavissatti iti puho samno 'na kho aha brhmaa devo bhavissm' ti vadesi
habbo no bhava bhavissatti iti puho samno'na kho aha brhmaa gandhabbo bhavissm' ti v
Yakkho no bhava bhavissatti iti puho samno 'na kho aha brhmaa yakkho bhavissm'ti va
Manusso no bhava bhavissatti iti puho samno ' na kho aha brhmaa manusso bhavissm' ti
i. Atha ko carahi bhava bhavissatti.
*Uddne 'loke' ti suttanma.
[BJT Page 078] [\x 78/]
Yesa kho aha brhmaa savna appahatt devo bhaveyya, te me sav pah ucchinnaml t
uppdadhamm. Yesa kho aha brhmaa savna appahatt gandhabbo bhaveyya, te me sav pa
t anabhvakat yati anuppdadhamm. Yesa kho aha brhmaa savna appahatt yakkho bha
nnaml tlvatthukat anabhvakat yati anuppdadhamm. Yesa kho aha brhmaa savna ap
e me sav pah ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm.
Seyyathpi brhmaa uppala v paduma v puarka v udake jta udake savaha udaka ac
] [\q 39/] anupalitta udakena. Evameva kho aha brhmaa loke jto loke savaho loka
ibhuyya viharmi anupalitto lokena. Buddhoti ma brhmaa dhrehti.
86. Yena devpapatyassa gandhabbo v vihagamo,
Yakkhatta yena gaccheyya manussattaca abbaje, 1
Te mayha sav kh viddhast vinalkat.
87. Puarka yath vaggu 2 toyena npalippati,
Npalittomhi 3 lokena tasm buddhosmi brhmati.
4. 1. 4. 7.
(Aparihniya sutta)
(Svatthinidna)
37. Cathi bhikkhave dhammehi samanngato bhikkhu abhabbo parihnya nibbnasseva santike.
Katamehi cathi?
Idha bhikkhave bhikkhu slasampanno hoti, indriyesu guttadvro hoti, bhojane matta hoti
, jgariya anuyutto hoti.
Kathaca bhikkhave bhikkhu slasampanno hoti: idha bhikkhave bhikkhu slav hoti, ptimokk
hasavarasavuto viharati, cragocarasampanno aumattesu vajjesu bhayadassv samdya sikkha
ikkhpadesu. Eva kho bhikkhave bhikkhu slasampanno hoti.
Kathaca bhikkhave bhikkhu indriyesu guttadvro hoti: idha bhikkhave bhikkhu cakkhun
rpa disv na nimittaggh hoti nnuvyajanaggh yatvdhikaraameta cakkhundriya asavuta
h domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati cakkhu
akkhundriye savara pajjati.
1. Abbhaje sy. Aaje smu. 2. Ugga sy.
3. Kupalippmi sy. Machasa npalimpti ka.
[BJT Page 080] [\x 80/]
Sotena sadda sutv na nimittaggh hoti nnuvyajanaggh
Yatvdhikaraameta sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm
assa savarya paipajjati. Rakkhati sotindriya sotindriye savara pajjati. Ghena gandha
na nimittaggh hoti nnuvyajanaggh yatvdhikaraameta ghindriya asavuta viharanta a
k akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati ghindriya. Ghindri
ti. Jivhya rasa syitv na nimittaggh hoti nnuvyajanaggh yatvdhikaraameta jivhindri
ranta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Ra
hindriya. Jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti nn
atvdhikaraameta kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm a
a savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma vi
taggh hoti nnuvyajanaggh yatvdhikaraameta manindriya asavuta viharanta abhijjh d
al [PTS Page 040] [\q 40/] dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati
manindriya. Manindriye savara pajjati. Eva kho bhikkhave bhikkhu indriyesu guttadvro h
oti.
Kathaca bhikkhave bhikkhu bhojane matta hoti: idha bhikkhave bhikkhu paisakh yoniso h
i: neva davya na madya na maanya na vibhsanya yvadeva imassa kyassa hitiy ypanya
ahmacariynuggahya. Iti puraca vedana paihakhmi navaca vedana na uppdessmi, ytr
anavajjat ca phsuvihro cti. Eva kho bhikkhave bhikkhu bhojane matta hoti.
Kathaca bhikkhave bhikkhu jgariya anuyutto hoti: idha bhikkhave bhikkhu divasa cakame
na nisajjya varayehi dhammehi citta parisodheti, rattiy pahama yma cakamena nisajj
hammehi citta parisodheti, rattiy majjhima yma dakkhiena passena shaseyya kappeti pde
ccdhya sato sampajno uhnasaa manasi karitv rattiy pacchima yma paccuhya caka
mmehi citta parisodheti. Eva kho bhikkhave bhikkhu jgariya anuyutto hoti.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu abhabbo parihnya. Nibbnasseva s
antiketi.
88. Sle patihito bhikkhu indriyesu ca savuto,
Bhojanamhi ca matta jgariya anuyujati.
89. Eva viharamnp ahorattamatandito,
Bhvaya kusala dhamma yogakkhemassa pattiy.
90. Appamdarato bhikkhu pamde bhayadassi v,
Abhabbo parihnya nibbnasseva santiketi.
(Patilnasutta)
4. 1. 4. 8.
38. [PTS Page 041] [\q 41/] panunnapaccekasacco bhikkhave bhikkhu samavaya
sahesano 2 passaddhakyasakhro patilnoti vuccati.
1. Viharamno pi smu. Vihr tpi machasa
2. Samavayasaccesano smu:
[BJT Page 082] [\x 82/]
Kathaca bhikkhave bhikkhu panunnapaccekasacco hoti? Idha bhikkhave bhikkhuno yni tn
i, puthusamaabrhmana puthupaccekasaccni seyyathda: sassato lokoti v asassato lokoti v
v lokoti v anantav lokoti v ta jva ta sarranti v aa jva aa sarranti v hoti
i tathgato parammarati v hoti ca na hoti ca tathgato parammarati v neva hoti na na hot
tathgato parammarati v sabbnissa tni panunnni honti, cattni, vantni, muttni, pahn
Eva kho bhikkhave bhikkhu panunnapaccekasacco hoti.
Kathaca bhikkhave bhikkhu samavayasahesano hoti? Idha bhikkhave bhikkhuno kmesan pah h
i. Bhavesan pah hoti. Brahmacariyesan paippassaddh. Eva kho bhikkhave bhikkhu samavaya
sano hoti.
Kathaca bhikkhave bhikkhu passaddhakyasakhro hoti? Idha bhikkhave bhikkhu sukhassa c
a pah dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkha asukha upekkh
hi catuttha jhna upasampajja viharati. Eva kho bhikkhave bhikkhu passaddhakyasakhro ho
.
Kathaca bhikkhave bhikkhu patilno hoti? Idha bhikkhave bhikkhuno asmimno paho hoti. U
cchinnamlo, tlvatthukato, anabhvakato, yati anuppdadhammo. Eva kho bhikkhave bhikkhu p
ilno hoti.
Panunnapaccekasacco bhikkhave bhikkhu samavayasahesano passaddhakyasakhro patilnoti vu
ccatti.
91. [PTS Page 042] [\q 42/] kmesan bhavesan brahmacariyesan saha,
Iti saccaparmso dihihn samussay.
92. Sabbargavirattassa tahakkhayavimuttino,
Esan painissah dihihna samhat.
93. Sa ve santo sato bhikkhu passaddho aparjito,
Mnbhisamay buddho patilnoti vuccatti.
[BJT Page 084] [\x 84/]
4. 1. 4. 9.
( Ujjyasutta)
39. Atha kho ujjyo brhmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammo
Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho ujjyo brhm
oca:
Bhavampi no gotamo yaa vaetti?
Na kho aha brhmaa sabba yaa vaemi. Na panha brhmaa sabba yaa na vaemi. Yath
eak haanti, kukkuaskar haanti, vividh p saghta pajjanti, evarpa kho aha br
hetu? Evarpa hi brhmaa srambha yaa na upasakamanti arahanto v arahamagga v sampa
Yathrpe ca kho brhmaa yae na gvo haanti, na ajeak haanti, na kukkuaskar haan
i. Evarpa kho aha brhmaa nirrambha yaa vaemi. Yadida niccadna anuklayaa. Ta
nirrambha yaa upasakamanti arahanto v arahamagga v sampannti.
94. Assamedha purisamedha sammpsa vjapeyya niraggala,
Mahya mahrambh na te honti mahapphal.
[PTS Page 043] [\q 43/]
95. Ajeak ca gvo ca vividh yattha haare,
Na ta sammaggat yaa upayanti mahesino.
96. Ya ca yaa 1 nirrambha yajanti anukula sad,
Ajeak ca gvo ca vividh nettha haare.
97. Ta ca sammaggat yaa upayanti mahesino,
Eta yajetha medhv eso yao mahapphalo.
98. Eta hi 2 yajamnassa seyyo hoti na ppiyo,
Yao ca vipulo hoti pasdanti ca devatti.
1. Ye ca ya ma. Cha. Sa. 2. Eva sy.
[BJT Page 086] [\x 86/]
4. 1. 4. 10.
(Udysutta)
40. Atha kho udy brhmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammod
modanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho udy brhmao
Bhavampi no gotamo yaa vaetti?
Na kho aha brhmaa sabba yaa vaemi. Na panha brhmaa sabba yaa na vaemi. Yath
eak haanti. Kukkuaskar haanti. Vividh p saghta pajjanti. Evarpa kho aha br
hetu: evarpa hi brhmaa srambha yaa na upasakamanti arahanto v arahamagga v sampa
Yathrpe ca kho brhmaa yae neva gvo haanti. Na ajeak haanti. Na kukkuaskar ha
nti. Evarpa kho aha brhmaa nirrambha yaa vaemi yadida niccadna anuklayaa. T
aa nirrambha yaa upasakamanti arahanto v arahamagga 1 v sampannti.
99. Abhisakhata nirrambha yaa klena kappiya,
[PTS Page 044] [\q 44/] tdisa upasayanti saat brahmacrayo.
100. Vivattacchadd 2 ye loke vtivatt kula gati,
Yaa 3 meta pasasanti buddh puassa 4 kovid.
101. Yae v yadi v saddhe huta katv yathraha,
Pasannacitto yajati sukhette brahmacrisu.
102. Suhuta suyiha suppatta dakkhieyyesu ya kata,
Yao ca vipulo hoti pasdanti ca devat.
103. Eva yajitv medhv saddho muttena cetas,
Abypajjha sukha loka paito upapajjatti.
Cakkavaggo catuttho.
Tassuddna:
Cakko sagaho sho pasdo vassakrea pacama,
Loke aparihniyo patilnena ujjyo udyin te dasti.
1. Arahattamagga v machasa. 2. Vivaacchad machasa. 3. Havya sy. 4. Yaassa kovid
[BJT Page 088] [\x 88/]
5. Rohitassavaggo.
4. 1. 5. 1.
(Samdhibhvansutta)
(Svatthinidna:)
41. Catasso im bhikkhave samdhibhvan. Katam catasso?
Atthi bhikkhave samdhibhvan bhvit bahulkat dihadhammasukhavihrya savattati.
Atthi bhikkhave samdhibhvan bhvit bahulkat adassanapailbhya savattati.
Atthi bhikkhave samdhibhvan bhvit bahulkat satisampajaya savattati.
Atthi bhikkhave samdhibhvan bhvit bahulkat savna khayya savattati.
[PTS Page 045] [\q 45/] katam ca bhikkhave samdhibhvan bhvit bahulkat dihadham
avihrya savattati:
Idha bhikkhave bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra
vivekaja ptisukha pahama jhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta
taso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati.
upekkhako ca viharati sato ca sampajno, sukhaca kyena paisavedeti ya ta ariy cikkhant
pekkhako satim sukhavihr'ti tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhas
a pah pubbeva somanassadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catut
asampajja viharati. Aya vuccati bhikkhave samdhibhvan bhvit bahulkat
Dihadhammasukhavihrya savattati.
Katam ca bhikkhave samdhibhvan bhvit bahulkat adassanapailbhya savattati:
Idha bhikkhave bhikkhu lokasaa manasi karoti, divsaa adhihti, yath div tath ratt
h div. Iti vivaena cetas apariyonaddhena sappabhsa citta bhveti. Aya bhikkhave samdh
hvit bahulkat adassanapailbhya savattati:
Katam ca bhikkhave samdhibhvan bhvit bahulkat satisampajaya savattati:
Idha bhikkhave bhikkhuno vidit vedan uppajjanti. Vidit upahahanti. Vidit abbhattha gacc
hanti. Vidit sa uppajjanti. Vidit upahahanti. Vidit abbhattha gacchanti. Vidit vitak
janti vidit upahahanti. Vidit abbhattha gacchanti. Aya bhikkhave samdhibhvan bhvit
atisampajaya savattati.
Katam ca bhikkhave samdhibhvan bhvit bahulkat savna khayya savattati:
Idha bhikkhave bhikkhu pacupdnakkhandhesu udayabbaynupass viharati. Iti rpa iti rpassa
amudayo, iti rpassa atthagamo. Iti vedan, iti vedanya samudayo, iti vedanya atthagamo.
Iti sa, iti saya samudayo, iti saya atthagamo. Iti sakhr, iti sakhrna samuda
. Iti via, iti viassa samudayo, iti viassa atthagamoti. Aya bhikkhave samdhibh
ayya savattati.
[BJT Page 090. [\x 90/] ]
Im kho bhikkhave catasso samdhibhvan.
Idaca pana meta bhikkhave sandhya bhsita pryane puakapahe:
104. Sakhya lokasmi parovarni 1 yassijita natthi kuhici loke,
[PTS Page 046] [\q 46/] santo vidhmo angho nirso atri so jtijaranti brmti.
4. 1. 5. 2.
(Pahavykaraa sutta)
42. Cattrimni bhikkhave pahavykarani. Katamni cattri:
Atthi bhikkhave paho ekasavykarayo, atthi bhikkhave paho vibhajja vykarayo, atithi bh
ave paho paipucch vykarayo, atthi bhikkhave paho hapanyo.
Imni kho bhikkhave cattri pahavykaranti.
105. Ekasavacana eka vibhajja vacanpara,
Tatiya paipuccheyya catuttha pana hpaye.
106. Yo ca nesa tattha tattha jnti anudhammata,
Catupahassa kusalo hu bhikkhu tathvidha.
107. Dursado duppasaho gambhro duppadhasiyo 2
Atho atthe anatthe ca ubhayassa hoti kovido. 3
108. Anattha parivajjeti attha gahti paito,
Atthbhisamay dhro paitoti pavuccatti.
4. 1. 5. 3.
(Pahamakodhagarusutta)
43. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro:
Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lbhagaru na saddhammagar
u,
Sakkragaru na saddhammagaru.
Ime kho bhikkhave cattro puggal santo savijjamn lokasmi.
Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro:
Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lbhagar
u,
Saddhammagaru na sakkragaru.
[PTS Page 047] [\q 47/] ime kho bhikkhave cattro puggal santo savijjamn lokasmi
nti.
1. Paroparnimachasa. 2. Duppadhasayo. Smu. 3. Ubhayatthassa kovidosy. Ka.
[BJT Page 092] [\x 92/]
109. Kodhamakkhagar bhikkh lbhasakkragrav,
Na te dhamme virhanti sammsambuddhadesite.
110. Ye ca saddhammagaruno vihasu viharanti ca,
Te ve dhamme virhanti sammsambuddhadesite ti.
4. 1. 5. 4.
( Dutiyakodhagarusutta )
44. Cattro'me bhikkhave asaddhamm. Katame cattro
Kodhagarut na saddhammagarut, makkhagarut na saddhammagarut, lbhagarut na saddhammagar
ut, sakkragarut na saddhammagarut.
Ime kho bhikkhave cattro asaddhamm.
Cattro'me bhikkhave saddhamm. Katame cattro?
Saddhammagarut na kodhagarut, saddhammagarut na makkhagarut, saddhammagarut
Na lbhagarut, saddhammagarut na sakkragarut.
Ime kho bhikkhave cattro saddhammti.
111. Kodhamakkhagar bhikkhu lbhasakkragravo,
Sukhette ptibjava saddhamme na virhati.
112. Ye ca saddhammagaruno vihasu viharanti ca,
Te ve dhamme virhanti snehamanvyamivosadhti.
4. 1. 5. 5.
( Pahamarohitassasutta)
45: Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme.
Atha kho rohitasso devaputto abhikkantya rattiy abhikkantavao kevalakappa jetavana obhs
etv yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekam
o rohitasso devaputto bhagavanta etadavoca:
[BJT Page 094] [\x 94/]
Yattha nu kho bhante na jyati, na jyati, na myati, na cavati, na
Uppajjati, sakk nu kho bhante gamanena lokassa anta 1 tu v dahu v ppuitu vti?
Yattha kho vuso na jyati, na jyati, na myati, [PTS Page 048] [\q 48/] na cavat
i, na uppajjati. Nhanta gamanena lokassa anta tayya dahayya pattayyanti vadmi.
Acchariyambhante, abbhutambhante, yva subhsita cidambhante bhagavat, yattha kho vuso
na jyati na jyati na myati na cavati na uppajjati, nhanta gamanena lokassa anta tayya
ya pattayyanti vadmti.
Bhtapubbha bhante, rohitasso nma isi ahosi bhojaputto iddhim vehsagamo. Tassa mayha b
e evarpo javo ahosi, seyyathpi nma dahadhammo 2 dhanuggaho sikkhito katahattho katpsan
o lahukena asanena appakasirena tiriya tlacchya atipteyya.
Evarpo padavtihro ahosi, seyyathpi nma puratthim samudd pacchimo samuddo.
Tassa mayha bhante evarpena javena samanngatassa evarpena ca padavtihrena, evarpa icch
a uppajji: aha gamanena lokassa anta ppuissmti.
So kho aha bhante aatreva asitaptakhyitasyit, aatra
Uccrapassvakamm, aatra niddkilamathapaivinodan, vassasatyuko vassasatajv vassasata
tvva lokassa anta antaryeva klakato.
Acchariya bhante abbhuta bhante yva subhsita cidambhante bhagavat, yattha kho vuso na j
ati na jyati na myati na cavati na uppajjati, nhanta gamanena lokassa anta tayya dah
ttayyanti vadmti.
Yattha kho vuso na jyati na jyati na myati na cavati na uppajjati, nhanta gamanena lok
assa anta tayya dahayya pattayyanti vadmi. Na cha vuso appatvva lokassa anta dukk
riya vadmi. Apicha vuso imasmi yeva bymamatte kalebare saimhi samanake lokaca pap
udayaca lokanirodhaca lokanirodhagminica paipadanti.
1. Anto smu. 2. Dahadhamm machasa.
[BJT Page 096] [\x 96/]
113. [PTS Page 049] [\q 49/] gamanena na pattabbo lokassanto kudcana,
Na ca appatv lokanta dukkh atthi pamocana.
114. Tasm have lokavid sumedho lokantag vusitabrahmacariyo,
Lokassa anta samitvi atv nsisat 1 lokamima paract.
4. 1. 5. 6.
(Dutiyarohitassasutta)
46. Atha kho bhagav tass rattiy accayena bhikkh mantesi: ima bhikkhave ratti rohitasso
devaputto abhikkantya rattiy abhikkantavao kevalakappa jetavana obhsetv yenha tenupa
upasakamitv ma abhivdetv ekamanta ahsi, ekamanta hito kho bhikkhave rohitasso deva
etadavoca:
Yattha nu kho bhante na jyati na jyati na myati na cavati na uppajjati. Sakk nu kho
so bhante gamanena lokassa anta tu v dahu v ppuitu vti.
Eva vutte aha bhikkhave rohitassa devaputta etadavoca: yattha kho vuso na jyati na jya
na myati na cavati na uppajjati. Nhanta gamanena lokassa anta tayya dahayya pattayy
vadmti.
Eva vutte bhikkhave rohitasso devaputto ma etadavoca: acchariya bhante abbhuta bhant
e yva subhsita cida bhante bhagavat, yattha kho vuso na jyati na jyati na myati na ca
na uppajjati. Nhanta gamanena lokassa anta tayya dahayya pattayyanti vadmti.
Bhtapubbha bhante rohitasso nma isi ahosi bhojaputto iddhim vehsagamo. Tassa mayha bh
evarpo javo ahosi: seyyathpi nma dahadhammo3 dhanuggaho sikkhito katahattho katpsano
lahukena asanena appakasirena tiriya tlacchya atipteyya.
Evarpo padavtihro ahosi, seyyathpi nma puratthim samudd pacchimo samuddo. Tassa mayha
ante evarpena javena samanngatassa evarpena ca padavtihrena, evarpa icchgata uppajji:
gamanena lokassanta ppuissmti.
So kho aha bhante aatreva asitaptakhyitasyit [PTS Page 050] [\q 50/] aatra ucc
akamm aatra niddkilamathapaivinodan vassasatyuko vassasatajv vassasata gantv appatv
a anta antaryeva 4 klakato.
1. N ssati machasa 2. teyya, daheyya patteyyati katthaci
3. Dahadhamm machasa 4. Antar katthaci. Machasa.
[BJT Page 098] [\x 98/]
Acchariya bhante, abbhuta bhante, yva subhsita cida bhante bhagavat yattha kho vuso na
ati na jyati na myati na cavati na uppajjati nha ta gamanena lokassa anta tayya dah
ayyanti vadmti.
Eva vutte aha bhikkhave rohitassa devaputta etadavoca: yattha kho vuso na jyati na jya
na myati na cavati na uppajjati. Nha ta gamanena lokassa anta tayya dahayya pattay
dmti. Na cha vuso appatvva lokassa anta dukkhassa antakiriya vadmi. Api cha vuso i
bymamatte kalebare saimhi samanake lokaca papemi lokasamudayaca lokanirodhaca lokanir
gminica paipadanti.
115. Gamanena na pattabbo lokassanto kudcana,
Na ca appatv lokanta dukkh atthi pamocana.
116. Tasm have lokavid sumedho lokantag vusitabrahmacariyo,
Lokassa anta samitvi atv nsisati lokamima paracti.
4. 1. 5. 7.
( Suvidravidrasutta)
47. Cattrimni bhikkhave suvidravidrni. Katamni cattri?
Nabha ca bhikkhave pahav ca, ida pahama suvidravidre. Orimaca bhikkhave tra samudda
a tra, ida dutiya suvidravidre. Yatho ca bhikkhave verocano abbhudeti, yattha ca attha
meti, ida tatiya suvidravidre. Sataca bhikkhave dhammo asataca dhammo, ida catuttha su
dravidre. Imni kho bhikkhave cattri suvidravidrnti.
117. [PTS Page 051] [\q 51/] nabha ca dre pahav ca dre pra samuddassa tadhu dre
Yato ca verocano abbhudeti pabhakaro yattha ca atthameti.
118. Tato have dratara vadanti sataca dhamma asataca dhamma,
Abyyiko hoti sata samgamo yvampi 2 tiheyya tatheva hoti,
Khippa hi veti asata samgamo tasm sata dhammo asabbhi rakti.
1. Attha gameti sy. 2. Yvpi machasa.
[BJT Page 100] [\x 100/]
4. 1. 5. 8.
( Viskhasutta)
48. Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Tena kho pana s
a yasm viskho pacliputto 1 upahnaslya bhikkh dhammiy kathya sandasseti samdapet
mpahaseti poriy vcya vissahya anelagalya atthassa vipaniy pariypannya anissitya
Atha kho bhagav syanhasamaya patisalln vuhito yenupahnasl tenupasakami. Upasakam
sdi. Nisajja kho bhagav bhikkh mantesi: ko nu kho bhikkhave upahnaslya bhikkh dhamm
sandasseti samdapeti samuttejeti sampahaseti poriy vcya vissahya anelagalya atthassa
pariypannya anissityti.
yasm bhante viskho pacliputto upahnaslya bhikkh dhammiy kathya sandasseti samda
sampahaseti poriy vcya vissahya anelagalya atthassa vipaniy pariypannya anissit
Atha kho bhagav yasmanta viskha pacliputta etadavoca: sdhu sdhu viskha, sdhu kho t
ikkh dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi poriy vcya vissahy
alya atthassa vipaniy pariypannya anissityti.
119. Na bhsamna jnanti missa blehi paita,
Bhsamnaca jnanti desenta amata pada.
120. Bhsaye jotaye dhamma paggahe isna dhaja,
Subhsitadhaj isayo dhammo hi isna dhajoti.
4. 1. 5. 9.
( Vipallsasutta)
49. [PTS Page 052] [\q 52/] cattro'me bhikkhave savipalls cittavipalls dihivip
tame cattro?
Anicce bhikkhave niccanti savipallso cittavipallso dihivipallso. Dukkhe bhikkhave sukh
ti savipallso cittavipallso dihivipallso. Anattani bhikkhave attti savipallso cit
vipallso. Asubhe bhikkhave subhanti savipallso cittavipallso dihivipallso. Ime kho bh
ave cattro savipalls cittavipalls dihivipalls.
1. Paclaputto. Machasa.
[BJT Page 102] [\x 102/]
Cattro'me bhikkhave na savipalls na cittavipalls na dihivipalls. Katame cattro?
Anicce bhikkhave aniccanti na savipallso na cittavipallso na dihivipallso. Dukkhe bhik
ave dukkhanti na savipallso na cittavipallso na dihivipallso. Anattani bhikkhave anatt
na savipallso na cittavipallso na dihivipallso. Asubhe bhikkhave asubhanti na savip
cittavipallso na dihivipallso.
Ime kho bhikkhave cattro na savipalls na cittavipalls na dihivipallsti.
121. Anicce niccasaino dukkhe ca sukhasaino,
Anattani ca attti asubhe subhasaino.
122. Micchdihigat satt khittacitt visaino,
Te yogayutt mrassa ayogakkhemino jan.
123. Satt gacchanti sasra jtimaraagmino,
Yad ca buddh lokasmi uppajjanti pabhakar.
124. Tema dhamma 1 paksenti dukkhpasamagmina,
Tesa sutvna sappa sacitta paccaladdha te. 2
125. Anicca aniccato dakkhu dukkhamaddakkhu dukkhato,
Anattani anattti asubha asubhataddasu,
Sammdihisamdn sabba dukkha upaccagunti.
4. 1. 5. 10.
( Upakkilesasutta)
50. [PTS Page 053] [\q 53/] cattro'me bhikkhave candimasuriyna upakkiles yehi
upakkilesehi upakkilih candimasuriy na tapanti na bhsanti na virocanti. Katame cattro?
Abbh bhikkhave candimasuriyna upakkileso yena upakkilesena upakkilih candimasuriy na ta
panti na bhsanti na virocanti. Mahik 3 bhikkhave candimasuriyna upakkileso yena upak
kilesena upakkilih candimasuriy na tapanti na bhsanti na virocanti. Dhmarajo 4 bhikkha
ve candimasuriyna upakkileso yena upakkilesena upakkilih candimasuriy na tapanti na bhs
anti na virocanti. Rhu bhikkhave asurindo candimasuriyna upakkileso yena upakkilese
na upakkilih candimasuriy na tapanti na bhsanti na virocanti. Ime kho bhikkhave cattro
candimasuriyna upakkiles yehi upakkilesehi upakkilih candimasuriy na tapanti na bhsan
na virocanti.
1. Te ima machasa 2. Paccaladdh machasa. Paccalatthu s. Mu. 3. Mahiysy. 4. Dhumo raj
o machasa
[BJT Page 104] [\x 104/]
Evameva kho bhikkhave cattro samaabrhmana upakkiles yehi upakkilesehi upakkilih eke
ma na tapanti na bhsanti na virocanti. Katame cattro?
Santi bhikkhave eke samaabrhma sura pivanti meraya, surmerayapn appaivirat. Aya bh
amo samaabrhmana upakkileso yena upakkilesena upakkilih eke samaabrhma na tapanti
na virocanti. Santi bhikkhave eke samaabrhma methuna dhamma patisevanti methunasm dhamm
appaivirat. Aya bhikkhave dutiyo samaabrhmana upakkileso yena upakkilesena upakkilih
maabrhma na tapanti na bhsanti na virocanti. Santi bhikkhave eke samaabrhma jtarpar
anti jtarparajatapaiggaha appaivirat. Aya bhikkhave tatiyo samaabrhmana upakkiles
ilesena upakkilih eke samaabrhma na tapanti na bhsanti na virocanti. Santi bhikkhave e
samaabrhma micchjvena jvanti micchjv appaivirat. Aya bhikkhave catuttho samaabr
ena upakkilesena upakkilih eke samaabrhma na tapanti na bhsanti na virocanti. Ime kho
ikkhave cattro samaabrhmana upakkiles [PTS Page 054] [\q 54/] yehi upakkilesehi u
pakkilih eke samaabrhma na tapanti na bhsanti na virocantti.
126. Rgadosaparikkih eke samaabrhma,
Avijjnivut pos piyarpbhinandino.
127. Sura pivanti meraya paisevanti methuna,
Rajata jtarpaca sdiyanti aviddasu.
128. Micchjvena jvanti eke samaabrhma,
Ete upakkiles vutt buddhendiccabandhun.
129. Yehi upakkilih 1 eke samaabrhma,
Na tapanti na bhsanti addhuv 2 sarajpag.
130. Andhakrena onaddh tahds sanettik,
Vahenti kaasi ghora diyanti punabbhavanti.
Rohitassavaggo pacamo.
Tassuddna:
Samdhi paha dve kodh rohitasspare duve,
Suvidraviskh vipallso upakkilesena te dasti.
Pahamo pasako.
1. Yehi upakkilesehi machasa. 2. Asuddh sarajmag machasa.
[BJT Page 106] [\x 106/]
2. Dutiyo pasako.
1. Pubhisandavaggo.
4. 2. 1. 1.
( Pahamapubhisandasutta )
(Svatthinidna:)
1. Cattro'me bhikkhave pubhisand kusalbhisand sukhasshr sovaggik sukhavipk saggas
ntya manpya hitya sukhya savattanti. Katame cattro?
Yassa bhikkhave bhikkhu cvara paribhujamno appama cetosamdhi upasampajja viharati. Ap
assa pubhisando kusalbhisando sukhasshro sovaggiko sukhavipko saggasavattaniko ihya
anpya hitya sukhya savattati.
Yassa bhikkhave bhikkhu piapta paribhujamno appama cetosamdhi upasampajja viharati,
ssa pubhisando kusalbhisando sukhasshro sovaggiko sukhavipko saggasavattaniko ihya
npya hitya sukhya savattati.
[PTS Page 055] [\q 55/] yassa bhikkhave bhikkhu sensana paribhujamno appama cetos
amdhi upasampajja viharati, appamo tassa pubhisando kusalbhisando sukhasshro sovaggi
havipko saggasavattaniko ihya kantya manpya hitya sukhya savattati.
Yassa bhikkhave bhikkhu gilnapaccayabhesajjaparikkhra paribhujamno appama cetosamdhi
mpajja viharati, appamo tassa pubhisando kusalbhisando sukhasshro sovaggiko sukhavipk
ggasavattaniko ihya kantya manpya hitya sukhya savattati.
Ime kho bhikkhave cattro pubhisand kusalbhisand sukhasshr sovaggik sukhavipk sagg
kantya manpya hitya sukhya savattanti.
Imehi ca pana bhikkhave cathi pubhisandehi kusalbhisandehi samanngatassa ariyasvakassa
na sukara puassa pama gahetu, 1 ettako pubhisando kusalbhisando sukhasshro sovagg
o saggasavattaniko ihya kantya manpya hitya sukhya savattatti. Atha kho asakheyyo
mahpuakkhandhotveva sakha gacchati.
1. Gaetu, ka.
[BJT Page 108] [\x 108/]
Seyyathpi bhikkhave mahsamudde na sukara udakassa pama gahetu ettakni udakhaknti v
khakasatnti v ettakni udakhakasahassnti v ettakni udakhakasatasahassnti v. At
meyyo mahudakakkhandhotveva sakha gacchati. Evameva kho bhikkhave imehi cathi pubhisand
ehi kusalbhisandehi samanngatassa ariyasvakassa na sukara puassa pama gahetu, ettako
do kusalbhisando sukhasshro sovaggiko sukhavipko saggasavattaniko ihya kantya manpy
ukhya savattatti. Atha kho asakheyyo appameyyo mahpuakkhandhotveva sakha gacchatti
1. Mahodadhi aparimita mahsara bahubherava ratanaganamlaya1,
Najjo yath naragaasaghasevit 2 [PTS Page 056] [\q 56/] puth savanti upayanti sga
ra.
2. Eva nara annadapnavatthada seyynisajjattharaassa dyaka,
Puassa dhr upayanti paita najjo yath vrivahva sgaranti.
4. 2. 1. 2.
( Dutiyapubhisandasutta)
2. Cattro'me bhikkhave pubhisand kusalbhisand sukhasshr sovaggik sukhavipk saggas
ntya manpya hitya sukhya savattanti. Katame cattro?
Idha bhikkhave ariyasvako buddhe aveccappasdena samanngato hoti: itipi so bhagav ara
ha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth deva
nussna buddho bhagavti. Aya bhikkhave pahamo pubhisando kusalbhisando sukhasshro so
sukhavipko saggasavattaniko ihya kantya manpya hitya sukhya savattati.
Puna ca para bhikkhave ariyasvako dhamme aveccappasdena samanngato hoti: svkkhto bhaga
vat dhammo sandihiko akliko ehipassiko opanayiko paccatta veditabbo vihti. Aya bhikk
utiyo pubhisando kusalbhisando sukhasshro sovaggiko sukhavipko saggasavattaniko ihy
manpya hitya sukhya savattati.
1. Ratanavarnamlaya machasa. 2. Macchagaasaghasevit sy. Ka.
[BJT Page 110] [\x 110/]
Puna ca para bhikkhave ariyasvako saghe aveccappasdena samanngato hoti: supaipanno bha
gavato svakasagho, ujupaipanno bhagavato svakasagho, yapaipanno bhagavato svakasagho
panno bhagavato svakasagho, yadida cattri purisayugni, ahapurisapuggal. Esa bhagavato
kasagho huneyyo phueyyo dakkhieyyo ajalikarayo anuttara puakkhetta lokassti. Aya
iyo pubhisando kusalbhisando sukhasshro sovaggiko sukhavipko saggasavattaniko ihya
npya hitya sukhya savattati.
Puna ca para bhikkhave ariyasvako ariyakantehi slehi samanngato hoti akhaehi acchiddeh
i asabalehi [PTS Page 057] [\q 57/] akammsehi bhujissehi viuppasatthehi aparmahe
hi samdhisavattanikehi. Aya bhikkhave catuttho pubhisando kusalbhisando sukhasshro so
iko sukhavipko saggasavattaniko ihya kantya manpya hitya sukhya savattati.
Ime kho bhikkhave cattro pubhisand kusalbhisand sukhasshr sovaggik sukhavipk sagg
kantya manpya hitya sukhya savattantti.
3. Yassa saddh tathgate acal suppatihit,
Slaca yassa kalya ariyakanta pasasita.
4. Saghe pasdo yassatthi ujubhtaca dassana,
Adaiddoti ta hu amogha tassa jvita.
5. Tasm saddhaca slaca pasda dhammadassana,
Anuyujetha medhv sara buddhnassananti.
4. 2. 1. 3.
( Pahamasavsasutta )
3. Eka samaya bhagav antar ca madhura antar ca veraja addhnamaggapaipanno hoti. Samb
kho gahapat ca gahapatniyo ca antar ca madhura antar ca veraja addhnamaggapaipann ho
tha kho bhagav magg okkamma aatarasmi rukkhamle nisdi*. Addassu 1 kho te gahapat ca g
atniyo ca bhagavanta aatarasmi rukkhamle nisinna. Disv yena bhagav tenupasakamisu.
tv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinne kho te gahapat ca gahapat
a bhagav etadavoca:
Cattro'me gahapatayo savs. Katame cattro?
Chavo chavya saddhi savasati, chavo deviy saddhi savasati, devo chavya saddhi savasat
evo deviy saddhi savasati.
1. Addasasu machasa *paatte sane katthaci.
[BJT Page 112. [\x 112/] ]
Kathaca gahapatayo chavo chavya saddhi savasati: [PTS Page 058] [\q 58/] idha
gahapatayo smiko hoti ptipt adinndy kmesu micchcr musvd surmerayamajjapamda
malapariyuhitena cetas agra ajjhvasati, akkosakaparibhsako samaabrhmana bhariypis
dinndyin kmesu micchcrin musvdin surmerayamajjapamdahyin dussl ppadhamm, m
s agra ajjhvasati, akkosikaparibhsik samaabrhmana. Eva kho gahapatayo chavo chavy
ati.
Kathaca gahapatayo chavo deviy saddhi savasati: idha gahapatayo smiko hoti ptipt adi
micchcr musvd surmerayamajjapamdahy dusslo ppadhammo. Maccheramalapariyuhiten
i, akkosakaparibhsako samaabrhmana. Bhariy ca khvassa hoti ptipt paivirat adinn
chcr paivirat musvd paivirat surmerayamajjapamdahn paivirat slavat kalya
as agra ajjhvasati, anakkosikaparibhsik samaabrhmana. Eva kho gahapatayo chavo dev
asati.
Kathaca gahapatayo devo chavya saddhi savasati: idha gahapatayo smiko hoti ptipt pa
adinndn paivirato kmesu micchcr paivirato musvd paivirato surmerayamajjapamda
mo, vigatamalamaccherena cetas agra ajjhvasati, anakkosakaparibhsako samaabrhmana. B
a khvassa hoti ptiptin adinndyin kmesu micchcrin musvdin surmerayamajjapamda
malapariyuhitena cetas agra ajjhvasati, akkosikaparibhsik samaabrhmana. Eva kho
o chavya saddhi savasati.
Kathaca gahapatayo devo deviy saddhi savasati: idha gahapatayo smiko hoti ptipt pai
dinndn paivirato kmesu micchcr paivirato musvd paivirato surmerayamajjapamdah
o, vigatamalamaccherena cetas agra ajjhvasati, anakkosakaparibhsako samaabrhmana. Bh
sa hoti ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd pai
vat kalyadhamm; vigatamalamaccherena cetas agra ajjhvasati, anakkosikaparibhsik sama
va kho gahapatayo devo deviy saddhi savasati. [PTS Page 059] [\q 59/] ime kho
gahapatayo cattro savsti.
6. Ubho ca honti dussl kadariy paribhsak,
Te honti jnipatayo chav savsamgat.
[BJT Page 114] [\x 114/]
7. Smiko hoti dusslo kadariyo paribhsako,
Bhariy slavat hoti vada vtamacchar;
Spi dev savasati chavena patin saha.
8. Smiko slav hoti vada vtamaccharo,
Bhariy hoti dussl kadariy paribhsik;
Spi chav savasati devena patin saha.
9. Ubho saddh vada ca saat dhammajvino,
Te honti jnipatayo aamaa piyavad.
10. Atth sampacur honti phsattha 1 upajyati,
Amitt dumman honti ubhinna samaslina.
11. Idha dhamma caritvna samaslabbat ubho,
Nandino devalokasmi modanti kmakminoti.
4. 2. 1. 4.
(Dutiyasavsasutta)
4. Cattro'me bhikkhave savs. Katame cattro?
Chavo chavya saddhi savasati, chavo deviy saddha savasati, devo chavya saddhi savasat
evo deviy saddhi savasati.
Kathaca bhikkhave chavo chavya saddhi savasati? Idha bhikkhave smiko hoti ptipt adin
micchcr musvd pisunvco pharusvco sampapphalp abhijjhlu vypannacitto micchdihi
accheramalapariyuhitena cetas agra ajjhvasati, akkosakaparibhsako samaabrhmana. Bh
oti ptiptin adinndyin kmesu micchcrin musvdin pisunvc pharusvc samphappal
dussl ppadhamm maccheramalapariyuhitena cetas agra [PTS Page 060] [\q 60/] ajjh
i. Akkosikaparibhsik samaabrhmana. Eva kho bhikkhave chavo chavya saddhi savasati.
Kathaca bhikkhave chavo deviy saddhi savasati? Idha bhikkhave smiko hoti ptipt adinn
micchcr musvd pisunvco pharusvco sampapphalp abhijjhlu vypannacitto micchdih
maccheramalapariyuhitena cetas agra ajjhvasati, akkosakaparibhsako samaabrhmana. B
vassa hoti ptipt paivirat adinndn paivirat kmesu micchcr paivirat musvd p
rat samphappalp paivirat anabhijjhlun avypannacitt sammdihik slavat kalyadham
na cetas agra ajjhvasati. Anakkosikaparibhsik samaabrhmana. Eva kho bhikkhave chav
dhi savasati.
1. Phsukamachasa. Vsattha[PTS.]
[BJT Page 116] [\x 116/]
Kathaca bhikkhave devo chavya saddhi savasati: idha bhikkhave smiko hoti ptipt paiv
inndn paivirato kmesu micchcr paivirato musvd paivirato pisunvc paivirato pha
alp paivirato anabhijjhlu avypannacitto sammdihiko slav kalyadhammo. Vigatamalamac
tas agra ajjhvasati anakkosakaparibhsako samaabrhmana. Bhariy ca khvassa hoti pt
u micchcrin musvdin pisunvc pharusvc samphappalpin abhijjhlun vypannacitt mi
ramalapariyuhitena cetas agra ajjhvasati. Akkosikaparibhsik samaabrhmana. Eva kh
vo chavya saddhi savasati.
Kathaca bhikkhave devo deviy saddhi savasati: idha bhikkhave smiko hoti ptipt paivi
nndn paivirato kmesu micchcr paivirato musvd paivirato pisunvc paivirato phar
lp paivirato anabhijjhlu avypannacitto sammdihiko slav kalyadhammo. Vigatamalamacc
as agra ajjhvasati. Anakkosakaparibhsako samaabrhmana. Bhariypissa hoti ptipt
t kmesu micchcr paivirat musvd paivirat pisunvc paivirat pharusvc paivira
avypannacitt sammdihik slavat kalyadhamm, vigatamalamaccherena cetas agra ajjh
kaparibhsik samaabrhmana. Eva kho bhikkhave devo deviy saddhi savasati. Ime kho bhi
attro savsti.
12. Ubho ca honti dussl kadariy paribhsak,
[PTS Page 061] [\q 61/] te honti jnipatayo chav savsamgat.
13. Smiko hoti dusslo kadariyo paribhsako,
Bhariy slavat hoti vada vtamacchar,
Spi dev savasati chavena patin saha.
14. Smiko slav hoti vada vtamaccharo,
Bhariy hoti dussl kadariy paribhsik,
Spi dev savasati devena patin saha.
15. Ubho saddh vada ca saat dhammajvino,
Te honti jnipatayo aamaa piyavad.
16. Atth sampacur honti phsattha upajyati.
Amitt dumman honti ubhinna samaslina.
17. Idha dhamma caritvna samaslabbat ubho,
Nandino devalokasmi modanti kmakminoti.
4. 2. 1. 3.
( Pahama (nakula) samajvsutta )
5. Eka samaya bhagav bhaggesu viharati susumragire 1 bhesakalvane 2 migadye. Atha kho b
hagav pubbanhasamaya nivsetv pattacvaramdya yena nakulapituno gahapatissa nivesana ten
asakami. Upasakamitv paatte sane nisdi.
1. Susumragire machasa 2. Bhesakahvane machasa.
[BJT Page 118] [\x 118/]
Atha kho nakulapit ca gahapati nakulamt ca gahapatn yena bhagav tenupasakamisu. Upasa
tv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinno kho nakulapit gahapati bha
nta etadavoca:
Yato me bhante nakulamt gahapatn daharasseva dahar nt nbhijnmi nakulamtara gahapa
carit, kuto pana kyena. Iccheyyma maya bhante dihe ceva dhamme aamaa passitu abhis
assitunti.
Nakulamtpi kho gahapatn bhagavanta etadavoca: yatvha bhante nakulapituno gahapatissa da
harasseva dahar nt nbhijnmi nakulapitara gahapati manaspi aticarit, kuto pana kyen
a maya bhante dihe ceva dhamme aamaa passitu. Abhisamparyaca aamaa passitunti.
[PTS Page 062] [\q 62/] kakheyyu ce gahapatayo ubho jnipatayo dihe ceva dhamme a
aa passitu abhisamparyaca aamaa passitu. Ubho ca assu samasaddh samasl samacg
mme aamaa passanti abhisamparyaca aamaa passantti.
18. Ubho saddh vada ca saat dhammajvino,
Te honti jnipatayo aamaa piyavad.
19. Atth sampacur honti phsattha upajyati,
Amitt dumman honti ubhinna samaslina.
20. Idha dhamma caritvna samaslabbat ubho,
Nandino devalokasmi modanti kmakminoti.
4. 2. 1. 6.
( Dutiya (nakula) samajvsutta)
6. kakheyyu ce bhikkhave ubho jnipatayo dihe ceva dhamme aamaa passitu abhisampar
Ubho ca assu samasaddh samasl samacg samapa, te dihe ceva dhamme aamaa passant
aamaa passantti.
21. Ubho saddh vada ca saat dhammajvino,
Te honti jnipatayo aamaa piyavad.
22. Atth sampacur honti phsattha upajyati,
Amitt dumman honti ubhinna samaslina.
23. Idha dhamma caritvna samaslabbat ubho,
Nandino devalokasmi modanti kmakminoti.
[BJT Page 120] [\x 120/]
4. 2. 1. 7
( Suppavssutta )
7. Eka samaya bhagav koliyesu viharati sajjanela 1 nma koliyna nigamo. Atha kho bhagav
ubbanhasamaya nivsetv pattacvaramdya yena suppavsya koliyadhtya nivesana tenupasak
amitv paatte sane nisdi.
Atha kho suppavs koliyadht bhagavanta patena khdanyena bhojanyena sahatth santappes
vresi. Atha kho suppavs [PTS Page 063] [\q 63/] koliyadht bhagavanta bhuttvi on
ttapi ekamanta nisdi. Ekamanta nisinna kho suppavsa koliyadhtara bhagav etadavoca:
Bhojana suppavse dent ariyasvik paigghakna cattri hnni deti. Katamni cattri?
yu deti vaa deti sukha deti bala deti. yu kho pana datv yussa bhgin hoti dibbassa
Vaa datv vaassa bhgin hoti dibbassa v mnusassa v. Sukha datv sukhassa bhgin hot
ssa v. Bala datv balassa bhgin hoti dibbassa v mnusassa v. Bhojana suppavse dent ar
gghakna imni cattri hnni detti.
24. Susakhata bhojana y dadti suci pata 2 rasas upeta,
S dakkhi ujjugatesu dinn caraopapannesu mahaggatesu,
Puena pua sasandamn mahapphal lokavidna vait.
25. Etdisa yaamanussarant ye vedajt vicaranti loke. ,
Vineyya maccheramala samla anindit saggamupenti hnanti.
4. 2. 1. 8.
( Sudatta anthapiika sutta)
(Svatthinidna:)
8. Atha kho anthapiiko gahapati yena bhagav tenupasakami. Upasakamitv bhagavanta abhiv
v ekamanta nisdi. Ekamanta nisinna kho anthapiika gahapati bhagav etadavoca:
Bhojana gahapati dadamno ariyasvako paigghakna cattri hnni deti. Katamni cattri?
[PTS Page 064] [\q 64/] yu deti, vaa deti, sukha deti, bala deti. yu kho pana d
ssa bhg hoti dibbassa v mnusassa v. Vaa datv vaassa bhg hoti dibbassa v mnusass
hassa bhg hoti dibbassa v mnusassa v. Bala datv balassa bhg hoti dibbassa v mnusass
ana gahapati dadamno ariyasvako paigghakna imni cattri hnni detti.
26. Yo saatna paradattabhojina klena sakkacca dadti bhojana,
Cattri hnni anuppavecchati yuca vaaca sukha balaca.
27. So yudy balady sukha vaa dado naro, *
Dghyu yasav hoti yattha yatthpapajjatti.
1. Pajjanla machasa. Pajjanela sy. Ka. 2. Supata ka.
* So yudy vaady sukha bala dado naromachasa. Sukha bala dado naro katthaci.
[BJT Page 122] [\x 122/]
4. 2. 1. 9.
( Bhojanadyakasutta )
9. Bhojana bhikkhave dadamno dyako paigghakna cattri hnni deti.
Katamni cattri?
yu deti, vaa deti, sukha deti, bala deti. yu kho pana datv yussa bhg hoti dibbass
Vaa datv vaassa bhg hoti dibbassa v mnusassa v. Sukha datv sukhassa bhg hoti d
v. Bala datv balassa bhg hoti dibbassa v mnusassa v. Bhojana bhikkhave dadamno dya
kna imni cattri hnni detti.
28. Yo saatna paradattabhojina klena sakkacca dadti bhojana,
Cattri hnni anuppavecchati yuca vaaca sukha bala ca.
29. So yudy balady sukha vaa dado naro,
Dghyu yasav hoti yattha yatthpapajjatti.
4. 2. 1. 10
( Gihsmcipaipadsutta )
10. [PTS Page 065] [\q 65/] atha kho anthapiiko gahapati yena bhagav tenupasaka
mi. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho anthapii
bhagav etadavoca:
Cathi kho gahapati dhammehi samanngato ariyasvako gihsmcipaipada paipanno hoti yasopa
i saggasavattanika. Katamehi cathi?
Idha gahapati ariyasvako bhikkhusagha paccupahito hoti cvarena, bhikkhusagha paccupa
oti piaptena, bhikkhusagha paccupahito hoti sensanena, bhikkhusagha paccupahito ho
cayabhesajjaparikkhrena.
Imehi kho gahapati cathi dhammehi samanngato ariyasvako gihsmcipaipada paipanno hoti
pailbhini saggasavattanikanti.
30. Gihsmicipaipada paipajjanti pait,
Sammaggate slavante cvarena upahit,
Piaptasayanena gilnapaccayena ca.
31. Tesa div ca ratto ca sad pua pavahati,
Saggaca kamatihna kamma katvna bhaddakanti.
Pubhisandavaggo pahamo.
Tassuddna:
Dve pubhisand dve savs dve ca honti samajvino,
Suppavs sudatto ca bhojana gihsmcinti.
[BJT Page 124] [\x 124/]
2. Pattakammavaggo.
4. 2. 2. 1.
(Pattakammasutta)
(Svatthinidna)
11. Atha kho anthapiiko gahapati yena bhagav tenupasakami. Upasakamitv bhagavanta abhi
tv ekamanta nisdi. Ekamanta nisinna kho anthapiika gahapati bhagav etadavoca:
[PTS Page 066] [\q 66/] cattro'me gahapati dhamm ih kant manp dullabh lokasmi.
e cattro?
Bhog me uppajjantu sahadhammenti, aya pahamo dhammo iho kanto manpo dullabho lokasmi.
Bhoge laddh sahadhammena yaso ma abbhuggacchatu sahathi saha-upajjhyehti aya dutiyo dh
mo iho kanto manpo dullabho lokasmi.
Bhoge laddh sahadhammena yasa laddh sahathi saha-upajjhyehi cira jvmi dghamaddhyu
tiyo dhammo iho kanto manpo dullabho lokasmi.
Bhoge laddh sahadhammena, yasa laddh sahathi saha-upajjhyehi cira jvitv dghamaddhy
a bhed parammara sugati sagga loka upapajjmti, aya catuttho dhammo iho kanto manpo
lokasmi.
Ime kho gahapati cattro dhamm ih kant manp
Dullabh lokasmi.
Imesa kho gahapati catunna dhammna ihna kantna manpna dullabhna lokasmi cattr
ti. Katame cattro?
Saddhsampad slasampad cgasampad pasampad.
Katam ca gahapati saddhsampad? Idha gahapati ariyasvako saddho hoti, saddahati tathga
tassa bodhi, itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anutt
aro purisadammasrath satth devamanussna buddho bhagavti. Aya vuccati gahapati saddhsam
d.
Katam ca gahapati slasampad? Idha gahapati ariyasvako ptipt paivirato hoti. Adinnd
hoti. Kmesu micchcr paivirato hoti. Musvd paivirato hoti. Surmerayamajjapamdahn
Aya vuccati gahapati slasampad.
[BJT Page 126] [\x 126/]
Katam ca gahapati cgasampad? Idha gahapati ariyasvako vigatamalamaccherena cetas agra a
jjhvasati, muttcgo payatap vossaggarato ycayogo dnasavibhgarato. Aya vuccati gahapa
pad.
Katam ca gahapati pasampad: abhijjhvisamalobhbhibhtena [PTS Page 067] [\q 67/] g
apati cetas viharanto akicca karoti kicca apardheti, akicca karonto kicca apardhento ya
s ca sukh ca dhasati. Vypdbhibhtena gahapati cetas viharanto akicca karoti kicca apa
akicca karonto kicca apardhento yas ca sukh ca dhasati. Thnamiddhbhibhtena gahapati c
viharanto akicca karoti, kicca apardheti. Akicca karonto kicca apardhento yas ca sukh
dhasati. Uddhaccakukkuccbhibhtena gahapati cetas viharanto akicca karoti, kicca apardh
eti. Akicca karonto kicca apardhento yas ca sukh ca dhasati. Vicikicchbhibhtena gahapa
cetas viharanto akicca karoti, kicca apardheti. Akicca karonto kicca apardhento yas c
sukh ca dhasati.
Sa kho so gahapati ariyasvako abhijjhvisamalobho cittassa
Upakkilesoti iti viditv abhijjhvisamalobha cittassa upakkilesa pajahati. Vypdo cittass
a upakkilesoti iti viditv vypd cittassa upakkilesa pajahati. Thnamiddha cittassa upakk
esoti iti viditv thnamiddha cittassa upakkilesa pajahati. Uddhaccakukkucca cittassa u
pakkilesoti iti viditv uddhaccakukkucca cittassa upakkilesa pajahati. Vicikicch citt
assa upakkilesoti iti viditv vicikicch cittassa upakkilesa pajahati.
Yato ca kho gahapati ariyasvakassa abhijjhvisamalobho cittassa upakkilesoti iti vi
ditv abhijjhvisamalobho cittassa upakkileso paho hoti, vypdo cittassa upakkilesoti iti
viditv vypdo cittassa upakkileso paho hoti, thnamiddha cittassa upakkilesoti iti vidit
v thnamiddha cittassa upakkileso paho hoti, uddhaccakukkucca cittassa upakkilesoti iti
viditv uddhaccakukkucca cittassa upakkileso paho hoti. Vicikicch cittassa upakkileso
ti iti viditv vicikicch cittassa upakkileso paho hoti. Aya vuccati gahapati ariyasvako
mahpao puthupao pthadaso pasampanno. Aya vuccati gahapati pasampad.
Imesa kho gahapati catunna dhammna ihna kattna manpna dullabhna lokasmi ime ca
ttanti.
[BJT Page 128] [\x 128/]
Sa kho so gahapati ariyasvako uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkhitte
dhammikehi dhammaladdhehi cattri kammni katt hoti. Katamni cattri?
Idha gahapati ariyasvako uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkhittehi dh
mikehi dhammaladdhehi attna sukheti pneti samm sukha pariharati, mtpitaro sukheti pnet
samm sukha pariharati. Puttadradsakammakaraporise sukheti pneti samm sukha pariharati.
Mittmacce sukheti pneti samm sukha pariharati. Idamassa pahama hnagata hoti pattagata
aso paribhutta.
[PTS Page 068] [\q 68/] puna ca para gahapati ariyasvako uhnaviriydhigatehi bhog
ehi bhbalaparicitehi sedvakkhittehi dhammikehi dhammaladdhehi y t honti pad aggito v u
kato v rjato v corato v appiyato 1 dydato v. Tathrpsu padsu bhogehi pariyodhya va
i attna karoti. Idamassa dutiya hnagata hoti pattagata yatanaso paribhutta.
Puna ca para gahapati ariyasvako uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkh
hi dhammikehi dhammaladdhehi paca bal katt hoti: tibali atithibali pubbapetabali rjab
evatbali. Idamassa tatiya hnagata hoti pattagata yatanaso paribhutta.
Puna ca para gahapati ariyasvako uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkh
hi dhammikehi dhammaladdhehi ye te samaabrhma madappamd paivirat khantisoracce nivih
ttna damenti, ekamattna samenti, ekamattna parinibbpenti. Tathrpesu samaabrhmaesu
dakkhia patihpeti sovaggika sukhavipka sagga savattanika. Idamassa catuttha hnaga
gata yatanaso paribhutta.
Sa kho so gahapati ariyasvako uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkhitte
dhammikehi dhammaladdhehi imni cattri pattakammni katt hoti.
Yassa kassaci gahapati aatra imehi cathi pattakammehi bhog parikkhaya gacchanti. Ime
vuccanti gahapati bhog ahnagat appattagat anyatanaso paribhutt.
Yassa kassaci gahapati imehi cathi pattakammehi bhog parikkhaya gacchanti. Ime vucc
anti gahapati bhog hnagat pattagat yatanaso paribhuttti.
1. Appiyato v machasa.
[BJT Page 130] [\x 130/]
32. Bhutt bhog bhat 2 bhacc viti padsu me,
Uddhagg dakkhi dinn atho pacabal kat.
33. Upahit slavanto saat brahmacrayo,
Yadattha bhoga iccheyya paito gharamvasa,
[PTS Page 069] [\q 69/] so me attho anuppatto kata ananutpiya.
34. Eta anussara macco ariyadhamme hito naro,
Idha ceva na pasasanti pecca sagge ca modatti.
4. 2. 2. 2.
( Anaasutta)
12. Atha kho anthapiiko gahapati yena bhagav tenupasakami. Upasakamitv bhagavanta abhi
tv ekamanta nisdi. Ekamanta nisinna kho anthapiika gahapati bhagav etadavoca:
Cattrimni gahapati sukhni adhigamanyni gihin kmabhogin klena kla samayena samaya u
cattri?
Atthisukha bhogasukha anaasukha 2 anavajjasukha.
Katamaca gahapati atthisukha? Idha gahapati kulaputtassa bhog honti
Uhnaviriydhigat bhbalaparicit sedvakkhitt dhammik dhammaladdh. So bhog me atthi u
laparicit sedvakkhitt dhammik dhammaladdhti adhigacchati sukha, adhigacchati somanassa.
Ida vuccati gahapati atthisukha.
Katamaca gahapati bhogasukha? Idha gahapati kulaputto uhnaviriydhigatehi bhogehi bhbal
aricitehi sedvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhujati, puni ca karoti.
So uhnaviriydhigatehi bhogehi bhbalaparicitehi sedvakkhittehi dhammikehi dhammaladdhehi
bhoge ca bhujmi puni ca karomti adhigacchati sukha, adhigacchati somanassa. Ida vucc
gahapati bhogasukha.
Katamaca gahapati anaasukha? Idha gahapati kulaputto na kassaci kici dhreti appa v bahu
v. So na kassaci kici dhremi appa v bahu vti adhigacchati sukha, adhigacchati somanass
Ida vuccati gahapati anaasukha.
Katamaca gahapati anavajjasukha? Idha gahapati ariyasvako anavajjena kyakammena sama
nngato hoti, anavajjena vackammena samanngato hoti, anavajjena manokammena samanngat
o hoti. So [PTS Page 070] [\q 70/] anavajjenamhi kyakammena samanngato, anav
ajjena vackammena samanngato, anavajjena manokammena samanngatoti adhigacchati sukh
a, adhigacchati somanassa. Ida vuccati gahapati anavajjasukha.
1. Bha sy. Ka. 2. nayasukha machasa.
[BJT Page 132] [\x 132/]
Imni kho gahapati cattri sukhni adhigamanyni gihin kmabhogin klena kla samayena sam
35. Anaa sukha atvna 1 atho atthisukha sare,
Bhuja bhoga sukha macco tato pa vipassati. *
36. Vipassamno jnti ubho bhge sumedhaso,
Anavajjasukhasseta kala ngghati soasint.
4. 2. 2. 3.
( Sabrahmasutta )
13. Sabrahmakni bhikkhave tni kulni yesa puttna mtpitaro ajjhgre pjit honti. Sapub
hikkhave tni kulni yesa puttna mtpitaro ajjhgre pjit honti. Sapubbadevatni bhikkha
yesa puttna mtpitaro ajjhgre pjit honti. Shuneyyakni bhikkhave tni kulni yesa p
hgre pjit honti.
Brahmti bhikkhave mtpitunna 2 eta adhivacana. Pubbcariyti bhikkhave mtpitunna eta
Pubbadevti bhikkhave mtpitunna eta adhivacana. huneyyti bhikkhave mtpitunna eta a
Ta kissa hetu?
Bahukr bhikkhave mtpitaro puttna pdak posak imassa lokassa dassetroti.
37. Brahmti mtpitaro pubbcariyti vuccare,
huneyy ca puttna pajya anukampak,
Tasm hi ne namasseyya sakkareyytha paito.
38. Annena atha pnena vatthena sayanena ca,
Ucchdane nahpane pdna dhovanena ca.
39. Tya na paricariyya mtpitusu pait,
Idha ceva na pasasanti pecca sagge ca modatti.
4. 2. 2. 4.
(Nirayasutta)
14. [PTS Page 071] [\q 71/] cathi bhikkhave dhammehi samanngato yathbhata nikk
hitto eva niraye. Katamehi cathi?
Ptipt hoti, adinndy hoti, kmesu micchcr hoti, musvd hoti.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva nirayeti.
40. Ptipto adinndna musvdo ca vuccati,
Paradragamanacpi nappasasanti paitti.
1. Anavajjasukha atv smu.
* nayasukha atvna atho atthi sukha sara
Bhuja bhogasukha macco tato pa vipassati machasa
2. Mtpitna machasa.
[BJT Page 134] [\x 134/]
4. 2. 2. 5.
(Rpa (ppama) sutta)
15. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Rpappamo rpappasanno, ghosappamo ghosappasanno, lkhappamo lkhappasanno, dhammappam
asanno.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
41. Ye ca rpena pmisu 1 ye ca ghosena anvag,
Chandargavaspet na te jnanti ta jana. 2.
42. Ajjhattaca na jnti bahiddh ca na passati,
Samantvarao blo sa ve ghosena vuyhati.
43. Ajjhattaca na jnti bahiddh ca vipassati,
Bahiddh phaladassv sopi ghosena vuyhati.
44. Ajjhattaca pajnti bahiddh ca vipassati,
Vinvaraadassv na so ghosena vuyhati.
4. 2. 2. 6.
( Sarga (puggala) sutta)
16. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro? Sargo, sadoso,
moho, samno.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
45. [PTS Page 072] [\q 72/] sratt rajanyesu piyarpbhinandino,
Mohena adham 3 satt baddh vahenti bandhana.
46. Rgajaca dosajaca mohajacpaviddasu,
Karonti akusala kamma savighta dukhudraya.
47. Avijjnivut pos andhabht acakkhuk,
Yath dhamm tath sant tassevanti 4 na maareti.
4. 2. 2. 7.
(Ahi(metta)sutta)*
17. Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Tena kho pana s
a svatthiya aataro bhikkhu ahin daho klakato hoti. Atha kho sambahul bhikkh yena bha
upasakamisu. Upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinn kh
h bhagavanta etadavocu:
1. Ye ca rpe pamisu machasa. 2. Nbhijnanti te chan machasa.
3. vut machasa. 4. Na tassevanti sy. Machasa.
* Khandhaparitta catubhavrapi.
[BJT Page 136] [\x 136/]
Idha bhante svatthiya aataro bhikkhu ahin daho klakatoti.
Nahanna 1 so bhikkhave bhikkhu cattri ahirjakulni mettena cittena phari. Sace hi so
bhikkhave bhikkhu cattri ahirjakulni mettena cittena phareyya, na hi so bhikkhave b
hikkhu ahin daho kla kareyya. Katamni cattri ahirjakulni?
Virpakkha ahirjakula, erpatha ahirjakula, chabyputta ahirjakula, kahgotamaka ah
Nahanna so bhikkhave bhikkhu imni cattri ahirjakulni mettena cittena
Phari. Sace hi so bhikkhave bhikkhu imni cattri ahirjakulni mettena cittena phareyya
, nahi so bhikkhave bhikkhu ahin daho kla kareyya.
Anujnmi bhikkhave imni cattri ahirjakulni mettena cittena pharitu, attaguttiy attarakk
attaparittyti.
48. Virpakkhehi me metta metta erpathehi me,
Chabyputtehi me metta metta kahgotamakehi ca.
49. Apdakehi me metta metta dipdakehi 2 me,
[PTS Page 073] [\q 73/] catuppadehi me metta metta bahuppadehi me.
50. M ma apdako hisi m ma hisi dipdako,
M ma catuppado hisi m ma hisi bahuppado.
51. Sabbe satt sabbe p sabbe bht ca keval,
Sabbe bhadrni passantu m kaci ppamgam.
Appamo buddho. Appamo dhammo. Appamo sagho. Pamavantni sirisapni 3 ahivicchik sat
ik. Kat me rakkh. Kat me paritt. Paikkamantu bhtni. So'ha namo bhagavato. Namo sattan
mmsambuddhnanti.
4. 2. 2. 8.
(Devadattasutta)
18. Eka samaya bhagav rjagahe viharati gijjhake pabbate acirapakkante devadatte. Tatra
kho bhagav devadatta rabbha bhikkh mantesi:
Attavadhya bhikkhave devadattassa lbhasakkrasiloko udapdi. Parbhavya bhikkhave devadat
tassa lbhasakkrasiloko udapdi.
1. Na hi nna machasa. 2. Dvipdakehi machasa 3. Sarsapni machasa.
[BJT Page 138. [\x 138/] ]
Seyyathpi bhikkhave kadali attavadhya phala deti, parbhavya phala deti, evameva kho bh
ikkhave attavadhya devadattassa lbhasakkrasiloko udapdi. Parbhavya devadattassa lbhasak
krasiloko udapdi.
Seyyathpi bhikkhave veu attavadhya phala deti, parbhavya phala deti, evameva kho bhikkh
ave attavadhya devadattassa lbhasakkrasiloko udapdi. Parbhavya devadattassa lbhasakkra
loko udapdi.
Seyyathpi bhikkhave nao attavadhya phala deti, parbhavya phala deti, evameva kho bhikkh
ave attavadhya devadattassa lbhasakkrasiloko udapdi. Parbhavya devadattassa lbhasakkra
loko udapdi.
Seyyathpi bhikkhave assatar attavadhya gabbha gahti, evameva kho bhikkhave attavadhya d
evadattassa lbhasakkrasiloko udapdi. Parbhavya devadattassa lbhasakkrasiloko udapdti.
52. Phala ve kadali hanti phala veu phala naa,
Sakkro kpurisa hanti gabbho assatari yath'ti.
4. 2. 2. 9.
(Padhnasutta)
19. [PTS Page 074] [\q 74/] cattrimni bhikkhave padhnni. Katamni cattri?
Savarappadhna, pahappadhna, bhvanappadhna, anurakkhaappadhna.
Katamaca bhikkhave savarappadhna? Idha bhikkhave bhikkhu anuppannna ppakna akusalna
nuppdya chanda janeti vyamati viriya rabhati citta paggahti padahati. Ida vuccati bh
e savarappadhna.
Katamaca bhikkhave pahappadhna? Idha bhikkhave bhikkhu uppannna ppakna akusalna dh
nda janeti vyamati viriya rabhati citta paggahti padahati. Ida vuccati bhikkhave pah
a.
Katamaca bhikkhave bhvanappadhna? Idha bhikkhave bhikkhu anuppannna kusalna dhammna
handa janeti vyamati viriya rabhati citta paggahti padahati. Ida vuccati bhikkhave bh
ppadhna.
[BJT Page 140] [\x 140/]
Katamaca bhikkhave anurakkhaappadhna? Idha bhikkhave bhikkhu uppannna kusalna dhammna
asammosya bhyobhvya vepullya bhvanya pripriy chanda janeti vyamati viriya rabhat
padahati. Ida vuccati bhikkhave anurakkhaappadhna.
Imni kho bhikkhave cattri padhnnti.
53. Savaro ca paha ca bhvan anurakkha,
Ete padhn cattro desitdiccabandhun
Yehi bhikkhu idhtp khaya dukkhassa ppueti.
4. 2. 2. 10.
(Adhammikasutta)
20. Yasmi bhikkhave samaye rjno adhammik honti, rjayuttpi tasmi samaye adhammik honti.
ayuttesu adhammikesu brhmaagahapatikpi tasmi samaye adhammik honti. Brhmaagahapatikesu
adhammikesu negamajnapadpi tasmi samaye adhammik honti. Negamajnapadesu adhammikesu v
isama candimasuriy [PTS Page 075] [\q 75/] parivattanti. Visama candimasuriye
su parivattantesu visama nakkhattni trakarpni parivattanti. Visama nakkhattesu trakarp
u parivattantesu visama rattindiv parivattanti. Visama rattindivesu parivattantesu
visama msaddhams parivattanti. Visama msaddhamsesu parivattantesu visama utusavacchar
vattanti. Visama utusavaccharesu parivattantesu visama vt vyanti visam apajas. Visama
vyantesu visamesu apajasesu devat parikupit bhavanti. Devatsu parikupitsu devo na sam
mdhra anuppavecchati. Deve na samm dhra anuppavecchante visamapkni sassni bhavanti. V
apkni 1 bhikkhave sassni manuss paribhujant appyuk ca honti. Dubba ca dubbal ca ba
Yasmi bhikkhave samaye rjno dhammik honti, rjayuttpi tasmi samaye dhammik honti. Rjay
su dhammikesu brhmaagahapatikpi tasmi samaye dhammik honti. Brhmaagahapatikesu dhammike
su negamajnapadpi tasmi samaye dhammik honti. Negamajnapadesu dhammikesu sama candimas
uriy parivattanti. Sama candimasuriyesu parivattantesu sama nakkhattni trakarpni pariva
ttanti. Sama nakkhattesu trakarpesu parivattantesu sama rattindiv parivattanti. Sama r
attindivesu parivattantesu sama msaddhams parivattanti. Sama msaddhamsesu parivattantes
u sama utusavacchar parivattanti. Sama utusavaccharesu parivattantesu sama 2 vt vyant
m pajas. Sama 2 vtesu vyantesu samesu pajasesu devat aparikupit bhavanti. Devatsu ap
itsu devo samm dhra anuppavecchati. Deve samm dhra anuppavecchante samapkni sassni b
i. Samapkni bhikkhave sassni manuss paribhujant dghyuk ca honti. Vaavanto ca balava
ppbdh c'ti.
1. Visamapkn machasa 2. Avisama smu.
[BJT Page 142] [\x 142/]
54. Gunna ce taramnna jimha gacchati pugavo,
Sabb t jimha gacchanti nette jimha gate sati.
55. Evameva manussesu yo hoti sehasammato,
So ce adhamma carati pageva itar paj,
[PTS Page 076] [\q 76/] sabba raha dukha seti rj ce hotadhammiko.
56. Gunna ce taramnna uju gacchati pugavo,
Sabb t uju gacchanti nette ujugate sati.
57. Evameva manussesu yo hoti sehasammato,
So ceva 1 dhamma carati pageva itar paj,
Sabba raha sukha seti rj ce hoti dhammikoti.
Pattakammavaggo dutiyo.
Tassuddna:
Pattakamma anaako sabrahma niray rpena pacama,
Sarga ahin devadatto padhna adhammikena c'ti.
1. So sace machasa.
[BJT Page 144] [\x 144/]
3. Apaakavaggo
4. 2. 3. 1.
(Padhna apaaka paipadsutta)*
(Svatthi nidna)
21. Cathi bhikkhave dhammehi samanngato bhikkhu apaakata 1 paipada paipanno hoti. Yoni
assa raddh hoti. savna khayya. Katamehi cathi?
Idha bhikkhave bhikkhu slav hoti, bahussuto hoti, raddhaviriyo hoti, paav hoti.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu apaakata paipada paipanno hoti,
ni cassa raddh hoti, savna khayyti.
4. 2. 3. 2.
(Dihiapaaka paipadsutta)
22. Cathi bhikkhave dhammehi samanngato bhikkhu apaakata 1 paipada paipanno hoti, yoni
assa raddh hoti savna khayya. Katamehi cathi?
Nekkhammavitakkena, avypdavitakkena, avihisvitakkena, samm dihiy.
Imehi kho bhikkhave cathi dhammehi samanngato [PTS Page 077] [\q 77/] bhikkh
u apaakata paipada paipanno hoti, yoni cassa raddh hoti savna khayyti.
4. 2. 3. 3.
(Asappurisavadhuksutta)
23. Cathi bhikkhave dhammehi samanngato asappuriso veditabbo. Katamehi cathi?
Idha bhikkhave asappuriso yo hoti parassa avao, ta apuhopi ptukaroti, ko pana vdo puh
. Puho kho pana pahbhinto ahpetv alambetv 2 paripra vitthrena parassa avaa bhsi
meta bhikkhave asappuriso aya bhavanti.
Puna ca para bhikkhave asappuriso yo hoti parassa vao, ta puho'pi na ptukaroti. Ko pana
vdo apuhassa. Puho kho pana pahbhinto hpetv lambetv aparipra avitthrena parassa
ditabbameta bhikkhave asappuriso aya bhavanti.
Puna ca para bhikkhave asappuriso yo hoti attano avao, ta puhopi na ptukaroti ko pana v
o apuhassa. Puho kho pana pahbhinto hpetv lambetv aparipra avitthrena attano ava
tabbameta bhikkhave asappuriso aya bhavanti.
1. Apaakappaipada machasa. 2. "Alampetv" a. Alambitv machasa.
* Uddne "raddhaviriyo'ti padaca, "sammdihiy' ti padaca updya padhnasuttanti ca, di
ca vutta.
[BJT Page 146] [\x 146/]
Puna ca para bhikkhave asappuriso yo hoti attano vao, ta apuhopi ptukaroti, ko pana vd
puhassa puho kho pana pahbhinto ahpetv alambetv paripra vitthrena attano vaa b
meta bhikkhave asappuriso aya bhavanti.
Imehi kho bhikkhave cathi dhammehi samanngato asappuriso veditabbo.
Cathi bhikkhave dhammehi samanngato sappuriso veditabbo. Katamehi cathi?
Idha bhikkhave sappuriso yo hoti parassa avao, ta puhopi na ptukaroti, ko pana vdo apu
sa. Puho kho pana pahbhinto hpetv lambetv aparipra [PTS Page 078] [\q 78/] avi
parassa avaa bhsit hoti. Veditabbameta bhikkhave sappuriso aya bhavanti.
Puna ca para bhikkhave sappuriso yo hoti parassa vao, ta apuhopi ptukaroti, ko pana vd
puhassa. Puho kho pana pahbhinto ahpetv alambetv paripra vitthrena parassa vaa
bameta bhikkhave sappuriso aya bhavanti.
Puna ca para bhikkhave sappuriso yo hoti attano avao, ta apuhopi ptukaroti, ko pana vd
puhassa. Puho kho pana pahbhinto ahpetv alambetv paripra vitthrena attano avaa
bameta bhikkhave sappuriso aya bhavanti.
Puna ca para bhikkhave sappuriso yo hoti attano vao, ta puhopi na ptukaroti, ko pana v
apuhassa. Puho kho pana pahbhinto hpetv lambetv aparipra avitthrena attano vaa
bbameta bhikkhave sappuriso aya bhavanti.
Imehi kho bhikkhave cathi dhammehi samanngato sappuriso veditabbo.
Seyyathpi bhikkhave vadhuk yaadeva ratti v divasa 1 v nt hoti. Tvadevass tibba h
pahita hoti sassuypi sasurepi smikepi antamaso dsakammakaraporisesu. S aparena samayena
savsamanvya visssamanvya sassumpi sasurampi smikampi evamha: apetha, ki pana tumhe j

1. Diva v machasa.
[BJT Page 148] [\x 148/]
Evameva kho bhikkhave idhekacco bhikkhu yaadeva ratti v divasa v agrasm anagriya pab
hoti, tvadevassa tibba hirottappa paccupahita hoti bhikkhusu bhikkhunsu upsakesu ups
antamaso rmikasamauddesesu. So aparena samayena savsamanvya visssamanvya cariyampi up
ampi evamha: apetha, ki pana tumhe jnthti.
Tasmtiha bhikkhave eva sikkhitabba: adhungatavadhuksamena cetas
Viharissmti. Eva hi vo bhikkhave sikkhitabbanti.
4. 2. 3. 4.
(Pahamaaggasutta)
24. [PTS Page 079] [\q 79/] cattrimni bhikkhave aggni. Katamni cattri?
Slagga, samdhagga 1, paagga, vimuttagga.
Imni kho bhikkhave cattri aggnti.
4. 2. 3. 5.
(Dutiyaaggasutta)
25. Cattrimni bhikkhave aggni, katamni cattri?
Rpagga, vedanagga, saagga, bhavagga.
Imni kho bhikkhave cattri aggnti.
4. 2. 3. 6.
(Kusinrsutta)
26. Eka samaya bhagav kusinrya viharati upavattane mallna slavane, antarena yamakasl
ibbasamaye. Tatra kho bhagav bhikkh mantesi bhikkhavoti. Bhadanteti te bhikkh bhagavat
o paccassosu. Bhagav etadavoca:
Siy kho pana bhikkhave ekabhikkhussapi kakh v vimati v buddhe v dhamme v saghe v magg
aipadya v, pucchatha bhikkhave, m pacch vippaisrino ahuvattha '' sammukhbhto no satth
i, nsakkhimha bhagavanta sammukh paipucchitunti. '' Eva vutte te bhikkh tuh ahesu.
Dutiyampi kho bhagav bhikkh mantesi: siy kho pana bhikkhave ekabhikkhussapi kakh v vima
ti v buddhe v dhamme v saghe v magge v paipadya v, pucchatha bhikkhave, m pacch vip
huvattha ''sammukhbhto no satth ahosi, nsakkhimha bhagavanta sammukh paipucchitunti. ''
Dutiyampi kho te bhikkh tuh ahesu.
Samdhigga machasa.
[BJT Page 150] [\x 150/]
Tatiyampi kho bhagav bhikkh mantesi: siy kho pana bhikkhave
Ekabhikkhussapi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v, pucc
khave, m pacch vippaisrino ahuvattha '' sammukhbhto no satth ahosi, nsakkhimha bhagava
a sammukh paipucchitunti. '' Tatiyampi kho te bhikkh tuh ahesu.
Atha kho bhagav bhikkh mantesi. Siy kho pana bhikkhave
Satthugravenpi na puccheyytha, sahyakopi bhikkhave sahyakassa rocet ti. Eva vutte te b
kkh tuh ahesu.
[PTS Page 080] [\q 80/] atha kho yasm nando bhagavanta etadavoca: acchariya bha
nte, abbhuta bhante. Eva pasanno aha bhante imasmi bhikkhusaghe, natthi imasmi bhikkhu
saghe ekabhikkhussapi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v
Pasd kho tva nanda vadesi. ameva 1 hettha nanda
Tathgatassa, natthi imasmi bhikkhusaghe ekabhikkhussapi kakh v vimati v buddhe v dhamm
v saghe v magge v paipadya v.
Imesa hi nanda pacanna bhikkhusatna yo pacchimako bhikkhu, so sotpanno aviniptadhammo
yato sambodhiparyanoti.
4. 2. 3. 7.
(Acinteyyasutta)
(Svatthinidna:)
27. Cattrimni bhikkhave acinteyyni na cintetabbni, yni cintento ummdassa vightassa bhg
sa. Katamni cattri?
Buddhna bhikkhave buddhavisayo acinteyyo na cintetabbo, ya cintento ummdassa vightass
a bhg assa.
Jhyissa bhikkhave jhnavisayo acinteyyo na cintetabbo, ya cintento ummdassa vightassa
bhg assa.
Kammavipko bhikkhave acinteyyo na cintetabbo, ya cintento ummdassa vightassa bhg assa.

Lokacint bhikkhave acinteyy na cintetabb, ya cintento ummdassa vightassa bhg assa.
Imni kho bhikkhave cattri acinteyyni na cintetabbni, yni cintento ummdassa vightassa bh
assti.
1. tameva katthaci.
[BJT Page 152] [\x 152/]
4. 2. 3. 8.
(Dakkhivisuddhisutta)
28. Catasso im bhikkhave dakkhivisuddhiyo. Katam catasso?
Atthi bhikkhave dakkhi dyakato visujjhati no paigghakato. Atthi bhikkhave dakkhi paigg
ato visujjhati no dyakato. Atthi bhikkhave dakkhi neva dyakato visujjhati no paigghaka
to. Atthi bhikkhave dakkhi dyakato ceva visujjhati paigghakato ca.
[PTS Page 081] [\q 81/] kathaca bhikkhave dakkhi dyakato visujjhati no paigghaka
to? Idha bhikkhave dyako hoti slav kalyadhammo, paigghak honti dussl ppadhamm. 1 E
khave dakkhi dyakato visujjhati no paigghakato.
Kathaca bhikkhave dakkhi paigghakato visujjhati no dyakato? Idha bhikkhave dyako hoti d
usslo ppadhammo, paigghak honti slavanto kalyadhamm. Eva kho bhikkhave dakkhi pai
jjhati no dyakato.
Kathaca bhikkhave dakkhi neva dyakato visujjhati no paigghakato? Idha bhikkhave dyako h
oti dusslo ppadhammo, paigghakpi honti dussl ppadhamm. Eva kho bhikkhave dakkhi ne
visujjhati no paigghakato.
Kathaca bhikkhave dakkhi dyakato ceva visujjhati paigghakato ca? Idha bhikkhave dyako h
oti slav kalyadhammo, paigghakpi honti slavanto kalyadhamm. Eva kho bhikkhave dakk
va visujjhati paigghakato ca.
Im kho bhikkhave catasso dakkhi visuddhiyoti.
4. 2. 3. 9.
(Vaijjsutta)
29. Atha kho yasm sriputto yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv
anta nisdi, ekamanta nisinno kho yasm sriputto bhagavanta etadavoca:
Ko nu kho bhante hetu, ko paccayo, yena midhekaccassa tdisva vaijj payutt chedagmin hot
i? Ko pana bhante hetu, ko paccayo yena midhekaccassa tdisva vaijj payutt na yathdhippy
a hoti?
1. Paigghako hoti dusslo ppadhammosy
[BJT Page 154] [\x 154/]
Ko nu kho bhante hetu ko paccayo, yena midhekaccassa tdisva vaijj payutt yathdhippya h
i? Ko pana bhante hetu, ko paccayo, yena midhekaccassa tdisva vaijj payutt pardhippy h
i?
Idha sriputta ekacco samaa v brhmaa v upasakamitv pavreti: vada bhante paccayenti.
age 082] [\q 82/] yena pavreti, ta na deti. So ce tato cuto itthatta gacchati.
So yaadeva vaijja payojeti, sssa hoti chedagmin.
Idha pana sriputta ekacco samaa v brhmaa v upasakamitv pavreti: vada bhante paccaye
ena pavreti. Ta na yathdhippya deti. So ce tato cuto itthatta gacchati, so yaadeva va
ayojeti, sssa hoti na yathdhippy.
Idha pana sriputta ekacco samaa v brhmaa v upasakamitv pavreti: vada bhante paccaye
ena pavreti, ta yathdhippya deti. So ce tato cuto itthatta gacchati. So yaadeva vaij
jeti, sssa hoti yathdhippy.
Idha pana sriputta ekacco samaa v brhmaa v upasakamitv pavreti: vada bhante paccaye
ena pavreti, ta pardhippya deti. So ce tato cuto itthatta gacchati. So yaadeva vaijj
eti, sssa hoti pardhippy. 1
Aya kho sriputta hetu, aya paccayo, yena midhekaccassa tdisva vaijj payutt chedagmin

Aya pana sriputta hetu, aya paccayo, yena midhekaccassa tdisva vaijj payutt na yathdh
oti.
Aya kho sriputta hetu, aya paccayo, yena midhekaccassa tdis vaijj payutt yathdhippy
Aya pana sriputta hetu, aya paccayo, yena midhekaccassa tdisva vaijj payutt pardhipp

1. Pardhippya machasa. Smu.
[BJT Page 156] [\x 156/]
4. 2. 3. 10.
(Kambojasutta)
30. Eka samaya bhagav kosambiya viharati ghositrme. Atha kho yasm nando yena bhagav
sakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm
gavanta etadavoca.
Ko nu kho bhante hetu, ko paccayo, yena mtugmo neva sabhya nisdati, na kammanta payoje
ti, na kamboja gacchatti?
Kodhano nanda mtugmo, issuk nanda mtugmo, [PTS Page 083] [\q 83/] macchar nanda
o, duppao nanda mtugmo.
Aya kho nanda hetu, aya paccayo, yena mtugmo neva sabhya nisdati, na kammanta payojet
a kamboja gacchatti.
Apaakavaggo tatiyo.
Tassuddna:
Padhna dihi'sappurisa vadhuk dve ca honti aggni,
Kusinr acintita dakkhiya vaijjakambojena vaggo'ti.
[BJT Page 158] [\x 158/]
4. Macalavaggo.
4. 2. 4. 1.
(Ptiptsutta)
(Svatthinidna)
31. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Ptipt hoti, adinndy hoti, kmesu micchcr hoti, musvd hoti.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Ptipt paivirato hoti, adinndn paivirato hoti, kmesu micchcr paivirato hoti, mus
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva sagge'ti
4. 2. 4. 2.
( Musvdsutta)
32. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Musvd hoti, pisunvco hoti, pharusvco hoti, samphappalp hoti.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
[PTS Page 084] [\q 84/] cathi bhikkhave dhammehi samanngato yathbhata nikkhitt
o eva sagge. Katamehi cathi?
Musvd paivirato hoti, pisunvc paivirato hoti, pharusvc paivirato hoti, samphappal
ti.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva sagge'ti.
4. 2. 4. 3.
(Vaasutta)
33. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Ananuvicca apariyoghetv avarahassa vaa bhsati. Ananuvicca apariyoghetv varahassa
uvicca apariyoghetv appasdanye hne pasda upadaseti. Ananuvicca apariyoghetv pasdan
upadaseti.
[BJT Page 160] [\x 160/]
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Anuvicca pariyoghetv avarahassa avaa bhsati. Anuvicca pariyoghetv varahassa va
ariyoghetv appasdanye hne appasda upadaseti. Anuvicca pariyoghetv pasdanye hne
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva sagge'ti.
4. 2. 4. 4.
(Kodhagarusutta)
34. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lbhagaru hoti
na saddhammagaru, sakkragaru hoti na saddhammagaru.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
[PTS Page 085] [\q 85/] cathi bhikkhave dhammehi samanngato yathbhata nikkhitt
o eva sagge. Katamehi cathi?
Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru
hoti na lbhagaru, saddhammagaru hoti na sakkragaru.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 162] [\x 162/]
4. 2. 4. 5.
( Tamotamaparyanasutta )
35. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Tamotamaparyano, tamojotiparyano, jotitamaparyano, jotijotiparyano.
Kathaca bhikkhave puggalo tamo hoti tamaparyano? Idha bhikkhave, ekacco puggalo nce
kule paccjto hoti calakule v veakule v nesdakule v rathakrakule v pukkusakule v
apnabhojane kasiravuttike yattha kasirena ghsacchdo labbhati. So ca hoti dubbao dudda
siko okoimako bavhbdho ko v ku v khajo v pakkhahato v, na lbh annassa pnassa va
ndhavilepanassa seyyvasathapadpeyyassa. So kyena duccarita carati, vcya duccarita carat
i, manas duccarita carati. So kyena duccarita caritv vcya duccarita caritv manas duc
caritv kyassa bhed parammara apya duggati vinipta niraya upapajjati. Eva kho bhikk
lo tamo hoti tamaparyano.
Kathaca bhikkhave puggalo tamo hoti jotiparyano? Idha bhikkhave ekacco puggalo nce
kule paccjto hoti calakule v veakule v nesdakule v rathakrakule v pukkusakule v d
pnabhojane kasiravuttike yattha kasirena ghsacchdo labbhati. So ca hoti dubbao duddas
iko okoimako bavhbdho ko v ku v khajo v pakkhahato v, na lbh annassa pnassa vat
dhavilepanassa seyyvasathapadpeyyassa. So kyena sucarita carati, vcya sucarita carati,
manas sucarita carati. So kyena sucarita caritv vcya sucarita caritv manas sucarita
assa bhed parammara sugati sagga loka upapajjati. Eva kho bhikkhave puggalo tamo hoti j
otiparyano.
Kathaca bhikkhave puggalo joti hoti tamaparyano? [PTS Page 086] [\q 86/] idh
a bhikkhave ekacco puggalo ucce kule paccjto hoti khattiyamahslakule v brhmaamahslaku
gahapatimahslakule v ahe mahaddhane mahbhoge pahtajtarparajate pahtavittupakarae pa
hae. So ca hoti abhirpo dassanyo psdiko paramya vaapokkharatya samanngato. Lbh an
vatthassa ynassa mlgandhavilepanassa seyyvasathapadpeyyassa. So kyena duccarita carati,
vcya duccarita carati, manas duccarita carati. So kyena duccarita caritv, vcya ducc
aritv, manas duccarita caritv, kyassa bhed parammara apya duggati vinipta niraya
va kho bhikkhave puggalo joti hoti tamaparyano:
[BJT Page 164] [\x 164/]
Kathaca bhikkhave puggalo joti hoti jotiparyano? Idha bhikkhave ekacco puggalo ucc
e kule paccjto hoti khattiyamahslakule v brhmaamahslakule v gahapatimahslakule v
mahbhoge pahtajtarparajate pahtavittupakarae pahtadhanadhae. So ca hoti abhirpo das
iko paramya vaapokkharatya samanngato, lbh annassa pnassa vatthassa ynassa mlgandha
ssa seyyvasathapadpeyyassa. So kyena sucarita carati, vcya sucarita carati, manas suca
ta carati. So kyena sucarita caritv vcya sucarita caritv manas sucarita caritv kya
rammara sugati sagga loka upapajjati. Eva kho bhikkhave puggalo joti hoti joti paryano.

Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 4. 6.
(Onatonata sutta)
36. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Onatonato, onatunnato, unnatonato, unnatunnato.
Kathaca bhikkhave puggalo onatonato hoti? Idha bhikkhave ekacco puggalo nce kule p
accjto hoti calakule v veakule v nesdakule v rathakrakule v pukkusakule v daidde
ane kasiravuttike yattha kasirena ghsacchdo labbhati. So va hoti dubbao duddasiko
Kasirena ghsacchdo labbhati. So ca hoti dubbao duddasiko okoimako bavhbdho ko v ku
kkhahato v, na lbh annassa pnassa vatthassa ynassa mlgandhavilepanassa seyyvasathapad
assa. So
Kyena duccarita carati, vcya duccarita carati, manas duccarita carati. So kyena duccar
a caritv vcya duccarita caritv manas duccarita caritv kyassa bhed parammara apya
iraya upapajjati. Eva kho bhikkhave puggalo onatonato hoti.
Kathaca bhikkhave puggalo onatunnato hoti? Idha bhikkhave ekacco puggalo nce kule
paccjto hoti calakule v veakule v nesdakule v rathakrakule v pukkusakule v daidd
jane kasiravuttike yattha kasirena ghsacchdo labbhati. So ca hoti dubbao duddasiko o
koimako bavhbdho ko v ku v khajo v pakkhahato v, na lbh annassa pnassa vatthass
lepanassa seyyvasathapadpeyyassa. So kyena sucarita carati, vcya sucarita carati, manas
sucarita carati. So kyena sucarita caritv vcya sucarita caritv manas sucarita caritv
bhed parammara sugati sagga loka upapajjati. Eva kho bhikkhave puggalo onatunnato hoti.

Kathaca bhikkhave puggalo unnatonato hoti? Idha bhikkhave ekacco puggalo uccekule
paccjto hoti khattiyamahslakule v brhmaamahslakule v gahapatimahslakule v ahe
ge pahtajtarparajate pahtavittupakarae pahtadhanadhae. So ca hoti abhirpo dassanyo p
ramya vaapokkharatya samanngato. Lbh annassa pnassa vatthassa ynassa mlgandhavilepa
yyvasathapadpeyyassa. So kyena duccarita carati, vcya duccarita carati, manas duccarit
arati. So kyena duccarita caritv manas duccarita caritv kyassa bhed parammara apya
nipta niraya upapajjati. Eva kho bhikkhave puggalo unnatonato hoti.
Kathaca bhikkhave puggalo unnatunnato hoti? Idha bhikkhave ekacco puggalo ucce ku
le paccjto hoti khattiyamahslakule v brhmaamahslakule v gahapatimahslakule v ah
hoge pahtajtarparajate pahtavittupakarae pahtadhanadhae. So ca hoti abhirpo dassanyo
paramya vaapokkharatya samanngato, lbh annassa pnassa vatthassa ynassa mlgandhavile
seyyvasathapadpeyyassa. So kyena sucarita caritv vcya sucarita caritv kyassa bhed p
ugati sagga loka upapajjati. Eva kho bhikkhave puggalo unnatunnato hoti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
[BJT Page 166] [\x 166/]
4. 2. 4. 7.
(Samaamacala puttasutta)
37. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Samaamacalo, samaapuarko, samaapadumo, samaesu samaasukhumlo.
Kathaca bhikkhave puggalo samaamacalo hoti? Idha bhikkhave bhikkhu sekho hoti paipa
do anuttara yogakkhema patthayamno viharati. Seyyathpi bhikkhave [PTS Page 087] [\q
87/] rao khattiyassa muddhvasittassa jeho putto bhiseko anabhisitto macalappatto
, evameva kho bhikkhave bhikkhu sekho hoti paipado anuttara yogakkhema patthayamno v
iharati. Eva kho bhikkhave puggalo samaamacalo hoti.
Kathaca bhikkhave puggalo samaapuarko hoti? Idha bhikkhave bhikkhu savna khay ansava
mutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. No ca kho
kyena phassitv viharati. Eva kho bhikkhave puggalo samaapuarko hoti.
Kathaca bhikkhave puggalo samaapadumo hoti? Idha bhikkhave bhikkhu savna khay ansava c
ovimutti pavimutti dihevadhamme saya abhi sacchikatv upasampajja viharati. Aha c
a phassitv viharati. Eva kho bhikkhave puggalo samaapadumo hoti.
Kathaca bhikkhave puggalo samaesu samaasukhumlo hoti? Idha bhikkhave bhikkhu ycitova
bahula cvara paribhujati, appa aycito. Ycitova bahula piapta paribhujati, appa a
ahula sensana paribhujati, appa aycito. Ycitova bahula gilnapaccayabhesajjaparikkhra
ujati, appa aycito. Yehi kho pana sabrahmacrhi saddhi viharati, tyssa manpeneva bahula
kammena samudcaranti, appa amanpena. Manpeneva bahula vackammena samudcaranti, appa am
ena. Manpeneva bahula manokammena samudcaranti, appa amanpena. Manpaeva bahula upahr
ranti, appa amanpa. Yni kho pana tni vedayitni pittasamuhnni v semhasamuhnni v
v utuparinmajni v visama parihrajni v opakkamikni v kammavipkajni v, tnassa 1 na
pajjanti. Appbdho hoti. Catunna jhnna bhicetasikna dihadhammasukhavihrna nikmal
kasiralbh. savna khay ansava cetovimutti [PTS Page 088] [\q 88/] pavimutti
saya abhi sacchikatv upasampajja viharati. Eva kho bhikkhave puggalo samaesu samaasukh
o hoti.
1. Tni me na bahudeva machasa.
[BJT Page 168] [\x 168/]
Ya hi ta bhikkhave samm vadamno vadeyya 'samaesu samaasukhumlo' ti. Mameva ta bhikkhav
samm vadamno vadeyya 'samaesu samaasukhumlo'ti. Aha hi bhikkhave ycitova bahula cvara
bhujmi, appa aycito. Ycitova bahula piapta paribhujmi, appa aycito. Ycitova bah
i, appa aycito. Ycitova bahula gilnapaccayabhesajjaparikkhra paribhujmi, appa aycit
kho pana bhikkhhi saddhi viharmi, te 1 ma manpeneva bahula kyakammena samudcaranti, ap
amanpena. Manpeneva bahula vackammena samudcaranti, appa amanpena. Manpeneva bahula m
ammena samudcaranti, appa amanpena. Manpa yeva bahula upahra upaharanti, appa amanpa
na 2 tni vedayitni pittasamuhnni v semhasamuhnni v vtasamuhnni v sanniptik
ihrajni v opakkamikni v kammavipkajni v, tni me na bahudeva uppajjanti appbdhohamas
nna kho pana jhnna bhicetasikna dihadhammasukhavihrna nikmalbh akicchalbh aka
etovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharmi.
Ya hi ta bhikkhave samm vadamno vadeyya 'samaesu samaasukhumlo'ti. Mameva ta bhikkhave
amm vadamno vadeyya 'samaesu samaasukhumlo' ti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 4. 8.
(Samaamacala saojana sutta)
38. Cattro' me bhikkhave puggal santo savijjamn lokasmi katame cattro?
Samaamacalo, samaapuarko, samaapadumo, samaesu samaasukhumlo.
Kathaca bhikkhave puggalo samaamacalo hoti? Idha bhikkhave bhikkhu tia saojanna parik
[PTS Page 089] [\q 89/] sotpanno hoti aviniptadhammo, niyato sambodhiparyao. E
va kho bhikkhave puggalo samaamacalo hoti.
Kathaca bhikkhave puggalo samaapuarko hoti? Idha bhikkhave bhikkhu tia saojanna pa
osamohna tanutt sakadgm hoti, sakideva ima loka gantv dukkhassanta karoti. Eva kho
puggalo samaapuarko hoti.
Kathaca bhikkhave puggalo samaapadumo hoti? Idha bhikkhave bhikkhu pacanna orambhgiyna
saojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Eva kho
puggalo samaapadumo hoti.
1. Me machasa 2. Yni kho machasa.
[BJT Page 170] [\x 170/]
Kathaca bhikkhave puggalo samaesu samaasukhumlo hoti? Idha bhikkhave bhikkhu savna khay
ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viha
hikkhave puggalo samaesu samaasukhumlo hoti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 4. 9.
(Samaamacala dihisutta)
39. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Samaamacalo, samaapuarko, samaapadumo, samaesu samaasukhumlo.
Kathaca bhikkhave puggalo samaamacalo hoti? Idha bhikkhave bhikkhu sammdihiko hoti, s
ammsakappo hoti, sammvco hoti, sammkammanto hoti, sammjvo hoti, sammvymo hoti, samm
sammsamdh hoti. Eva kho bhikkhave puggalo samaamacalo hoti.
Kathaca bhikkhave puggalo samaapuarko hoti? Idha bhikkhave bhikkhu sammdihiko hoti, sam
msakappo hoti, sammvco hoti, sammkammanto hoti, sammjvo hoti, sammvymo hoti, samms
mmsamdh hoti, samm hoti, sammvimutt hoti. No ca kho ahavimokkhe kyena phassitv [
[\q 90/] viharati. Eva kho bhikkhave puggalo samaapuarko hoti.
Kathaca bhikkhave puggalo samaapadumo hoti? Idha bhikkhave bhikkhu sammdihiko hoti, s
ammsakappo hoti, sammvco hoti, sammkammanto hoti, sammjvo hoti, sammvymo hoti, samm
sammsamdh hoti. Samm hoti, sammvimutt hoti, aha ca vimokkhe kyena phassitv vihar
ikkhave puggalo samaapadumo hoti:
Kathaca bhikkhave puggalo samaesu samaasukhumlo hoti? Idha bhikkhave bhikkhu ycitova
bahula cvara paribhujati, appa aycito. Ycitova bahula piapta paribhujati, appa a
ahula sensana paribhujati, appa aycito, ycitova bahula gilnapaccayabhesajjaparikkhra
ujati, appa aycito. Yehi kho pana sabrahmacrhi saddhi viharati, tyssa manpeneva bahula
kammena samudcaranti, appa amanpena. Manpeneva bahula vackammena samudcaranti, appa am
ena. Manpeneva bahula manokammena samudcaranti, appa amanpena. Manpaeva bahula upahr
ranti, appa amanpa. Yni kho pana tni vedayitni pittasamuhnni v semhasamuhnni v
v utuparinmajni v visama parihrajni v opakkamikni v kammavipkajni v tnassa na ba
janti. Appbdho hoti. Catunna jhnna bhicetasikna dihadhammasukhavihrna nikmalbh
iralbh. savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sac
ati. Eva kho bhikkhave puggalo samaesu samaasukhumlo hoti.
Ya hi ta bhikkhave samm vadamno vadeyya ' samaesu samaasukhumlo' ti mameva ta bhikkhav
samm vadamno vadeyya ' samaesu samaasukhumlo 'ti. Aha hi bhikkhave ycitova bahula cva
ribhujmi, appa aycito. Ycitova bahula piapta paribhujmi appa aycito. Ycitova ba
ujmi, appa aycito. Ycitova bahula gilnapaccayabhesajjaparikkhra paribhujmi, appa a
kho pana bhikkhhi saddhi viharmi, te ma manpenema bahula kyakammena samudcaranti. App
manpena. Manpeneva bahula vackammena samudcaranti, appa amanpena. Manpeneva bahula ma
mmena samudcaranti, appa amanpena. Manpa yeva bahula upahra upaharanti, appa amanpa
a tni vedayitni pittasamuhnni v semhasamuhnni v vtasamuhnni v sanniptikni
jni v opakkamikni v kammavipkajni v, tni me na bahudeva uppajjanti appdhohamasmi. Cat
kho pana jhnna bhicetasikna dihadhammasukhavihrna nikmalbh akicchalbh akasiral
vimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharmi. Ya hi
mm vadamno vadeyya 'samaesu samaasukhumlo'ti mameva ta bhikkhave samm vadamno vadeyya
amaesu samaasukhumlo'ti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
1. Phusitv machasa.
[BJT Page 172] [\x 172/]
4. 2. 4. 10.
(Samaamacala khandhasutta)
40. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Samaamacalo, samaapuarko, samaapadumo, samaesu samaasukhumlo.
Kathaca bhikkhave puggalo samaamacalo hoti? Idha bhikkhave bhikkhu sekho hoti appa
ttamnaso, anuttara yogakkhema patthayamno viharati. Eva kho bhikkhave puggalo samaamac
alo hoti.
Kathaca bhikkhave puggalo samaapuarko hoti? Idha bhikkhave bhikkhu pacasupdnakkhandhes
udayabbaynupass viharati: iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti veda
n, iti vedanya samudayo, iti vedanya atthagamo. Iti sa, iti saya samudayo, iti say
o. Iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo. Iti via, iti vi
agamoti. No ca kho ahavimokkhe kyena phassitv 1 viharati. Eva kho bhikkhave puggalo s
amaapuarko hoti.
Kathaca bhikkhave puggalo samaapadumo hoti? Idha bhikkhave bhikkhu pacasupdnakkhandhe
su udayabbaynupass viharati: iti rpa, iti rpassa samudayo, iti rpassa atthagamo. Iti v
edan, iti vedanya samudayo, iti vedanya atthagamo. Iti sa iti saya samudayo, iti sa
amo. Iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo. Iti via, iti vi
TS Page 091] [\q 91/] atthagamoti. Aha ca vimokkhe kyena phassitv viharati. Ev
a kho bhikkhave puggalo samaapadumo hoti.
Kathaca bhikkhave puggalo samaesu samaasukhumlo hoti? Idha bhikkhave bhikkhu ycitova
bahula cvara paribhujati, appa aycito. Ycitova bahula piapta paribhujati, appa a
ahula sensana paribhujati, appa aycito. Ycitova bahula gilnapaccayabhesajjaparikkhra
ujati, appa aycito. Yehi kho pana sabrahmacrhi saddhi viharati, tyssa manpeneva bahula
kammena samudcaranti, appa amanpena. Manpeneva bahula vackammena samudcaranti, appa am
ena. Manpeneva bahula manokammena samudcaranti, appa amanpena. Manpaeva bahula upahr
ranti, appa amanpa. Yni kho pana tni vedayitni pittasamuhnni v semhasamuhnni v
v utuparinmajni v visama parihrajni v opakkamikni v kammavipkajni v, tnassa na b
jjanti. Appbdho hoti. Catunna jhnna bhicetasikna dihadhammasukhavihrna nikmalb
siralbh. savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sa
rati. Eva kho bhikkhave puggalo samaesu samaasukhumlo hoti.
Ya hi ta bhikkhave samm vadamno vadeyya ' samaesu samaasukhumlo ' ti. Mameva ta bhikkh
e samm vadamno vadeyya ' samaesu samaasukhumlo' ti. Aha hi bhikkhave ycitova bahula c
paribhujmi, appa aycito. Ycitova bahula piapta paribhujmi, appa aycito. Ycitova
ibhujmi, appa aycito. Ycitova bahula gilnapaccayabhesajjaparikkhra paribhujmi, appa
ehi kho pana bhikkhhi saddhi viharmi, te ma manpeneva bahula kyakammena samudcaranti,
pa amanpena. Manpeneva bahula vackammena samudcaranti, appa amanpena. Manpeneva bahul
okammena samudcaranti, appa amanpena. Manpa yeva bahula upahra upaharanti, appa aman
pana tni vedayitni pittasamuhnni v semhasamuhnni v vtasamuhnni v sanniptik
ihrajni v opakkamikni v kammavipkajni v, tni me na bahudeva uppajjanti appbdhohamas
nna kho pana jhnna bhicetasikna dihadhammasukhavihrna nikmalbh akicchalbh aka
etovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharmi.
Ya hi ta bhikkhave sammvadamno vadeyya 'samaesu samaasukhumlo' ti mameva ta bhikkhave
mm vadamno vadeyya 'samaesu samaasukhumlo' ti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
Macalavaggo catuttho.
Tassuddna:
Ptipto ca mus vaakodhatamonat,
Putto saojana ceva dihikhandhena te dasti.
1. Phusitv machasa.
[BJT Page 174] [\x 174/]
5. Asuravaggo
4. 2. 5. 1.
(Asurasutta)
(Svatthinidna)
41. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Asuro asuraparivro, asuro devaparivro, devo asuraparivro, devo devaparivro.
Kathaca bhikkhave puggalo asuro hoti asuraparivro? Idha bhikkhave ekacco puggalo d
usslo hoti ppadhammo. Parispissa dussl hoti ppadhamm. Eva kho bhikkhave puggalo asuro
ti asuraparivro.
Kathaca bhikkhave puggalo asuro hoti devaparivro? Idha bhikkhave ekacco puggalo du
sslo hoti ppadhammo. Paris ca khvassa hoti slavat kalyadhamm. Eva kho bhikkhave pugga
suro hoti devaparivro.
Kathaca bhikkhave puggalo devo hoti asuraparivro? [PTS Page 092] [\q 92/] id
ha bhikkhave ekacco puggalo slav hoti kalyadhammo. Paris ca khvassa hoti dussl ppadham
Eva kho bhikkhave puggalo devo hoti asuraparivro.
Kathaca bhikkhave puggalo devo hoti devaparivro? Idha bhikkhave ekacco puggalo slav
hoti kalyadhammo. Paris pissa hoti slavat kalyadhamm. Eva kho bhikkhave puggalo devo
devaparivro.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 2.
(Pahamasamdhisutta)
Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo lbh hoti ajjhatta cetosamathassa, na lbh adhipadhammavip
sanya.
Idha pana bhikkhave ekacco puggalo lbh hoti adhipadhammavipassanya, na lbh ajjhatta c
amathassa.
[BJT Page 176] [\x 176/]
Idha pana bhikkhave ekacco puggalo neva lbh hoti ajjhatta cetosamathassa, na lbh adhi
padhammavipassanya.
Idha pana bhikkhave ekacco puggalo lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhi
padhammavipassanya.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 3.
(Dutiyasamdhisutta)
43. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo lbh hoti ajjhatta cetosamathassa, na lbh adhipadhammavip
sanya.
Idha pana bhikkhave ekacco puggalo lbh hoti adhipadhammavipassanya, na lbh ajjhatta c
amathassa.
Idha pana bhikkhave ekacco puggalo neva lbh hoti ajjhatta cetosamathassa, na lbh adhi
padhammavipassanya.
Idha pana bhikkhave ekacco puggalo lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhi
padhammavipassanya.
Tatra bhikkhave yvya puggalo lbh hoti ajjhatta [PTS Page 093] [\q 93/] cetosama
thassa, na lbh adhipadhammavipassanya, tena bhikkhave puggalena ajjhatta cetosamathe pa
tihya adhipadhammavipassanya yogo karayo. So aparena samayena lbh ceva hoti ajjhatt
athassa, lbh ca adhipadhammavipassanya.
Tatra bhikkhave yvya puggalo lbh adhipadhammavipassanya, na lbh ajjhatta cetosamath
na bhikkhave puggalena adhipadhammavipassanya patihya ajjhatta cetosamathe yogo kara
aparena samayena lbh ce va hoti adhipa dhammavipassanya, lbh ca ajjhatta cetosamatha

Tatra bhikkhave yvya puggalo neva lbh ajjhatta cetosamathassa, na lbh adhipadhammavi
a. Tena bhikkhave puggalena tesa yeva kusalna dhammna pailbhya adhimatto chando ca vy
ussho ca ussoh ca appaivn ca sati ca sampajaa ca karaya.
[BJT Page 178] [\x 178/]
Seyyathpi bhikkhave dittacelo v dittasso v tassa tasseva celassa v ssassa v nibbpan
atta chandaca vymaca usshaca ussohica appaivnica satica sampajaa ca kareyya, e
ve tena puggalena tesayeva kusalna dhammna pailbhya adhimatto chando ca vymo ca uss
soh ca appaivni ca sati ca sampajaa ca karaya. So aparena samayena lbh ceva hoti a
osamathassa, lbh ca adhipadhammavipassanya.
Tatra bhikkhave yvya puggalo lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhipadha
assanya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patihya uttari savna kha
yogo karayo.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 4.
( Tatiyasamdhisutta )
44. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo lbh hoti ajjhatta cetosamathassa, na lbh adhipadhammavip
sanya.
Idha [PTS Page 094] [\q 94/] pana bhikkhave ekacco puggalo lbh hoti adhipadhamm
avipassanya, na lbh ajjhatta cetosamathassa.
Idha pana bhikkhave ekacco puggalo neva lbh hoti ajjhatta cetosamathassa, na lbh adhi
padhammavipassanya.
Idha pana bhikkhave ekacco puggalo lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhi
padhammavipassanya.
Tatra bhikkhave yvya puggalo lbh ajjhatta cetosamathassa, na lbh adhipadhammavipassa
na bhikkhave puggalena yvya puggalo lbh adhipa dhammavipassanya, so upasakamitv evam
acanyo: kathanu kho vuso sakhr dahabb? Katha sakhr sammasitabb? Katha sakhr
yathdiha yathvidita vykaroti: eva kho vuso sakhr dahabb, eva sakhr sammasi

So aparena samayena lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhipadhammavipassan

[BJT Page 180] [\x 180/]
Tatra bhikkhave yvya puggalo lbh adhipadhammavipassanya, na lbh ajjhatta cetosamath
na bhikkhave puggalena yvya puggalo lbh ajjhatta cetosamathassa, so upasakamitv evamass
a vacanyo: "katha nu kho vuso citta sahapetabba? Katha citta sannisdetabba? Katha
kattabba? Katha citta samdahtabbanti?. " Tassa so yathdiha yathvidita vykaroti: "e
citta sahapetabba, eva citta sannisdetabba, eva citta ekodikattabba, eva citta sa
"
So aparena samayena lbh ceva hoti adhipadhammavipassanya, lbh ca ajjhatta cetosamatha

Tatra bhikkhave yvya puggalo neva lbh ca ajjhatta cetosamathassa, na lbh adhipadhamm
sanya, tena bhikkhave puggalena yvya puggalo lbh ceva ajjhatta cetosamathassa, lbh ca
hipadhammavipassanya. So upasakamitv evamassa vacanyo: "kathanu kho vuso citta sah
atha citta sannisdetabba? Katha citta ekodikattabba? Katha citta samdahtabba? Kath
atha sakhr sammasitabb? Katha sakhr vipassitabb?" Ti. Tassa so yathdiha yathvid
kho vuso citta sahapetabba, eva citta sannisdetabba, eva citta ekodikattabba, eva
bba, eva sakhr dahabb, eva sakhr sammasitabb eva sakhr vipassitabb" ti.
So aparena [PTS Page 095] [\q 95/] samayena lbh ceva hoti ajjhatta cetosamath
assa, lbh ca
Adhipadhammavipassanya.
Tatra bhikkhave yvya puggalo lbh ceva hoti ajjhatta cetosamathassa, lbh ca adhipadha
assanya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patihya uttari savna kha
yogo karayo.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 6.
( Chavltasutta )
45. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Nevattahitya paipanno no parahitya. Parahitya paipanno no attahitya. Attahitya paipann
no parahitya. Attahitya ca paipanno parahitya ca.
1. Ceva machasa.
[BJT Page 182] [\x 182/]
Seyyathpi bhikkhave chavlta ubhato paditta majjhe gthagata neva gme kahattha pharat
Tathpamha bhikkhave ima puggala vadmi yvya puggalo nevattahitya paipanno no parahit
Tatra bhikkhave yvya puggalo parahitya paipanno no attahitya, aya imesa dvinna puggal
hikkantataro ca patataro ca.
Tatra bhikkhave yvya puggalo attahitya paipanno no parahitya, aya imesa tia puggaln
ntataro ca patataro ca.
Tatra bhikkhave yvya puggalo attahitya ca paipanno parahitya ca, aya imesa catunna pug
lna aggo ca seho ca pmokkho ca uttamo ca pavaro ca.
Seyyathpi bhikkhave gav khra, khramh dadhi, dadhimh navanta, navantamh sappi, sappi
ao, sappimao tattha aggamakkhyati, evameva kho bhikkhave yvya puggalo attahitya ca pa
no parahitya ca, aya imesa catunna puggalna aggo ca seho ca pmokkho ca uttamo ca pava
a.
[PTS Page 096] [\q 96/] ime kho bhikkhave cattro puggal santo savijjamn lokasmi
nti.
4. 2. 5. 6.
( Rgavinayasutta)
46. Cattro'me bhikkhave puggal santo savijjamn lokasmi, katame cattro?
Attahitya paipanno no parahitya. Parahitya paipanno no attahitya. Neva attahitya paipa
o no parahitya. Attahitya ca paipanno parahitya ca.
Kathaca bhikkhave puggalo attahitya paipanno no parahitya? Idha bhikkhave ekacco pug
galo attan rgavinayya paipanno hoti, no para rgavinayya samdapeti. Attan dosavinayya
no hoti, no para dosavinayya samdapeti. Attan mohavinayya paipanno hoti, no para mohavi
nayya samdapeti. Eva kho bhikkhave puggalo attahitya paipanno hoti no parahitya.
[BJT Page 184] [\x 184/]
Kathaca bhikkhave puggalo parahitya paipanno hoti, no attahitya? Idha bhikkhave ekac
co puggalo attan na rgavinayya paipanno hoti, para rgavinayya samdapeti. Attan na dos
ayya paipanno hoti, para dosavinayya samdapeti. Attan na mohavinayya paipanno hoti, pa
mohavinayya samdapeti. Eva kho bhikkhave puggalo parahitya paipanno hoti no attahitya.

Kathaca bhikkhave puggalo nevattahitya paipanno hoti, no parahitya? Idha bhikkhave e
kacco puggalo attan na rgavinayya paipanno hoti, no para rgavinayya samdapeti. Attan
osavinayya paipanno hoti, no para dosavinayya samdapeti. Attan na mohavinayya paipanno
oti, no para mohavinayya samdapeti. Eva kho bhikkhave puggalo nevattahitya paipanno ho
ti no parahitya.
Kathaca bhikkhave puggalo attahitya ca paipanno hoti, parahitya ca? Idha bhikkhave e
kacco puggalo attan ca rgavinayya paipanno hoti, paraca rgavinayya samdapeti. Attan c
savinayya paipanno hoti, paraca dosavinayya samdapeti. Attan ca mohavinayya paipanno h
i, paraca [PTS Page 097] [\q 97/] mohavinayya samdapeti. Eva kho bhikkhave pug
galo attahitya ca paipanno hoti, parahitya ca.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 7.
(Khippanisantisutta)
47. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Attahitya paipanno no parahitya. Parahitya paipanno no attahitya. Nevattahitya paipann
no parahitya. Attahitya ca paipanno parahitya ca.
[BJT Page 186] [\x 186/]
Kathaca bhikkhave puggalo attahitya paipanno hoti no parahitya? Idha bhikkhave ekacc
o puggalo khippanisant ca hoti kusalesu dhammesu. Sutna ca dhammna dhrakajtiko hoti. Dh
atna ca dhammna atthpaparikkh hoti. Atthamaya dhammamaya dhammnudhammapaipanno h
yavco hoti kalyavkkarao poriy vcya samanngato vissahya anelagalya atthassa vi
o samdapako samuttejako sampahasako sabrahmacrna. Eva kho bhikkhave puggalo attahitya p
aipanno hoti no parahitya.
Kathaca bhikkhave puggalo parahitya paipanno hoti no attahitya? Idha bhikkhave ekacc
o puggalo na heva kho khippanisant hoti kusalesu dhammesu no ca sutna dhammna dhrakajti
ko hoti. No ca dhatna dhammna atthpaparikkh hoti. No ca atthamaya dhammamaya dhamm
anno hoti. Kalyavco ca hoti kalyavkkarao poriy vcya samanngato vissahya anelagal
y. Sandassako ca hoti samdapako samuttejako sampahasako sabrahmacrna. Eva kho bhikkhave
puggalo parahitya paipanno hoti no attahitya.
[PTS Page 098] [\q 98/] kathaca bhikkhave puggalo nevattahitya paipanno hoti
no parahitya? Idha bhikkhave ekacco puggalo na heva kho khippanisant hoti kusalesu
dhammesu. No ca sutna dhammna dhrakajtiko hoti. No ca dhatna dhammna atthpaparikkh
ca atthamaya dhammamaya dhammnudhammapaipanno hoti. No ca kalyavco hoti kalyavk
amanngato vissahya anelagalya atthassa vipaniy. No ca sandassako hoti samdapako samu
o sampahasako sabrahmacrna. Eva kho bhikkhave puggalo nevattahitya paipanno hoti no par
ahitya.
Kathaca bhikkhave puggalo attahitya ca paipanno hoti parahitya ca? Idha bhikkhave ek
acco puggalo khippanisant ca hoti kusalesu dhammesu. Sutnaca dhammna dhrakajtiko hoti.
Dhatnaca dhammna atthpaparikkh hoti. Atthamaya dhammamaya dhammnudhammapaipanno
ti kalyavkkarao. Poriy vcya samanngato vissahya anelagalya atthassa vipaniy. S
samdapako samuttejako sampahasako sabrahmacrna. Eva kho bhikkhave puggalo attahitya ca
paipanno hoti parahitya ca.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
[BJT Page 188] [\x 188/]
4. 2. 5. 8.
( Attahitasutta )
48. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Attahitya paipanno no parahitya. Parahitya paipanno neva attahitya. Neva attahitya ca p
aipanno no parahitya. Attahitya ca paipanno parahitya ca.
Ime kho bhikkhave, cattro puggal santo savijjamn lokasminti.
4. 2. 5. 9.
(Sikkhpadasutta)
49. Cattro'me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Attahitya paipanno [PTS Page 099] [\q 99/] no parahitya. Parahitya paipanno no
attahitya. Neva attahitya ca paipanno no parahitya. Attahitya ca paipanno parahitya ca.

Kathaca bhikkhave puggalo attahitya paipanno hoti no parahitya? Idha bhikkhave ekacc
o puggalo attan ptipt paivirato hoti, no ca para ptipt veramaiy samdapeti. Att
ti, no para adinndn veramaiy samdapeti. Attan kmesu micchcr paivirato hoti, no pa
veramaiy samdapeti. Attan musvd paivirato hoti, no para musvd veramaiy samdapet
majjapamdahn paivirato hoti, no para surmerayamajjapamdahn veramaiy samdapeti.
puggalo attahitya paipanno hoti no parahitya.
Kathaca bhikkhave puggalo parahitya paipanno hoti no attahitya? Idha bhikkhave ekacc
o puggalo attan ptipt appaivirato hoti, para ptipt veramaiy samdapeti. Attan
, para adinndn veramaiy samdapeti. Attan kmesu micchcr appaivirato hoti, para k
y samdapeti. Attan musvd appaivirato hoti, para musvd veramaiy samdapeti. Attan
mdahn appaivirato hoti, para surmerayamajjapamdahn veramaiy samdapeti.
No para machasa.
[BJT Page 190] [\x 190/]
Eva kho bhikkhave puggalo parahitya paipanno hoti no attahitya.
Kathaca bhikkhave puggalo nevattahitya paipanno hoti no parahitya? Idha bhikkhave ek
acco puggalo attan ptipt appaivirato hoti, no para ptipt veramaiy samdapeti. A
o hoti, no para adinndn veramaiy samdapeti. Attan kmesu micchcr appaivirato hoti,
micchcr veramaiy samdapeti. Attan musvd appaivirato hoti, no para musvd verama
surmerayamajjapamdahn appaivirato hoti, no para surmerayamajjapamdahn veramaiy
bhikkhave puggalo nevattahitya paipanno hoti, no parahitya.
Kathaca bhikkhave puggalo attahitya ca paipanno hoti parahitya ca? Idha bhikkhave ek
acco puggalo attan ca ptipt paivirato hoti, paraca ptipt veramaiy samdapeti. A
to hoti, paraca adinndn veramaiy samdapeti. Attan ca kmesu micchcr paivirato hoti
micchcr veramaiy samdapeti. Attan ca musvd paivirato hoti, paraca musvd verama
ca surmerayamajjapamdahn paivirato hoti, paraca surmerayamajjapamdahn veramaiy
bhikkhave puggalo attahitya ca paipanno hoti parahitya ca.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 2. 5. 10.
(Potaliyasutta)
50. [PTS Page 100] [\q 100/] atha kho potaliyo paribbjako yena bhagav tenupas
akami. Upasakamitv bhagavat saddhi sammodi. Sammodanya katha srya 1 vtisretv e
nta nisinna kho potaliya paribbjaka bhagav etadavoca:
Cattro'me potaliya, puggal santo savijjamn lokasmi. Katame cattro?
Idha potaliya, ekacco puggalo avarahassa avaa bhsit hoti bhta taccha klena, no ca
vaa bhsit hoti bhta taccha klena.
Idha pana potaliya, ekacco puggalo varahassa vaa bhsit hoti bhta taccha klena, no
assa avaa bhsit hoti bhta taccha klena.
Idha pana potaliya, ekacco puggalo neva avarahassa avaa bhsit hoti bhta taccha kle
varahassa vaa bhsit hoti bhta taccha klena.
1. Sraya machasa 2. No ca machasa
[BJT Page 192] [\x 192/]
Idha pana potaliya, ekacco puggalo avarahassa ca avaa bhsit hoti bhta taccha klena
a vaa bhsit hoti bhta taccha klena.
Ime kho potaliya, cattro puggal santo savijjamn lokasmi.
Imesa kho potaliya, catunna puggalna katamo te puggalo khamati abhikkantataro ca patat
aro cti?
Cattro'me bho gotama, puggal santo savijjamn lokasmi. Katame cattro?
Idha bho gotama, ekacco puggalo avarahassa avaa bhsit hoti bhta taccha klena, no c
sa vaa bhsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo varahassa vaa bhsit hoti bhta taccha klena, n
varahassa avaa bhsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo neva avarahassa avaa bhsit hoti bhta taccha k
varahassa ca vaa bhsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo avarahassa ca avaa bhsit hoti bhta taccha kle
ca vaa bhsit hoti bhta taccha klena.
Ime kho bho gotama, cattro puggal [PTS Page 101] [\q 101/] santo savijjamn lokas
mi.
Imesa bho gotama, catunna puggalna yvya puggalo neva avarahassa avaa bhsit hoti
nopi varahassa ca vaa bhsit hoti bhta taccha klena. Aya me puggalo khamati imesa
lna abhikkantataro ca patataro ca. Ta kissa hetu? Abhikkant hes bho gotama yadida upek
ti.
Cattro ' me potaliya, puggal santo savijjamn lokasmi. Katame cattro?
Idha pana potaliya, ekacco puggalo avarahassa avaa bhsit hoti bhta taccha klena, n
arahassa vaa bhsit hoti bhta taccha klena.
Idha pana potaliya, ekacco puggalo varahassa vaa bhsit hoti bhta taccha klena, no
assa avaa bhsit hoti bhta taccha klena.
Idha pana potaliya, ekacco puggalo neva avarahassa avaa bhsit hoti bhta taccha kle
arahassa vaa bhsit hoti bhta taccha klena.
Idha pana potaliya, ekacco puggalo avarahassa ca avaa bhsit hoti bhta taccha klena
a vaa bhsit hoti bhta taccha klena.
Ime kho potaliya, cattro puggal santo savijjamn lokasmi.
Imesa kho potaliya, catunna puggalna yvya puggalo avarahassa ca avaa bhsit hoti
varahassa ca vaa bhsit hoti bhta taccha klena. Aya imesa catunna puggalna ab
ro ca. Ta kissa hetu? Abhikkant hes potaliya yadida tattha tattha klautti.
[BJT Page 194] [\x 194/]
Cattro'me bho gotama puggal santo savijjamn lokasmi. Katame cattro?
Idha bho gotama, ekacco puggalo avarahassa avaa bhsit hoti bhta taccha klena, nopi
hsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo varahassa vaa bhsit hoti bhta taccha klena, n
varahassa avaa bhsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo neva avarahassa avaa bhsit hoti bhta taccha k
varahassa ca vaa bhsit hoti bhta taccha klena.
Idha pana bho gotama, ekacco puggalo avarahassa ca avaa bhsit hoti bhta taccha kle
ca vaa bhsit hoti bhta taccha klena.
Ime kho bho gotama cattro puggalo santo savijjamn lokasmi.
Imesa bho gotama, catunna puggalna yvya puggalo avarahassa avaa bhsit bhta tac
vaa bhsit bhta taccha klena, aya me puggalo khamati imesa catunna puggalna abhi
patataro ca. Ta kissa hetu? Abhikkant hes bho gotama yadida tattha tattha klautti.
Abhikkanta bho gotama, abhikkanta bho gotama. Seyyathpi bho gotama, nikkujjita v ukku
jjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dh
khumanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bh
avanta gotama saraa gacchmi dhamma ca bhikkhusagha ca. Upsaka ma bhava gotamo dhr
e pupeta saraa gatanti.
Asuravaggo pacamo.
Tassuddna:
Asuro tayo samdhi chavltena pacama,
Rgna santi attahitya sikkhapotalikena c ti.
Dutiyo pasako nihito.
[BJT Page 196] [\x 196/]
3. Tatiyo pasako,
1. Valhakavaggo
4. 3. 1. 1.
(Pahamavalhakasutta)
1. [PTS Page 102] [\q 102/] eka samaya bhagav svatthiya viharati jetavane anthapi
assa rme. Tatra kho bhagav bhikkh mantesi bhikkhavoti. Bhadanteti te bhikkh bhagavato
paccassosu. Bhagav etadavoca:
Cattrome bhikkhave valhak. Katame cattro?
Gajjit no vassit, vassit no gajjit, neva gajjit no vassit, gajjit ca vassit ca. Ime kh
bhikkhave cattro valhak.
Evameva kho bhikkhave cattro'me valhakpam puggal santo savijjamn lokasmi. Katame catt
Gajjit no vassit, vassit no gajjit, neva gajjit no vassit, gajjit ca vassit ca.
Kathaca bhikkhave puggalo gajjit hoti no vassit? Idha bhikkhave ekacco puggalo bhsit
hoti no katt. Eva kho bhikkhave puggalo gajjit hoti no vassit. Seyyathpi so bhikkhave
valhako gajjit no vassit, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo vassit hoti no gajjit? Idha bhikkhave ekacco puggalo katt
hoti no bhsit. Eva kho bhikkhave puggalo vassit hoti no gajjit. Seyyathpi so bhikkhave
valhako vassit no gajjit, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo neva gajjit hoti no vassit? Idha bhikkhave ekacco puggalo
neva bhsit hoti no katt. Eva kho bhikkhave puggalo neva gajjit hoti no vassit. Seyyat
hpi so bhikkhave valhako neva gajjit hoti no vassit, tathpamha bhikkhave ima puggala
.
[BJT Page 198] [\x 198/]
Kathaca bhikkhave puggalo gajjit ca hoti vassit ca? Idha bhikkhave ekacco puggalo b
hsit ca hoti katt ca. Eva kho bhikkhave puggalo gajjit ca hoti vassit ca. Seyyathpi so
bhikkhave valhako gajjit ca vassit ca, tathpamha bhikkhave ima puggala vadmi.
Ime kho bhikkhave cattro valhakpam puggal santo savijjamn lokasminti.
4. 3. 1. 2.
(Dutiyavalhakasutta)
[PTS Page 103 [\q 103/] 2.] Cattro'me bhikkhave valhak. Katame cattro?
Gajjit no vassit, vassit no gajjit, neva gajjit no vassit, gajjit ca vassit ca. Ime kh
bhikkhave cattro valhak.
Evameva kho bhikkhave cattro'me valhakpam puggal santo savijjamn lokasmi. Katame catt
Gajjit no vassit, vassit no gajjit, neva gajjit no vassit, gajjit ca vassit ca.
Kathaca bhikkhave puggalo gajjit hoti no vassit? Idha bhikkhave ekacco puggalo dham
ma pariyputi: sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutadhamma
nti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukkhanirodho
appajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bhikkhave pu
hoti no vassit. Seyyathpi so bhikkhave valhako gajjit no vassit, tathpamha bhikkhave i
puggala vadmi.
Kathaca bhikkhave puggalo vassit hoti no gajjit? Idha bhikkhave ekacco puggalo neva
dhamma pariyputi: sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutadha
ukkhanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhot
jnti. Aya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo v
gajjit. Seyyathpi so bhikkhave valhako vassit no gajjit, tathpamha bhikkhave ima pug
vadmi.
[BJT Page 200] [\x 200/]
Kathaca bhikkhave puggalo neva gajjit hoti no vassit? Idha bhikkhave ekacco puggalo
dhamma na pariyputi: sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhuta
da dukkhanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya duk
yathbhta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kh
o neva gajjit hoti no vassit. Seyyathpi so bhikkhave valhako neva gajjit no vassit, ta
thpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo gajjit ca hoti vassit ca? Idha bhikkhave ekacco puggalo d
hamma pariyputi: sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutadhamm
khanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti
. Aya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo gajjit
assit ca. Seyyathpi so bhikkhave valhako gajjit ca vassit ca, tathpamha bhikkhave ima
gala vadmi.
[PTS Page 104] [\q 104/]
Ime kho bhikkhave cattro valhakpam puggal santo savijjamn lokasminti.
4. 3. 1. 3.
( Kumbhasutta )
3. Cattro'me bhikkhave kumbh. Katame cattro?
Tuccho pihito, pro vivao, tuccho vivao, pro pihito. Ime kho cattro kumbh.
Evameva kho bhikkhave cattro'me kumbhpam puggal santo savijjamn lokasmi. Katame cattr
Tuccho pihito, pro vivao, tuccho vivao, pro pihito.
[BJT Page 202] [\x 202/]
Kathaca bhikkhave puggalo tuccho hoti pihito? Idha bhikkhave ekaccassa puggalassa
psdika hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipatta
hanti yathbhta nappajnti. Aya dukkha samudayoti yathbhta nappajnti. Aya dukkhaniro
hta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bhikk
cho hoti pihito. Seyyathpi so bhikkhave kumbho tuccho pihito, tathpamha bhikkhave im
a puggala vadmi.
Kathaca bhikkhave puggalo pro hoti vivao? Idha bhikkhave ekaccassa puggalassa na psdi
ka hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipattacvarad
ti yathbhta pajnti. Aya dukkha samudayoti yathbhta pajnti. Aya dukkhanirodhoti yat
ya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo pro hoti
athpi so bhikkhave kumbho pro vivao, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo tuccho hoti vivao? Idha bhikkhave ekaccassa puggalassa n
a psdika hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipatt
khanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukkhaniro
hta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bhikk
cho hoti vivao. Seyyathpi so bhikkhave kumbho tuccho vivao, tathpamha bhikkhave ima pug
gala vadmi.
Kathaca bhikkhave puggalo pro hoti pihito? Idha bhikkhave ekaccassa puggalassa psdik
a hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipattacvaradh
e 105] [\q 105/] dukkhanti yathbhta pajnti. Aya dukkha samudayoti yathbhta pajn
dukkhanirodhoti yathbhta pajnti. Aya dukkhanirodhagmin paipadti yathbhta pajnti
ve puggalo pro hoti pihito. Seyyathpi so bhikkhave kumbho pro pihito, tathpamha bhikkh
ave ima puggala vadmi.
Ime kho bhikkhave cattro kumbhpam puggal santo savijjamn lokasminti.
[BJT Page 204] [\x 204/]
4. 3. 1. 4.
(Udakarahadasutta)
4. Cattro'me bhikkhave udakarahad. Katame cattro?
Uttno gambhrobhso, gambhro uttnobhso, uttno uttnobhso, gambhro gambhrobhso. Ime kh
e cattro udakarahad.
Evameva kho bhikkhave cattro'me udakarahadpam puggal santo savijjamn lokasmi. Katame c
tro?
Uttno gambhrobhso, gambhro uttnobhso, uttno uttnobhso, gambhro gambhrobhso.
Kathaca bhikkhave puggalo uttno hoti gambhrobhso? Idha bhikkhave ekaccassa puggalass
a psdika hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipatt
khanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukkhaniro
hta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bhikk
o hoti gambhrobhso. Seyyathpi so bhikkhave udakarahado uttno gambhrobhso, tathpamha b
have ima puggala vadmi.
Kathaca bhikkhave puggalo gambhro hoti uttnobhso? Idha bhikkhave ekaccassa puggalass
a na psdika hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghip
dukkhanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodho
ajnti. Aya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo
uttnobhso. Seyyathpi so bhikkhave udakarahado gambhro uttnobhso, tathpamha bhikkhave
uggala vadmi.
Kathaca bhikkhave puggalo uttno hoti uttnobhso? Idha bhikkhave ekaccassa puggalassa
na psdika hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipat
kkhanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukkhanir
hbhta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bh
tno hoti uttnobhso. Seyyathpi so bhikkhave udakarahado uttno uttnobhso, tathpamha bh
e ima puggala vadmi.
[BJT Page 206] [\x 206/]
[PTS Page 106] [\q 106/] kathaca bhikkhave puggalo gambhro hoti. Gambhrobhso? I
dha bhikkhave ekaccassa puggalassa psdika hoti abhikkanta paikkanta lokita vilokita s
ita pasrita saghipattacvaradhraa. So ida dukkhanti yathbhta pajnti. Aya dukkh
jnti. Aya dukkhanirodhoti yathbhta pajnti. Aya dukkhanirodhagmin paipadti yathbh
bhikkhave puggalo gambhro hoti gambhrobhso. Seyyathpi so bhikkhave udakarahado gambhr
o gambhrobhso, tathpamha bhikkhave ima puggala vadmi.
Ime kho bhikkhave cattro udakarahadpam puggal santo savijjamn lokasminti.
4. 3. 1. 5.
(Ambasutta)
5. Cattrimni bhikkhave ambni. Katamni cattri?
ma pakkava, pakka mavai, ma mavai, pakka pakkava. Imni kho bhikkhave cattr
Evameva kho bhikkhave cattro'me ambpam1. Puggal santo savijjamn lokasmi. Katame cattr
mo pakkava, pakko mavai, mo mavai, pakko pakkava.
Kathaca bhikkhave puggalo mo hoti pakkava. [PTS Page 107] [\q 107/] idha bhikkha
ve ekaccassa puggalassa psdika hoti abhikkanta paikkanta lokita vilokita sammijita
hipattacvaradhraa. So ida dukkhanti yathbhta nappajnti. Aya dukkhasamudayoti yath
ya dukkhanirodhoti yathbhta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta n
bhikkhave puggalo mo hoti pakkava. Seyyathpi ta bhikkhave amba ma pakkava, tathp
ima puggala vadmi.
Kathaca bhikkhave puggalo pakko hoti mava? Idha bhikkhave ekaccassa puggalassa na psdik
a hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipattacvaradh
i yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yath
dukkhanirodhagmin paipadti ybhta pajnti. Eva kho bhikkhave puggalo pakko hoti mava
a bhikkhave amba pakka mava, tathpamha bhikkhave ima puggala vadmi.
1. Cattro ambpam machasa.
[BJT Page 208] [\x 208/]
Kathaca bhikkhave puggalo mo hoti mava? Idha bhikkhave ekaccassa puggalassa na psdika
i abhikkanta paikkanta lokita vilokita sammijita pasrita saghipattacvaradhraa
thbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukkhanirodhoti yat
. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho bhikkhave puggalo mo
athpi ta bhikkhave amba ma mava, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo pakko hoti pakkava? Idha bhikkhave ekaccassa puggalassa psdi
ka hoti abhikkanta paikkanta lokita vilokita sammijita pasrita saghipattacvarad
ti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yath
a dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo pakko hoti
yyathpi ta bhikkhave amba pakka pakkava, tathpamha bhikkhave ima puggala vadmi.
Ime kho bhikkhave cattro ambpam puggal santo savijjamn lokasminti.
4. 3. 1. 6*
4. 3. 1. 7.
(Msiksutta)
7. Catasso im bhikkhave msik. Katam catasso?
Gdha katt no vasit, vasit no gdha katt, neva gdha katt no vasit, gdha katt ca v
ikkhave catasso msik.
Evameva kho bhikkhave cattro'me msikpam puggal santo savijjamn lokasmi. Katame cattr
Gdha katt no vasit, vasit no gdha katt, neva gdha katt no vasit, gdha katt ca v
[PTS Page 108] [\q 108/] kathaca bhikkhave puggalo gdha katt hoti vasit? Idha bh
ikkhave ekacco puggalo dhamma pariyputi: sutta geyya veyykaraa gtha udna itivutta
adhamma vedalla. So ida dukkhanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta
Aya dukkhanirodhoti yathbhta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta
ho bhikkhave puggalo gdha katt hoti no vasit. Seyyathpi s bhikkhave msik gdha katt
tathpamha bhikkhave ima puggala vadmi.
'* Chaha uttnatthamevti'ahakathya dissati. Piyampana chaha sutta na dissati.
[BJT Page 210] [\x 210/]
Kathaca bhikkhave puggalo vasit hoti no gdha katt? Idha bhikkhave ekacco puggalo dham
ma na pariyputi sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutadhamma
hanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti y
Aya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo vasit h
katt. Seyyathpi s bhikkhave msik vasit no gdha katt. Tathpamha bhikkhave ima pugg
Kathaca bhikkhave puggalo neva gdha katt hoti no vasit? Idha bhikkhave ekacco puggalo
dhamma na pariyputi sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutad
a dukkhanti yathbhta nappajnti. Aya dukkhasamudayoti yathbhta nappajnti. Aya dukk
yathbhta nappajnti. Aya dukkhanirodhagmin paipadti yathbhta nappajnti. Eva kho
neva gdha katt hoti no vasit. Seyyathpi s bhikkhave msik neva gdha katt no vasit,
ikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo gdha katt ca hoti vasit ca? Idha bhikkhave ekacco puggalo d
hamma pariyputi sutta geyya veyykaraa gtha udna itivuttaka jtaka abbhutadhamma
hanti yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti y
Aya dukkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave puggalo gdha k
asit ca. Seyyathpi s bhikkhave msik gdha katt ca vasit, tathpamha bhikkhave ima p
Ime kho bhikkhave cattro msikpam puggal santo savijjamn lokasminti.
4. 3. 1. 8.
(Balivaddasutta)
8. Cattro'me bhikkhave balivadd. Katame cattro?
[PTS Page 109] [\q 109/] sagavacao no paragavacao, paragavacao no sagavacao, saga
cao ca paragavacao ca, neva sagavacao no paragavacao. Ime kho bhikkhave cattro baliva
Evameva kho bhikkhave cattro'me balivaddpam puggal santo savijjamn lokasmi.
[BJT Page 212] [\x 212/]
Katame cattro? Sagavacao no paragavacao, paragavacao no sagavacao, sagavacao ca par
a, neva sagavacao no paragavacao.
Kathaca bhikkhave puggalo sagavacao hoti no paragavacao? Idha bhikkhave ekacco puggal
o saka parisa 1 ubbejet hoti, no paraparisa. Eva kho bhikkhave puggalo sagavacao hoti n
o paragavacao. Seyyathpi so bhikkhave balivaddo sagavacao no paragavacao, tathpamha
ave ima puggala vadmi.
Kathaca bhikkhave puggalo paragavacao hoti no sagavacao? Idha bhikkhave ekacco puggal
o paraparisa ubbejet hoti no sakaparisa. Eva kho bhikkhave puggalo paragavacao hoti no
sagavacao. Seyyathpi so bhikkhave balivaddo paragavacao no sagavacao, tathpamha bhi
ima puggala vadmi.
Kathaca bhikkhave puggalo sagavacao ca hoti paragavacao? Idha bhikkhave ekacco puggal
o sakaparisaca ubbejet hoti paraparisaca. Eva kho bhikkhave puggalo sagavacao ca hoti
paragavacao ca. Seyyathpi so bhikkhave balivaddo sagavacao ca paragavacao ca, tathpam
ikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo neva sagavacao hoti no paragavacao? Idha bhikkhave ekacco p
uggalo neva sakaparisa ubbejet hoti no paraparisa. Eva kho bhikkhave puggalo neva sa
gavacao hoti no paragavacao. Seyyathpi so bhikkhave balivaddo neva sagavacao no paragav
acao, tathpamha bhikkhave ima puggala vadmi.
Ime kho bhikkhave cattro balivaddpam puggal santo savijjamn lokasminti.
1. Sakaparisa machasa. Sy.
[BJT Page 214] [\x 214/]
4. 3. 1. 9.
(Rukkhasutta)
9. Cattro'me bhikkhave rukkh. Katame cattro?
[PTS Page 110] [\q 110/] pheggu phegguparivro, pheggu sraparivro, sro pheggupar
ivro, sro sraparivro. Ime kho bhikkhave cattro rukkh.
Evameva kho bhikkhave cattro'me rukkhpam puggal santo savijjamn lokasmi. Katame cattr
Pheggu phegguparivro, pheggu sraparivro, sro phegguparivro, sro sraparivro.
Kathaca bhikkhave puggalo pheggu hoti phegguparivro? Idha bhikkhave ekacco puggalo
dusslo hoti ppadhammo. Parispissa hoti dussl ppadhamm. Eva kho bhikkhave puggalo pheg
hoti phegguparivro. Seyyathpi so bhikkhave rukkho pheggu phegguparivro, tathpamha bhi
kkhave ima puggala vadmi.
Kathaca bhikkhave puggalo pheggu hoti sraparivro? Idha bhikkhave ekacco puggalo dus
slo hoti ppadhammo, paris ca khvassa hoti slavat kalyadhamm. Eva kho bhikkhave puggal
eggu hoti sraparivro. Seyyathpi so bhikkhave rukkho pheggu sraparivro, tathpamha bhikk
ve ima puggala vadmi.
Kathaca bhikkhave puggalo sro hoti phegguparivro? Idha bhikkhave ekacco puggalo slav
hoti kalyadhammo. Paris ca khvassa hoti dussl ppadhamm. Eva kho bhikkhave puggalo sro
i phegguparivro, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo sro hoti sraparivro? Idha bhikkhave ekacco puggalo slav hoti
kalyadhammo. Parispissa hoti slavat kalyadhamm. Eva kho bhikkhave puggalo sro hoti
vro. Seyyathpi so bhikkhave rukkho sro sraparivro, tathpamha bhikkhave ima puggala v
Ime kho bhikkhave cattro rukkhpam puggal santo savijjamn lokasminti.
[BJT Page 216] [\x 216/]
4. 3. 1. 10.
( sivisasutta )
10. Cattro'me bhikkhave sivis. Katame cattro?
gataviso na ghoraviso, ghoraviso na gataviso, gataviso ca ghoraviso ca, nevgataviso
na ghoraviso. Ime kho bhikkhave cattro sivis.
[PTS Page 111] [\q 111/] evameva kho bhikkhave cattro'me sivispam puggal santo s
avijjamn lokasmi. Katame cattro?
gataviso na ghoraviso, ghoraviso na gataviso, gataviso ca ghoraviso ca, neva gatavis
o na ghoraviso.
Kathaca bhikkhave puggalo gataviso hoti na ghoraviso? Idha bhikkhave ekacco puggal
o abhiha kujjhati. So ca khvassa kodho na dgharatta anuseti. Eva kho bhikkhave puggal
o gataviso hoti na ghoraviso. Seyyathpi so bhikkhave siviso gataviso na ghoraviso, t
athpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo ghoraviso hoti na gataviso? Idha bhikkhave ekacco puggal
o na heva kho abhiha kujjhati. So ca khvassa kodho dgharatta anuseti. Eva kho bhikkha
ve puggalo ghoraviso hoti na gataviso. Seyyathpi so bhikkhave siviso ghoraviso na ga
taviso, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo gataviso ca hoti ghoraviso ca? Idha bhikkhave ekacco pug
galo abhiha kujjhati. So ca khvassa kodho dgharatta anuseti. Eva kho bhikkhave puggal
o gataviso ca hoti ghoraviso ca. Seyyathpi so bhikkhave siviso gataviso ca ghoraviso
ca, tathpamha bhikkhave ima puggala vadmi.
Kathaca bhikkhave puggalo nevgataviso hoti na ghoraviso? Idha bhikkhave ekacco pug
galo na heva kho abhiha kujjhati. So ca khvassa kodho na dgharatta anuseti. Eva kho b
hikkhave puggalo nevgataviso na ghoraviso, seyyathpi so bhikkhave siviso nevgataviso
na ghoraviso, tathpamha bhikkhave ima puggala vadmi.
Ime kho bhikkhave cattro sivispam puggal santo savijjamn lokasminti.
Valhaka vaggo pahamo.
Tassuddna:
Dve valhak ca kumbha udakarahad dve honti ambni msik balivadd rukkh sivisena te das
* Etth pi suttameka na.
[BJT Page 218] [\x 218/]
2. Kesivaggo
4. 3. 2. 1.
(Kesisutta)
(Svatthinidna)
11. Atha [PTS Page 112] [\q 112/] kho kesi assadammasrath yena bhagav tenupasak
ami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho kesi assa
athi bhagav etadavoca:
Tva ca khvsi, 1 kesi, sato 2 assadammasrathi. Katha pana tva kes, assadamma vinesti
Aha kho bhante assadamma sahenapi vinemi, pharusenapi vinemi, sahapharusenapi vinemti
.
Sace te kesi, assadammo sahenapi vinaya na upeti, pharusenapi vinaya na upeti, sahap
harusenapi vinaya na upeti, kinti na karosti?
Sace me bhante assadammo sahenapi vinaya na upeti, pharusenapi vinaya na upeti, saha
pharusenapi vinaya na upeti, hanmi na bhante. Ta kissa hetu? M me cariyakulassa avao a
sti.
Bhagav pana bhante anuttaro purisadammasrath, katha pana bhante bhagav purisadamma vin
etti. 3?
Aha kho kesi, purisadamma sahenapi vinemi, pharusenapi vinemi, sahapharusenapi vinem
i. Tatirada kesi, sahasmi: iti kyasucarita, iti kyasucaritassa vipko. Iti vacsucarita
i vacsucaritassa vipko. Iti manosucarita, iti manosucaritassa vipko. Iti dev, iti man
uss.
Tatirada kesi, pharusasmi: iti kyaduccarita, iti kyaduccaritassa vipko. Iti vacduccarit
a, iti vacduccaritassa vipko. Iti manoduccarita iti manoduccaritassa vipko. Iti niray
o, iti tiracchnayoni, iti pettivisayo.
Tatirada kesi, sahapharusasmi. Iti kyasucarita, iti kyasucaritassa vipko. Iti kyaducca
ta, iti kyaduccaritassa vipko. Iti vacsucarita, iti vacsucaritassa vipko. Iti vacducca
ta, iti vacduccaritassa vipko. Iti manosucarita, iti manosucaritassa vipko. Iti manod
uccarita, iti manoduccaritassa vipko. Iti dev, iti manuss, iti nirayo, iti tiracchnay
oni, iti pettivisayoti.
1. Tva khosi: machasa.
2. Pato machasa.
3. Dametti ahakath.
[BJT Page 220] [\x 220/]
Sace te bhante purisadammo sahena vinaya na upeti, [PTS Page 113] [\q 113/] p
harusena vinaya na upeti, sahapharusena vinaya na upeti, kinti na bhagav karotti?
Sace me kesi, purisadammo sahena vinaya na upeti, pharusena vinaya na upeti, sahapha
rusena vinaya na upeti, hanmi na kesti.
Na kho bhante bhagavato ptipto kappati. Atha ca pana bhagav evamha: hanmi na kesti.
Sacca kesi, na tathgatassa ptipto kappati. Api ca so purisadammo sahena vinaya na upet
pharusena vinaya na upeti, sahapharusena vinaya na upeti, na tathgato vattabba anussi
tabba maati. Napi vi sabrahmacr vattabba anussitabba maanti. Vadho hesa kesi, ari
ya na tathgato vattabba anussitabba maati. Napi vi sabrahmacr vattabba anussita
So hi nna bhante suvadho hoti ya na tathgato vattabba anussitabba maati. Napi vi sa
attabba anussitabba maantti.
Abhikkanta bhante, abhikkanta bhante, seyyathpi bhante, nikkujjita v ukkujjeyya, paicc
hanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya, cakkhu
dakkhintti. Evameva bhagavat anekapariyyena dhammo paksito, esha bhagavanta saraa g
dhamma ca bhikkhusagha ca. Upsaka ma bhante bhagav dhretu ajjatagge pupeta saraa
4. 3. 2. 2.
(Assjnyajava sutta)
12. Cathi bhikkhave agehi samanngato rao bhadro assjnyo rjraho hoti rja bhoggo. Ra
sakha gacchati.
Katamehi cathi? Ajjavena, javena, khantiy, soraccena.
Imehi kho bhikkhave cathi agehi samanngato rao bhadro assjnyo rjraho hoti rjabhoggo
veva sakha gacchati.
Evameva kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti phueyyo, dakkhiey
yo, ajalikarayo anuttara puakkhetta lokassa.
Katamehi cathi? Ajjavena javena khantiy soraccena.
Imehi kho bhikkhave cathi dhammehi samanngato [PTS Page 114] [\q 114/] bhikkh
u huneyyo hoti phueyyo, dakkhieyyo, ajalikarayo anuttara puakkhetta lokassti.
[BJT Page 222] [\x 222/]
4. 3. 2. 3.
(Assjnyapatodasutta)
13. Cattrome bhikkhave bhadr assjny santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco bhadro assjnyo patodacchya disv savijjati savega pajjati: "ki
a ajja assadammasrath kraa kressati, kimassha patikarom"ti. Eva rpopi bhikkhave idh
hadro assjniyo hoti. Aya bhikkhave pahamo bhadro assjnyo santo savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro assjnyo naheva kho patodacchya disv savijjati
ega pajjati, api ca kho lomavedhaviddho savijjati savega pajjati: "kinu kho ma ajja as
dammasrath kraa kressati, kimassha patikarom"ti. Evarpopi bhikkhave idhekacco bhadro
hoti. Aya bhikkhave dutiyo bhadro assjnyo santo savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro assjnyo naheva kho patodacchya disv savijjati
ega pajjati, napi lomavedhaviddho savijjati savega pajjati. Api ca kho cammavedhaviddh
o savijjati savega pajjati: "kinu kho ma ajja assadammasrath kraa kressati, kimass
ti. Evarpopi bhikkhave idhekacco bhadro assjnyo hoti. Aya bhikkhave tatiyo bhadro assjn
o santo savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro assjnyo naheva kho patodacchya disv savijjati
ega pajjati, napi lomavedhaviddho savijjati savega pajjati. Napi cammavedhaviddho savij
jati savega pajjati. Api ca kho ahivedhaviddho savijjati savega pajjati: [PTS Page 11
\q 115/] "kinu kho ma ajja assadammasrath kraa kressati, kimassha patikarom"ti
i bhikkhave idhekacco bhadro assjnyo hoti. Aya bhikkhave catuttho bhadro assjnyo santo
savijjamno lokasmi.
Ime kho bhikkhave cattro bhadr assjny santo savijjamn lokasmi.
Evameva kho bhikkhave cattrome bhadr purisjny santo savijjamn lokasmi. Katame cattr
[BJT Page 224] [\x 224/]
Idha bhikkhave ekacco bhadro purisjnyo suti amukasmi nma gme v nigame v itth v pur
ito v klakato vti. So tena savijjati savega pajjati. Saviggo yoniso padahati. Pahitatt
kyena ceva paramasacca sacchikaroti, paya ca ativijjha passati. Seyyathpi so bhikkhave
bhadro assjniyo patodacchya disv savijjati savega pajjati, tathpamha bhikkhave im
isjnya vadmi. Evarpopi bhikkhave idhekacco bhadro purisjnyo hoti. Aya bhikkhave pah
ro purisjnyo santo savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro purisjnyo naheva kho suti amukasmi nma gme v
e v itth v puriso v dukkhito v klakato v ti. Api ca kho sma passati. Itthi v purisa
a v klakata v. So tena savijjati savega pajjati. Saviggo yoniso padahati. Pahitatto
eva paramasacca sacchikaroti, paya ca ativijjha passati. Seyyathpi so bhikkhave bhadr
o assjnyo lomavedhaviddho savijjati savega pajjati, tathpamha bhikkhave ima bhadra
i. Evarpopi bhikkhave idhekacco bhadro purisjnyo hoti. Aya bhikkhave dutiyo bhadro pu
risjnyo santo savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro purisjnyo naheva kho suti amukasmi nma gme v
e v itth v puriso v dukkhito v klakato v ti, napi sma passati. Itthi v purisa v d
ta v. Api ca khvassa ti v slohito v dukkhito v hoti klakato v. So tena savijjati sa
i. [PTS Page 116] [\q 116/] saviggo yoniso padahati. Pahitatto kyena ceva par
amasacca sacchikaroti, paya ca ativijjha passati. Seyyathpi so bhikkhave bhadro assjny
cammavedhaviddho savijjati savega pajjati, tathpamha bhikkhave ima bhadra purisjny
rpopi bhikkhave idhekacco bhadro purisjnyo hoti. Aya bhikkhave tatiyo bhadro purisjnyo
anto savijjamno lokasmi.
Puna ca para bhikkhave idhekacco bhadro purisjnyo naheva kho suti amukasmi nma gme v
e v itth v puriso v dukkhito v klakato v ti. Napi sma passati itthi v purisa v du
a v. Napissa ti v slohito v dukkhito v hoti klakato v. Api ca kho smaeva phuho
dukkhhi tibbhi kharhi kaukhi asthi amanphi paharhi. So tena savijjati, savega
oniso padahati. Pahitatto kyena ceva paramasacca sacchikaroti, paya ca ativijjha pass
ati. Seyyathpi so bhikkhave bhadro assjnyo ahivedhaviddho savijjati savega pajjati,
a bhikkhave ima bhadra purisjnya vadmi, evarpopi bhikkhave idhekacco bhadro purisjn
Aya bhikkhave catuttho bhadro purisjnyo santo savijjamno lokasmi.
Ime kho bhikkhave cattro bhadr purisjny santo savijjamn lokasminti.
[BJT Page 226] [\x 226/]
4. 3. 2. 4.
(Ngasutta)
14. Cathi bhikkhave agehi samanngato rao ngo rjraho hoti rjabhoggo. Rao agantveva
ti. Katamehi cathi?
Idha bhikkhave rao ngo sot ca hoti hant ca khant ca gant ca.
Kathaca bhikkhave rao ngo sot hoti, idha bhikkhave rao ngo yamena hatthidammasrath
adi v katapubba yadi v akatapubba, ta ahikatv 1 manasi katv sabba cetaso 2 samannha
asoto suti. Eva kho bhikkhave rao ngo sot hoti.
Kathaca bhikkhave rao ngo hant hoti? Idha bhikkhave rao ngo sagmagato hatthimpi hant
tthruhampi hanti 3 assampi hanti assruhampi [PTS Page 117] [\q 117/] hanti ra
thampi hanti rathikampi hanti pattikampi hanti. Eva kho bhikkhave rao ngo hant hoti.
Kathaca bhikkhave rao ngo khant hoti? Idha bhikkhave rao ngo sagmagato khamo hoti sa
hrna usuppahrna 4 asippahrna pharasuppahrna bheripaavasakhatiavaninndasaddna
o khant hoti.
Kathaca bhikkhave rao ngo gant hoti? Idha bhikkhave rao ngo yamena hatthidammasrath
eti yadi v gatapubba yadi v agatapubba, ta khippaeva 5 gant hoti. Eva kho bhikkhave r
gant hoti.
Imehi kho bhikkhave cathi agehi samanngato rao ngo rjraho hoti rjabhoggo. Rao agan
gacchati.
Evameva kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti phueyyo, dakkhiey
yo, ajalikarayo, anuttara puakkhetta lokassa.
Katamehi cathi? Idha bhikkhave bhikkhu sot ca hoti hant ca khant ca gant ca.
Kathaca bhikkhave bhikkhu sot hoti? Idha bhikkhave bhikkhu tathgatappavedite dhamma
vinaye desiyamne ahikatv manasi katv sabba cetaso 2 samannharitv ohitasoto dhamma su
kho bhikkhave bhikkhu sot hoti.
1. Ahi katvmachasa. 2. Sabbacetasmachasa. 3. hantimachasa.
4. Asippahrna usupahrnamachasa. 5. Khippamevamachasa.
[BJT Page 228] [\x 228/]
Kathaca bhikkhave bhikkhu hant hoti? Idha bhikkhave bhikkhu uppanna kmavitakka ndhivset
i pajahati vinodeti 1 vyantkaroti anabhva gameti. Uppanna vypdavitakka ndhivseti paja
vinodeti vyantkaroti anabhva gameti. Uppanna vihisvitakka ndhivseti pajahati vinodet
antkaroti anabhva gameti. Uppannuppanne ppake akusale dhamme ndhivseti pajahati vinode
ti vyantkaroti anabhva gameti. Eva kho bhikkhave bhikkhu hant hoti.
Kathaca bhikkhave bhikkhu khant hoti? Idha bhikkhave bhikkhu khamo hoti stassa uhass
a jighacchya pipsya asamakasavttapasirisapasamphassna duruttna durgatna vacanap
18] [\q 118/] uppannna srrikna vedanna dukkhna tibbna kharna kaukna ast
hoti. Eva kho bhikkhave bhikkhu khant hoti.
Kathaca bhikkhave bhikkhu gant hoti? Idha bhikkhave bhikkhu y dis agatapubb imin dghena
addhun yadida sabbasakhrasamatho sabbpadhipainissaggo tahakkhayo virgo nirodho nibbn
khippaeva gant hoti. Eva kho bhikkhave bhikkhu gant hoti.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti phueyyo, dakkhieyyo
, ajalikarayo, anuttara puakkhetta lokassti.
4. 3. 2. 5.
(hnasutta)
15. Cattrimni bhikkhave hnni. Katamni cattri?
Atthi bhikkhave hna amanpa ktu, taca kayiramna anatthya savattati. Atthi bhikkhave
taca kayiramna atthya savattati. Atthi bhikkhave hna manpa ktu, taca kayiramna
. Atthi bhikkhave hna manpa ktu, taca kayiramna atthya savattati.
Tatra bhikkhave yamida hna amanpa ktu, taca kayiramna anatthya savattati, ida bh
eneva na kattabba maati. Yampida hna amanpa ktu, iminpi ta na kattabba maati.
atthya savattati, iminpi na kattabba maati. Ida bhikkhave hna ubhayeneva na kattabba
Tatra bhikkhave yamida hna amanpa ktu, taca kayiramna atthya savattati, imasmi b
ca paito ca veditabbo purisatthme purisaviriye purisaparakkame. Na bhikkhave blo iti
paisacikkhati, 'kicpi kho ida hna amanpa ktu, atha carahida hna kayiramna a
na karoti. Tassa ta hna akayiramna anatthya savattati. Paito ca kho bhikkhave iti pa
ati: 'kicpi kho ida hna amanpa ktu, atha [PTS Page 119] [\q 119/] carahida h
thya savattat'ti. So ta hna karoti. Tassa ta hna kayiramna atthya savattatti.
1. Vinodeti hanti machasa.
[BJT Page 230] [\x 230/]
Tatra bhikkhave yamida hna manpa ktu, taca kayiramna anatthya savattati. Imasmimp
e blo ca paito ca veditabbo purisatthme purisaviriye purisaparakkame. Na bhikkhave bl
o iti paisacikkhati: 'kicpi kho ida hna manpa ktu, atha carahida hna kayiramn
So ta hna karoti. Tassa ta hna kayiramna anatthya savattati. Paito ca kho bhikkh
khati: 'kicpi kho ida hna manpa ktu, atha carahida hna kayiramna anatthya sa
oti. Tassa ta hna akayiramna atthya savattati.
Tatra bhikkhave yamida hna manpa ktu, taca kayiramna atthya savattati, ida bhikk
va kattabba maati. Yampida hna manpa ktu, iminpi ta kattabba maati. Yampida
ti, iminpi ta kattabba maati. Ida bhikkhave hna ubhayeneva kattabba maati.
Imni kho bhikkhave cattri hnnti.
4. 3. 2. 6.
(Appamdasutta)
16. Cathi bhikkhave hnehi appamdo karayo. Katamehi cathi?
Kyaduccarita bhikkhave pajahatha. Kyasucarita bhvetha. Tattha ca m pamdattha. Vacducca
ta bhikkhave pajahatha. Vacsucarita bhvetha. Tattha ca m pamdattha. Manoduccarita bhikk
have pajahatha. Manosucarita bhvetha. Tattha ca m pamdattha. Micchdihi bhikkhave pajah
ha. Sammdihi bhvetha. Tattha ca m pamdattha.
[PTS Page 120] [\q 120/] yato kho bhikkhave bhikkhuno kyaduccarita paha hoti, kya
sucarita bhvita. Vacduccarita paha hoti, vacsucarita bhvita. Manoduccarita paha
ta bhvita. Micchdihi pah hoti, sammdihi bhvit. So na bhyati samparyikassa mara
[BJT Page 232] [\x 232/]
4. 3. 2. 7.
(rakkhasutta)
17. Catusu bhikkhave hnesu attarpena appamdo saticetaso rakkho karayo. Katamesu catusu?
M me rajanyesu dhammesu citta rajjti attarpena appamdo saticetaso rakkho karayo.
M me dosanyesu dhammesu citta dussti attarpena appamdo saticetaso rakkho karayo.
M me mohanyesu dhammesu citta muyhti attarpena appamdo saticetaso rakkho karayo.
M me madanyesu dhammesu citta majjti attarpena appamdo saticetaso rakkho karayo.
Yato kho bhikkhave bhikkhuno rajanyesu dhammesu citta na rajjati vtargatt, dosanyesu d
hammesu citta na dussati vtadosatt, mohanyesu dhammesu citta na muyhati vtamohatt, mada
nyesu dhammesu citta na majjati vtamadatt, so nacchambhati, na kampati, na vedhati,
na santsa pajjati. Na ca pana samaavacanahetpi gacchatti.
4. 3. 2. 8.
(Savejanyasutta)
18. Cattrimni bhikkhave saddhassa kulaputtassa dassanyni savejanyni hnni. Katamni c
Idha tathgato jtoti bhikkhave saddhassa kulaputtassa dassanya savejanya hna.
Idha tathgato anuttara sammsambodhi abhisambuddhoti bhikkhave saddhassa kulaputtassa
dassanya savejanya hna.
Idha tathgato anuttara dhammacakka pavattesti bhikkhave saddhassa kulaputtassa dassa
nya savejanya hna.
Idha tathgato anupdisesya nibbnadhtuy parinibbutoti bhikkhave saddhassa kulaputtassa d
assanya savejanya hna.
[PTS Page 121] [\q 121/] imni kho bhikkhave cattri saddhassa kulaputtassa das
sanyni savejanyni hnnti.
[BJT Page 234] [\x 234/]
4. 3. 2. 9.
(Bhayasutta)
19. Cattrimni bhikkhave bhayni. Katamni cattri? Jtibhaya jarbhaya vydhibhaya maraa
Imni kho bhikkhave cattri bhaynti.
4. 3. 2. 10.
(Dutiyabhayasutta)
20. Cattrimni bhikkhave bhayni. Katamni cattri? Aggibhaya udakabhaya rjabhaya corabha
Imni kho bhikkhave cattri bhaynti.
Kesvaggo dutiyo*
3. Bhayavaggo
4. 3. 3. 1.
(Bhayasutta)
(Svatthinidna)
21. Cattrimni bhikkhave bhayni. Katamni cattri? Attnuvdabhaya parnuvdabhaya daabh
aya.
Katamaca bhikkhave attnuvdabhaya? Idha bhikkhave ekacco iti paisacikkhati: "aha ceva kh
o pana kyena duccarita careyya. Vcya duccarita careyya, manas duccarita careyya, ki
att slato na upavadeyy" ti. So attnuvdabhayassa bhto kyaduccarita pahya kyasucarita
Vacduccarita pahya vacsucarita bhveti. Manoduccarita pahya manosucarita bhveti. Sud
a pariharati. Ida vuccati bhikkhave attnuvdabhaya.
Katamaca bhikkhave parnuvdabhaya? [PTS Page 122] [\q 122/] idha bhikkhave ekacc
o iti paisacikkhati: ahaceva kho pana kyena duccarita careyya, vcya duccarita careyya
as duccarita careyya, ki ca ta ma 1 pare slato na upavadeyyunti. So parnuvdabhayassa
kyaduccarita pahya kyasucarita bhveti. Vacduccarita pahya vacsucarita bhveti. Mano
ahya manosucarita bhveti. Suddha attna pariharati. Ida vuccati bhikkhave parnuvdabhay
*Tassuddna: kes chavo patodo ca ngo hnena pacam
Appamdo ca rakkho savejanyaca dve bhaynti. Machasa.
1. Ya ma machasa.
[BJT Page 236] [\x 236/]
Katamaca bhikkhave daabhaya? Idha bhikkhave ekacco passati cora gucri rjno gahetv v
makra 1 krente kashipi tente, vettehipi tente, addhadaakehipi tente, hatthampi c
mpi chindante, kaampi chindante, nsampi chindante, kaansampi chindante, bilagathlikamp
karonte, sakhamuikampi karonte, rhumukhampi karonte, jotimlikampi karonte, hatthapajj
otikampi karonte, erakavattikampi karonte, crakavsikampi karonte, eeyyakampi karont
e, balisamasikampi karonte, kahpaakampi karonte, khrpatacchikampi karonte, palighapar
ivattikampi karonte, pallaphakampi karonte, tattenapi telena osicante, sunakhehipi k
hdpente, jvantampi sle uttsente, asinpi ssa chindante.
Tassa eva hoti "yathrpna kho ppakna kammna hetu cora gucri rjno gahetv vividh
tenti, vettehipi tenti, addhadaakehipi tenti, hatthampi chindanti, pdampi chindanti,
hapdampi chindanti, kaampi chindanti, nsampi chindanti, kaansampi chindanti, bilagath
mpi karonti, sakhamuikampi karonti, rhumukhampi karonti, jotimlikampi karonti, hattha
pajjotikampi karonti, erakavattikampi karonti, crakavsikampi karonti, eeyyakampi ka
ronti, balisamasikampi karonti, kahpaakampi karonti, khrpatacchikampi karonti, paligh
aparivattikampi karonti, pallaphakampi karonti, tattenapi telena osicanti, sunakhehi
pi khdpenti, jvantampi sle uttsenti, asinpi ssa chindanti. Aha ceva kho pana evarpa
ma kareyya, mampi rjno gahetv evarp vividh kammakra kreyyu: kashipi teyyu, ve
hipi teyyu, hatthampi chindeyyu, pdampi chindeyyu, hatthapdampi chindeyyu, kaampi ch
u, nsampi chindeyyu, kaansampi chindeyyu, bilagathlikampi kareyyu, sakhamuikampi
khampi kareyyu, jotimlikampi kareyyu, hatthapajjotikampi kareyyu, erakavattikampi ka
reyyu, crakavsikampi kareyyu, eeyyakampi kareyyu, balisamasikampi kareyyu, kahpaakam
eyyu, khrpatacchikampi kareyyu, palighaparivattikampi kareyyu, pallaphakampi kareyyu,
tenapi telena osiceyyu, sunakhehipi khdpeyyu, jvantampi sle uttseyyu, asinpi ssa c
ti. So daabhayassa bhto na paresa pbhata palumpanto vicarati. Ida vuccati bhikkhave da
aya.
[PTS Page 123] [\q 123/] katamaca bhikkhave duggatibhaya? Idha bhikkhave ekac
co iti paisacikkhati: kyaduccaritassa kho ppako vipko abhisamparya. Vacduccaritassa p
vipko abhisamparya. Manoduccaritassa ppako vipko abhisamparya. Aha ceva kho pana kye
uccarita careyya, vcya duccarita careyya, manas duccarita careyya, kica ta sha na
arammara apya duggati vinipta niraya upapajjeyyanti. So duggatibhayassa bhto kyaducc
ahya kyasucarita bhveti. Vacduccarita pahya vacsucarita bhveti. Manoduccarita pahy
rita bhveti. Suddha attna pariharati. Ida vuccati bhikkhave duggatibhaya.
Imni kho bhikkhave cattri bhaynti.
1. Kammakara machasa.
[BJT Page 238] [\x 238/]
4. 3. 3. 2.
(Udakorohabhayasutta)
22. Cattrimni bhikkhave bhayni udakorohantassa pikakhitabbni katamni cattri? mibhaya
abhaya, vaabhaya, susukbhaya, imni kho bhikkhave cattri bhayni udakorohantassa pik
Evameva kho bhikkhave idhekaccassa kulaputtassa imasmi dhammavinaye saddh agrasm ana
griya pabbajito cattrimni bhayni pikakhitabbni. Katamni cattri? mibhaya, kumbhla
sukbhaya.
Katamaca bhikkhave mibhaya? Idha bhikkhave ekacco kulaputto saddh agrasm anagriya pabb
ito hoti "otiomhi jtiy jar, maraena, sokehi paridevehi dukkhehi domanassehi upysehi, d
khotio dukkhapareto, appevanma imassa kevalassa dukkhakkhandhassa antakiriy payeth" ti
Tamena tath pabbajita samna sabrahmacr ovadanti anussanti: "eva te abhikkamitabba. E
aikkamitabba. Eva te [PTS Page 124] [\q 124/] loketabba. Eva te viloketabba. Eva
sammijitabba. Eva te pasritabba. Eva te saghipattacvara dhretabbanti. "
Tassa eva hoti: "maya kho pubbe agriyabht samn ae ovadmapi anussmapi. Ime panamhk
nattamatt mae, ovaditabba anussitabba maant" ti. So kupito anattamano sikkha paccak
ttati. Aya vuccati bhikkhave bhikkhu mibhayassa bhto sikkha paccakkhya hnyvatto. mibh
ti kho bhikkhave kodhupysasseta adhivacana. Ida vuccati bhikkhave mibhaya.
Katamaca bhikkhave kumbhlabhaya: idha bhikkhave ekacco kulaputto saddh agrasm anagriya
abbajito hoti "otiomhi jtiy jar 1 maraena, sokehi paridevehi dukkhehi domanassehi upys
i, dukkhotio dukkhapareto, appevanma imassa kevalassa dukkhakkhandhassa antakiriy payet
h" ti.
1. Jarya machasa.
[BJT Page 240] [\x 240/]
Tamena tath pabbajita samna sabrahmacr ovadanti anussanti: "ida te khditabba, ida
abba, ida te bhujitabba, ida te na bhujitabba, ida te syitabba, ida te na syitabba
ba, ida te na ptabba. Kappiya te khditabba, akappiya te na khditabba, kappiya te bh
akappiya te na bhujitabba, kappiya te syitabba, akappiya te na syitabba, kappiya te
akappiya te na ptabba, kle te ptabba, vikle te na ptabba, kle te khditabba. Vikle
bba, kle te bhujitabba, vikle te na bhujitabba, kle te syitabba, vikle te na syita
Tassa eva hoti: "maya kho pubbe agriyabht samn ya icchma ta khdma, ya na icchma
chma ta bhujma, ya na icchma ta na bhujma, ya icchma ta syma. Ya na icchma na
bma, ya na icchma ta na pibma, kappiyampi khdma, akappiyampi khdma, kappiyampi bhuj
piyampi bhujma, kappiyampi syma, akappiyampi syma, kappiyampi pibma, akappiyampi pibma
klepi khdma, viklepi khdma, klepi bhujma, viklepi bhujma, klepi syma, viklepi
125] [\q 125/] pibma, viklepi pibma. Yampi no saddh gahapatik div vikle pata k
hojanya v denti, tatrpime mukhvaraa mae karont"ti. So kupito anattamano sikkha pacc
ttati. Aya vuccati bhikkhave bhikkhu kumbhlabhayassa bhto sikkha paccakkhya hnyvatto.
mbhlabhayanti kho bhikkhave odarikattasseta adhivacana. Ida vuccati bhikkhave kumbhla
bhaya.
Katamaca bhikkhave vaabhaya? Idha bhikkhave ekacco kulaputto saddh agrasm anagriya p
to hoti "otiomhi jtiy jarmaraena, sokehi paridevehi dukkhehi domanassehi upysehi, dukk
tio dukkhapareto. Appevanma imassa kevalassa dukkhakkhandhassa antakiriy payeth" ti. S
eva pabbajito samno pubbanhasamaya nivsetv pattacvara dya gma v nigama v piya
eva kyena arakkhitya vcya arakkhitena cittena anupahitya satiy asavutehi indriyehi. S
ttha passati gahapati v gahapatiputta v pacahi kmaguehi samappita samagibhta paric
sa eva hoti: "maya kho pubbe agriyabht samn pacahi kmaguehi samappit samagibht p
jante kho pana me kule bhog, sakk bhoge ca bhujitu puni ca ktu. Yannnha sikkha pa
itv bhoge ca bhujeyya puni ca kareyyanti. " So sikkha paccakkhya hnyvattati. Aya v
kkhave bhikkhu vaabhayassa bhto sikkha paccakkhya hnyvatto. vaabhayanti kho bhikkh
ta kmaguna adhivacana. Ida vuccati bhikkhave vaabhaya.
[BJT Page 242] [\x 242/]
Katamaca bhikkhave susukbhaya? Idha bhikkhave ekacco kulaputto saddh agrasm anagriya p
bajito hoti " otiomhi jtiy jarmaraena sokehi paridevehi dukkhehi domanassehi upysehi,
kkhotio dukkhapareto. Appevanma imassa kevalassa dukkhakkhandhassa antakiriy payeth" t
So eva pabbajito samno pubbanhasamaya nivsetv pattacvara dya gma v nigama v pi
[\q 126/] pavisati arakkhiteneva kyena arakkhitya vcya arakkhitena cittena anup
ahitya satiy asavutehi indriyehi. So tattha passati mtugma dunnivattha v duppruta
gma disv dunnivattha v duppruta v rgo citta anuddhaseti. So rgnuddhasena cittena
hya hnyvattati. Aya vuccati bhikkhave bhikkhu susukbhayassa bhto sikkha paccakkhya h
Susukbhayanti kho bhikkhave mtugmasseta adhivacana. Ida vuccati bhikkhave susukbhaya.
Imni kho bhikkhave cattri bhayni idhekaccassa kulaputtassa imasmi dhammavinaye saddh
agrasm anagriya pabbajitassa pikakhitabbnti.
4. 3. 3. 3.
(Puggalasutta)
23. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo vivicceva kmehi vivicca akusalehi dhammehi savitakk
a savicra vivekaja ptisukha pahama jhna upasampajja viharati. So tadassdeti. Tannik
a ca vitti pajja ti. Tattha hito tadadhimutto tabbahulavihr aparihno kla kurumno brah
kna devna sahavyata upapajjati. Brahmakyikna bhikkhave devna kappo yuppama. Tatt
yvatyuka hatv yvataka tesa devna yuppama ta sabba khepetv nirayampi gacchati.
chati. Pettivisayampi gacchati. Bhagavato pana svako tattha yvatyuka hatv yvataka tesa
vna yuppama ta sabba khepetv tasmiyeva bhave parinibbyati. Aya kho bhikkhave vises
ppyo, ida nnkaraa sutavato ariyasvakassa assutavat puthujjanena yadida gatiy upapatt
.
[BJT Page 244] [\x 244/]
[PTS Page 127] [\q 127/] puna ca para bhikkhave idhekacco puggalo vitakkavicrn
a vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha
pajja viharati. So tadassdeti. Tannikmeti. Tena ca vitti pajjati. Tattha hito tadadhi
mutto tabbahulavihr aparihno kla kurumno bhassarna devna sahavyata upapajjati. bh
ave devn dve kapp yuppama. Tattha puthujjano yvatyuka hatv yvataka tesa devna
rayampi gacchati tiracchnayonimpi gacchati pettivisayampi gacchati. Bhagavato pan
a svako tattha yvatyuka hatv yvataka tesa devna yuppama ta sabba khepetv tas
ti. Aya kho bhikkhave viseso. Aya adhippyo. Ida nnkaraa sutavato ariyasvakassa assuta
uthujjanena yadida gatiy upapattiy sati.
Puna ca para bhikkhave idhekacco puggalo ptiy ca virg upekkhako ca viharati sato ca s
ampajno sukha ca kyena paisavedeti ya ta ariy cikkhanti upekkhako satim sukhavihrt
a upasampajja viharati. So tadassdeti tannikmeti tena ca vitti pajjati. Tattha [PTS P
age 128] [\q 128/] hito tadadhimutto tabbahulavihr aparihno kla kurumno subhakih
vna sahavyata upapajjati. Subhakihna bhikkhave devna cattro kapp yuppama. Tattha
tyuka hatv yvataka tesa devna yuppama ta sabba khepetv nirayampi gacchati tira
ti pettivisayampi gacchati. Bhagavato pana svako tattha yvatyuka hatv yvataka tesa de
pama ta sabba khepetv tasmi yeva bhave parinibbyati. Aya kho bhikkhave viseso, aya a
, ida nnkaraa sutavato ariyasvakassa assutavat puthujjanena yadida gatiy upapattiy s
Puna ca para bhikkhave idhekacco puggalo sukhassa ca pah dukkhassa ca pah pubbeva soman
assadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajj
ti. So tadassdeti. Tannikmeti. Tena ca vitti pajjati. Tattha hito tadadhimutto tabbah
ulavihr aparihno kla kurumno vehapphalna devna sahavyata upapajjati. Vehapphalna
vna pacakappasatni yuppama tattha puthujjano yvatyuka hatv yvataka tesa devna
rayampi gacchati tiracchnayonimpi gacchati pettivisayampi gacchati. Bhagavato pan
a svako tattha yvatyuka hatv yvataka tesa devna yuppama ta sabba khepetv tas
ti. . 1
[BJT Page 246] [\x 246/]
Aya kho bhikkhave viseso, aya adhippyo, ida nnkaraa sutavato ariyasvakassa assutavat
jjanena yadida gatiy upapattiy sati.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 3. 4
(Dutiyapuggalasutta)
24. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo vivicceva kmehi vivicca akusalehi dhammehi savitakk
a savicra vivekaja ptisukha pahama jhna upasampajja viharati. So yadeva tattha hoti
vedangata sagata sakhragata viagata, te dhamme aniccato dukkhato rogato gaato
o parato palokato suato anattato samanupassati. So kyassa bhed parammara suddhvsna d
avyata upapajjati. Aya bhikkhave asdhra puthujjanehi.
Puna ca para bhikkhave idhekacco puggalo vitakkavicrna vpasam ajjhatta sampasdana cet
ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. So y
ha hoti rpagata vedangata sagata sakhragata viagata, te dhamme aniccato dukkha
ato aghato bdhato parato palokato suato anattato samanupassati. So kyassa bhed paramma
ra suddhvsna devna sahavyata upapajjati. Aya bhikkhave upapajjati. Aya bhikkhave up
sdhra puthujjanehi.
Puna ca para bhikkhave idhekacco puggalo ptiy ca virg upekkhako ca viharati sato ca s
ampajno. Sukha ca kyena paisavedeti. Yanta ariy cikkhanti upekkhako satim sukhavihr
a jhna upasampajja viharati. So yadeva tattha hoti rpagata vedangata sagata sakhr
dhamme aniccato dukkhato rogato gaato sallato aghato bdhato parato palokato suato anat
tato samanupassati. So kyassa bhed parammara suddhvsna devna sahavyata upapajjati.
have upapajjati. Aya bhikkhave upapatti asdhra puthujjanehi.
Puna ca para bhikkhave idhekacco puggalo sukhassa ca pah dukkhassa ca pah pubbeva soman
assadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampaj
i. So yadeva tattha hoti rpagata vedangata sagata sakhragata viagata, te dhamm
o rogato gaato sallato aghato bdhato parato palokato suato anattato samanupassati. So
kyassa bhed parammara suddhvsna devna sahavyata upapajjati. Aya bhikkhave upapatti
janehi.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 3. 5.
(Tatiyapuggalasutta)
25. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo mettsahagatena cetas [PTS Page 129] [\q 129/] e
ka disa pharitv viharati tath dutiya tath tatiya tath catutthi, iti uddhamadho tir
abbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena
erena abypajjhena pharitv viharati. So tadassdeti ta nikmeti tena ca vitti pajjati. Tat
tha hito tadadhimutto tabbahulavihr aparihno kla kurumno brahmakyikna devna sahavy
ati. Brahmakyikna bhikkhave devna kappo yuppama. Tattha puthujjano yvatyuk hatv
uppama ta sabba khepetv nirayampi gacchati. Tiracchnayonimpi gacchati. Pettivisayampi g
acchati.
[BJT Page 248] [\x 248/]
Bhagavato pana svako tattha yvatyuka hatv yvataka tesa devn yuppama ta sabba
e parinibbyati. Aya kho bhikkhave viseso aya adhippyo ida nnkaraa sutavato ariyasvak
ssutavat puthujjanena yadida gatiy upapattiy sati.
Puna ca para bhikkhave idhekacco puggalo karusahagatena cetas eka disa pharitv viharati
, tath dutiya tath tatiya tath catutthi iti uddhamadho tiriya sabbadhi sabbattatya
bbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjhena p
tv viharati. So tadassdeti ta nikmeti tena ca vitti pajjati. Tattha hito tadadhimutto t
abbahulavihr aparihno kla kurumno bhassarna devna sahavyata upapajjati. bhassarn
a dve kapp yuppama. Ta sabba khepetv nirayampi gacchati. Tiracchnayonimpi gacchati.
isayampi gacchati. Bhagavato pana svako tattha yvatyuka hatv yvataka tesa devna yu
khepetv tasmi. Yeva bhave parinibbyati. Aya kho bhikkhave viseso aya adhippyo ida nnk
utavato ariyasvakassa assutavat puthujjanena yadida gatiy upapattiy sati.
Puna ca para bhikkhave idhekacco puggalo muditsahagatena cetas eka dis paritv viharati
tath dutiya tath tatiya tath catutthi, iti uddhamadho tiriya sabbadhi sabbattatya
bbvanta loka mudit sahagatena cetas vipulena mahaggatena appamena averena abypajjhena
aritv viharati. So tadassdeti ta nikmeti tena ca vitta pajjati. Tattha hito tadadhimutt
o tabbahulavihr aparihno kla kurumno subhakihna devna sahavyata upapajjati. Subhak
e devna cattro kapp yuppama. Tattha puthujjano yvatyuka hatv yvataka tesa dev
nirayampi gacchati. Tiracchnayonimpi gacchati. Pettivisayampi gacchati. Bhagavato
pana svako tattha yvatyuka hatv yvataka tesa devna yuppama ta sabba khepetv
ibbyati. Aya kho bhikkhave viseso, aya adhippyo. Ida nnkaraa sutavato ariyasvakassa
vat puthujjanena yadida gatiy upapattiy sati.
Puna ca para bhikkhave idhekacco puggalo upekkhsahagatena* cetas eka disa pharitv viha
rati tath dutiya tath tatiya tath catutthi, iti uddhamadho tiriya sabbadhi sabbattat
a sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjh
a pharitv viharati. So tadassdeti ta nikmeti tena ca vitti pajjati. Tattha hito tadadhi
mutto tabbahulavihr aparihno kla kurumno vehapphalna devna sahavyata upapajjati. Ve
bhikkhave devna pacakappasatni yuppama. Tattha puthujjano yvatyuka hatv yvataka
abba khepetv nirayampi gacchati. Tiracchnayonimpi gacchati. Pettivisayampi gacchati
. Bhagavato pana svako tattha yvatyuka hatv yvataka tesa devna yuppama ta sabb
bhave parinibbyati. Aya kho bhikkhave viseso aya adhippyo. Ida nnkaraa sutavato ariya
ssa assutavat puthujjanena yadida gatiy upapattiy sati.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 3. 6.
(Catutthapuggalasutta)
[PTS Page 130] [\q 130/]
26. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo mettsahagatena cetas eka disa pharitv viharati. Tath dut
iya tath tatiya tath catutthi iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta
a mettsahagatena cetas vipulena mahaggatena appamena averena abypajjhena pharitv vihara
ti. So yadeva tattha hoti rpagata vedangata sagata sakhragata viagata, te dham
to rogato gaato sallato aghato bdhato parato palokato suato anattato samanupassati. So
kyassa bhed parammara suddhvsna devna sahavyata upapajjati. Aya kho bhikkhave upa
hujjanehi.

Imesa suttappadesna peyylamukhn 'smu, machasa, potthakesu ahnapatitni dissanti.
Symapotthake sutta sampuameva dissati.
[BJT Page 250] [\x 250/]
Puna ca para bhikkhave idhekacco puggalo karusahagatena cetas eka disa pharitv viharati
. Tath dutiya tath tatiya tath catutthi iti uddhamadho tiriya sabbadhi sabbattatya s
bvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjhena ph
v viharati. So yadeva tattha hoti rpagata vedangata sagata sakhragata viagata
dukkhato rogato gaato sallato aghato bdhato parato palokato suato anattato samanupassa
ti. So kyassa bhed parammara suddhvsna devna sahavyata upapajjati. Aya bhikkhave u
hra puthujjanehi.
Puna ca para bhikkhave idhekacco puggalo muditsahagatena cetas eka disa pharitv vihara
ti. Tath dutiya tath tatiya tath catutthi iti uddhamadho tiriya sabbadhi sabbattaty
sabbvanta loka muditsahagatena cetas vipulena mahaggatena appamena averena abypajjhena
haritv viharati. So yadeva tattha hoti rpagata vedangata sagata sakhragata via
cato dukkhato rogato gaato sallato aghato bdhato parato palokato suato anattato samanu
passati. So kyassa bhed parammara suddhvsna devna sahavyata upapajjati. Aya bhikkh
ti asdhra puthujjanehi.
Puna ca para bhikkhave idhekacco puggalo upekkhsahagatena cetas eka disa pharitv vihar
ati. Tath dutiya tath tatiya tath catutthi iti uddhamadho tiriya sabbadhi sabbattat
sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjhe
pharitv viharati. So yadeva tattha hoti rpagata vedangata sagata sakhragata vi
iccato dukkhato rogato gaato sallato aghato bdhato parato palokato suato anattato sama
nupassati. So kyassa bhed parammara suddhvsna devna sahavyata uppajjati. Aya bhikk
tti asdhra puthujjanehi.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 3. 7
(Tathgata acchariyasutta)
27. Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv cattro acchariy abbhut dhamm
bhavanti. Katame cattro?
Yad bhikkhave bodhisatto tusit ky cavitv sato sampajno mtukucchi okkamati, atha sadeva
loke samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro obhso p
ikkammeva devna devnubhva. Ypi t lokantarik agh asavut andhakr andhakratimis ya
uriyna eva mahiddhikna eva mahnubhvna bh nnubhonti, tatthapi appamo uro obhs
a devna devnubhva. Yepi tattha satt upapann tepi tenobhsena aamaa sajnanti "a
att idhpapann" ti.
[PTS Page 131] [\q 131/] tathgatassa bhikkhave arahato sammsambuddhassa ptubhv a
ya pahamo acchariyo abbhuto dhammo ptubhavati.
Puna ca para bhikkhave yad bodhisatto sato sampajno mtukucchism nikkhamati, atha sade
vake loke samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro obhs
i. Atikkammeva devna devnubhva. Ypi t lokantarik agh asavut andhakr andhakratimi
dimasuriyna eva mahiddhikna eva mahnubhvna bh nnubhonti, tatthapi appamo uro
ammeva devn devnubhva. Yepi tattha satt upapann, tepi tenobhsena aamaa sajnant
ti satt idhpapann" ti.
[BJT Page 252] [\x 252/]
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya dutiyo acchariyo abbhuto dha
mmo ptubhavati.
Puna ca para bhikkhave yad tathgato anuttara sammsambodhi abhisambujjhati, atha sadeva
ke loke samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro obhso
atikkammeva devna devnubhva ypi t lokantarik agh asavut andhakr andhakratimis y
suriyna eva mahiddhikna eva mahnubhvna bh nnubhonti, tatthapi appamo uro obh
va devna devnubhva. Yepi tattha satt upapann tepi tenobhsena aamaa sajnanti. "A
satt idhpapann" ti.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya tatiyo acchariyo abbhuto dha
mmo ptubhavati.
Puna ca para bhikkhave yad tathgato anuttara dhammacakka pavatteti, atha sadevake lok
e samrake sabrahmake, sassamaabrhmaiy pajya sadevamanussya appamo uro obhso ptubh
mmeva devna devnubhva. Ypi t lokantarik agh asavut andhakr andhakratimis yatthi
a eva mahiddhikna eva mahnubhvna bh nnubhonti, tatthapi appamo uro obhso ptu
vna devnubhva. Yepi tattha satt upapann tepi tenobhsena aamaa sajnanti "aepi
dhpapann" ti.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya catuttho acchariyo abbhuto d
hammo ptubhavati.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv ime cattro acchariy abbhut dhamm
bhavantti.
4. 3. 3. 8.
(Dutiyatathgatacchariyasutta)
28. Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv cattro acchariy abbhut dhamm
bhavanti. Katame cattro?
layrm bhikkhave paj layarat layasammudit s tathgatena anlaye dhamme desiyamne sus
ahati. Acitta upahapeti.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya pahamo acchariyo abbhuto dham
mo ptubhavati.
[BJT Page 254] [\x 254/]
Mnrm bhikkhave paj mnarat mnasammudit. S [PTS Page 132] [\q 132/] tathgatena m
dhamme desiyamne susssati. Sota odahati. Acitta upahapeti.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya dutiyo acchariyo abbhuto dha
mmo ptubhavati.
Anupasamrm bhikkhave paj anupasamarat anupasamasammudit. S tathgatena opasamike dhamme
esiyamne susssati. Sota odahati. Acitta upahapeti.
Tathgatassa bhikkhave arahato sammsambuddhassa ptubhv aya tatiyo acchariyo abbhuto dha
mmo ptubhavati.
Avijjgat bhikkhave paj aabht1. Pariyonaddh s tathgatena avijjvinaye dhamme desiyam
. Sota odahati. Acitta upahapeti. Tathgatassa bhikkhave arahato sammsambuddhassa ptu
atuttho acchariyo abbhuto dhammo ptubhavati.
Tathgatassa bhikkhave arahato samm sambuddhassa ptubhv ime cattro acchariy abbhut dham
ubhavantti.
4. 3. 3. 9.
(nandacchariyasutta)
29. Cattrome bhikkhave acchariy abbhut dhamm nande. Katame cattro?
Sace bhikkhave bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
a ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave bhikkhuparis ho
. Atha nando tuh bhavati.
Sace bhikkhave bhikkhunparis nanda dassanya upasakamati, dassanena s attaman hoti. Tat
a ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave bhikkhunparis
. Atha nando tuh bhavati.
Sace bhikkhave upsakaparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
ve nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave upsakaparis hoti
ha nando tuh bhavati.
Sace bhikkhave upsikparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave upsikparis hoti. A
ando tuh bhavati.
Ime kho bhikkhave cattro acchariy abbhut dhamm nandeti.
1. Andhabht smu.
[BJT Page 256] [\x 256/]
4. 3. 3. 10
(Cakkavattiacchariyasutta)
30. [PTS Page 133] [\q 133/] cattrome bhikkhave acchariy abbhut dhamm rae cakkava
ttimhi. Katame cattro?
Sace bhikkhave khattiyaparis rjna cakkavatti dassanya upasakamati. Dassanena s attaman
ti. Tattha1. Ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave khat
yaparis hoti. Atha rj cakkavatt tuh bhavati.
Sace bhikkhave brhmaaparis rjna cakkavatti dassanya upasakamati, dassanena s attaman
Tattha ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave brhmaapa
i. Atha rj cakkavatt tuh bhavati.
Sace bhikkhave gahapatiparis rjna cakkavatti dassanya upasakamati. Dassanena s attaman
ti. Tattha ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave gahapa
paris hoti. Atha rj cakkavatt tuh bhavati.
Sace bhikkhave samaaparis rjna cakkavatti dassanya upasakamati dassanena s attaman h
attha ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave samaaparis
. Atha rj cakkavatt tuh bhavati.
Ime kho bhikkhave cattro acchariy abbhut dhamm rae cakkavattimhi.
Evameva kho bhikkhave cattro acchariy abbhut dhamm nande. Katame cattro?
Sace bhikkhave bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
a ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave bhikkhuparis ho
. Atha nando tuh bhavati.
Sace bhikkhave bhikkhunparis nanda dassanya upasakamati, dassanena s attaman hoti. Tat
a ce nando dhamma bhsati bhsitenapi s attaman hoti. Atittva bhikkhave bhikkhunparis h
Atha nando tuh bhavati,
Sace bhikkhave upsakaparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
ce nando dhamma bhsati bhsitenapi s attaman hoti. Atittva bhikkhave upsakaparis hoti.
a nando tuh bhavati.
Sace bhikkhave upsikaparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatth
ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva bhikkhave upsikaparis hoti
ha nando tuh bhavati.
Ime kho bhikkhave cattro acchariy abbhut dhamm nandeti.
Bhayavaggo tatiyo*
1. Tatra machasa.
*Tassuddna: attnuvda mi ca dve ca nn dve ca honti.
Mett dve ca acchariy apar ca tath duveti.
[BJT Page 258] [\x 258/]
4. Puggalavaggo
4. 3. 4. 1
(Sayojanapuggalasutta)
(Svatthinidna)
51. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekaccassa puggalassa orambhgiyni sayojanni appahni honti. Upapattipail
i sayojanni appahni honti. Bhavapailbhiyni sayojanni appahni honti.
[PTS Page 134] [\q 134/] idha pana bhikkhave ekaccassa puggalassa orambhgiyni
sayojanni pahni honti. Upapattipailbhiyni sayojanni appahni honti. Bhavapailbh
hni honti.
Idha pana bhikkhave ekaccassa puggalassa orambhgiyni sayojanni pahni honti. Upapattipa
hiyni sayojanni pahni honti. Bhavapailbhiyni sayojanni appahni honti.
Idha pana bhikkhave ekaccassa puggalassa orambhgiyni sayojanni pahni honti. Upapattipa
hiyni sayojanni pahni honti. Bhavapailbhiyni sayojanni pahni honti.
Katamassa bhikkhave puggalassa orambhgiyni sayojanni appahni, upapattipailbhiyni sa
ppahni, bhavapailbhiyni sayojanni appahni? Sakadgmissa1. Imassa kho bhikkhave pug
bhgiyni sayojanni appahni upapattipailbhiyni sayojanni appahni. Bhavapailbhiy
Katamassa bhikkhave puggalassa orambhgiyni sayojanni pahti, upapattipailbhiyni sayo
ahni, bhavapailbhiyni sayojanni appahni? Uddhasotassa akanihagmino. Imassa kho
assa orambhgiyni sayojanni pahni. Upapattipailbhiyni sayojanni appahni. Bhavapa
pahni.
Katamassa bhikkhave puggalassa orambhgiyni sayojanni pahni, upapattipailbhiyni sayo
bhavapailbhiyni sayojanni appahni? Antarparinibbyissa. Imassa kho bhikkhave puggala
ambhgiyni sayojanni pahni. Upapattipailbhiyni sayojanni pahni. Bhavapailbhiy
1. Sakadgmikassa smu.
[BJT Page 260] [\x 260/]
Katamassa bhikkhave puggalassa orambhgiyni sayojanni pahni, upapattipailbhiyni sayo
bhavapailbhiyni sayojanni pahni? Arahato. Imassa kho bhikkhave puggalassa orambhgiy
janni pahni. Upapattipailbhiyni sayojanni pahni. Bhavapailbhiyni sayojanni pa
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 2.
(Paibhnapuggalasutta)
32. [PTS Page 135] [\q 135/] cattrome bhikkhave puggal santo savijjamn lokasmi. K
atame cattro?
Yuttapaibhno1. Na muttapaibhno, muttapaibhno na yuttapaibhno, yuttapaibhno ca muttap
a, neva yuttapaibhno neva muttapaibhno.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 3
(Neyyapuggalasutta)
33. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Ugghaita, vipacita, neyyo, padaparamo.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 4.
(Phalupajivpuggalasutta)
34. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Uhnaphalupajv2. Na kammaphalupajv, kammaphalupajv na uhnaphalupajv, uhnaphalu
v ca nevuhnaphalupajvi neva kammaphalupajv.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
1. Yuttappaibhno na muttappaibhno machasa
2. Uhnaphalupajv ceva machasa.
[BJT Page 262] [\x 262/]
4. 3. 4. 5.
(Vajjapuggalasutta)
35. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Svajjo, vajjabahulo, appavajjo, anavajjo.
Kathaca bhikkhave puggalo svajjo hoti? Idha bhikkhave ekacco puggalo svajjena kyakam
mena samanngato hoti, svajjena vackammena samanngato hoti, svajjena manokammena saman
ngato hoti. Eva kho bhikkhave puggalo svajjo hoti.
[PTS Page 136] [\q 136/] kathaca bhikkhave puggalo vajjabahulo hoti? Idha bh
ikkhave ekacco puggalo svajjena bahula kyakammena samanngato hoti, appa anavajjena. Sv
ajjena bahula vackammena samanngato hoti, appa anavajjena. Svajjena bahula manokammena
samanngato hoti, appa anavajjena. Eva kho bhikkhave puggalo vajjabahulo hoti.
Kathaca bhikkhave puggalo appavajjo hoti? Idha bhikkhave ekacco puggalo anavajjen
a bahula kyakammena samanngato hoti, appa svajjena. Anavajjena bahula vackammena samann
ato hoti, appa svajjena. Anavajjena bahula manokammena samanngato hoti, appa svajjena.
Eva kho bhikkhave puggalo appavajjo hoti.
Kathaca bhikkhave puggalo anavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena
kyakammena samanngato hoti, anavajjena vackammena samanngato hoti, anavajjena manok
ammena samanngato hoti. Eva kho bhikkhave puggalo anavajjo hoti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 6
(Pariprakripuggalasutta)
36. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo slesu na pariprakr hoti, samdhismi na pariprakr, pay
akr. Idha pana bhikkhave ekacco puggalo slesu pariprakr hoti, samdhismi na pariprakr
pariprakr idha pana bhikkhave ekacco puggalo slesu pariprakr hoti, samdhismi paripra
pariprakr. Idha pana bhikkhave ekacco puggalo slesu pariprakr hoti, samdhismi parip
pariprakr.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
[BJT Page 264] [\x 264/]
4. 3. 4. 7
(Garupuggalasutta)
37. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
[PTS Page 137] [\q 137/] idha bhikkhave ekacco puggalo na slagaru hoti na sldh
ipateyyo. Na samdhigaru hoti na samdhdhipateyyo. Na pagaru hoti na padhipateyyo. Idha
a bhikkhave ekacco puggalo slagaru hoti sldhipateyyo. Na samdhigaru hoti na samdhdhipa
teyyo. Na pagaru hoti na padhipateyyo.
Idha pana bhikkhave ekacco puggalo slagaru hoti sldhipateyyo. Samdhigaru hoti samdhdhi
pateyyo. Na pagaru hoti na padhipateyyo.
Idha pana bhikkhave ekacco puggalo slagaru hoti sldhipateyyo. Samdhigaru hoti samdhdhi
pateyyo. Pagaru hoti padhipateyyo.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 8
(Nikahapuggalasutta)
38. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Nikahakyo anikahacitto. Anikahakyo nikahacitto. Anikahakyo ca anikahacitto ca.
tto ca.
Kathaca bhikkhave puggalo nikahakyo hoti anikahacitto? Idha bhikkhave ekacco puggalo a
rae vanapatthni1. Pantni sensanni paisevati. So tattha kmavitakkampi vitakketi, vypd
kampi vitakketi, vihisvitakkampi vitakketi. Eva kho bhikkhave puggalo nikahakyo hoti a
nikahacitto.
Kathaca bhikkhave puggalo anikahakyo hoti nikahacitto. Idha bhikkhave ekacco puggalo n
aheva kho arae vanapatthni pantni sensanni paisevati. So tattha nekkhammavitakkampi vit
akketi, abypdavitakkampi vitakketi, avihisvitakkampi vitakketi. Eva kho bhikkhave pug
galo anikahakyo hoti nikahacitto.
1. Araavanapatthni, machasa.
[BJT Page 266] [\x 266/]
Kathaca bhikkhave puggalo anikahakyo ca hoti anikahacitto ca? Idha bhikkhave ekacco pu
ggalo na heva kho arae vanapatthni1. Pantni sensanni [PTS Page 138] [\q 138/] pais
evati. So tattha kmavitakkampi vitakketi, bypdavitakkampi vitakketi, vihisvitakkampi
vitakketi. Eva kho bhikkhave puggalo anikahakyo ca hoti anikahacitto ca.
Kathaca bhikkhave puggalo nikahakyo ca hoti nikahacitto ca? Idha bhikkhave ekacco pugg
alo arae vanapatthni pantni sensanni paisevati. So tattha nekkhammavitakkampi vitakketi
, abypdavitakkampi vitakketi, avihisvitakkampi vitakketi. Eva kho bhikkhave puggalo n
ikahakyo ca hoti nikahacitto ca.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 3. 4. 9.
(Dhammakathikasutta)
39. Cattrome bhikkhave dhammakathik. Katame cattro?
Idha bhikkhave ekacco dhammakathiko appa ca bhsati asahitaca paris ca2. Na kusal hoti
sahitsahitassa. Evarpo bhikkhave dhammakathiko evarpya parisya dhammakathikotveva sak
ha gacchati.
Idha pana bhikkhave ekacco dhammakathiko appaca bhsati sahitaca, paris ca kusal hoti
sahitsahitassa. Evarpo bhikkhave dhammakathiko evarpya parisya dhammakathikotveva sakh
a gacchati.
Idha pana bhikkhave ekacco dhammakathiko bahuca bhsati asahitaca. Paris ca na kusal h
oti sahitsahitassa. Evarpo bhikkhave dhammakathiko evarpya parisya dhammakathikotveva
sakha gacchati.
Idha pana bhikkhave ekacco dhammakathiko bahuca bhsati sahitaca paris ca2 kusal hoti
sahitsahitassa evarpo bhikkhave dhammakathiko evarpya parisya dhammakathikotveva sakha
gacchati.
Ime kho bhikkhave cattro dhammakathikti.
1. Araavanapatthni machasa.
2. Parisvassa machasa.
[BJT Page 268] [\x 268/]
4. 3. 4. 10.
(Vdsutta)
40. Cattrome bhikkhave vd. Katame cattro?
[PTS Page 139] [\q 139/] atthi bhikkhave vd atthato pariydna gacchati no vyajanat
o. Atthi bhikkhave vd vyajanato pariydna gacchati no atthato. Atthi bhikkhave vd attha
ca vyajanato ca pariydna gacchati. Atthi bhikkhave vd nevatthato no byajanato pariyd
cchati.
Ime kho bhikkhave cattro vd, ahnameta bhikkhave anavakso, ya cathi paisambhidhi sa
ikkhu atthato ca vyajanato ca pariydna gaccheyyti.
Puggalavaggo catuttho. *
5. bhvaggo
4. 3. 5. 1.
(bhsutta)
(Svatthinidna)
41. Catasso im bhikkhave bh. Katam catasso?
Candbh, suriybh, aggbh, pabh.
Im kho bhikkhave catasso bh. Etadagga bhikkhave imsa catassanna bhna yadida pabh
4. 3. 5. 2.
(Pabhsutta)
42. Catasso im bhikkhave pabh. Katam catasso?
Candappabh, suriyappabh aggippabh, pappabh.
Im kho bhikkhave catasso pabh. Etadagga bhikkhave imsa catassanna pabhna yadida pa
Tassuddna: saojana paibhno ugghaita uhna
Svajjo dve ca slni nikaha dhammavd cti machasa.
[BJT Page 270] [\x 270/]
4. 3. 5. 3.
(lokasutta)
43. Cattrome bhikkhave lok. Katame cattro:
Candloko, suriyloko, aggloko, paloko.
Ime kho bhikkhave cattro lok. Etadagga bhikkhave imesa catunna lokna yadida palok
4. 3. 5. 4.
(Obhsasutta)
44. Cattrome bhikkhave obhs. Katame cattro?
Candobhso, suriyobhso, aggobhso, paobhso.
[PTS Page 140] [\q 140/] ime kho bhikkhave cattro obhs. Etadagga bhikkhave imes
a catunna obhsna yadida paobhsoti.
4. 3. 5. 5.
(Pajjotasutta)
45. Cattrome bhikkhave pajjot. Katame cattro?
Candapajjoto, suriyapajjoto, aggipajjoto, papajjoto.
Ime kho bhikkhave cattro pajjot. Etadagga bhikkhave imesa catunna pajjotna yadida pa
ti.
4. 3. 5. 6.
(Klasutta)
46. Cattrome bhikkhave kl. Katame cattro?
Klena dhammasavaa, klena dhammaskacch, klena samatho, klena vipassan. Ime kho bhikkha
attro klti.
[BJT Page 272. [\x 272/] ]
4. 3. 5. 7.
(Dutiyaklasutta)
47. Cattrome bhikkhave kl samm bhviyamn samm anuparivattiyamn anupubbena savna kh
tame cattro?
Klena dhammasavaa, klena dhammaskacch, klena samatho, 1. Klena vipassan.
Ime kho bhikkhave cattro kl samm bhviyamn samm anuparivattiyamn anupubbena savna
Seyyathpi bhikkhave uparipabbate thullaphusitake deve vassante ta udaka yath ninna pa
vattamna pabbatakandarapadaraskh paripreti. Pabbatakandarapadaraskh paripr kussubbhe2
riprenti. Kussubbh2. Paripr mahsobbhe pariprenti. Mahsobbh paripr kunnadiyo paripre
nadiyo paripr mahnadiyo pariprenti. Mahnadiyo paripr samudda3. Sgara pariprenti. Ev
o bhikkhave ime cattro kl samm bhviyamn samm anuparivattiyamn anupubbena savna kh
4. 3. 5. 8.
(Vacduccaritasutta)
48. [PTS Page 141] [\q 141/] cattrimni bhikkhave vacduccaritni. Katamni cattri?
Musvdo, pisunvc, pharusvc, samphappalpo.
Imni kho bhikkhave cattri vacduccaritni.
4. 3. 5. 9.
(Vacsucaritasutta)
49. Cattrimni bhikkhave vacsucaritni. Katamni cattri?
Saccavc, apisunavc4. Sahavc4. Mantbhs.
Imni kho bhikkhave cattri vacsucaritnti.
4. 3. 5. 10.
(Srasutta)
50. Cattrome bhikkhave sr. Katame cattro?
Slasro, samdhisro, pasro, vimuttisro.
Ime kho bhikkhave cattro srti.
bhvaggo pacamo. *
Tatiyo pasako.
1. Sammasan machasa. 2. Kusobbhe machasa. 3. Samudda sgara syka. 4. Apisunvc, sa
*Tassuddna: bh pabh ca loka obhs ceva pajjot
Dve kl carit dve ca honti srena te dasti machasa.
[BJT Page 274. [\x 274/] ]
4. Catuttho pasako.
1. Indriyavaggo.
4. 4. 1. 1.
(Indriyasutta)
(Svatthinidna)
1. Cattrimni bhikkhave indriyni. Katamni cattri?
Saddhindriya, viriyindriya, satindriya, samdhindriya.
Imni kho bhikkhave cattri indriynti.
4. 4. 1. 2.
(Balasutta)
2. [PTS Page 142] [\q 142/] cattrimni bhikkhave balni. Katamni cattri?
Saddhbala, viriyabala, satibala, samdhibala.
Imni kho bhikkhave cattri balnti.
4. 4. 1. 3.
(Dutiyabalasutta)
3. Cattrimni bhikkhave balni. Katamni cattri?
Pabala, viriyabala, anavajjabala, saghabala.
Imni kho bhikkhave cattri balnti.
4. 4. 1. 4.
(Tatiyabalasutta)
4. Cattrimni bhikkhave balni. Katamni cattri?
Satibala, samdhibala, anavajjabala, saghabala.
Imni kho bhikkhave cattri balnti.
[BJT Page 276] [\x 276/]
4. 4. 1. 5.
(Catuttha balasutta)
5. Cattrimni bhikkhave balni. Katamni cattri?
Paisakhnabala, bhvanbala, anavajjabala, saghabala.
Imni kho bhikkhave cattri balnti.
4. 4. 1. 6.
(Asakheyya sutta)
6. Cattrimni bhikkhave kappassa asakheyyni. Katamni cattri?
Yad bhikkhave kappo savaati, ta na sukara sakhtu ettakni vassnti v ettakn vassa
sasahassnti v ettakni vassasatasahassnti v.
Yad bhikkhave kappo savao tihati, ta na sukara sakhtu ettakni vassnti v ettakn
i vassasahassnti v ettakni vassasata sahassnti v.
Yad bhikkhave kappo vivaati. Ta na sukara sakhtu ettakni vassnti v ettakni vassas
vassasahassnti v ettakni vassasatasahassnti v.
Yad bhikkhave kappo vivao tihati. Ta na sukara sakhtu ettakni vassnti v ettakni
kni vassasahassnti v ettakni vassasatasahassnti v.
Imni kho bhikkhave cattri kappassa asakheyynti.
4. 4. 1. 7
(Rogasutta)
7. Dveme bhikkhave rog. Katame dve?
[PTS Page 143] [\q 143/] kyiko ca rogo. Cetasiko ca rogo.
Dissanti bhikkhave satt kyikena rogena ekampi vassa rogya paijnamn. Dvepi vassni ro
Tipi vassni rogya paijnamn. Cattripi vassni rogya paijnamn. Pacapi vassni
gya paijnamn. Vsatimpi vassni rogya paijnamn. Tisampi vassni rogya paijnam
Pasampi vassni rogya paijnamn. Vassasatampi. rogya paijnamn.
[BJT Page 278] [\x 278/]
Te bhikkhave satt dullabh1. Lokasmi ye cetasikena rogena muhuttampi rogya paijnanti, a
a khsavehi.
Cattrome bhikkhave pabbajitassa rog. Katame cattro?
Idha bhikkhave bhikkhu mahiccho hoti vightav asantuho itartaracvarapiaptasensanagil
abhesajjaparikkhrena. So mahiccho samno vightav asantuho itartaracvarapiaptasensan
yabhesajjaparikkhrena ppika iccha panidahati anavaapailbhya2. , Lbhasakkrasilokapa
hati ghaeti vyamati anavaapailbhya, lbhasakkrasilokapailbhya. So sakhya kulni u
nisdati, sakhya dhamma bhsati, sakhya uccrapassva sandhreti. Ime kho bhikkhave catt
itassa rog.
Tasamtiha bhikkhave eva sikkhitabba: na mahicch bhavissma vighta vanto asantuh itart
apiaptasensanagilnapaccayabhesajjaparikkhrena, na ppika iccha panidahissma anavaap
akkrasilokapailbhya, na uhahissma na ghaissma na vyamissma anavaapailbhya lbh
a kham bhavissma stassa uhassa jighacchya pipsya asamakasavttapasirisa3pasamphass
atna vacanapathna uppannna srrikna vedanna dukkhna tibbna kharna kaukna a
smti. Eva hi vo bhikkhave sikkhitabbanti.
4. 4. 1. 8
(Parihisutta)
8. Tatra kho yasm sriputto bhikkhu mantesi vuso [PTS Page 144] [\q 144/] bhikkha
voti. vusoti kho te bhikkh yasmato sriputtassa paccassosu. yasm sriputto etadavoca:
Yo hi ko ci vuso bhikkhu v bhikkhun v cattro dhamme attanisamanupassati, nihamettha gan
tabba parihymi kusalehi dhammehi. Parihnameta vutta bhagavat katame cattro?
Rgavepullata4. Dosavepullata, mohavepullata, gambhresu kho panassa hnhnesu pacakk

1. Sudullabh machasa. 2. Anavaappailbhya machasa. 3. Sarisapa machasa. 4. Rgavepu
machasa.
[BJT Page 280] [\x 280/]
Yo hi koci vuso bhikkhu v bhikkhun v ime cattro dhamme attani samanupassati, nihamettha
gantabba parihymi kusalehi dhammehi, parihnameta vutta bhagavat.
Yo hi ko ci vuso bhikkhu v bhikkhun v cattro dhamme attani samanupassati, nihamettha ga
ntabba na parihymi kusalehi dhammehi, aparihnameta vutta bhagavat katame cattro?
Rgatanutta, dosatanutta, mohatanutta, gambhresu kho panassa hnhnesu pacakkhu kam
Yo hi ko ci vuso bhikkhu v bhikkhun v ime cattro dhamme attani samanupassati, nihametth
a gantabba aparihymi kusalehi dhammehi aparihnameta vutta bhagavatti.
4. 4. 1. 9.
(Bhikkhunsutta)
9. Eka samaya yasm nando kosambiya viharati ghositrme. Atha kho aatar bhikkhun a
esi: ehi tva ambho purisa, yena ayyo nando tenupasakama, upasakamitv mama vacanena ay
yassa nandassa pde siras vanda, itthannm bhante bhikkhun bdhikin dukkhit bhagiln
assa pde siras vandatti eva ca vadehi: sdhu kira bhante ayyo nando yena bhikkhunpassayo
yena s bhikkhun tenupasakamatu anukampa updyti.
Eva ayyeti kho so puriso tass bhikkhuniy paissutv yenyasm nando tenupasakami. Upasak
PTS Page 145] [\q 145/] yasmanta nanda abhivdetv ekamanta nisdi. Ekamanta nisinn
o so puriso yasmanta nanda etadavoca:
Itthannm bhante bhikkhun bdhikin dukkhit bhagiln, s yasmato nandassa pde siras
deti: sdhu kira bhante yasm nando yena bhikkhunpassayo yena s bhikkhun tenupasakamatu
ukampa updyti.
Adhivsesi kho yasm nando tuhbhvena. Atha kho yasm nando nivsetv pattacvara dya
yo tenupasakami addas kho s bhikkhun yasmanta nanda dratova gacchanta. Disv sassa
nipajji. Atha kho yasm nando yena s bhikkhun tenupasakami. Upasakamitv paatte sane
sajja kho yasm nando ta bhikkhuni etadavoca:
hrasambhto aya bhagini kyo. hra nissya hro pahtabbo. Tahsambhuto aya bhagini1.
htabb mnasambhto aya bhagini kyo. Mna nissya mno pahtabbo. Methuna sambhto aya bh
thune ca setughto2. Vutto bhagavat.
1. Idha bhagini machasa.
2. Methuno pahtabbo methune setughto" ti sy.
[BJT Page 282] [\x 282/]
"hrasambhto aya bhagini kyo, hra nissya hro pahtabbo"ti iti kho paneta vutta ki
Idha pana bhagini bhikkhu paisakhyoniso hra hreti: neva davya na madya na maanya
adeva imassa kyassa hitiy ypanya vihisparatiy brahmacariynuggahya, iti pura ca ve
nava ca vedana na uppdessmi, ytr ca me bhavissati anavajjat ca phsuvihro cti. So apa
amayena hra nissya hra pajahati. "hrasambhto aya bhagini kyo, hra nissya hro
vutta idameta paicca vutta.
"Tahsambhuto aya bhagini kyo, taha nissya tah pahtabb" ti iti kho paneta1. Vutta.
age 146] [\q 146/] paicca vutta? Idha bhagini bhikkhu suti itthannmo kira bhikkh
u savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv
Tassa eva hoti: kudassunma ahampi savna khay ansava cetovimutti pavimutti dihe
hi sacchikatv upasampajja viharissmti. So aparena samayena taha nissya taha pajahat
bhuto aya bhagini kyo, taha nissya tah pahtabb" ti iti yanta vutta, idameta paicc
"Mnasambhto aya bhagini kyo, mna nissya mno pahtabbo" ti. Iti kho paneta vutta. Ki
vutta? Idha bhagini bhikkhu suti itthannmo kira bhikkhu savna cetovimutti pavimutti
mme saya abhi sacchikatv upasampajja viharatti. Tassa eva hoti: so hi nma yasm sav
a cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati,
. So aparena samayena mna nissya mna pajahati. "Mnasambhto aya bhagini kyo, mna nis
htabbo" ti, iti yanta vutta idameta paicca vutta.
"Methunasambhto aya bhagini kyo, methune ca setughto vutto bhagavat" ti.
Atha kho s bhikkhun mac uhahitv ekasa uttarsaga karitv yasmato nandassa pdesu
ta nanda etadavoca: accayo ma bhante accagam yathbla yathmha yath akusala yha
nte ayyo nando accaya accayato patigahtu yati savaryti.
Taggha ta bhagini accayo accagam yathbla yathmha yathakusala y tva evamaksi. Yat
agini accaya accayato disv yathdhamma paikarosi, ta te maya patigahma. Vuddhi hes bh
ariyassa vinaye y accaya accayato disv yathdhamma paikaroti. yati savara pajjatti.
1. Iti yanta smu.
[BJT Page 284] [\x 284/]
4. 4. 1. 10.
(Sugatavinayasutta)
10. [PTS Page 147] [\q 147/] sugato v bhikkhave loke tihamno sugatavinayo v tada
ssa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna.
Katamo ca bhikkhave sugato? Idha bhikkhave tathgato loke uppajjati araha sammsambud
dho vijjcaraasampanno sugato lokavid anuttaro purisadammasrath satth devamanussna budd
bhagav. Aya bhikkhave sugato.
Katamo ca bhikkhave sugatavinayo? So dhamma deseti dikalya majjhekalya pariyosnakaly
vyajana kevalaparipua parisuddha brahmacariya pakseti. Aya bhikkhave sugatavinayo.
Eva sugato v bhikkhave loke tihamno sugatavinayo v tadassa bahujanahitya bahujanasukhy
loknukampya atthya hitya sukhya devamanussnanti.
Cattrome bhikkhave dhamm saddhammassa sammosya antaradhnya savattanti. Katame cattro?
Idha bhikkhave bhikkhu duggahta suttanta pariypuanti dunnikkhittehi padabyajanehi. Dun
nikkhittassa bhikkhave padabyajanassa attho'pi dunnayo hoti. Aya bhikkhave pahamo d
hammo saddhammassa sammosya antaradhnya savattati.
Puna ca para bhikkhave bhikkhu dubbac honti dovacassakaraehi dhammehi samanngat akkha
m appadakkhiagghino anussani. Aya bhikkhave dutiyo dhammo saddhammassa sammosya antarad
hnya savattati.
Puna ca para bhikkhave ye te bhikkh bahussut gatgam dhammadhar vinayadhar mtikdhar.
akkacca suttanta para vcenti tesa accayena chinnamlako suttanto hoti, appaisarao aya
khave tatiyo dhammo saddhammassa sammosya antaradhnya savattati.
[BJT Page 286] [\x 286/]
Puna ca para bhikkhave ther bhikkhu bhulik [PTS Page 148] [\q 148/] honti sthali
k okkamane pubbagam paviveke nikkhittadhur. Na viriya rabhanti appattassa pattiy anadhi
gatassa adhigamya asacchikatassa sacchikiriyya. Tesa pacchim janat dihnugati pajjati
oti sthalik bhulik okkamane pubbagam paviveke nikkhittadhur. Na viriya rabhati appatt
pattiy anadhigatassa adhigamya asacchikatassa sacchikiriyya. Aya bhikkhave catuttho
dhammo saddhammassa sammosya antaradhnya savattati.
Ime kho bhikkhave cattro dhamm saddhammassa sammosya antaradhnya savattant ti.
Cattro me bhikkhave dhamm saddhammassa hitiy asammosya anantaradhnya savattanti. Katam
cattro?
Idha bhikkhave bhikkhu suggahta suttanta pariypuanti sunikkhittehi padabyajanehi. Suni
kkhittassa bhikkhave padabyajanassa atthopi sunayo hoti. Aya bhikkhave pahamo dhamm
o saddhammassa hitiy asammosya anantaradhnya savattati.
Puna ca para bhikkhave bhikkhu subbac honti sovacassakaraehi dhammehi samanngat kham p
adakkhiagghino anussani. Aya bhikkhave dutiyo dhammo saddhammassa hitiy asammosya anan
radhnya savattati.
Puna ca para bhikkhave ye te bhikkhu bahussut gatgam dhammadhar vinayadhar mtikdhar.
kkacca suttanta para vventi. Tesa accayena nacchinnamlako suttanto hoti sappaisarao. A
bhikkhave tatiyo dhammo saddhammassa hitiy asammosya anantaradhnya savattati.
Puna ca para bhikkhave ther bhikkhu na bhulik honti na sthalik okkamane nikkhittadhur p
aviveke pubbagam. Viriya rabhanti appattassa pattiy anadhigatassa adhigamya asacchikat
assa sacchikiriyya. Tesa pacchim janat dihnugati pajjati. Spi hoti na bhulik na s
ne nikkhittadhur paviveke pubbagam. Viriya rabhati appattassa pattiy anadhigatassa adh
igamya asacchikatassa sacchikiriyya. Aya bhikkhave catuttho dhammo saddhammassa hiti
y asammosya anantaradhnya savattati.
[PTS Page 149] [\q 149/] ime kho bhikkhave cattro dhamm saddhammassa hitiy asam
mosya anantaradhnya savattant ti.
Indriyavaggo pahamo.
Tassuddna: indriyn saddh pa satisakhna pacama
Kappo rogo parihn bhikkhun sugatena cti.
[BJT Page 288] [\x 288/]
2. Paipadvaggo
4. 4. 2. 1.
(Paipadsutta)
(Svatthinidna)
11. Catasso im bhikkhave paipad, katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
o paipadti.
4. 4. 2. 2.
(Dutiyapaipadsutta)
12. Catasso im bhikkhave paipad. Katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
Katam ca bhikkhave dukkhpaipad dandhbhi? Idha bhikkhave ekacco pakatiypi tibbargajt
. Abhikkhaa rgaja dukkha domanassa paisavedeti. Pakatiypi tibbadosajtiko hoti. Abhik
aja dukkha domanassa paisavedeti. Pakatiypi tibbamohajtiko hoti. Abhikkhaa mohaja du
manassa paisavedeti. Tassimni pacindriyni mudun ptubhavanti: saddhindriya viriyindriy
indriya samdhindriya paindriya so ca imesa pacanna indriyna mudutt dandha nantar
. Aya vuccati bhikkhave dukkhpaipad dandhbhi.
Katam ca bhikkhave dukkhpaipad khippbhi? Idha bhikkhave ekacco pakatiypi tibbargajt
. Abhikkhaa rgaja dukkha domanassa paisavedeti. Pakatiypi tibbadosajtiko hoti. Abhik
aja dukkha domanassa paisavedeti. Pakatiypi tibbamohajtiko hoti. Abhikkhaa mohaja du
manassa paisavedeti. Tassimni pacindriyni adhimattni [PTS Page 150] [\q 150/] ptu
avanti: saddhindiraya viriyindriya satindriya samdhindriya paindriya. So ca imesa pa
ndriyna adhimattatt khippa nantariya pputi savna khayya. Aya vuccati bhikkhave d
hi.
[BJT Page 290] [\x 290/]
Katam ca bhikkhave sukhpaipad dandhbhi? Idha bhikkhave ekacco pakatiypi na tibbargaj
ti. Nbhikkhaa rgaja dukkha domanassa paisavedeti. Pakatiypi na tibbadosajtiko hoti.
dosaja dukkha domanassa paisavedeti. Pakatiypi na tibbamohajtiko hoti. Nbhikkhaa moh
kha domanassa paisavedeti. Tassimni pacindriyni mudun ptubhavanti: saddhindriya viri
ya satindriya samdhindriya paindriya. So imesa pacanna indriyna mudutt dandha n
ayya. Aya vuccati bhikkhave sukhpaipad dandhbhi.
Katam ca bhikkhave sukhpaipad khippbhi? Idha bhikkhave ekacco puggalo pakatiypi na ti
ajtiko hoti. Nbhikkhaa rgaja dukkha domanassa paisavedeti. Pakatiypi na tibbadosaj
Nbhikkhaa dosaja dukkha domanassa paisavedeti, pakatiypi na tibbamohajtiko hoti. N
ohaja dukkha domanassa paisavedeti. Tassimni pacindriyni adhimattni ptubhavanti: sad
iya viriyindriya satindriya samdhindriya paindriya. So imesa pacanna indriyna adh
pa nantariya pputi savna khayya aya vuccati bhikkhave sukhpaipad khippbhi.
Im kho bhikkhave catasso paipadti.
4. 4. 2. 3.
(Tatiyapaipadsutta)
13. Catasso im bhikkhave paipad. Katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
Katam ca bhikkhave dukkhpaipad dandhbhi? Idha bhikkhave bhikkhu asubhnupass kye vih
paikklasa sabbaloke anabhiratasa sabbasakhresu aniccnupass. Maraasa kho panass
So imni paca sekhabalni upanissya viharati: saddhbala hiribala ottappabala [PTS Page
1] [\q 151/] viriyabala pabala. Tassimni pacindriyni mudun ptubhavanti: saddhin
iriyindriya satindriya samdhindriya paindriya. So imesa pacanna indriyna mudutt d
a pputi savna khayya. Aya vuccati bhikkhave dukkhpaipad dandhbhi.
[BJT Page 292] [\x 292/]
Katam ca bhikkhave dukkhpaipad khippbhi? Idha bhikkhave bhikkhu asubhnupass kye vih
paikklasa sabbaloke anabhiratasa sabbasakhresu aniccnupass. Maraasa kho panass
So imni paca sekhabalni upanissya viharati: saddhbala hiribala ottappabala viriyabala
a. Tassimni pacindriyni adhimattni ptubhavanti: saddhindriya viriyindriya satindriya
indriya paindriya. So imesa pacanna indriyna adhimattatt khippa nantariya pput
cati bhikkhave dukkhpaipad khippbhi.
Katam ca bhikkhave sukhpaipad dandhbhi? Idha bhikkhave bhikkhu vivicceva kmehi vivicc
usalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharat
akkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija
a upasampajja viharati. Ptiy ca virg upekkhako ca viharati. Sato ca sampajno, sukhaca k
ena paisavedeti ya ta ariy cikkhanti 'upekkhako satim sukhavihr' ti tatiya jhna up
viharati. Sukhassa ca pah dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukk
asukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. So imni paca sekhabal
nissya viharati: saddhbala hiribala ottappabala viriyabala pabala. Tassimni pacind
i ptubhavanti: saddhindriya satindriya samdhindriya paindriya. So imesa pacanna ind
tt dandha nantariy pputi savna khayya. Aya vuccati bhikkhave sukhpaipad dandhb
Katam ca bhikkhave sukhpaipad khippbhi? Idha bhikkhave bhikkhu vivicceva kmehi vivicc
usalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharat
akkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija
a upasampajja viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno, sukhaca k
na paisavedeti ya ta ariy cikkhanti 'upekkhako satim sukhavihr' ti tatiya jhna upa
iharati. Sukhassa ca pah dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkh
sukha upekkhsatiprisuddhi catuttha jhna [PTS Page 152] [\q 152/] upasampajja vihar
ati. So imni paca sekhabalni upanissya viharati: saddhbala hiribala ottappabala viriya
la pabala. Tassimni pacindriyni adhimattni ptubhavanti: saddhindriya viriyindriya
samdhindriya paindriya. So imesa pacanna indriyna adhimattatt khippa nantariya p
a vuccati bhikkhave sukhpaipad khippbhi.
Im kho bhikkhave catasso paipadti.
[BJT Page 294] [\x 294/]
4. 4. 2. 4.
(Catutthapaipadsutta)
14. Catasso im bhikkhave paipad. Katam catasso?
Akkham paipad, kham paipad, dam paipad, sam paipad.
Katam ca bhikkhave akkham paipad? Idha bhikkhave ekacco puggalo akkosanta paccakkosat
i. Rosanta pairosati. Bhaanta paibhaati. Aya vuccati bhikkhave akkham paipad.
Katam ca bhikkhave kham paipad? Idha bhikkhave ekacco puggalo akkosanta na paccakkosa
ti. Rosanta na pairosati. Bhaanta na paibhaati. Aya vuccati bhikkhave kham paipad.
Katam ca bhikkhave dam paipad? Idha bhikkhave bhikkhu cakkhun rpa disv na nimittaggh
nnubyajanaggh. Yatvdhikaraameta cakkhundriya asavuta viharanta abhijjh domanass
mm anvssaveyyu, tassa savarya paipajjati. Rakkhati cakkhundriya. Cakkhundriye savara
ti. Sotena sadda sutv na nimittaggh hoti, nnubyajanaggh. Yatvdhikaraameta sotindriy
iharanta abhijjh domanass ppak dhamm anvssaveyyu tassa savarya paipajjati. Rakkhati
iya, sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti, nnubyajan
raameta ghindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssave
paipajjati. Rakkhati ghindriya. Ghindriye savara pajjati. Jivhya rasa syitv na ni
nnubyajanaggh. Yatvdhikaraameta jivhindriya asavuta viharanta abhijjh domanass p
veyyu, tassa savarya paipajjati. Rakkhati jivhindriya jivhindriye savara pajjati. Kye
hohabba phusitv na nimittaggh hoti, nnubyajanaggh. Yatvdhikaraameta kyindriya a
hijjh ppak dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati kyindriya manas d
nimittaggh hoti, nnubyajanaggh. Yatvdhikaraameta manindriya asavuta viharanta abh
ppak akusal dhamm anvssaveyyu, tassa savarya [PTS Page 153] [\q 153/] paipajjati
kkhati manindriya. Manindriye savara pajjati. Aya vuccati bhikkhave dam paipad.
Katam ca bhikkhave sam paipad? Idha bhikkhave bhikkhu uppanna kmavitakka ndhivseti pa
ti vinodeti sameti byantkaroti anabhva gameti. Uppanna bypdavitakka ndhivseti pajahat
nodeti sameti byantkaroti anabhva gameti. Uppanna vihis vitakka ndhivseti pajahati vi
ti sameti byantkaroti anabhva gameti. Uppannuppanne ppake akusale dhamme ndhivseti paj
ahati vinodeti sameti vyantkaroti anabhva gameti. Aya vuccati bhikkhave sam paipad.
Im kho bhikkhave catasso paipadti.
[BJT Page 296] [\x 296/]
4. 4. 2. 5.
(Pacamapaipadsutta)
15. Catasso im bhikkhave paipad. Katam catasso? Akkham paipad, kham paipad, dam pa
pad.
Katam ca bhikkhave akkham paipad? Idha bhikkhave ekacco akkhamo hoti stassa uhassa jig
hacchya pipsya asamakasavttapasirisapasamphassna. Duruttna durgatna vacanapath
nna dukkhna tibbna kharna kaukna astna amanpna paharna anadhivsikajtiko
am paipad.
Katam ca bhikkhave kham paipad? Idha bhikkhave ekacco khamo hoti stassa uhassa jighacc
hya pipsya asamakasavttapasirisapasamphassna duruttna durgatna vacanapathna,
khna tibbna kharna kaukna astna amanpna paharna adhivsikajtiko hoti. Aya
Katam ca bhikkhave dam paipad? Idha bhikkhave bhikkhu cakkhun rpa disv na nimittaggh
nnubyajanaggh, yatvdhikaraameta cakkhundriya asavuta viharanta abhijjh domanass p
m anvssaveyyu, tassa savarya paipajjati, rakkhati cakkhundriya, cakkhundriye savara
i. Sotena sadda sutv na nimittaggh hoti, nnubyajanaggh. Yatvdhikaraameta sotindriya
haranta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati.
otindriya, sotindriye savara pajjati. Ghena gandha ghyitv na nimittaggh hoti, nnu
atvdhikaraameta ghindriya asavuta viharanta abhijjh domanass ppak dhamm anvssav
paipajjati. Rakkhati ghindriya ghindriye savara pajjati. Jivhya rasa syitv na n
, nnubyajanaggh. Yatvdhikaraameta jivhindriya asavuta viharanta abhijjh domanass
mm anvssaveyyu. Tassa savarya paipajjati. Rakkhati jivhindriya jivhindriye savara pa
Kyena phohabba phusitv na nimittaggh hoti, nnubyajanaggh. Yatvdhikaraameta ky
aranta abhijjh domanass ppak akusal dhamm anvssaveyyu. Tassa savarya paipajjati. R
ndriya, kyindriye savara pajjati. Manas dhamma viya na nimittaggh hoti nnubyaja
aameta manindriya asavuta viharanta abhijjh domanass ppak akusal dhamm anvssaveyy
paipajjati. Rakkhati manindriya. Manindriye savara pajjati. Aya vuccati bhikkhave dam
paipad.
Katam ca bhikkhave sam paipad? Idha bhikkhave bhikkhu uppanna kmavitakka ndhivseti pa
ti vinodeti sameti byantkaroti anabhva gameti. Uppanna bypdavitakka ndhivseti pajahat
nodeti sameti byantkaroti anabhva gameti. Uppanna vihis vitakka ndhivseti pajahati vi
ti sameti byantkaroti anabhva gameti. Uppannuppanne ppake akusale dhamme ndhivseti paj
ahati vinodeti sameti byantkaroti anabhva gameti. Aya vuccati bhikkhave sam paipad.
Im kho bhikkhave catasso paipadti.
4. 4. 2. 6.
(Chahapaipadsutta)
16. [PTS Page 154] [\q 154/] catasso im bhikkhave paipad. Katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
[BJT Page 298] [\x 298/]
Tatra bhikkhave yya paipad dukkh dandhbhi, aya bhikkhave paipad ubhayeneva hn ak
pad dukkh, iminpaya hn akkhyati. Yampya paipad dandh, iminpaya hn akkhyati. A
ayeneva hn akkhyati.
Tatra bhikkhave yya paipad dukkh khippbhi, aya bhikkhave paipad dukkhatt hn akk
Tatra bhikkhave yya paipad sukh dandhbhi, aya bhikkhave paipad dandhatt hn akkh
Tatra bhikkhave yya paipad sukh khippbhi, aya bhikkhave paipad ubhayeneva pat a
ad sukh, iminpaya pat akkhyati. Yampya paipad khipp, iminpaya pat akkhyati.
eneva pat akkhyati.
Im kho bhikkhave catasso paipadti.
4. 4. 2. 7.
(Moggallnapaipadsutta)
17. Atha kho yasm sriputto yenyasm mahmoggallno tenupasakami. Upasakamitv yasmat m
a saddhi sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisin
o yasmanta mahmoggallna etadavoca:
Catasso im vuso moggallna paipad. Katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
d.
Imsa vuso catassanna paipadna katama te paipada gamma savehi citta vimuttanti?
[PTS Page 155] [\q 155/] catasso im vuso sriputta paipad. Katam catasso?
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
d.
Imsa vuso catassanna paipadna yya paipad dukkh khippbhi, ima me paipada ga
tanti.
[BJT Page 300] [\x 300/]
4. 4. 2. 8.
(Sriputtapaipadsutta)
18. Atha kho yasm mahmoggallno yenyasm sriputto tenupasakami. Upasakamitv yasmat s
addhi sammodi. Sammodanya kata srya vtisretv ekamanta nisdi. Ekamanta nisinno k
yasmanta sriputta etadavoca:
Catasso im vuso sriputta paipad katam catasso:
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
sso paipad.
Imsa kho vuso catassanna paipadna katama te paipada gamma anupdya savehi citta
Catasso im vuso moggallna paipad. Katam catasso:
Dukkhpaipad dandhbhi, dukkhpaipad khippbhi, sukhpaipad dandhbhi, sukhpa
d.
Imsa kho vuso catassanna paipadna yya paipad sukh khippbhi. Ima me paipada
muttanti.
4. 4. 2. 9.
(Kilesaparinibbnasutta)
19. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo diheva dhamme sasakhraparinibby hoti. Idha pana bhikkhav
e ekacco puggalo kyassa bhed sasakhraparinibby hoti. Idha pana bhikkhave ekacco puggal
o diheva dhamme asakhraparinibby hoti. Idha pana bhikkhave ekacco puggalo kyassa bhed
akhraparinibby hoti.
[BJT Page 302] [\x 302/]
Kathaca bhikkhave puggalo diheva dhamme sasakhraparinibby hoti? Idha bhikkhave bhikkhu
asubhnupass kye viharati. hre paikklasa. Sabbaloke anabhiratasa. 1. Sabbasakhre
raasa kho panassa [PTS Page 156] [\q 156/] ajjhatta spahit hoti. So imni pacas
upanissya viharati: saddhbala hiribala ottappabala viriyabala pabala. Tassimni pa
dhimattni ptubhavanti: saddhindriya viriyindriya satindriya paindriya. So imesa paca
riyna adhimattatt diheva dhamme sasakhraparinibby hoti. Eva kho bhikkhave puggalo di
mme sasakhraparinibby hoti.
Kathaca bhikkhave puggalo kyassa bhed sasakhraparinibby hoti? Idha bhikkhave bhikkhu as
ubhnupass kye viharati. hre paikklasa. Sabbaloke anabhiratasa sabbasakhresu ani
panassa ajjhatta spahit hoti. So imni pacasekhabalni upanissya viharati: saddhbala
ottappabala viriyabala pabala. Tassimni pacindriyni muduni ptubhavanti: saddhindriya
ndriya satindriya samdhindriya paindriya. So imesa pacanna indriyna mudutt kyass
rinibby hoti. Eva kho bhikkhave puggalo kyassa bhed sasakhraparinibby hoti.
Kathaca bhikkhave puggalo diheva dhamme asakhraparinibby hoti? Idha bhikkhave bhikkhu v
ivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama
pasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avita
cra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca
ato ca sampajno, sukhaca kyena paisavedeti ya ta ariy cikkhanti 'upekkhako satim suk
ti tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pahn pubbeva somanas
domanassna atthagam adukkha asukha upekkhsati prisuddhi catuttha jhna upasampajja v
So imni pacasekhabalni upanissya viharati: saddhbala hiribala ottappabala viriyabala
Tassimni pacindriyni adhimattni ptubhavanti: saddhindriya viriyindriya satindriya sam
ndriya paindriya. So imesa pacanna indriyna adhimattatt diheva dhamme asakhrapar
kho bhikkhave puggalo diheva dhamme asakhraparinibby hoti.
Kathaca bhikkhave puggalo kyassa bhed asakhraparinibby hoti? Idha bhikkhave bhikkhu viv
icceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jh
sampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakk
samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca vihar
o ca sampajno, sukhaca kyena paisavedeti ya ta ariy cikkhanti 'upekkhako satim sukha
tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pahn pubbeva somanassa
manassna atthagam adukkha asukha upekkhsati prisuddhi catuttha jhna upasampajja vih
o imni pacasekhabalni upanissya viharati: saddhbala hiribala ottappabala viriyabala p
assimni pacindriyni muduni ptubhavanti: saddhindriya viriyindriya satindriya samdhindr
a paindriya. So imesa pacanna indriyna mudutt kyassa bhed asakhraparinibby hot
e puggalo kyassa bhed asakhraparinibby hoti.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti:
1. Anabhiratisai machasa.
[BJT Page 304] [\x 304/]
4. 4. 2. 10.
(Arahattappattisutta)
20. Eka samaya yasm nando kosambiya viharati ghositrme. Tatra kho yasm nando bhikkh
uso bhikkhavoti. vusoti kho te bhikkh yasmato nandassa paccassosu. yasm nando etadavoc
[PTS Page 157] [\q 157/] yo hi ko ci vuso bhikkhu v bhikkhun v mama santike ara
hattappatti vykaroti. Sabbo so cathi maggehi, etesa v aatarena. Katamehi cathi?
Idha vuso bhikkhu samathapubbagama vipassana bhveti. Tassa samathapubbagama vipassana
ayato maggo sajyati. So ta magga sevati bhveti bahulkaroti. Tassa ta magga sevato bh
bahulkaroto saojan pahyanti. Anusay vyanthonti.
Puna ca para vuso bhikkhu vipassanpubbagama samatha bhveti, tassa vipassanpubbagama
a bhvayato maggo sajyati. So ta magga sevati bhveti bahulkaroti. Tassa ta magga se
to bahulkaroto saojan pahyanti. Anusay vyanthonti.
Puna ca para vuso bhikkhu samathavipassana yuganaddha bhveti. Tassa samathavipassana y
uganaddha bhvayato maggo sajyati. So ta magga sevati bhveti bahulkaroti. Tassa ta ma
to bhvayato bahulkaroto saojan pahyanti. Anusay vyanthonti.
Puna ca para vuso bhikkhuno dhammuddhaccaviggahta mna hoti. So vuso samayo yanta citta
jhattayeva santihati sannisdati ekodihoti samdhiyati. Tassa maggo sajyati. So ta magga
ati bhveti bahulkaroti. Tassa ta magga sevato bhvayato bahulkaroto saojan pahyanti.
yanthonti.
Yo hi ko vi vuso bhikkhu v bhikkhun v mama santike arahattappatti vykaroti, sabbo so i
mehi cathi maggehi, etesa v aatarenti.
Paipadvaggo dutiyo.
[BJT Page 306] [\x 306/]
3. Sacetaniyavaggo
4. 4. 3. 1
(Sacetansutta)
(Svatthiya)
21. Kye v bhikkhave sati kyasacetanhetu uppajjati [PTS Page 158] [\q 158/] ajjha
tta sukhadukkha. Vcya v bhikkhave sati vacsacetanhetu uppajjati ajjhatta sukhadukkha
v bhikkhave sati manosacatanhetu uppajjati ajjhatta sukhadukkha. Avijjpaccay va.
Sma v ta bhikkhave kyasakhra abhisakharoti, ya paccayssa ta uppajjati ajjhatta su
re vssa ta bhikkhave kyasakhra abhisakharonti, ya paccayssa ta uppajjati ajjhatta s
ha. Sampajno v ta bhikkhave kyasakhra abhisakharoti, ya paccayssa ta uppajjati ajj
dukkha. Asampajno v ta bhikkhave kyasakhra abhisakharoti, ya paccayssa ta uppajjat
sukhadukkha.
Sma v ta bhikkhave vacsakhra abhisakharoti, ya paccayssa ta uppajjati ajjhatta su
re vssa ta bhikkhave vacsakhra abhisakharonti, ya paccayssa ta uppajjati ajjhatta s
ha. Sampajno v ta bhikkhave vacsakhra abhisakharoti, ya paccayssa ta uppajjati ajj
dukkha. Asampajno v ta bhikkhave vacsakhra abhisakharoti, ya paccayssa ta uppajjat
sukhadukkha.
Sma v ta bhikkhave manosakhra abhisakharoti, ya paccayssa ta uppajjati ajjhatta su
Pare vssa ta bhikkhave manosakhra abhisakharonti, ya paccayssa ta uppajjati ajjhatta
dukkha. Sampajno v ta bhikkhave manosakhra abhisakharoti, ya paccayssa ta uppajjati
a sukhadukkha. Asampajno v ta bhikkhave manosakhra abhisakharoti, ya paccayssa ta
ajjhatta sukhadukkha.
Imesu bhikkhave dhammesu avijj anupatit. Avijjyatveva asesavirganirodh so kyo na hoti,
ya paccayssa ta uppajjati ajjhatta sukhadukkha. S vc na hoti, ya paccayssa ta uppa
jhatta sukhadukkha.So mano na hoti,ya paccayssa ta uppajjati ajjhatta sukhadukkha
[BJT Page 308] [\x 308/]
Khetta ta na hoti, vatthu [PTS Page 159] [\q 159/] ta na hoti, yatana ta na hoti,
adhikaraa ta na hoti, ya paccayssa ta uppajjati ajjhatta sukhadukkhanti.
Cattrome bhikkhave attabhvapailbh. Katame cattro?
Atthi bhikkhave attabhvapailbho, yasmi attabhvapailbhe attasacetan, kamati no parasa
Atthi bhikkhave attabhvapailbho, yasmi attabhvapailbhe parasacetan kamati no attasac
tthi bhikkhave attabhvapailbho, yasmi attabhvapailbhe attasacetan ca kamati parasace
Atthi bhikkhave attabhvapailbho, yasmi attabhvapailbhe neva attasacetan kamati no pa
etan. Ime kho bhikkhave cattro attabhvapailbhti.
Eva vutte yasm sriputto bhagavanta etadavoca: imassa kho aha bhante bhagavat sakhitten
bhsitassa eva vitthrena attha jnmi:
Tatra bhante yvya attabhvapailbho, yasmi attabhvapailbhe attasacetan kamati no para
ttasacetanhetu tesa sattna tamh ky cuti hoti.
Tatra bhante yvya attabhvapailbho, yasmi attabhvapailbhe parasacetan kamati no atta
arasacetanhetu tesa sattna tamh ky cuti hoti.
Tatra bhante yvya attabhvapailbho, yasmi attabhvapailbhe attasacetan ca kamati para
. Attasacetan ca parasacetan ca hetu tesa sattna tamh ky cuti hoti.
Tatra bhante yvya attabhvapailbho, yasmi attabhvapailbhe neva attasacetan kamati no
tan. Katame tena dev dahabbti? "Nevasansayatanpag sriputta dev tena dahabb"
Ko nu kho bhante hetu ko paccayo yena [PTS Page 160] [\q 160/] midhekacce s
att tamh ky cut gmino honti gantro itthatta? Ko pana bhante hetu ko paccayo yena mid
e satt tamh ky cut angmino honti angantro itthattanti?
Idha sriputta ekaccassa puggalassa orambhgiyni saojanni appahni honti. So diheva dh
asansayatana upasampajja viharati. So tadassdeti. Tannikmeti, tena ca vitti pajjat
ito tadadhimutto tabbahulavihr. Aparihno kla kurumno nevasansayatanpagna devn
. So tato cuto gm hoti gant itthatta.
[BJT Page 310] [\x 310/]
Idha pana sriputta ekaccassa puggalassa orambhgiyni saojanni pahnni honti. So diheva
e nevasansayatana upasampajja viharati. So tadassdeti. Tannikmeti, tena ca vitti p
ttha hito tadadhimutto tabbahulavihr. Aparihno kla kurumno nevasansayatanpagna
jjati. So tato cuto angm hoti angant itthatta.
Aya kho sriputta hetu aya paccayo, yena midhekacce satt tamh ky cut gmino honti gan
tta. Aya pana sriputta hetu aya paccayo, yenamidhekacce satt tamh ky cut angmino ho
tro itthattanti.
4. 4. 3. 2.
(Sriputta paisamhidsutta)
22. Tatra kho yasm sriputto bhikkh mantesi, vuso bhikkhavoti. vusoti kho te bhikkh ya
o sriputtassa paccassosu. yasm sriputto etadavoca:
Addhamspasampannena me vuso atthapaisambhid sacchikat odhiso vyajanaso. Tamaha anekapa
yyena cikkhmi desemi papemi pahapemi vivarmi vibhajmi uttn karomi. Yassa kho panas
ati v so ma pahena, aha veyykaraena. Sammukhbhto no satth, yo no dhammna sukusalo.
Addhamspasampannena me vuso dhammapaisambhid sacchikat odhiso vyajanaso, tamaha anekap
iyyena cikkhmi desemi papemi pahapemi vivarmi vibhajmi uttn karomi. Yassa kho pana
mati v so ma pahena, aha veyykaraena. Sammukhbhto no satth, yo no dhammna sukusalot
Addhamspasampannena me vuso niruttipaisambhid sacchikat odhiso vyajanaso. Tamaha aneka
riyyena cikkhmi desemi papemi pahapemi vivarmi vibhajmi uttn karomi. Yassa kho pan
imati v so ma pahena, aha veyykaraena. Sammukhbhto no satth, yo no dhammna sukusalo
[BJT Page 312. [\x 312/] ]
Addhamspasampannena me vuso paibhnapaisambhid sacchikat odhiso vyajanaso. Tamaha ane
yyena cikkhmi desemi papemi pahapemi vivarmi vibhajmi uttn karomi. Yassa kho panas
ati v so ma pahena, aha veyykaraena. Sammukhbhto no satth, yo no dhammna sukusaloti
4. 4. 3. 3.
(Mahkohitasutta)
23. [PTS Page 161] [\q 161/] atha kho yasm mahkohito yenyasm sriputto tenupasaka
Upasakamitv yasmat sriputtena saddhi sammodi sammodanya katha srya vtisretv e
a nisinno kho yasm mahkohito yasmanta sriputta etadavoca:
Channa vuso phassyatanna asesavirganirodh atthaa kicti? Mheva vuso. Channa vu
rganirodh natthaa kicti? Mheva vuso. Channa vuso phassyatanna asesavirganirodh
icti? Mheva vuso. Channa vuso phassyatanna asesavirganirodh nevatthi no natthaa
Channa vuso phassyatanna asesavirganirodh atthaa kicti iti puho samno mheva
so phassyatanna asesavirganirodh natthaa kicti iti puho samno mheva vusoti vad
ssyatanna asesavirganirodh atthi ca natthi caa kicti iti puho samno mheva vuso
so phassyatanna asesavirganirodh nevatthi no natthaa kicti iti puho samno mheva
ath kathampanvuso imassa bhsitassa attho dahabboti?
[BJT Page 314] [\x 314/]
Channa vuso phassyatanna asesavirganirodh atthaa kicti iti vada appapaca papac
ssyatanna asesavirganirodh natthaa kicti iti vada appapaca papaceti. Channa vu
virganirodh atthi ca natthi caa kicti iti vada appapaca papaceti channa. vuso pha
virganirodh nevatthi no natthaa kicti iti vada appapaca papaceti.
Yvat vuso channa phassyatanna gati tvat papacassa gati. Yvat papacassa gati [PTS
q 162/] tvat channa phassyatanna gati. Channa vuso phassyatanna asesavirganir
rodho, papacanirodh papacavpasamoti.
4. 4. 3. 4.
(nandasutta)
24. Atha kho yasm nando yenyasm mahkohito tenupasakami. Upasakamitv yasmat mahko
modi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho yasm
a etadavoca:
Channa vuso phassyatanna asesavirganirodh atthaa kicti? Mheva vuso. Channa vu
rganirodh natthaa kicti? Mheva vuso. Channa vuso phassyatanna asesavirganirodh
icti? Mheva vuso. Channa vuso phassyatanna asesavirganirodh nevatthi no natthaa
Channa vuso phassyatanna asesavirganirodh atthaa kicti iti puho samno mheva
so phassyatanna asesavirganirodh natthaa kicti iti puho samno mheva vusoti vad
ssyatanna asesavirganirodh atthi ca natthi caa kicti iti puho samno mheva vuso
so phassyatanna asesavirganirodh nevatthi no natthaa kicti iti puho samno mheva
athkathampanvuso imassa bhsitassa attho dahabboti?
[BJT Page 316] [\x 316/]
Channa vuso phassyatanna asesavirganirodh atthaa kicti iti vada appapaca papac
ssyatanna asesavirganirodh natthaa kicti iti vada appapaca papaceti. Channa vu
virganirodh atthi ca natthi caa kicti iti vada appapaca papaceti. Channa vuso pha
virganirodh nevatthi no natthaa kicti iti vada appapaca papaceti.
Yvat vuso channa phassyatanna gati, tvat papacassa gati. Yvat papacassa gati, tv
age 163] [\q 163/] phassyatanna gati. Channa vuso phassyatanna asesavirganirodh
nirodho. Papacanirodh papacavpasamoti.
4. 4. 3. 5.
(Upavnasutta)
25. Atha kho yasm upavno yenyasm sriputto tenupasakami. Upasakamitv yasmat sriputt
sammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho ya
iputta etadavoca:
Kinnu kho vuso sriputta vijjyantakaro hotti? No hida vuso. Kimpanvuso sriputta caraen
karo hotti? No hida vuso. Kinnu kho vuso sriputta vijjcaraenantakaro hotti? No hida
Kimpanvuso sriputta aatra vijjcaraenantakaro hotti? No hida vuso.
Kinnu kho vuso sriputta vijjyantakaro hotti. Iti puho samno no hida vusoti vadesi. Ki
uso sriputta caraenantakaro hotti iti puho samno no hida vusoti vadesi. Kimpanvuso s
a vijjcaraenantakaro hotti iti puho samno no hida vusoti vadesi. Kimpanvuso sriputta
ijjcaraenantakaro hotti iti puho samno no hida vusoti vadesi. Yathkathampanvuso anta
otti?
[BJT Page 318] [\x 318/]
Vijjya ce vuso antakaro abhavissa, savupdnova samno antakaro abhavissa. Caraena ce vuso
antakaro abhavissa, savupdnova samno antakaro abhavissa. Vijjcaraena ce vuso antakaro
abhavissa, savupdnova samno antakaro abhavissa. Aatra vijjcaraena ce vuso antakaro ab
vissa, puthujjano antakaro abhavissa. Puthujjano hi vuso aatra vijjcaraena. Caraavipan
no kho vuso yathbhta na jnti na passati. Caraasampanno yathbhta [PTS Page 164] [\q 1
jnti passati. Yathbhta jna passa antakaro hotti.
4. 4. 3. 6.
(ycamnasutta)
26. Saddho bhikkhave bhikkhu eva samm ycamno yceyya: tdiso homi ydis sriputtamoggal
ikkhave tul, eta pama mama svakna bhikkhna yadida sriputtamoggalln.
Saddh bhikkhave bhikkhun eva samm ycamn yceyya: tdis homi ydis khem ca bhikkhun
khave tul, eta pama mama svikna bhikkhunna yadida khem ca bhikkhun uppalava ca
Saddho bhikkhave upsako eva samm ycamno yceyya: tdiso homi ydiso citto ca gahapati h
o ca lavakoti. Es bhikkhave tul, eta pama mama svakna upsakna yadida citto ca ga
o ca lavako.
Saddh bhikkhave upsik eva samm ycamn yceyya: tdis homi ydis khujjuttar ca ups
. Es bhikkhave tul, eta pama mama svikna upsikna yadida khujjuttar ca upsik ve
4. 4. 3. 7.
(Rhulasutta)
27. Atha kho yasm rhulo yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv e
a nisdi. Ekamanta nisinna kho yasmanta rhula bhagav etadavoca;
[BJT Page 320] [\x 320/]
Y ca rhula ajjhattik pahavidhtu y ca bhir pahavidhtu, pahavidhtu reves. Na "neta
smi, na meso att" ti, evameta yathbhta sammappaya dahabba. Evameta yathbhta sam
uy nibbindati. Pahavidhtuy citta virjeti.
Y ca rhula ajjhattik podhtu y ca bhir [PTS Page 165] [\q 165/] podhtu, podhtu
ta mama neso hamasmi, na meso att" ti, evameta yathbhta sammappaya dahabba. Evamet
mappaya disv podhtuy nibbindati. podhtuy citta virjeti.
Y ca rhula ajjhattik tejodhtu y ca bhir tejodhtu, tejodhtureves. Na "neta mama, ne
na me so att" ti, evameta yathbhta sammappaya dahabba. Evameta yathbhta sammap
bbindati tejodhtuy citta virjeti.
Y ca rhula ajjhattik vyodhtu y ca bhir vyodhtu, vyodhtureves. Na "neta mama, ne
so att" ti, evameta yathbhta sammappaya dahabba. Evameta yathbhta sammappay
. Vyodhtuy citta virjeti.
Yato kho rhula bhikkhu imsu catusu dhtusu neva attna na attaniya samanupassati. Aya vuc
cati rhula bhikkhu acchecchi taha, vvattayi sayojana, samm mnbhisamay antamaksi duk
4. 4. 3. 8.
(Cetovimuttisutta)
28. Cattrome bhikkhave puggal santo savijjamn lokasmi. Katame cattro:
Idha bhikkhave bhikkhu aatara santa cetovimutti upasampajja viharati. So sakkyanirodha
manasi karoti. Tassa sakkyanirodha manasi karoto sakkyanirodhe citta na pakkhandati,
nappasdati, na santihati ndhimuccati.
[BJT Page 322] [\x 322/]
Tassa kho eta bhikkhave bhikkhuno na sakkyanirodho pikakho.
Seyyathpi bhikkhave puriso lasagatena1. Hatthena skha gaheyya, tassa so hattho sajje
yypi gaheyypi khajjeyypi. Evameva kho bhikkhave bhikkhu aatara santa cetovimutti upas
jja viharati. So sakkyanirodha manasi karoti. Tassa sakkyanirodha manasi karoto sakky
anirodhe citta na pakkhandati nappasdati na santihati ndhimuccati. Tassa kho eta bhikk
have bhikkhuno na sakkyanirodho pikakho.
Idha pana bhikkhave bhikkhu aatara santa cetovimutti upasampajja viharati, so sakkya n
irodha manasi karoti. Tassa sakkyanirodha manasi karoto sakkyanirodhe citta pakkhanda
ti pasdati santihati adhimuccati. Tassa kho eta bhikkhave bhikkhuno sakkyanirodho pika
o.
Seyyathpi bhikkhave puriso suddhena hatthena skha gaheyya, tassa so hattho neva sajj
eyya na gaheyya na khajjeyya. Evameva kho bhikkhave bhikkhu aatara santa cetovimutti u
pasampajja viharati. So sakkyanirodha [PTS Page 166] [\q 166/] manasi karoti.
Tassa sakkyanirodha manasi karoto sakkyanirodhe citta pakkhandati pasdati santihati ad
himuccati. Tassa kho eta bhikkhave bhikkhuno sakkyanirodho pikakho.
Idha pana bhikkhave bhikkhu aatara santa cetovimutti upasampajja viharati. So avijjppa
bheda manasi karoti. Tassa avijjppabheda manasikaroto avijjppabhede citta na pakkhand
ati na ppasdati na santihati ndhimuccati. Tassa kho eta bhikkhave bhikkhuno na avijjpp
abhedo pikakho.
Seyyathpi bhikkhave jambli anekavassagaik, tass puriso yni ceva yamukhni tni pidaheyy
i ca apyamukhni tni vivareyya, devo ca sammdhra nnuppaveccheyya, eva hi tass bhikkhav
mbliy na plippabhedo2. Pikakho. Evameva kho bhikkhave bhikkhu aatara santa cetovimut
ampajja viharati. So avijjppabheda manasi karoti. Tassa avijjppabheda manasi karoto
avijjppabhede citta na pakkhandati nappasdati na santihati ndhimuccati. Tassa kho eta b
hikkhave bhikkhuno na avijjppabhedo pikakho.
Idha pana bhikkhave bhikkhu aatara santa cetovimutti upasampajja viharati. So avijjppa
bheda manasi karoti. Tassa avijjppabheda manasi karoto avijjppabhede citta pakkhandat
i pasdati santihati adhimuccati. Tassa kho eta bhikkhave bhikkhuno avijjppabhedo pikak
.
1. Lepagatena machasa 2. lippabhedo, smu.
[BJT Page 324] [\x 324/]
Seyyathpi bhikkhave jambli anekavassagaik, tass puriso yni ceva yamukhni tni vivareyy
i ca apyamukhni tni pidaheyya, devo ca sammdhra anuppaveccheyya. Eva hi tass bhikkhave
ambliy plippabhedo pikakho. Evameva kho bhikkhave bhikkhu aatara santa cetovimutti
jja viharati. So avijjppabheda manasi karoti. Tassa [PTS Page 167] [\q 167/]
avijjppabheda manasi karoto avijjppabhede citta pakkhandati pasdati santihati adhimucca
ti. Tassa kho eta bhikkhave bhikkhuno avijjppabhedo pikakho.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 4. 3. 9.
(Parinibbnahetusutta)
29. Atha kho yasm nando yenyasm sriputto tenupasakami. Upasakamitv yasmat sriputte
ammodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho yas
utta etadavoca:
Ko nu kho vuso sriputta hetu ko paccayo yenamidhekacce satt diheva dhamme na parinibby
antti?
Idhvuso nanda satt im hnabhgiy sati yathbhta nappajnanti. Im hitibhgiy sa
abhgiy sati yathbhta nappajnanti. Im nibbedhabhgiy sati yathbhta nappajnant
aya paccayo yena midhekacce satt diheva dhamme na parinibbyantti.
Ko panvuso sriputta hetu ko paccayo yena midhekacce satt diheva dhamme parinibbyantti?
Idhvuso nanda satt im hnabhgiy sati yathbhta pajnanti. Im hitibhgiy sati
ati yathbhta pajnanti. Im nibbedhabhgiy sati yathbhta pajnanti. Aya kho vus
yena midhekacce satt diheva dhamme parinibbyantti.
[BJT Page 326] [\x 326/]
4. 4. 3. 10
(Mahpadesadesansutta)
30. Eka samaya bhagav bhoganagare viharati nandacetiye. Tatra kho bhagav bhikkhu mante
si bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosu. Bhagav etadavoca:
Cattrome bhikkhave mahpadese desessmi. Ta [PTS Page 168] [\q 168/] sutha sdhuka m
asi karotha bhsissmti. Eva bhanteti kho te bhikkhu bhagavato paccassosu. Bhagav etadav
oca:
Katame ca bhikkhave cattro mahpades?
Idha bhikkhave bhikkhu eva vadeyya: "sammukh meta vuso bhagavato suta sammukh paiggaht
ya dhammo aya vinayo ida satthussana" nti.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba. Anabhinanditv
appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabb
sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti na vinaye sandissanti,
nihamettha gantabba: addh ida na ceva tassa bhagavato vacana arahato sammsambuddhassa.
Imassa ca bhikkhuno duggahtanti iti ida bhikkhave chaheyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "sammukh meta vuso bhagavato suta sammukh paig
gahta aya dhammo aya vinayo ida satthussana" nti.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba na paikkositabba. Anabhinanditv a
ppaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabbn
sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti na vinaye sandissanti,
nihamettha gantabba: addh ida tassa bhagavato vacana arahato sammsambuddhassa. Imassa
ca bhikkhuno suggahtanti. Ima bhikkhave pahama mahpadesa dhreyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse sagho viharati sathero sapmo
kkho. Tassa me saghassa sammukh suta sammukh paiggahta aya dhammo aya vinayo ida sat
a" nti.
[BJT Page 328] [\x 328/]
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba. Anabhinanditv
appaikkositv tni padabyajanni. Sdhuka uggahetv sutte otretabbni. Vinaye sandassetabb
ce sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti, na vinaye sandissan
ti, nihamettha gantabba: addh ida na ceva tassa bhagavato vacana arahato [PTS Page 169
] [\q 169/] sammsambuddhassa tassa ca saghassa duggahtanti. Iti hida1. Bhikkhav
e chaheyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse sagho viharati sathero sapmo
kkho. Tassa me saghassa sammukh suta sammukh paiggahta aya dhammo aya vinayo ida sat
anti".
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba. Anabhinanditv
appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabb
e sutte otriyamnni vinaye sandassiyamnni sutte ceva otaranti, vinaye va sandissanti,
nihamettha gantabba: addh ida tassa bhagavato vacana arahato sammsambuddhassa. Tassa ca
saghassa suggahtanti. Ida bhikkhave dutiya mahpadesa dhreyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse sambahul ther bhikkh vihara
i bahussut gatgam dhammadhar vinayadhar mtikdhar. Tesa me therna sammukh suta sa
a dhammo aya vinayo ida satthussana" nti.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba. Anabhinanditv
appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabb
e sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti, na vinaye sandissant
i, nihamettha gantabba: addh ida na ceva tassa bhagavato vacana arahato sammsambuddhass
a. Tesaca therna duggahtanti. Iti hida bhikkhave chaheyytha.
1. Itiheta machasa.
[BJT Page 330] [\x 330/]
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse sambahul ther bhikkhu vihara
nti bahussut gatgam dhammadhar vinayadhar mtikdhar tesa. Me therna sammukh suta
aya dhammo aya vinayo ida satthussana" nti.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba na paikkositabba. Anabhinanditv a
ppaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabbn
sutte otriyamnni vinaye sandassiyamnni sutte ceva otaranti, vinaye ca sandissanti, n
ihamettha gantabba: 'addh ida tassa bhagavato vacana arahato sammsambuddhassa. Tesaca
erna suggahta' nti. Ida bhikkhave tatiya mahpadesa dhreyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse eko thero bhikkhu viharati
[PTS Page 170] [\q 170/] bahussuto gatgamo dhammadharo vinayadharo mtikdharo.
Tassa me therassa sammukh suta sammukh paiggahta aya dhammo aya vinayo ida satthussa
i.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba. Anabhinanditv
appaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabb
e sutte otriyamnni vinaye sandassiyamnni na ceva sutte otaranti, na vinaye sandissant
i, nihamettha gantabba: 'addh ida na ceva tassa bhagavato vacana arahato sammsambuddhas
sa. Tassa ca therassa duggahta' nti. Iti hida bhikkhave chaheyytha.
Idha pana bhikkhave bhikkhu eva vadeyya: "amukasmi nma vse eko thero bhikkhu viharati
bahussuto gatgamo dhammadharo vinayadharo mtikdharo. Tassa me therassa sammukh suta s
ammukh paiggahta aya dhammo aya vinayo ida satthussana" nti.
Tassa bhikkhave bhikkhuno bhsita neva abhinanditabba. Na paikkositabba anabhinanditv a
ppaikkositv tni padabyajanni sdhuka uggahetv sutte otretabbni. Vinaye sandassetabbn
sutte otriyamnni vinaye sandassiyamnni sutte ceva otaranti, vinaye ca sandissanti, niha
mettha gantabba: "addh ida tassa bhagavato vacana arahato sammsambuddhassa, tassa ca
therassa sugahta" nti. Ida bhikkhave catuttha mahpadesa dhreyytha.
Ime kho bhikkhave cattro mahpadesti.
Sacetaniyavaggo tatiyo*
*Tassuddna: cetan vibhantikohito
nando upavna pacama
ycana rhula jambli
Nibbna mahpadesenti.
[BJT Page 332] [\x 332/]
4. Brhmaavaggo.
4. 4. 4. 1.
(Yodhjvasutta)
(Svatthinidna)
31. Cathi bhikkhave agehi samanngato yodhjvo rjraho hoti rjabhoggo rao agantveva sa
ti. Katamehi cathi?
Idha bhikkhave yodhjvo hnakusalo ca hoti, dre pk ca, akkhaavedh ca, mahato ca kyassa
Imehi kho bhikkhave cathi agehi samanngato yodhjvo rjraho hoti rjabhoggo rao agant
a gacchati.
[PTS Page 171] [\q 171/] evameva kho bhikkhave cathi dhammehi samanngato bhik
khu huneyyo hoti phueyyo, dakkhieyyo, ajalikarayo, anuttara puakkhetta lokassa. Kat
thi: idha bhikkhave bhikkhu hnakusalo ca hoti, dre pt ca, akkhaavedh ca, mahato ca ky
padlet.
Kataca bhikkhave bhikkhu hnakusalo hoti? Idha bhikkhave bhikkhu slav hoti ptimokkhasava
rasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv samdya sikkhati sikkh
esu. Eva kho bhikkhave bhikkhu hnakusalo hoti.
Kathaca bhikkhave bhikkhu dre pt hoti? Idha bhikkhave bhikkhu ya kici rpa attngatap
na ajjhatta v bahiddh v orika v sukhuma v hna v pata v ya dre santike v,
, na me so attti, evameta yathbhta sammappaya passati y k ci vedan attngatapaccu
v bahiddh v olrik v sukhum v hn v pat v y dre v santike v sabba vedana "n
o att" ti evameta yathbhta sammappaya passati. Y kci sa attngatapaccuppann aj
ukhum v hn v pat v y dre santike v sabba saa "neta mama, nesohamasmi, na me s
a sammappaya passati. Ye keci sakhr attngatapaccuppann ajjhattik v bahiddh v ol
dre v santike v sabbe sakhr "neta mama, nesohamasmi, na meso att" ti evameta yathbh
ppaya passati. Ya kici via attngatapaccuppanna ajjhatta v bahiddh v orika
v, sabba via neta mama, nesohamasmi, na meso attti. Evameta yathbhta sammappa
bhikkhave bhikkhu dre pt hoti.
Kathaca bhikkhave bhikkhu akkhaavedh hoti? Idha bhikkhave bhikkhu ida dukkhanti yathb
hta pajnti, aya dukkhasamudayo'ti yathbhta pajnti, aya dukkhanirodho'ti yathbhta
hanirodhagmin paipad'ti yathbhta pajnti. Eva kho bhikkhave bhikkhu akkhaavedh hoti
[BJT Page 334] [\x 334/]
Kathaca bhikkhave bhikkhu mahato ca kyassa padlet hoti? Idha bhikkhave bhikkhu mahan
ta avijjkkhandha padleti. Eva kho bhikkhave bhikkhu mahato kyassa padlet hoti.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti phueyyo, dakkhieyyo
, ajalikarayo, anuttara puakkhetta lokassti.
4. 4. 4. 2
(Pibhogasutta)
32. [PTS Page 172] [\q 172/] catunna bhikkhave dhammna natthi ko ci pibhogo samao
v brhmao v devo v mro v brahm v koci v lokasmi katamesa catunna?
Jardhamma m jriti natthi ko ci pibhogo samao v brhmao v devo v mro v brahm v k
Vydhidhamma m vydhyti natthi ko ci pibhogo samao v brhmao v devo v mro v brahm
Maraadhamma m myti natthi ko ci pibhogo samao v brhmao v devo v mro v brahm v
Yni kho pana tni ppakni kammni sakilesikni ponobhavikni sadarni dukkhavipkni yati
Tesa vipko m nibbattti natthi ko ci pibhogo samao v brhmao v devo v mro v brahm
i.
Imesa kho bhikkhave catunna dhammna natthi ko ci pibhogo samao v brhmao v devo v m
o ci v lokasminn.
4. 4. 4. 3
(Vassakrasutta)
33. Eka samaya bhagav rjagahe viharati veuvane kalandakanivpe. Atha kho vassakro brhma
agadhamahmatto yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi sammodany
atha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho vassakro brhmao magadha
ta etadavoca:
Aha hi bho gotama evavd evadih: "yo ko ci diha bhsati 'eva me dihanti' natthi t
ci suta bhsati 'eva me sutanti' natthi tato doso, yo ko ci muta bhsati 'eva me mutanti
' natthi tato doso, yo ko ci vita bhsati 'eva me vitanti' natthi tato dosoti"
[BJT Page 336] [\x 336/]
Nha brhmaa sabba diha bhsitabbanti vadmi. Na panha brhmaa sabba diha na bhs
abba suta bhsitabbanti vadmi. Na panha brhmaa sabba suta na [PTS Page 173] [\q 173/]
bhsitabbanti vadmi. Nha brhmaa sabba muta bhsitabbanti vadmi. Na panha brhmaa sa
abbanti vadmi. Nha brhmaa sabba vita bhsitabbanti vadmi. Na panha brhmaa sabba
dmi.
Ya hi brhmaa diha bhsato akusal dhamm abhivahanti, kusal dhamm parihyanti, evar
ti vadmi. Ya ca khvssa brhmaa diha bhsato akusal dhamm parihyanti, kusal dhamm a
a diha bhsitabbanti vadmi.
Ya hi brhmaa suta bhsato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa
bbanti vadmi. Ya ca khvssa brhmaa suta bhsato akusal dhamm parihyanti, kusal dhamm
, evarpa suta bhsitabbanti vadmi.
Ya hi brhmaa muta bhsato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa
bbanti vadmi. Ya ca khvssa brhmaa muta bhsato akusal dhamm parihyanti. Kusal dhamm
, evarpa muta bhsitabbanti vadmi.
Ya hi brhmaa vita bhsato akusal dhamm abhivahanti, kusal dhamm parihyanti, evar
vadmi. Ya ca khvssa brhmaa vita bhsato akusal dhamm parihyanti, kusal dhamm ab
hsitabbanti vadm ti.
Atha kho vassakro brhmao magadhamahmatto bhagavato bhsita abhinanditv uhysan pakk
4. 4. 4. 4.
(Jussonsutta)
(Svatthinidna)
34. Atha kho jusson brhmao yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sa
modanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho jusson brhm
Aha hi bho gotama evavd evadih: "natthi yo so maraadhammo samno na bhyati. Na sant
araass" ti.
Atthi brhmaa maraadhammo samno bhyati, santsa pajjati. Maraassa. Atthi pana brhmaa
mo samno na bhyati, na santsa pajjati maraassa.
[BJT Page 338] [\x 338/]
Katamo ca brhmaa maraadhammo samno bhyati, santsa pajjati maraassa?
Idha brhmaa ekacco kmesu avtargo hoti [PTS Page 174] [\q 174/] avigatachando avi
gatapemo avigatapipso avigatapariho avigatataho, tamenaataro gho rogtako phusati. Ta
na ghena rogtakena phuhassa eva hoti: piy vata ma km jahissanti, piye vha kme ja
ti kilamati paridevati uratti kandati. Sammoha pajjati. Aya kho brhmaa maraadhammo sa
hyati, santsa pajjati maraassa.
Puna ca para brhmaa idhekacco kye avtargo hoti avigatachando avigatapemo avigatapipso a
vigatapariho avigatataho. Tamenaataro gho rogtako phusati. Tassaatarena ghena rog
eva hoti: piyo vata ma kyo jahissati. Piya cha kya jahissmti. So socati kilamati par
i uratti kandati sammoha pajjati. Ayampi kho brhmaa maraadhammo samno bhyati, sants
maraassa.
Puna ca para brhmaa idhekacco akatakalyo hoti akatakusalo akatabhrutto. Katappo katal
katakibbiso. Tamenaataro gho rogtako phusati. Tassaatarena ghena rogtakena phuh
akata vata me kalya, akata kusal, akata bhrutta. Kata ppa, kata ludda, kata k
alyna akatakusalna akatabhruttna katappna kataluddna katakibbisna gati, ta
ati kilamat paridevati uratti kandati sammoha pajjati. Ayampi kho brhmaa maraadhammo
bhyati, santsa pajjati maraassa.
Puna ca para brhmaa idhekacco kakh hoti vecikicchi anihagato saddhamme. Tamenaataro
o phusati. Tassaatarena ghena rogtakena phuhassa eva hoti: kakh vatamhi vecikicchi
addhammo'ti. So socati kilamati paridevati uratti kandati sammoha pajjati. Ayampi kho
brhmaa maraadhammo samno bhyati, santsa pajjati maraassa.
Ime kho brhmaa. Cattro maraadhamm samn bhyati, santsa pajjanti maraassa.
[BJT Page 340] [\x 340/]
[PTS Page 175] [\q 175/] katamo ca brhmaa maraadhammo samno na bhyati, na santsa
jjati maraassa? Idha brhmaa ekacco kmesu vtargo hoti vigatacchando vigatapemo vigatapi
pso vigatapariho vigatataho. Tamenaataro gho rogatakho phusati. Tassaatarena ghen
uhassa na eva hoti: piy vata ma km jahissanti, piye vha kme jahissmti. So na socat
ati na paridevati na uratti kandati na sammoha pajjati. Aya kho brhmaa maraadhammo sa
a bhyati na santsa pajjati maraassa.
Puna ca para brhmaa idhekacco kye vtargo hoti vigatacchando vigatapemo vigatapipso viga
tapariho vigatataho tamenaataro gho rogtako phusati. Tassaatarena ghena rogtake
hoti: piyo vata ma kyo jahissati, piya cha kya jahissmti. So na socati na kilamati na
idevati na uratti kandati na sammoha pajjati. Ayampi kho brhmaa maraadhammo samno na
i, na santsa pajjati maraassa.
Puna ca para brhmaa idhekacco akatappo hoti akataluddo, akatakibbiso. Katakalyo hoti k
atakusalo katabhrutto. Tamenaataro gho rogtako phusati. Tassaatarena ghena rogta
hoti: akata vata me ppa, akata ludda, akata kibbisa, kata kalya, kata kusala, kat
akatappna akataluddna akatakibbisna katakalyna kata kusalna katabhruttna ga
. So na socati na kilamati na paridevati na uratti kandati na sammoha pajjati. Ayampi
kho brhmaa maraadhammo samno na bhyati na santsa pajjati maraassa.
Puna ca para brhmaa idhekacco akakh hoti avecikicch niha gato saddhamme. Tamenaatar
o phusati. Tassaatarena ghena rogtakena phuhassa eva hoti: akakh vatamhi avecikicch
ddhammeti. So na socati na kilamati na paridevati na uratti kandati na sammoha pajjat
i. [PTS Page 176] [\q 176/] ayampi kho brhmaa maraadhammo samno na bhyati, na sa
ntsa pajjati maraassa.
[BJT Page 342] [\x 342/]
Ime kho brhmaa cattro maraadhamm samn na bhyanti, na santsa pajjati maraassti.
Abhikkanta bho gotama, abhikkanta bho gotama seyyathpi bho gotama, nikkujjita v ukkuj
jeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dh
humanto rpni dakkhintti, evameva bhot gotamena anekapariyyena dhammo paksito. Esha bha
vanta gotama saraa gacchmi dhamma ca bhikkhusagha ca. Upsaka ma bhava gotamo dhre
pupeta saraa gatanti.
4. 4. 4. 5
(Catukoikasuat sutta)
35. Eka samaya bhagav rjagahe viharati gijjhake, pabbate. Tena kho pana samayena samba
hul abhit abhit paribbjak sappinik tre paribbjakrme paivasanti. Seyyathda:
ca paribbjako ae ca abhit abhit paribbjak. Atha kho bhagav syanhasamaya patisa
iktre paribbjakrmo tenupasakami.
Tena kho pana samayena tesa aatitthiyna paribbjakna sannisinnna sannipatitna ayama
apdi: itipi brhmaasaccni, itipi brhmaasaccn ti.
Atha kho bhagav yena te paribbjak tenupasakami. Upasakamitv paatte sane nisdi. Nisaj
bhagav te paribbjake etadavoca: kya nuttha paribbjak etarahi kathya sannisinn, k ca p
a vo antar kath vippakatti.
Idha bho gotama amhka sannisinnna sannipatitna ayamantar kath udapdi: itipi brhmaas
ipi brhmaasaccn ti.
Cattrimni paribbjak brhmaasaccni may saya abhi sacchikatv paveditni. Katamni ca
Idha paribbjak brhmao evamha: sabbe p avajjhti. Iti vada brhmao sacca ha, no mus
maoti maati. Na brhmaoti maati na seyyohamasmti maati. Na sadisohamasmti maati. N
maati. Api ca yadeva tattha sacca, tadabhiya pna yeva anuddayya anukampya paipann
Puna ca para paribbjak brhmao evamha: [PTS Page 177] [\q 177/] sabbe km anicc du
iparimadhammti. Iti vada brhmao sacca ha, no mus. So tena na samao'ti maati, na br
Na seyyohamasmti maati. Na hnohamasmti maati. Api ca yadeva tattha sacca, tadabhiy
nibbidya virgya nirodhya paipanno hoti.
[BJT Page 344] [\x 344/]
Puna ca para paribbjak brhmao evamha: sabbe bhav anicc dukkh viparimadhammti. Iti
sacca ha, no mus. So tena na samao'ti maati. Na brhmao'ti maati. Na seyyohamasmti m
adisohamasmti maati. Na hnohamasmti maati. Api ca yadeva tattha sacca, tadabhiya bh
nibbidya virgya nirodhya paipanno hoti.
Puna ca para paribbjak brhmao evamha: nha kvacana, kassaci kicanatasmi, na ca mama k
, katthaci kicanattthti. Iti vada brhmao sacca ha, no mus. So tena na samao'ti maa
aoti maati. Na seyyohamasmti maati. Na sadisohamasmti maati. Na hnohamasmti maati
eva tattha sacca, tadabhiya kicaa yeva paipada paipanno hoti.
Imni kho paribbjak cattri brhmaasaccni may saya abhi sacchikatv paveditnti.
4. 4. 4. 6.
(Bahussutasutta)
(Svatthinidna)
36. Atha kho aataro bhikkhu yena bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv
amanta nisdi. Ekamanta nisinno kho so bhikkhu bhagavanta etadavoca:
Kena nu kho bhante loko nyati, kena loko parikissati, kassa ca uppannassa vasa gac
chatti?
Sdhu sdhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddaka paibhna, kaly paripucch. Ev
a bhikkhu paripucchasi: kena nu kho bhante loko nyati, kena loko parikissati, kass
a ca uppannassa vasa gacchatti. Eva bhante.
Cittena kho bhikkhu loko nyati, cittena parikissati, cittassa uppannassa vasa gacc
hati.
[PTS Page 178] [\q 178/] sdhu bhanteti kho so bhikkhu bhagavato bhsita abhinan
ditv anumoditv bhagavanta uttari paha pucchi: bahussuto dhammadharo, bahussuto dhammadh
aroti vuccati. Kittvat nu kho bhante bahussuto dhammadharo hotti?
Sdhu sdhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddaka paibhna, kaly paripucch. Ev
a bhikkhu pucchasi: bahussuto dhammadharo, bahussuto dhammadharoti bhante vuccati
, kittvat nu kho bhante bahussuto dhammadharo hotti. Eva bhante.
[BJT Page 346] [\x 346/]
Bahu kho bhikkhu may dhamm desit: sutta geyya veyykaraa gth udna itivuttaka jtak
vedalla. Catuppadya cepi bhikkhu gthya atthamaya dhammamaya dhammnudhammapaipanno
ssuto dhammadharoti ala vacanyti.
Sdhu bhanteti kho so bhikkhu bhagavato bhsita abhinanditv anumoditv bhagavanta uttari p
aha pucchi: sutav nibbedhikapao, sutav nibbedhikapaoti bhante vuccati. Kittvat nu k
e sutav nibbedhikapao hotti?
Sdhu sdhu bhikkhu, bhaddako kho te bhikkhu ummaggo, bhaddaka paibha, kaly paripucch
tva bhikkhu pucchasi: sutav nibbedhikapao, sutav nibbedhikapao, ti bhante vuccati. Kitt
at nu kho bhante sutav nibbedhikapao hotti? Eva bhante.
Idha bhikkhu bhikkhuno ida dukkhanti suta hoti, paya cassa attha ativijjha passati. Ay
a dukkhasamudayo'ti suta hoti, paya cassa attha ativijjha passati. Aya dukkhanirodho'ti
suta hoti, paya cassa attha ativijjha passati. Aya dukkhanirodhagmin paipad' ti sut
paya cassa attha ativijjha passati. Eva kho bhikkhu sutav nibbedhikapao hotti.
Sdhu bhante'ti kho so bhikkhu bhagavato bhsita abhinanditv anumoditv bhagavanta uttari
paha pucchi: paito mahpao, paito mahpao'ti bhante vuccati. Kittvat nu kho bhant
Sdhu [PTS Page 179] [\q 179/] sdhu bhikkhu bhaddako kho te bhikkhu ummaggo, b
haddaka paibhna, kaly paripucch. Eva hi tva bhikkhu pucchasi: paito mahpao, pa
uccati, kittvat nu kho bhante vuccati, kittvat nu kho bhante paito mahpao hotti? Eva
.
Idha bhikkhu paito mahpao nevattavybdhya ceteti, na paravybdhya ceteti, na ubhayavy
i. Attahita parahita ubhayahita sabbalokahitameva cintayamno cinteti. Eva kho bhikkhu
paito mahpao hotti.
4. 4. 4. 7.
(Dutiyavassakrasutta)
37. Eka samaya bhagav rjagahe viharati veuvane kalandakanivpe. Atha kho vassakro brhma
agadhamahmatto yena bhagav tenupasakami. Upasakamitv bhagavat saddhi sammodi. Sammodan
katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho vassakro brhmao magadh
nta etadavoca:
[BJT Page 348] [\x 348/]
Jneyya nu kho bho gotama asappuriso asappurisa "asappuriso aya bhavanti"?
Ahna kho eta brhmaa anavakso ya asappuriso asappurisa jneyya "asappuriso aya bhava
Jneyya pana bho gotama asappuriso sappurisa "sappuriso aya bhavanti?
Etampi kho brhmaa ahna anavakso ya asappuriso sappurisa jneyya "sappuriso aya bhava
Jneyya, pana bho gotama sappuriso sappurisa "sappuriso aya bhavanti?
hna kho eta brhmaa vijjati, ya sappuriso sappurisa jneyya "sappuriso aya bhavanti"
Jneyya, pana bho gotama sappuriso asappurisa 'asappuriso aya bhavanti'?
Etampi kho brhmaa hna vijjati, ya sappuriso asappurisa jneyya 'asappuriso aya bhavant

Acchariya bho gotama, abbhuta bho gotama, yva [PTS Page 180] [\q 180/] subhsita
cida bhot gotamena: "ahna kho eta brhmaa anavakso ya asappuriso asappurisa jneyya
aya bhavanti. ' Etampi kho brhmaa ahna anavakso, ya asappuriso sappurisa jneyya 's
aya bhavanti'. hna kho eta brhmaa vijjati ya sappuriso sappurisa jneyya 'sappuriso
vanti. ' Etampi kho brhmaa hna vijjati, ya sappuriso asappurisa jneyya' asappuriso aya
avanti. '
Ekamida bho gotama samaya todeyyassa brhmaassa parisati parprambha vattenti: blo aya
yo yo samae rmaputte abhippasanno, samae ca pana rmaputte evarpa paramanipacckra karo
yadida abhivdana paccuhna ajalikamma smcikammanti. Imepi rao eleyyassa parihrak
lo uggo nvindak gandhabbo aggivesso, ye samae rmaputte abhippasann, samae ca pana rmapu
tte evarpa paramanipacckra karonti: yadida abhivdana paccuhna ajalikamma smcik
[BJT Page 350] [\x 350/]
Tyssuda todeyyo brhmao imin nayena neti: ta ki maanti bhonto paito rj eleyyo kara
nydhivacanyesu alamatthadasatarehi alamatthadasataroti.
Eva bho, paito rj eleyyo karaydhikarayesu vacanydhivacanyesu alamatthadasatareh
aroti.
Yasm ca kho bhonto samao rmaputto ra elayyena paitena paitataro karaydhikarayes
u alamatthadasatarena alamatthadasataro, tasm rj eleyyo samae rmaputte abhippasanno,
samae va pana rmaputte evarpa paramanipacckra karoti: yadida abhivdana paccuhna
ma.
Ta ki maanti bhonto, pait rao eleyyassa parihrak, yamako moggallo [PTS Page 181] [\
uggo nvindak gandhabbo aggivesso, karaydhikarayesu vacanydhivacanyesu alamattha
rehi alamatthadasatarti.
Eva bho. Pait rao eleyyassa parihrak, yamako moggallo uggo nvindak gandhabbo aggives
raydhikarayesu vacanydhivacanyesu alamatthadasatarehi alamatthadasatarti.
Yasm kho bho, samao rmaputto rao eleyyassa parihrakehi paitehi paitataro karaydhi
hivacanyesu alamatthadasatarehi alamatthadasataro. Tasm rao eleyyassa parihrak samae r
putte abhippasann samae ca pana rmaputte evarpa paramanipacckra karonti: yadida abhiv
accuhna ajalikamma smcikammanti.
Acchariya bho gotama abbhuta bho gotama yva subhsitamida bhot gotamena: "ahna kho et
anavakso, ya asappuriso asappurisa jneyya asappuriso aya bhavanti. Etampi kho brhmaa a
navakso ya asappuriso sappurisa jneyya sappuriso aya bhavanni, hna kho paneta brhma
i, ya sappuriso sappurisa jneyya sappuriso aya bhavanti. Etampi kho brhmaa hna vijjat
sappuriso asappurisa jneyya asappuriso aya bhavanti. "
Handa cadni maya bho gotama gacchma, bahukicch maya bahukarayti.
Yassadni tva brhmaa kla maasti.
Atha kho vassakro brhmao magadhamahmatto bhagavato bhsita abhinanditv anumoditv uhy

[BJT Page 352] [\x 352/]
4. 4. 4. 8.
(Upakasutta)
38. Eka samaya bhagav rjagahe viharati gijjhake pabbate. Atha kho upako maikputto yen
agav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno
pako maikputto bhagavanta etadavoca:
Aha hi bhante evavd evadih: yo ko ci parprambha vatteti. Parprambha vattento sab
pdeti2. , [PTS Page 182] [\q 182/] anupapdento grayho hoti upavajjoti.
Parprambha ce upaka vatteti, parprambha vattento na upapdeti, anupapdento grayho hoti
vajjo. Tva kho upaka parprambha vattesi. Parprambha vattento na upapdesi. Anupapdento
ho hosi upavajjoti.
Seyyathpi bhante ummujjamnaka yeva mahat psena bandheyya, evameva kho aha bhante ummuj
jamnako yeva bhagavat mahat vdapsena baddho'ti.
Ida akusalanti kho upaka may paatta. Tattha aparim pad, aparim byajan, aparim
san itipida akusalanti.
Ta kho panida akusala pahtabbanti kho upaka may paatta tattha aparim pad, aparim
atassa dhammadesan itipida akusala pahtabbanti.
Ida kusalanti kho upaka may paatta. Tattha aparim pad, aparim byajan, aparim
an itipida kusalanti.
Ta kho panida kusala bhvetabbanti kho upaka may paatta. Tattha aparim pad aparim
atassa dhammadesan itipida kusala bhvetabbanti.
Atha kho upako maikputto bhagavato bhsita abhinanditv anumoditv uhysan bhagavanta
akkhia katv yena rj mgadho ajtasattu vedehiputto tenupasakami. Upasakamitv yvatako
agavat saddhi kathsallpo. Ta sabba rao mgadhassa ajtasattussa vedehiputtassa rocesi
Eva vutte rj mgadho ajtasattu vedehiputto kupito anattamano upaka maikputta etadavoc
hasi cya loakrakadrako, yvamukharo yvapagabbho, yatra hi nma ta bhagavanta arahanta
ddha sdetabba maissati apehi tva upaka, vinassa, m tva addasanti.
1. Sabbaso, 2. Uppdeti, 3. Vatya machasa.
[BJT Page: 354 [\x 354/] ]
4. 4. 4. 9
(Sacchikarayasutta)
(Svatthinidna)
39. Cattrome bhikkhave sacchikaray dhamm katame cattro?
Atthi [PTS Page 183] [\q 183/] bhikkhave dhamm kyena sacchikaray. Atthi bhikkhav
e dhamm satiy sacchikaray. Atthi bhikkhave dhamm cakkhun sacchikaray. Atthi bhikkhav
m paya sacchikaray.
Katame ca bhikkhave dhamm kyena sacchikaray. Aha vimokkh bhikkhave kyena sacchikara
Katame ca bhikkhave dhamm satiy sacchikaray? Pubbenivso bhikkhave satiy sacchikarayo.
Katame ca bhikkhave dhamm cakkhun sacchikaray? Sattna cutpapto bhikkhave cakkhun sac
ayo.
Katame ca bhikkhave dhamm paya sacchikaray? savna khayo bhikkhave paya sacchikara
Ime kho bhikkhave cattro sacchikaray dhammti.
4. 4. 4. 10
(Bhikkhusaghathomana sutta)
40. Eka samaya bhagav svatthiya viharati pubbrme migramtupsde. Tena kho pana samaye
v tadahuposathe bhikkhusaghaparivuto nisinno hoti. Atha kho bhagav tuhbhta tuhbhta
agha anuviloketv bhikkh mantesi:
Apalpya bhikkhave paris. Nippalpya bhikkhave paris suddh sre patihit. Tathrpo a
khusagho. Tathrpya bhikkhave paris yathrp paris dullabh dassanyapi lokasmi. Tath
e bhikkhusagho. Tathrpya bhikkhave paris huneyy phueyy dakkhieyy ajalikaray a
sa. Tathrpo aya bhikkhave bhikkhusagho.
[BJT Page 356] [\x 356/]
Tathrpya bhikkhave paris yathrpya paris appampi dinna bahu hoti, bahu dinna bahu
bhikkhave bhikkhusagho tathrpya bhikkhave paris yathrpa parisa ala yojanagaannipi
tu apipuasenpi. Tathrpo aya bhikkhave bhikkhusagho.
[PTS Page 184] [\q 184/] santi bhikkhave bhikkh imasmi bhikkhusaghe devappatt v
iharanti. Santi bhikkhave bhikkh imasmi bhikkhusaghe brahmappatt viharanti. Santi bh
ikkhave bhikkh imasmi bhikkhusaghe nejappatt viharanti. Santi bhikkhave bhikkh imasmi
ikkhusaghe ariyappatt viharanti.
Kata ca bhikkhave bhikkhu devappatto hoti? Idha bhikkhave bhikkhu vivicceva kmehi
vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampaj
arati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra
ha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati. Sato ca sampa
, sukhaca kyena paisavedeti ya ta ariy cikkhanti 'upekkhako satim sukhavihr' ti tat
asampajja viharati. Sukhassa ca pah dukkhassa ca pahn pubbeva somanassadomanassna attha
gam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Eva kho b
ve bhikkhu devappatto hoti.
Katha ca bhikkhave bhikkhu brahmappatto hoti? Idha bhikkhave bhikkhu mettsahagaten
a cetas eka disa pharitv viharati. Tath dutiya tath tatiya tath catutthi . Iti ud
ho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena
appamena averena abypajjhena pharitv viharati. Karusahagatena cetas eka disa pharitv
rati. Tath dutiya tath tatiya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbatta
tya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypaj
pharitv viharati. Muditsahagatena cetas eka disa pharitv viharati. Tath dutiya tath
ya tath catutthi. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka muditsah
ena cetas vipulena mahaggatena appamena averena abypajjhena pharitv viharati. Upekkhsa
hagatena cetas eka disa pharitv viharati. Tath dutiya disa paritv viharati. Tath tati
sa pharitv viharati. Tath catutthi disa paritv viharati. Iti uddhamadho tiriya sabbadhi
sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena avere
abypajjhena pharitv viharati. Eva kho bhikkhave bhikkhu brahmappatto hoti.
Katha ca bhikkhave bhikkhu nejappatto hoti? Idha bhikkhave bhikkhu sabbaso rpasana sam
ikkam paighasana atthagam nnattasana amanasikr ananto ksoti ksnacyatana
acyatana samatikkamma ananta vianti viacyatana upasampajja viharati. Sabbaso vi
atthi kicti kicayatana upasampajja viharati. Sabbaso kicayatana samatikkamma nev
ja viharati. Eva kho bhikkhave bhikkhu nejappatto hoti.
Katha ca bhikkhave bhikkhu ariyappatto hoti? Idha bhikkhave bhikkhu ida dukkhant ya
thbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yathbht
hanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave bhikkhu ariyappatto hotti
Brhmaavaggo1. Catuttho*
1. Yodhjvavaggo smu; sy.
* [PTS Page 185] [\q 185/] tassuddna : yodh pibhogasuta abhaya samaasaccena paca
Ummagga vassakro upako sacchikiriy ca uposathoti machasa.
[BJT Page 358] [\x 358/]
5. Mahvaggo
4. 4. 5. 1.
(Sotnudhatasutta)
(Svatthinidna)
41. Sotnudhatna1. Bhikkhave dhammna vacas paricitna manasnupekkhitna dihiy suppa
as pikakh. Katame cattro?
Idha bhikkhave bhikkhu dhamma pariyputi: sutta geyya veyykaraa gth2. Udna itivutt
adhamma vedalla. Tassa te dhamm sotnudhat1. Honti vacas paricit manasnupekkhit dihi
ddh. So muhassati kla kurumno aatara devanikya upapajjati, tassa tattha sukhino dha
apanti3. Dandho bhikkhave satuppdo. Atha so satto khippa yeva visesagm hoti. Sotnudha
tna bhikkhave dhammna vacas paricitna manasnupekkhitna dihiy suppaividdhna aya
Puna ca para bhikkhave bhikkhu dhamma pariyputi: sutta geyya veyykaraa gth udna
abbhutadhamma vedalla. Tassa te dhamm sotnudhat honti vacas paricit manasnupekkhit di
paividdh. So muhassati kla kurumno aatara devanikya upapajjati. Tassa tattha na he
hino dhammapadpilapanti. Api ca kho bhikkhu iddhim cetovasippatto devaparisya dhamma
deseti. Tassa eva hoti: aya v so dhammavinayo yatthha pubbe brahmacariya acari'nti. Da
ndho bhikkhave satuppdo. Atha so satto khippa yeva visesagm hoti.
Seyyathpi bhikkhave puriso kusalo bherisaddassa. So addhnamagga paipanno bherisadda
sueyya, tassa naheva kho assa kakh v vimati v bherisaddo nu kho na nu kho bherisaddot
i. Atha kho bherisaddotveva niha gaccheyya. Evameva kho bhikkhave bhikkhu dhamma [PT
S Page 186] [\q 186/] pariyputi: sutta geyya veyykaraa gth udna itivuttaka j
amma vedalla. Tassa te dhamm sotnudhat honti. Vacas paricit manasnupekkhit dihiy s
So muhassati kla kurumno aatara devanikya upapajjati. Tassa tattha naheva kho sukhin
mapadpilapanti. Api ca kho bhikkhu iddhim cetovasippatto devaparisya dhamma deseti. T
assa eva hoti: aya v so dhammavinayo yatthha pubabe brahmacariya acarinti. Dandho bhik
khave satuppdo. Atha so satto khippa yeva visesagm hoti. Sotnudhatna bhikkhave dhammna
cas paricitna manasnupekkhitna dihiy suppaividdhna aya dutiyo nisaso pikakho
1. Sotnugatna machasa 2. Gtha machasa. 3. Palavanti machasa.
[BJT Page 360] [\x 360/]
Puna ca para bhikkhave bhikkhu dhamma pariyputi: sutta geyya veyykaraa gth udna
abbhutadhamma vedalla. Tassa te dhamm sotnudhat honti vacas paricit manasnupekkhit di
paividdh. So muhassati kla kurumno aatara devanikya upapajjati. Tassa tattha na he
hino dhammapadpilapanti. Napi bhikkhu iddhim cetovasippatto devaparisya dhamma deseti
. Api ca kho devaputto devaparisya dhamma deseti. Tassa eva hoti: aya v so dhammavinay
o yatthha pubbe brahmacariya acarinti. Dandho bhikkhave satuppdo. Atha so satto khip
pa yeva visesagm hoti.
Seyyathpi bhikkhave puriso kusalo sakhasaddassa so addhnamaggapaipanno sakhasadda sueyy
a, tassa na heva kho assa kakh v vimati v sakhasaddo nu kho na nu kho sakhasaddoti. At
ha kho sakhasaddotveva niha gaccheyya. Evameva kho bhikkhave bhikkhu dhamma pariyputi:
utta geyya veyykaraa gth udna itivuttaka jtaka abbhutadhamma vedalla. Tassa te d
nti vacas paricit manasnupekkhit dihiy suppaividdh. So muhassati kla kurumno a
jjati. Tassa tattha na heva kho sukhino dhammapadpilapanti, na pi bhikkhu iddhim c
etovasippatto devaparisya dhamma deseti, api ca kho devaputto devaparisya dhamma deset
i. Tassa eva hoti: aya v so dhammavinayo yatthha pubbe brahmacariya acarinti. Dandho b
hikkhave satuppdo atha so satto khippa yeva visesagm hoti. Sotnudhatna bhikkhave dhamm
vacas paricitna manasnupekkhitna dihiy suppaividdhna aya tatiyo nisaso pikak
Puna ca para bhikkhave bhikkhu dhamma pariyputi: sutta geyya veyykaraa gth udna
abbhutadhamma vedalla. Tassa te dhamm sotnudhat honti vacas paricit manasnupekkhit di
paividdh. So muhassati kla kurumno aatara devanikya upapajjati, tassa tattha na he
hino dhammapadpilapanti, na pi bhikkhu iddhim ceto vasippatto devaparisya dhamma dese
ti. Napi devaputto devaparisya dhamma deseti. Api ca kho opaptiko opaptika sreti: saras
i tva mrisa yattha maya pubbe brahmacariya acarimhti. So evamha: sarmi mrisa sarmi m
Dandho bhikkhave satuppdo. Atha so satto khippa yeva visesagm hoti.
[BJT Page 362] [\x 362/]
Seyyathpi bhikkhave dve sahyak sahapasukik, te kadci karahaci aamaa samgaccheyyu
sahyaka eva vadeyya: itipi samma sarasti. So eva vadeyya: [PTS Page 187] [\q 187/]
sarmi samma idampi samma sarasti. So eva vadeyya: sarmi sammti. Evameva kho bhikkh
ave bhikkhu dhamma pariyputi: sutta geyya veyykaraa gth udna itivuttaka jtaka
la. Tassa te dhamm sotnudhat honti vacas paricit manasnupekkhit dihiy suppaividdh
kla kurumno aatara devanikya upapajjati. Tassa tattha sukhino dhammapadpilapanti. Na
hikkhu iddhim cetovasippatto devaparisya dhamma deseti. Napi devaputto devaparisya dha
mma deseti. Api ca kho opaptiko opaptika sreti: sarasi tva mrisa, yattha maya pubbe br
macariya acarimhti. So evamha: sarmi mristi, dandho bhikkhave satuppdo. Atha so satto k
hippayeva visesagm hoti sotnudhatna bhikkhave dhammna vacas paricitna manasnupekkh
ve dhammna vacas paricitna manasnupekkhitna diahiy suppaividdhna aya catuttho
Sotnudhatna bhikkhave dhammna vacas parivitna manasnupekkhitna dihiy suppaividd
akhti.
4. 4. 5. 2.
(hnasutta)
42. Cattrimni bhikkhave hnni cathi hnehi veditabbni. Katamni cattri?
Savsena bhikkhave sla veditabba. Taca kho dghena addhun na ittara. Manasikarot no am
Paavat no duppaena.
Savohrena bhikkhave soceyya veditabba. Taca kho dghena addhun na ittara. Manasikarot
manasikr. Paavat no duppaena.
padsu bhikkhave thmo veditabbo. So ca kho dghena addhun na ittara. Manasikarot no amana
sikr. Paavat no duppaena.
Skacchya bhikkhave pa veditabb. S ca kho dghena addhun na ittara. Manasikarot no am
aavat no duppaena.
[BJT Page 364] [\x 364/]
Savsena bhikkhave sla veditabba. Taca kho dghena addhun na ittara. Manasikarot no am
Paavat no duppaenti iti kho paneta vutta, kiceta paicca vutta?
Idha bhikkhave puggalo puggalena saddhi vasamno eva jnti: dgharatta kho ayamyasm kha
akr sabalakr kammsakr na santatakr na santatavutt slesu. Dusslo ayamyasm. Nyam
Idha pana bhikkhave puggalo puggalena saddhi vasamne eva jnti: digharatta kho ayamyasm
khaakr acchiddakr asabalakr akammsakr [PTS Page 188] [\q 188/] santatakr san
. Slav cyamyasm. Nyamyasm dussloti.
Savsena bhikkhave sla veditabba, taca kho dghena addhun na ittara, manasikarot no am
Paavat no duppaenti iti yanta vutta, idameta paicca vutta.
Savohrena bhikkhave soceyya veditabba. Taca kho dghena addhun na ittara. Manasikarot
manasikr, paavat no duppaenti iti kho paneta vutta, kiceta paicca vutta?
Idha bhikkhave puggalo puggalena saddhi savohramno eva jnti: aath kho ayamyasm eke
arati, aath dvhi, aath thi, aath sambahulehi. Vokkamati ayamyasm purimavohr pac
uddhavohro ayamyasm, nyamyasm parisuddhavohroti.
Idha pana bhikkhave puggalo puggalena saddhi savohramno eva jnti: yatheva kho ayamyasm
ena eko voharati, tath dvhi, tath thi, tath sambahulehi. Nyamyasm vokkamati purimavoh
chimavohra. Parisuddhavohro ayamyasm, na aparisuddhavohroti.
Savohrena bhikkhave soceyya veditabba, taca kho dghena addhun na ittara, manasikarot
manasikr, paavat no duppaenti iti yanta vutta, idameta paicca vutta.
[BJT Page 366] [\x 366/]
padsu bhikkhave thmo veditabbo, so ca kho dghena addhun na ittara, manasikarot no amana
sikr paavat no duppaenti iti kho paneta vutta, kiceta paicca vutta?
Idha bhikkhave ekacco tivyasanena v phuho samno bhogavyasanena v phuho samno rogavya
v phuho samno na iti paisacikkhati: tathbhto kho aya lokasannivso tathbhto attabh
thbhte lokasannivse yathbhte attabhvapailbhe aha lokadhamm loka anuparivattanti, l
okadhamme anuparivattati: lbho ca albho ca ayaso ca yaso ca nind ca pasas ca sukhaca d
ukkhacti. So tivyasanena v phuho samno bhogavyasanena v phuho samno rogavyasanena
socati kilamati paridevati uratti kandati sammoha pajjati. Idha pana bhikkhave ekacco
tivyasanena v phuho samno bhogavyasanena v phuho samno [PTS Page 189] [\q 189/]
vyasanena v phuho samno iti paisacikkhati: tathbhto kho aya lokasannivso tathbhto
ho, yathbhte lokasannivse yathbhte attabhvapailbhe aha lokadhamm loka anuparivatta
ca aha lokadhamme anuparivattati: lbho ca albho ca ayaso ca yaso ca nind ca pasas ca su
khaca dukkhacti. So tivyasanena v phuho samno bhogavyasanena v phuho samno rogavy
samno na socati na kilamati na paridevati, na uratti kandati, na sammoha pajjati. pad
bhikkhave thmo veditabbo, so ca kho dghena addhun na ittara. Manasikarot no amanasikr,
paavat no duppaenti iti yanta vutta idameta paicca vutta.
Skacchya bhikkhave pa veditabb, s ca kho dghena addhun na ittara, manasikarot no am
aavat no duppaenti iti kho paneta vutta, kiceta paicca vutta?
Idha bhikkhave puggalo puggalena saddhi skacchyamno eva jnti: yath kho imassa yasmato
aggo, yath ca abhinhro, yath pahasamudcro, duppao ayamyasm nyamyasm paav. Ta
amyasm na ceva gambhra atthapada udharati santa pata atakkvacara nipua paitave
amma bhsati, tassa ca na paibalo sakhittena v vitthrena v attha cikkhitu desetu pa
vivaritu vibhajitu uttnktu, duppao ayamyasm nyamyasm paav.
[BJT Page 368] [\x 368/]
Seyyathpi bhikkhave cakkhum puriso udakarahadassa tre hito passeyya paritta maccha umm
ujjamna, tassa evamassa: yath kho imassa macchassa ummaggo yath ca mighto yath ca vegy
atta, paritto aya maccho, nya maccho mahantoti. Evameva kho bhikkhave puggalo puggal
ena saddhi skacchyamno eva jnti: yath kho imassa yasmato ummaggo yath ca abhinhro
samudcro, duppao ayamyasm, nyamyasm paav. Ta kissa hetu: tath hi ayamyasm na c
a udharati santa pata atakkvacara nipua paitavedanya. Yaca ayamyasm dhamma b
sakhittena v vitthrena v attha cikkhitu desetu paapetu pahapetu vivaritu vibhaj
myasm, nyamyasm paavti.
Idha bhikkhave puggalo puggalena saddhi skacchyamno eva jnti: yath kho imassa yasmato
aggo yath ca abhinhro yath ca pahasamudcro, paav ayamyasm, nyamyasm duppao. T
ayamyasm gambhra ceva atthapada udharati santa pata atakkvacara nipua paitaved
mma bhsati, tassa ca paibalo sakhittena v vitthrena v attha cikkhitu. Desetu paap
aritu vibhajitu uttnktu, paav ayamyasm, nyamyasm duppao.
Seyyathpi bhikkhave puriso udakarahadassa tre hito passeyya mahanta maccha ummujjamna,
tassa [PTS Page 190] [\q 190/] evamassa: yath kho imassa macchassa ummaggo y
ath ca mighto yath ca vegyitatta, mahanto aya maccho nya maccho parittoti. Evameva kh
ikkhave puggalo puggalena saddhi skacchyamno eva jnti: yath kho imassa yasmato ummagg
th ca abhinhro yath ca pahasamudcro, paav ayamyasm, nyamyasm duppao ta kissa
ambhra ceva atthapada udharati santa pata atakkvacara nipua paitavedanya, ya
i, tassa ca paibalo sakhittena v vitthrena v attha cikkhitu desetu paapetu pahap
hajitu uttnktu. Paav ayamyasm, nyamyasm duppaoti skacchya bhikkhave pa ved
na ittara, manasikarot no amanasikr, paavat no duppaenti. Iti yanta vutta, idameta
a.
Imni kho bhikkhave cattri hnni, imehi cathi hnehi veditabbnti.
[BJT Page 370] [\x 370/]
4. 4. 5. 3.
(Bhaddiyasutta)
43. Eka samaya bhagav vesliya viharati mahvane kgraslya. Atha kho bhaddiyo liccha
av tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno k
ddiyo licchavi bhagavanta etadavoca:
Suta meta bhante: myv samao gotamo vaanmya jnti, yya aatitthiyna svake va
mao gotamo vaanmya jnti, yya aatitthiyna svake vaet" ti. Kacci te bhante bh
bhagavanta abhtena abbhcikkhanti, dhammassa cnudhamma bykaronti. Na ca koci sahadhamm
iko vdnupto grayha hna gacchati? Anabbhakkhtukm hi maya bhante bhagavantanti.
[PTS Page 191] [\q 191/] etha tumhe bhaddiya, m anussavena, m paramparya, m iti
kirya, m piakasampadnena, m takkahetu, m nayahetu, m kraparivitakkena, m dihinijjh
m bhabbarpatya, m samao no garti. Yad tumhe bhaddiya attanva jneyytha, ime dhamm ak
dhamm svajj, ime dhamm vigarahit, ime dhamm samatt samdinn ahitya dukkhya sava
he bhaddiya pajaheyytha.
Ta ki maatha bhaddiya, lobho purisassa ajjhatta uppajjamno uppajjati hitya v ahitya v
hitya bhante. Luddho panya bhaddiya, purisapuggalo lobhena abhibhto pariydinnacitto pam
pi hanti, adinnampi diyati, paradrampi gacchati, muspi bhaati, parampi tathattya samda
peti. Ya sa hoti dgharatta ahitya dukkhyti? Eva bhante.
Ta ki maatha bhaddiya doso purisassa ajjhatta uppajjamno uppajjati hitya v ahitya vt
tya bhante. Duho panya bhaddiya, purisapuggalo dosena abhibhto pariydinnacitto pampi
i, adinnampi diyati, paradrampi gacchati, muspi bhaati, parampi tathattya samdapeti. Y
a sa hoti dgharatta ahitya dukkhyti? Eva bhante.
Ta ki maatha bhaddiya moho purisassa ajjhatta uppajjamno uppajjati hitya v ahitya vt
tya bhante. Mho panya bhaddiya, purisapuggalo mohena abhibhto pariydinnacitto pampi h
, adinnampi diyati, paradrampi gacchati, muspi bhaati, parampi tathattya samdapeti. Ya
sa hoti dgharatta ahitya dukkhyti? Eva bhante.
Ta ki maatha bhaddiya, srambho purisassa ajjhatta uppajjamno uppajjati hitya v ahity
" Ahitya bhante". Srambho panya bhaddiya, purisapuggalo srambhena abhibhto pariydinnaci
tto pampi hanti, adinnampi diyati, paradrampi gacchati, muspi bhaati, parampi tathattya
samdapeti, ya sa hoti dgharatta ahitya dukkhyti? Eva bhante.
1. vaaani mya machasa.
[BJT Page 372] [\x 372/]
Ta ki maatha bhaddiya, ime dhamm kusal v akusal vti? "Akusal bhante. " Svajj v an
jj bhante" vigarahit v viuppasatth vti? "Vigarahit bhante" samatt samdinn ahi
no v katha v ettha hotti? "Samatt bhante samdinn ahitya dukkhya savattanti. Eva no
ot" ti.
Iti kho bhaddiya, ya ta avocumha: etha tumhe bhaddiya, m anussavena m paramparya, m it
ikirya, [PTS Page 192] [\q 192/] m piakasampadnena, m takkahetu, m nayahetu, m k
rivitakkena, m dihinijjhnakkhantiy, m bhabbarpatya, m samao no garti. Yad tumhe bh
anva jneyytha, ime dhamm akusal, ime dhamm svajj, ime dhamm vigarahit, ime dhamm
hitya dukkhya savattanti. Atha tumhe bhaddiya, pajaheyythti iti yanta vutta, idameta p
ca vutta.
Etha tumhe bhaddiya, m anussavena m paramparya m itikirya m piakasampadnena m takkahe
nayahetu m kraparivitakkena m dihinijjhnakkhantiy m bhabbarpatya m samao no gart
addiya, attanva jneyytha: ime dhamm kusal, ime dhamm anavajj, ime dhamm viuppasatth
amm samatt samdinn hitya sukhya savattantti atha tumhe bhaddiya, upasampajja vihareyy

Ta ki maatha bhaddiya, alobho purisassa ajjhatta uppajjamno uppajjati hitya v ahitya
"Hitya bhante". Aluddho panya bhaddiya, purisapuggalo lobhena anabhibhto apariydinnac
itto neva pa hanti. Na adinna diyati. Na paradra gacchati. Na mus bhaati. Parampi tat
a samdapeti. Ya sa hoti dgharatta hitya sukhyti? "Eva bhante. "
Ka ki maatha bhaddiya, adoso purisassa ajjhatta uppajjamno uppajjati hitya v ahitya v
Hitya bhante." Aduho panya bhaddiya, purisapuggalo dosena anabhibhto apariydinnacitto n
eva pa hanti. Na adinna diyati. Na paradra gacchati. Na mus bhaati. Parampi tathatty
peti. Ya sa hoti dgharatta hitya sukhya savattatti? "Evambhante."
Ta ki maatha bhaddiya, amoho purisassa ajjhatta uppajjamno uppajjati hitya v ahitya v
Hitya bhante." Amho panya bhaddiya, purisapuggalo mohena anabhibhto apariydinnacitto ne
va pa hanti. Na adinna diyati. Na paradra gacchati. Na mus bhaati. Parampi tathattya
peti. Ya sa yoti dgharatta hitya sukhya savattatti? "Evambhante.".
Ta ki maatha bhaddiya, asrambho purisassa ajjhatta uppajjamno uppajjati hitya v ahit
"Hitya bhante" asrambho panya bhaddiya, purisapuggalo srambhena anabhibhto apariydinna
citto neva pa hanti. Na adinna diyati. Na paradra gacchati. Na mus bhaati. Parampi ta
tya samdapeti. Ya sa hoti dgharatta hitya sukhya savattatti? "Evambhante"'
[BJT Page 374] [\x 374/]
Ta ki maatha bhaddiya, ime dhamm kusal v akusal vti? "Kusal bhante" svajj v anava
j bhante. Vigarahit v viuppasatth vti? "Viuppasatth bhante" [PTS Page 193] [\q 19
att samdinn hitya sukhya savattanti, no v katha v ettha hotti? Samatt bhante samdi
hya savattanti. Eva no ettha hot" ti.
Iti kho bhaddiya, yanta avocumha "etha tumhe bhaddiya, m anussavena m paramparya m it
ikirya m piakasampadnena m takkahetu m nayahetu m kraparivitakkena m dihinijjhnak
barpatya m samao no garti. " Yad tumhe bhaddiya, "attanva jneyytha ime dhamm anavajj
amm viuppasatth ime dhamm samatt samdinn hitya sukhya savattantti". Atha tumhe bha
sampajja vhareyyth" ti iti yanta vutta idameta paicca vutta.
Ye kho te bhaddiya, loke santo sappuris, te svaka eva samdapenti: ehi tva ambho purisa
, lobha vineyya vineyya viharhi, lobha vineyya vineyya viharanto na lobhaja kamma kar
issasi, kyena vc manas. Dosa vineyya vineyya viharhi, dosa vineyya vineyya viharanto na
dosaja kamma karissasi kyena vc manas. Moha vineyya vineyya viharhi, moha vineyya vi
a viharanto na mohaja kamma karissasi kyena vc manas. Srambha vineyya vineyya viharhi
mbha vineyya vineyya viharanto na srambhaja kamma karissasi kyena vc manasti.
Eva vutte bhaddiyo licchavi bhagavanta etadavoca: abhikkanta bhante, seyyathpi bhant
e, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhak
apajjota dhreyya cakkhumanto rpni dakkhintti, evameva bhot bhante anekapariyyena dhammo
paksito. Esha bhagavanta gotama saraa gacchmi. Dhamma ca bhikkhusagha ca. Upsaka
agav dhretu ajjatagge pupeta saraa gatanti.
Api nu tha bhaddiya, eva avaca: "ehi me tva bhaddiya svako hohi aha satth bhavissm"
heta bhante. Eva vdi kho ma bhaddiya evamakkhyi eke samaabrhma asat tucch mus ab
nti: myv samao gotamo vattanmya jnti yya aatitthiyna svake vaetti.
[PTS Page 194] [\q 194/] bhaddik bhante vaanmy. Kaly bhante vaanmy. Piy
iy vaeyyu. Piynampi me assa tislohitna dgharatta hitya sukhya. Sabbe cepi bhant
aeyyu, sabbesampassa khattiyna dgharatta hitya sukhya. Sabbe vepi bhante brhma im
bbesampassa brhmana dgharatta hitya sukhya. Sabbe vepi bhante vess imya vaaniy
sa vessna dgharatta hitya sukhya. Sabbe cepi bhante sudd imya vaaniy vaeyyu, s
dgharatta hitya sukhyti.
[BJT Page 376. [\x 376/] ]
Evameta bhaddiya, evameta bhaddiya, sabbecepi bhaddiya, khattiy vaeyyu akusaladhammappa
hnya kusaladhammpasampadya, sabbesampassa khattiyna dgharatta hitya sukhya. Sabbe ce
ddiya brhma, vaeyyu akusaladhammappahnya kusaladhammpasampadya, sabbesampassa brhm
itya sukhya. Sabbecepi bhaddiya vess vaeyyu akusaladhammappahnya kusaladhammpasampad
besampassa vessna dgharatta hitya sukhya. Sabbecepi sudd vaeyyu akusaladhammappahn
ammpasampadya, sabbesampassa suddna dgharatta hitya sukhya. Sadevako cepi bhaddiya lok
samrako sabrahmako, sassamaabrhma paj sadevamanuss vaeyyu akusaladhammappahnya ku
mpadya, sadevakassa lokassa samrakassa sabrahmakassa sassamaabrhmaiy pajya sadevamanuss
a dgharatta hitya sukhya. Ime cepi bhaddiya mahsl imya vaaniy vaeyyu akusaladh
ammpasampadya. Imesampassa mahslna dgharatta hitya sukhya sace ceteyyu. Ko pana vd
htassti.
4. 4. 5. 4.
(Spgiyasutta)
44. Eka samaya yasm nando koiyesu viharati spugannma1. Koiyna nigamo. Atha kho samb
oiyaputt yena yasm nando tenupasakamisu. Upasakamitv yasmanta nanda abhivdetv e
amanta nisinne kho spgiye koiyaputte yasm nando etadavoca:
Cattrimni byagghapajj prisuddhipadhniyagni tena bhagavat jnat passat arahat [PTS P
ammsambuddhena sammadakkhtni sattna visuddhiy sokapariddavna samatikkamya dukkhadoman
atthagamya yassa adhigamya nibbnassa sacchikiriyya. Katamni cattri?
Slaprisuddhipadhniyaga cittaprisuddhipadhniyaga dihiprisuddhipadhniyaga vimutti

Katamaca byagghapajj slaprisuddhipadhniyaga? Idha byagghapajj bhikkhu slav hoti pti
arasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv samdya sikkhati sikk
desu. Aya vuccati byagghapajj slaprisuddhi. Iti evarpi slaprisuddhi aparipri v par
ripri v tattha tattha paya anuggahessmti, yo tattha chando ca vymo ca ussho ca usso
aivn ca sati ca sampajaa ca. Ida vuccati byagghapajj slaprisuddhipadhniyaga.
Katamaca byagghapajj cittaprisuddhipadhniyaga? Idha byagghapajj bhikkhu vivicceva kmeh
vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampaj
arati. Vitakkavicrna vpasam ajjhatta sampasdana avitakka avicra samdhija ptisukh
a viharati. Ptiy ca virg upekkhako ca viharati sato ca sampajno. Sukhaca kyena paisav
i yanta ariy cikkhanti upekkhako satim sukhavihrti tatiya jhna upasampajja viharati.
assa ca pah dukkhassa ca pah pubbeva somanassadomanassna atthagam adukkha asukha up
isuddhi catuttha jhna upasampajja viharati. Aya vuccati byagghapajj cittaprisuddhi. It
i evarpi cittaprisuddhi aparipri v paripressmi, paripri v tattha tattha paya an
ttha chando ca vymo ca ussho ca ussohi ca appaivn ca sati ca sampajaa ca. Ida vucca
hapajj cittaprisuddhipadhniyaga.
1. Smga. Nma, machasa.
[BJT Page 378] [\x 378/]
Katamaca byagghapajj dihiprisuddhipadhniyaga? Idha byagghapajj bhikkhu ida dukkhanti
a pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yathbhta paj
irodhagmin paipadti yathbhta pajnti. Aya vuccati byagghapajj dihiprisuddhi. Iti
i aparipri v paripressmi paripri v tattha tattha paya anuggahessmti yo tattha ch
ussho ca ussohi ca appaivn ca sati ca sampajaa ca. Ida vuccati byagghapajj dihipr
yaga.
Katamaca byagghapajj vimuttiprisuddhipadhniyaga? Sa kho so byagghapajj ariyasvako imin
slaprisuddhipadhniyagena samanngato imin ca [PTS Page 196] [\q 196/] cittaprisudd
hipadhniyagena samanngato imin ca dihiprisuddhipadhniyagena samanngato rajanyesu dh
itta virjeti, vimocanyesu dhammesu citta vimocayati, so rajanyesu dhammesu citta virjet
v vimocanyesu dhammesu citta vimocetv samm vimutti phusati. Aya vuccati byagghapajj vi
ttiprisuddhi. Iti evarpi vimuttiprisuddhi aparipri v paripressmi paripri v tattha
uggahessmti yo tattha chando ca vymo ca ussho na ca ussohi ca appaivn ca sati ca samp
. Ida vuccati byagghapajj vimuttiprisuddhipadhniyaga.
Imni kho byagghapajj cattri prisuddhipadhniyagni, tena bhagavat jnat passat arahat
dhena sammadakkhtni sattna visuddhiy sokapariddavna samatikkamya dukkhadomanassna at
a yassa adhigamya nibbnassa sacchikiriyyti.
4. 4. 5. 5.
(Vappasutta)
45. Eka samaya bhagav sakkesu viharati kapilavatthusmi nigrodhrme. Atha kho vappo sakk
o nigahasvako yena yasm mahmoggallno tenupasakami. Upasakamitv yasmanta mahmoggal
amanta nisdi. Ekamanta nisinna kho vappa sakka nigahasvaka yasm mahmoggallno eta
Idhassa vappa kyena savuto vcya savuto manas savuto avijjvirg vijjuppd. Passasi no
ta hna yato nidna purisa dukkhavedany sav assaveyyu abhisamparyant? Passmaha b
bhante pubbe ppakamma kata avipakkavipka tato nidna purisa dukkhavedany sav assave
paryanti.
[BJT Page 380] [\x 380/]
Ayaca kho panyasmato mahmoggallnassa vappena sakkena nigahasvakena saddhi kath vippak
ti. Atha kho bhagav syanhasamaya patisalln [PTS Page 197] [\q 197/] vuhito yenupa
tenupasakami. Upasakamitv paatte sane nisdi. Nisajja kho bhagav yasmanta mahmoggall
ca: kya nuttha moggallna etarahi kathya sannisinn k ca pana vo antar kath vippakatti.
Idha bhante vappa sakka nigahasvaka etadavoca: idhassa vappa kyena savuto vcya sa
to avijjvirg vijjuppd. Passasi no tva vappa ta hna yato nidna purisa dukkhavedan
hisamparyanti? Eva vutte bhante vappo sakko nigahasvako ma etadavoca: passmaha bhante
a: idhassa bhante pubbe ppakamma kata avipakkavipka tato nidna purisa dukkhavedany
yyu abhisamparyanti. Aya kho bhante vappena sakkena nigahasvakena saddhi kath vippakat
tha bhagav anuppattoti.
Atha kho bhagav vappa sakka nigahasvaka etadavoca: sace kho me tva vappa anueyyacev
ysi, paikkositabbaca paikkoseyysi, yassa ca me bhsitassa attha na jneyysi, mamevettha
ari paipuccheyysi: ida bhante katha, imassa ko attho?Ti siy no ettha kathsallpoti.
Anueyya cevha bhante bhagavato anujnissmi. Paikkositabbaca paikkosissmi. Yassa cha
bhsitassa attha na jnissmi, bhagavanta yevettha uttari paipucchissmi: ida bhante kath
ssa kvatthoti? Hotu no ettha kathsallpoti.
Ta ki maasi vappa, ye kyasamrambhapaccay uppajjanti sav vightaparih kyasamrambh
te sav vightaparih na honti. So navaca kamma na karoti. Puraca kamma phussa [PTS
[\q 198/] phussa byantkaroti. Sandihik nijjar aklik ehipassik opanayik paccatta
abb vihti. Passasi no tva vappa ta hna yato nidna purisa dukkhavedany sav ass
? No heta bhante.
Ta ki maasi vappa, ye vacsamrambhapaccay upapajjanti sav vightaparih. Vacsamram
asa te sav vightaparih na honti. So navaca kamma na karoti. Puraca kamma phussa p
roti. Sandihik nijjar aklik ehipassik opanayik paccatta veditabb vihti. Passasi
a yato nidna purisa dukkhavedany sav assaveyyu abhisamparyanti? No heta bhante.
[BJT Page 382] [\x 382/]
Ta ki maasi vappa, ye manosamrambhapaccay upapajjanti sav vightaparih manosamramb
evasa te sav vightaparih na honti. So navaca kamma na karoti. Puraca kamma phuss
ntkaroti. Sandihik nijjar aklik ehipassik opanayik paccatta veditabb vihti. Pas
ta hna yatho nidna purisa dukkhavedany sav assaveyyu abhisamparyanti? No heta b
Ta ki maasi vappa, ye avijjpaccay uppajjanti sav vightaparih. Avijjvirg vijjupp
arih na honti. So navaca kamma na karoti. Puraca kamma phussa phussa byantkaroti san
jar aklik ehipassik opanayik paccatta veditabb vihti. Passasi no tva vappa ta h
a dukkhavedany sav assaveyyu abhisamparyanti? No heta bhante.
Eva samm vimuttacittassa kho vappa bhikkhuno cha santatavihr adhigat honti. So cakkhu
n rpa disv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Sotena sadd
a sutv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Ghnena gandha g
hyitv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Jivhya rasa syitv
neva sumano hoti, na dummano upekkhako viharati sato sampajno. Kyena pohabba phusitv n
eva sumano hoti.Na dummano upekkhako viharati sato sampajno. Manas dhamma viya neva su
mano hoti na dummano upekkhako viharati sato sampajno. So kyapariyantika vedana vedi
yamno kyapariyantika vedana vediymti pajnti. Jvitapariyantika vedana vediyamno jv
ka vedana vediymti pajnti. Kyassa bhed uddha jvitapariydn idheva sabbavedayitni
stibhavissantti pajnti.
Seyyathpi vappa tha paicca chy payati. Atha [PTS Page 199] [\q 199/] puriso ga
kuddlapiaka1 dya. So ta tha mle chindeyya. Mle chetv2. Paikhaeyya. Paikhaitv
o usrana3. Mattnipi. So ta tha khakhaika chindeyya, khakhaika chetv phle
yya. Sakalika sakalika karitv4. Vttape visoseyya. Vttape visosetv aggin aheyya. Aggi
Masi kareyya. Masi karitv mahvte v opuneyya. Nadiy v sghasotya pavheyya. Eva hiss
ha paicca chy, s ucchinnaml tlvatthukat anabhvakat yati anuppdadhamm.
Evameva kho vappa eva samm vimuttacittassa bhikkhuno cha santatavihr adhigat hont: so
cakkhun rpa disv neva sumano hoti, na dummano upekkhako viharati sato sampajno. So ca
kkhun rpa disv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Sotena
sadda sutv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Ghnena gan
dha ghyitv neva sumano hoti. Na dummano upekkhako viharati sato sampajno. Jivhya rasa
syitv neva sumano hoti, na dummano upekkhako viharati sato sampajno. Kyena pohabba phus
itv neva sumano hoti.Na dummano upekkhako viharati sato sampajno manas dhamma viya neva
sumano hoti na dummano upekkhako viharati sato sampajno. So kyapariyantika vedana v
ediyamno kyapariyantika vedana vediymti pajnti. Jvitapariyantika vedana vediyamno
ntika vedana vediymti pajnti. Kyassa bhed uddha jvitapariydn idheva sabbavedayit
tni stibhavissantti pajntti.
1. Kudlapika machasa. 2. Mle chinditv machasa. 3. Usranimattnipi machasa 4. Katv
5. ahetv machasa.
[BJT Page 384] [\x 384/]
Eva vutte vappo sakko nigahasvako bhagavanta etadavoca: seyyathpi bhante puriso udayat
thiko assapaiya poseyya, so udayaceva na labheyya, uttari ca kilamathassa vightassa b
hg assa. Evameva kho aha bhante udayatthiko ble nigahe payirupsi. Soha1. Udayaceva n
hi2. Uttarica kilamathassa vightassa bhg ahosi. Esha bhante ajjatagge yo me blesu nig
sampasdo, ta mahvte v opunmi, nadiy v sghasotya pavhemi. Abhikkanta bhante, abhikk
, seyyathpi bhante nikkujjita v ukkujjeyya, paicchanna v vivareyya, mlhassa v magga
yya, andhakre v telapajjeta dhareyya, cakkhumanto rpni evameva bhante bhagavat anekapa
riyyena dhammo paksito. Esha bhante bhagavanta saraa gacchmi dhammaca bhikkhusaghac
ma [PTS Page 200] [\q 200/] bhante bhagav dhretu ajjatagge pupeta saraa gatanti.
4. 4. 5. 6
(Shasutta)
46. Eka samaya bhagav vesliya viharati mahvane kgraslya. Atha kho sho ca liccha
chavi yena bhagav tenupasakamisu. Upasakamitv bhagavanta abhivdetv ekamanta nisdisu
ta nisinno kho sho licchavi bhagavanta etadavoca: santi bhante eke samaabrhma dvayena
hassa nittharaa papenti slavisuddhihetu ca tapojigucchhetu ca. Idha bhante bhagav kim
Slavisuddhi kho aha sh aatara smaaganti vadmi. Ye te sh samaabrhma tapoji
alln viharanti, abhabb te oghassa nittharaya. Yepi te sh samaabrhma aparisuddhaky
dhavacsamcr aparisuddhamanosamcr aparisuddhjv, abhabb te adassanya anuttarya s
Seyyathpi sh puriso nadi taritukmo tiha kuhri dya vana paviseyya, so tattha pass
ahi uju nava akukkukajta3. Tamena mle chindeyya, mle chetv agge chindeyya, agge che
uvisodhita visodheyya, skhpalsa suvisodhita visodhetv kuhrhi taccheyya, kuhrhi ta
tacchetv vshi taccheyya, vshi tacchetv lekhaniy likheyya, lekhaniy likhitv psagu
4. Psaguena dhopetv nadi patreyya. Ta ki maasi sh bhabbo nu kho so puriso nadi
ta bhante". Ta kissa hetu? Asu hi bhante slalahi bahiddh [PTS Page 201] [\q 201/]
suparikammakat anto avisuddh. Tasseta pikakha: slalahi sasdissati, puriso anayaby
satti.
1. Svh. Machasa. 2. Ndhigacchesya, machasa. 3. Akukkuccajta machasa. Akukkuccakajta
Dhoveyya machasa.
[BJT Page 386] [\x 386/]
Evameva kho sh ye te samaabrhma tapojigucchvd tapojigucchsr tapojiguccha alln
e oghassa nittharaya. Yepi te sh samaabrhma aparisuddhakyasamcr aparisuddhavacsa
nosamcr aparisuddhjv, abhabb adassanya anuttarya sambodhya.
Ye ca kho te sh samaabrhma na tapojigucchvd na tapojigucchsr na tapojiguccha all
bb te oghassa nittharaya. Yepi te sh samaabrhma parisuddhakyasamcr parisuddhavac
nosamcr parisuddhjv, bhabb te adassanya anuttarya sambodhya.
Seyyathpi sh puriso nadi taritukmo tiha kuhri dya vana paviseyya, so tattha pass
ahi uju nava akukkuccakajta* tamena mle chindeyya, mle chetv agge chindeyya, agge c
a suvisodhita visodheyya, skhpalsa suvisodhita visodhetv kuhrhi taccheyya, kuhrh
accheyya, vshi tacchetv nikhdana dya anto suvisodhita visodheyya, anto suvisodhita vi
etv lekhaniy likheyya, lekhaniy likhitv psaguena dhopeyya, psaguena dhopetv nva
tv piyritta bandheyya, piyritta bandhitv nadi patreyya, ta ki maasi sh bhabbo n
nadi taritunti? Eva bhante. Ta kissa hetu? Asu hi bhante slalahi bahiddh suparikammakat
anto susuddh nv kat, piyritta baddh. Tasseta pikakha: nv na sasdissati. Puriso
i.
Evameva kho sh ye te samaabrhma na tapojigucchvd na tapojigucchsr na tapojiguccha
, bhabb te oghassa nittharaya. Yepi te sh samaabrhma [PTS Page 202] [\q 202/] p
dhakyasamcr parisuddhavacsamcr parisuddhamanosamcr parisuddhjv, bhabb te ada
a.
Seyyathpi sh yodhjvo bahn cepi kaacittakni jnti, atha kho so thi hnehi rjrah
tveva sakha gacchati. Katamehi thi? Dre pt ca, akkhaavedh ca, mahato ca kyassa padle
Seyyathpi sh yodhjvo dre pt, evameva kho sh ariyasvako sammsamdhi hoti. Sammsa
i rpa attngatapaccuppanna ajjhatta v bahiddh v orika v sukhuma v hna v pa
mama nesohamasmi, na meso attti, evameta yathbhta sammappaya passati. Y kci vedan a
uppanna ajjhatta v bahiddh v orika v sukhuma v hna v pata v ya dre santike
masmi. Na meso attti, evameta yathbhta sammappaya passati. Y kci sa attngatapa
bahiddh v orika v sukhuma v hna v pata v ya dre santike v sabb sa neta
vameta yathbhta sammappaya passati. Ye keci sakhr attngatapaccuppanna ajjhatta
huma v hna v pata v ya dre santike v sabb sakhr neta mama nesohamasmi. Na mes
sammappaya passati. Ya kici via attngatapaccuppanna ajjhatta v bahiddh v o
ntike v sabba via neta mama, nesohamasmi, na meso attti evameta yathbhta sammappa
* 'Uju' nava akukkukajta'nti majjhimgamdisu kadalikkhandhdi sandhya bhsita.
[BJT Page 388] [\x 388/]
Seyyathpi sh yodhjvo akkhaavedh, evameva kho sh ariyasvako sammdihi hoti. Samm
kha'nti yathbhta pajnti. Aya dukkhasamudayo'ti yathbhta pajnti. 'Aya dukkhanirodho
pajnti. Sh ' aya dukkhanirodhagmin paipad'ti yathbhta pajnti.
Seyyathpi sh yodhjvo mahato kyassa padlet, evameva kho sh ariyasvako sammvimutt
sh ariyasvako mahanta avijjkkhandha padletti.
4. 4. 5. 7
Malliksutta.
47. Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Atha kho mallik
a bhagav tenupasakami. Upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nis
mallik dev bhagavanta etadavoca:
[PTS Page 203] [\q 203/] ko nu kho bhante hetu ko paccayo, yena midhekacco
mtugmo dubba ca hoti durp suppik dassanya, daidd ca hoti appassak appabhog appes
Ko pana bhante hetu ko paccayo, yena midhekacco mtugmo dubaba ca hoti durp suppik das
, ah ca hoti mahaddhan mahbhog mahesakkh ca?
Ko nu kho bhante hetu ko paccayo, yena midhekacco mtugmo abhirp hoti dassany psdik pa
vaapokkharatya samanngat, daidd ca hoti appassak appabhog appesakkh ca?
Ko pana bhante hetu ko paccayo, yena midhekacco mtugmo abhirp ca hoti dassany psdik p
a vaapokkharatya samanngat, ah ca hoti mahaddhan mahbhog mahesakkh cti?
Idha mallike ekacco mtugmo kodhan hoti upysabahul appampi vutt samn abhisajjati kuppa
ypajjati patitthyati. Kopaca dosaca appaccayaca ptukaroti. S hoti na dt samaassa v
v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya, issmanik kho pana h
garukramnanavandanapjansu. Issati upadussati issa bandhati. S ce tato cut itthatta g
ati. S yattha yattha paccjyati, dubba ca hoti durp ca suppik dassanya, daidd ca h
appabhog appesakkh ca.
[BJT Page 390] [\x 390/]
Idha pana mallike ekacco mtugmo kodhan hoti upysabahul appampi vutt samn abhisajjati
ati bypajjati patitthyati. Kopaca dosaca appaccayaca ptukaroti. S dt hoti samaassa v
a v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. Anissmanik kho pa
akkragarukramnanavandanapjansu. Na issati na upadussati na issa bandhati. S ce tato cut
itthatta gacchati, s yattha yattha paccjyati, dubba ca hoti durp suppik dassanya.
addhan mahbhog mahesakkh ca.
Idha pana mallike ekacco mtugmo akkodhan hoti anupysabahul bahumpi vutt samn nbhisaj
a kuppati na bypajjati na patitthyati. Na kopaca dosaca appaccayaca ptukaroti. S na dt
ti samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadp
na hoti. Paralbhasakkragarukramnanavandanapjansu. Issati upadussati issa bandhati. S c
tato cut itthatta gacchati, s yattha [PTS Page 204] [\q 204/] yattha paccjyati, a
bhirp ca hoti dassany psdik paramya vaapokkharatya samanngat. Daidd ca hoti app
esakkh ca.
Idha pana mallike ekacco mtugmo akkodhan hoti anupysabahul bahumpi vutt samn nbhisaj
a kuppati na bypajjati na patitthyati. Na kopaca dosaca appaccayaca ptukaroti. S dt h
samaassa v brhmaassa v anna pna vattha yna mlgandhavilepana seyyvasathapadpeyy
a hoti paralbhasakkragarukramnanavandanapjansu na issati na upadussati na issa bandhati
. S ce tato cut itthatta gacchati, s yattha yattha paccjyati abhirp ca hoti dassany
mya vaapokkharatya samanngat. Ah ca hoti mahaddhan mahbhog mahesakkh ca.
Aya kho mallike hetu aya paccayo yena midhekacco mtugmo dubba ca hoti durp suppik d
daidd ca hoti appassak appabhog appesakkh ca.
Aya pana mallike hetu aya paccayo yena midhekacco mtugmo dubba ca hoti durp suppik
ah ca hoti mahaddhan mahbhog mahesakkh ca.
Aya kho mallike hetu aya paccayo yena midhekacco mtugmo abhirp ca hoti dassany psdik
vaapokkharatya samanngat. Daidd ca hoti appassak appabhog appesakkh ca.
[BJT Page 392] [\x 392/]
Aya pana mallike hetu aya paccayo yena midhekacco mtugmo abhirp ca hoti dassany psdi
a vaapokkharatya samanngat, ah ca hoti mahaddhan mahbhog mahesakkh cti.
Eva vutte mallik dev bhagavanta etadavoca: y nnha bhante aa jti kodhan ahosi up
utt samn abhisajji kuppi [PTS Page 205] [\q 205/] bypajji patitthyi, kopaca dos
accayaca ptvksi, sha bhante etarahi dubba durp suppik dassanya.
Y nnha bhante aa jti adsi samaassa v brhmaassa v anna pna vattha yna mal
sha bhante etarahi ah ca mahaddhan mahbhog.
Y nnha bhante aa jti anissmanik ahosi paralbhasakkragarukramnanavandanapjans
a issa bandhi, sha bhante etarahi mahesakkh. Santi kho pana bhante, imasmi rjakule khat
tiyakapi brhmaakapi gahapatikapi. Tsha issardhipacca kremi.
Esha bhante ajjatagge akkodhan bhavissmi anupysabahul. Bahumpi vutt samn nbhisajjis
ppissmi na vypajjissmi na patitthyissmi. Na kopaca dosaca appaccayaca ptukarissmi. D
amaassa brhmaassa anna pna vattha yna mlgandhavilepana seyyvasathapadpeyya. Ani
aralbhasakkragarukramnanavandanapjansu. Na ississmi na upadussissmi, na issa bandhiss
Abhikkanta bhante abhikkanta bhante seyyathpi bhante, nikkujjita v ukkujjeyya, paiccha
nna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya, cakkhuma
akkhintti, evameva bhante anekapariyyena dhammo paksito. Esha bhagavanta gotama saraa
hmi dhamma ca bhikkhusagha ca. Upsika ma bhante bhagav dhretu ajjatagge pupeta sar
4. 4. 5. 8.
(Tapasutta)
48. Cattro me bhikkhave puggal santo savijjamn lokasmi. Katame cattro?
Idha bhikkhave ekacco puggalo attantapo hoti attaparitpannuyogamanuyutto. Idha pan
a bhikkhave ekacco puggalo parantapo hoti paraparitpannuyogamanuyutto. Idha pana b
hikkhave ekacco puggalo attantapo ca hoti attaparitpannuyogamanuyutto, parantapo c
a hoti paraparitpannuyogamanuyutto. Idha pana bhikkhave ekacco puggalo neva attant
apo hoti na attaparitpannuyogamanuyutto, [PTS Page 206] [\q 206/] na parantap
o hoti na paraparitpannuyogamanuyutto. So anattantapo aparantapo diheva dhamme niccht
o nibbuto stibhto sukhapaisaved brahmabhtena attan viharati.
[BJT Page 394] [\x 394/]
Kathaca bhikkhave puggalo attantapo hoti, attaparitpannuyogamanuyutto?
Idha bhikkhave ekacco puggalo acelako hoti muttcro hatthpalekhano na ehi bhadantiko
na tihabhadantiko nbhihaa na uddissakaa na nimantana sdiyati.
So na kumbhimukh patigahti, na khaopimukh patigahti, na phaakamantara na daamantara
amantara na dvinna bhujamnna na gabbhiny na pyamnya na purisantaragatya na sakitt
s upahito hoti, na yattha makkhik saasaacri, na maccha na masa, na sura na mera
vati.
So ekgriko v hoti eklopiko. Dvgriko v hoti dvlopiko sattgriko v hoti sattlopiko. E
tiy ypeti, dvhipi datthi ypeti, sattahipi datthi ypeti. Ekhikampi hra hreti, dvh
atthikampi hra hreti. Iti evarpa addhamsikampi pariyyabhattabhojannuyogamanuyutto v

So skabhakkhopi hoti, smkabhakkhopi hoti, nvrabhakkhopi hoti, daddulabhakkhopi hoti,
haabhakkhopi hoti, kaabhakkhopi hoti, cmabhakkhopi hoti, pikabhakkhopi hoti, tiabhakkh
i hoti, gomayabhakkhopi hoti. Vanamlaphalhro ypeti pavattaphalabhoj.
So snipi dhreti, masnipi dhreti, chavadussnipi dhreti, pasuklnipi dhreti, tir
dhreti, ajinakkhipampi dhreti, kusacrampi dhreti, vkacrampi dhreti, phalakacrampi dh
, kesakamabalampi dhreti, vlakambalampi dhreti, ulkapakkhampi dhreti.
Kesamassulocako hoti kesamassulocannuyogamanuyutto. Ubbaakopi hoti sanapaikkhitto. Uk
kuikopi hoti ukkuikappadhnamanuyutto. Kaakpassayikopi hoti, kaakpassaye seyya kappet
atiyakampi [PTS Page 207] [\q 207/] udakorohannuyogamanuyutto viharati. Iti
evarpa anekavihita kyassa tpanaparitpannuyogamanuyutto viharati.
Eva kho bhikkhave puggalo attantapo hoti attaparitpannuyogamanuyutto.
[BJT Page 396] [\x 396/]
Kathaca bhikkhave puggalo parantapo hoti paraparitpannuyogamanuyutto? Idha bhikkhav
e ekacco puggalo orabbhiko hoti skariko skuntiko mgaviko luddo macchaghtako coro cor
aghtako bandhangriko, ye v panaepi ke ci kurrakammant. Eva kho bhikkhave puggalo para
o hoti paraparitpannuyogamanuyutto.
Kathaca bhikkhave puggalo attantapo ca hoti attaparitpannuyogamanuyutto, parantapo
ca hoti paraparitpannuyogamanuyutto?
Idha bhikkhave ekacco puggalo rj v hoti khattiyo muddhvasitto brhmao v mahslo, so pur
imena nagarassa nava santhgra krpetv kesamassu ohretv kharjina nivsetv sappitele
igavisena pihi kavamno santhgra pavisati saddhi mahesiy brhmaena ca purohitena
So tattha1. Anantarahitya bhmiy haritupalittya seyya kappeti. Ekiss gviy sarpavacchy
asmi thane khra hoti, tena rj ypeti. Ya dutiyasmi thane khra hoti, tena mahes ypet
asmi thane khra hoti, tena brhmao purohito ypeti. Ya catutthasmi thane khra hoti, te
i juhanti. Avasesena vacchako ypeti. So evamha: ettak usabh haantu yaatthya. Ettak
r haantu yaatthya. Ettak vacchatariyo haantu yaatthya. Ettak aj haantu yaatt
thya. Ettak rukkh chijjantu ypatthya. Ettak dabb lyantu barihisatthyti. [PTS Page 20
208/] yepissa te honti dsti v pessti v kammakarti v, tepi daatajjit bhayatajji
ukh rudamn parikammni karonti.
Eva kho bhikkhave puggalo attantapo ca hoti attaparitpannuyogamanuyutto. Parantapo
ca hoti paraparitpannuyogamanuyutto.
Kathaca bhikkhave puggalo nevattantapo hoti na attaparitpannuyogamanuyutto, na para
ntapo hoti na paraparitpannuyogamanuyutto, so anattantapo aparantapo diheva dhamme n
icchto nibbuto stibhto sukhapaisaved brahmabhtena attan viharati?
Idha bhikkhave tathgato loke uppajjati araha sammsambuddho vijjcaraasampanno sugato l
okavid anuttaro purisadammasrath satth devamanussna buddho bhagav. So ima loka sadeva
mraka sabrahmaka, sassamaabrhmai paja sadevamanussa saya abhi sacchikatv pavedet
seti dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisu
i.
1. Anattharahitya, aha.
[BJT Page 398] [\x 398/]
Ta dhamma suti gahapati v gahapatiputto v aatarasmi v kulepaccjto. So ta dhamma
ddha pailabhati. So tena saddhpailbhena samanngato iti paisacikkhati: sambdho gharv
ho abbhokso pabbajj, nayida sukara agra ajjhvasat ekantaparipua ekantaparisuddha s
brahmacariya caritu. Yannnha kesamassu ohretv ksyni vatthni acchdetv agrasm an
.
So aparena samayena appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v
ahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agra
So eva pabbajito samno bhikkhna sikkhsjvasampanno, ptipta pahya ptipt paiv
sattho lajj daypanno sabbapabhtahitnukamp viharati. Adinndna pahya adinndn [PTS
209/] paivirato hoti, dinndy dinnapikakh athenena sucibhutena attan viharati. Ab
acariya pahya brahmacr hoti rcr virato methun gmadhamm. Musvda pahya musvd p
casandho theto paccayiko avisavdako lokassa. Pisua vca pahya pisuvc paivirato hoti
na amutra akkht imesa bhedya, amutra v sutv na imesa akkht amusa bhedya, iti bhinn
hitna v anuppadt samaggrmo samaggarato samagganand samaggakarai vca bhsit hoti.
pharusvc paivirato hoti: y s vc nel kaasukh pemany hadayagam por bahujanakant
hsit hoti. Samphappalpa pahya samphappalp paivirato hoti: klavd bhtavd atthavd
hnavati vca bhsit hoti klena spadesa pariyantavati atthasahita.
So bjagmabhtagmasamrambh paivirato hoti, ekabhattiko hoti rattuparato virato viklabhoj
Naccagtavditaviskadassan paivirato hoti. Mlgandhavilepanadhraamaaavibhsanahn
yanamahsayan paivirato hoti. Jtarparajatapaiggaha paivirato hoti. Itthikumrikpaigg
hoti. Dsidsapaiggaha paivirato hoti. Ajeakapaiggaha paivirato hoti. Kukkuaskarap
o hoti. Hatthigavssavaavpaiggaha paivirato hoti. Khettavatthupaiggaha paivirato hot
pahinagamannuyog paivirato hoti. Kayavikkay paivirato hoti. Tulkakasakamnak pa
navacananikatisviyog paivirato hoti. Chedanavadhabandhanaviparmosalopasahaskr paivir
ti.
[BJT Page 400] [\x 400/]
So santuho hoti kyaparihrikena cvarena kucchiparihrikena piaptena. So yena yeneva pak
ti, samdyeva pakkamati, seyyathpi nma pakkhi sakuo, yena [PTS Page 210] [\q 210/]
yeneva eti, sapattabhrova eti. Evameva bhikkhu santuho hoti kyaparihrikena cvarena k
chiparihrikena piaptena. So yena yeneva pakkamati samdyeva pakkamati. So imin ariyena s
akkhandhena samanngato ajjhatta anavajjasukha paisavedeti.
So cakkhun rpa disv na nimittaggh hoti nnubyajanaggh, yatvdhikaraameta cakkhundri
ranta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati. Ra
khundriya cakkhundriye savara pajjati. Sotena sadda sutv na nimittaggh hoti nnubyaja
atvdhikaraameta sotindriya asavuta viharanta abhijjh domanass ppak akusal dhamm a
ssa savarya paipajjati. Rakkhati sotindriya sotindriye savara pajjati. Ghena gandha
a nimittaggh hoti nnubyajanaggh, yatvdhikaraameta ghindriya asavuta viharanta a
k akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati ghindriya. Ghindri
ti. Jivhya rasa ghyitv na nimittaggh hoti nnubyajanaggh, yatvdhikaraameta jivhind
haranta abhijjh domanass ppak akusal dhamm anvssaveyyu, tassa savarya paipajjati.
ivhindriya jivhindriye savara pajjati. Kyena phohabba phusitv na nimittaggh hoti n
yatvdhikaraameta kyindriya asavuta viharanta abhijjh domanass ppak akusal dhamm
ssa savarya paipajjati. Rakkhati kyindriya. Kyindriye savara pajjati. Manas dhamma
ittaggh hoti nnubyajanaggh, yatvdhikaraameta manindriya asavuta viharanta abhijjh
akusal dhamm anvssaveyyu, tassa savarya paipajjati. Rakkhati manindriya manindriye sa
ajjati. So imin ariyena indriyasavarena samanngato ajjhatta abysekasukha paisavedeti.
So abhikkante paikkante sampajnakr hoti. lokite vilokite sampajnakr hoti. Sammijite p
e sampajnakr hoti. Saghipattacvaradhrae sampajnakr hoti. Asite pte khyite syite
ccrapassvakamme sampajnakr hoti. Gate hite nisinne sutte jgarite bhsite tuhbhve sam
i.
So imin ca ariyena slakkhandhena samanngato imin ca ariyena indriyasavarena samanngato
imin ca ariyena satisampajaena samanngato vivitta sensana bhajati araa rukkhamla
dara giriguha susna vanapattha abbhoksa pallapuja.
So pacchbhatta piaptapaikkanto nisdati pallaka bhujitv uju kya paidhya parimuk
bhijjha loke pahya vigatbhijjhena cetas viharati, abhijjhya citta parisodheti. Bypdapa
sa pahya abypannacitto viharati, sabbapabhtahitnukamp, bypdapados citta parisodhet
ha [PTS Page 211] [\q 211/] pahya vigatathnamiddho viharati lokasa sato sampajno,
hnamiddh citta parisodheti. Uddhaccakukkucca pahya anuddhato viharati ajjhatta suvupas
antacitto uddhaccakukkucc citta parisodheti. Vicikiccha pahya tiavicikiccho viharati.
Akathakath kusalesu dhammesu, vicikicchya citta parisodheti. So ime pacanvarae pahya c
aso upakkilese paya dubbalkarae vivicceva kmehi vivicca akusalehi dhammehi savitakka sa
vicra vivekaja ptisukha vivicca akusalehi dhammehi savitakka savicra vivekaja ptisuk
a jhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodib
ka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekk
ti sato ca sampajno sukhaca kyena paisavedeti. Ya ta ariy cikkhanti upekkhako satim
ihr ti ta tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pubb
ssadomanassna atthagam adukkha asukha upekkhsatiprisuddhi catuttha jhna upasampajj
.
[BJT Page 402] [\x 402/]
So eva samhite citte parisuddhe pariyodte anagae vigatpakkilese mudubhte kammaniye hit
ejappatte pubbenivsnussatiya citta abhininnmeti. So anekavihita pubbenivsa anussar
thda: ekampi jti dvepi jtiyo tisso pi jtiyo catassopi jtiyo pacapi jtiyo dasapi jtiy
i jtiyo tisampi jtiyo cattrsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jti
pi anekepi savaakappe anekepi vivaakappe anekepi savaavivaakappe. Amutrsi evannmo
ao evamhro eva sukhadukkhapaisaved evamyupariyanto. So tato cuto amutra upapdi. Tat
evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto. So tato cuto idhp
Iti skra sauddesa anekavihita pubbenivsa anussarati.
So eva samhite citte parisuddhe pariyodhte anagae vigatpakkilese mudubhte kammaniye hi
nejappatte sattna cutpaptaya citta abhininnmeti. So dibbena cakkhun visuddhena a
kena satte passati cavamne uppajjamne hne pate suvae dubbae sugate duggate yathkamm
te pajnti. Ime vata bhonto satt kyaduccaritena samanngat, vacduccaritena samanngat, m
duccaritena samanngat, ariyna upavdak micchdihik micchdihikammasamdn. Te kyas
ggati vinipta upapann. Ime v pana bhonto satt kyasucaritena samanngat vacsucaritena
at manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn. Te
ugati sagga loka upapannti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte pa
ssati cavamne uppajjamne hne pate suvae dubbae sugate duggate yathkammpage satte pa
So eva samhite citte parisuddhe pariyodto anagae vigatpakkilese mudubhte kammaniye hit
ejappatte savna khayaya citta abhininnmeti. So ida dukkhanti yathbhta pajnti,
i yathbhta pajnti, aya dukkhanirodhoti yathbhta pajnti, aya dukkhanirodhagmin pa
i. Ime savti yathbhta pajnti. Aya savasamudayoti yathbhta pajnti, aya savaniro
aya savanirodhagmin paipadti yathbhta pajnti.
Tassa eva jnato eva passato kmsavpi citta vimuccati, bhavsavpi citta vimuccati, avij
itta vimuccati, vimuttasmi vimuttamiti a hoti. Kh jti vusita brahmacariya kata ka
tyti pajnti.
Eva kho bhikkhave puggalo neva attantapo hoti na attaparitpannuyogamanuyutto, na pa
rantapo hoti na paraparitpannuyogamanuyutto. So anattantapo aparantapo diheva dhamme
nicchto nibbuto stibhto sukhapaisaved brahmabhtena attan viharati.
Ime kho bhikkhave cattro puggal santo savijjamn lokasminti.
4. 4. 5. 9.
(Tahjlinsutta)
49. Taha vo bhikkhave desissmi jlini sarita visaa visattika, yya aya loko uddhasto
ddho tantkulakajto gulguikajto [PTS Page 212] [\q 212/] mujababbajabhto apya du
inipta sasra ntivattati. Ta sutha sdhuka manasi karotha. Bhsissm'ti. Eva bhante
bhagavato paccassosu. Bhagav etadavoca:
Katam ca s bhikkhave tah jlin sarit visa visattik, yya aya loko uddhasto pariyonad
akajto gulguikajto mujababbajabhto apya duggati vinipta sasra ntivattati?
Ahrasa kho panimni bhikkhave tahvicaritni ajjhattikassa updya, ahrasatahvicarit
[BJT Page 404] [\x 404/]
Katamni ahrasa tahvicaritni ajjhattikassa updya? Asmti bhikkhave sati itthasmti hot
sm hoti, aathasmti hoti, asasmti hoti, satasmti hoti, santi hoti, ittha santi hoti, eva
santi hoti, aath santi hoti, apiha santi hoti, api ittha santi hoti, api eva santi ho
ti, api aath santi hoti, bhavissanti hoti, ittha bhavissanti hoti, eva bhavissanti ho
ti, aath bhavissanti hoti. Imni ahrasa tahvicaritni ajjhattikassa updya.
Katamni ahrasa tahvicaritni bhirassa updya? Imin asmti bhikkhave sati imin itthas
n evasmti hoti, imin aathasmti hoti, imin asasmti hoti, imin satasmti hoti, imin sa
, imin ittha santi hoti, imin eva santi hoti, imin aath santi hoti, imin apiha santi
, imin api ittha santi hoti, imin api eva santi hoti, imin api aath santi hoti, imin
issanti hoti, imin ittha bhavissanti hoti, imin eva bhavissanti hoti, imin aath bhavis
nti hoti. Imni ahrasa tahvicaritni bhirassa updya.
Iti ahrasa tahvicaritni ajjhattikassa updya ahrasa tahvicaritni bhirassa updy
khave chattisa tahvicaritni. Iti evarpni attni chattisa tahvicaritni, angatni ch
e 213] [\q 213/] tahvicaritni, paccuppannni chattisa tah vicaritni, aha ca tah
sata hoti.
Aya kho s bhikkhave tahjlin sarit visa visattik, yya aya loko uddhasto pariyonaddh
ajto gulguikajto mujababbajabhto apya duggati vinipta sasra ntivattatti.
[BJT Page 406] [\x 406/]
4. 4. 5. 10
(Pema dosasutta)
50. Cattrimni bhikkhave jyanti. Katamni cattri? Pem pema jyati. Pem doso jyati. Dos
i. Dos doso jyati.
Kathaca bhikkhave pem pema jyati? Idha bhikkhave puggalo puggalassa iho hoti kanto manp
o. Ta pare ihena kantena manpena samudcaranti. Tassa eva hoti: yo kho myya puggalo i
to manpo, ta pare ihena kantena manpena samudcarant' ti so tesu pema janeti. Eva kho
khave pem pema jyati.
Kathaca bhikkhave pem doso jyati? Idha bhikkhave puggalo puggalassa iho hoti kanto ma
npo. Ta pare anihena akantena amanpena samudcaranti. Tassa eva hoti: yo kho myya pugg
iho kanto manpo, ta pare anihena akantena amanpena samudcarant' ti. So tesu dosa jan
va kho bhikkhave pem doso jyati.
Kathaca bhikkhave dos pema jyati idha bhikkhave puggalo puggalassa aniho hoti akanto a
manpo. Ta pare anihena akantena amanpena samudcaranti. Tassa eva hoti: yo kho myya pu
o aniho akanto amanpo, ta pare anihena akantena amanpena samudcarant' ti so tesu pema
ti. Eva kho bhikkhave dos pema jyati.
Kathaca bhikkhave dos doso jyati? Idha bhikkhave puggalo puggalassa aniho hoti akanto
[PTS Page 214] [\q 214/] amanpo ta pare ihena kantena manpena samudcaranti. Tass
a eva hoti: yo kho myya puggalo aniho akanto amanpo, ta pare ihena kantena manpena s
ant ti. So tesu dosa janeti. Eva kho bhikkhave dos doso jyati. Imni kho bhikkhave cattr
i jyanti.
Yasmi bhikkhave samaye bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakk
a savicra vivekaja ptisukha pahama jhna upasampajja viharati, ya pissa pem pema j
a tasmi samaye na hoti. Yopissa pem doso jyati, sopissa tasmi samaye na hoti. Yopiss
a pem doso jyati, sopissa tasmi samaye na hoti. Yampissa dos pema jyati, tampissa tasm
i samaye na hoti. Yopissa dos doso jyati, sopissa tasmi samaye na hoti.
[BJT Page 408] [\x 408/]
Yasmi bhikkhave samaye bhikkhu vitakka vicrana vpasam ajjhatta sampasdana cetaso ekodi
a avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati, yampissa pem
Tampissa tasmi samaye na hoti. Yopissa pem doso jyati, sopissa tasmi samaye na hoti
. Yampissa dos pema jyati, tampissa tasmi samaye na hoti. Yopissa dos doso jyati, sopi
ssa tasmi samaye na hoti.
Yasmi bhikkhave samaye bhikkhu ptiy ca virg upekkhako ca viharati sato ca sampajno. Su
kha ca kyena paisavedeti. Ya ta ariy cikkhanti upekkhako satim sukhavihrti ta tati
mpajja viharati, yampissa pem pema jyati. Tampissa tasmi samaye na hoti. Yopissa pem
jyati, doso jyati, sopissa tasmi samaye na hoti. Yampissa dos pema jyati, tampissa tas
mi samaye na hoti. Yopissa dos doso jyati, sopissa tasmi samaye na hoti.
Yasmi bhikkhave samaye bhikkhu sukhassa ca pah dukkhassa ca pah pubbeva somanassadomana
ssna atthagam adukkha asukha upekkhsatiprisuddhi ta catuttha jhna upasampajja vih
ssa pem pema jyati. Tampissa tasmi samaye na hoti. Yopissa pem doso jyati, sopissa tas
mi samaye na hoti. Yampissa dos pema jyati, tampissa tasmi samaye na hoti. Yopissa do
s doso jyati, sopissa tasmi samaye na hoti.
Yasmi bhikkhave samaye bhikkhu savna khay ansava cetovimutti pavimutti diheva dh
chikatv upasampajja viharati, yampissa pem pema jyati, tampissa paha hoti. Ucchinnamla
tthukata anabhvakata yati anuppdadhamma. Yopissa pem doso jyati sopissa paho hoti,
mlo tlvatthukato anabhvakato yati anuppdadhammo. Yampissa dos pema jyati, tampissa p
ucchinnamla tlvatthukata anabhvakata yati anuppdadhamma. Yopissa dos doso jyati,
hoti ucchinnamlo tlvatthukato anabhvakato yati anuppdadhammo.
Aya vuccati bhikkhave bhikkhu nevusseneti nappaisseneti na dhpyani na pajjalati na a
pajjhyati.
Kathaca bhikkhave bhikkhu usseneti? Idha bhikkhave bhikkhu rpa attato samanupassati
, rpavanta v attna, attani v rpa, rpasmi v attna. Vedana attato samanupassati, [
[\q 215/] vedanvanta v attna attani v vedana, vedanya v attna. Saa attato s
savanta v attna, attani v saa, saya v attna. Sakhre attato samanupassati, s
hre, sakhresu v attna. Via attato samanupassati, viavanta v attna, attani v
bhikkhu usseneti.
[BJT Page 410] [\x 410/]
Kathaca bhikkhave bhikkhu na usseneti? Idha bhikkhave bhikkhu na rpa attato samanup
assati, na rpavanta v attna, na attani v rpa, na rpasmi v attna. Na vedana attat
i, na vedanvanta v attna, na attani v vedana, na vedanya v attna. Na saa attato
na savanta v attna, na attani v saa, na saya v attna. Na sakhre attato sam
v attna, na attani v sakhre, na sakhresu v attna. Na via attato samanupassati,
ttani v via, na viasmi v attna. Eva kho bhikkhave bhikkhu na usseneti.
Kathaca bhikkhave bhikkhu paisseneti? Idha bhikkhave bhikkhu akkosanta paccakkosati
, rosanta pairosati, bhaanta paibhaati. Eva kho bhikkhave bhikkhu paisseneti.
Kathaca bhikkhave bhikkhu na paisseneti? Idha bhikkhave bhikkhu akkosanta na paccak
kosati, rosanta na pairosati, bhaanta na paibhaati. Eva kho bhikkhave bhikkhu na pai
i.
Kathaca bhikkhave bhikkhu dhpyati? Asmti bhikkhave sati itthasmti hoti, evasmti hoti,
aathasmti hoti, asasmti hoti, satasmti hoti, santi hoti, ittha santi hoti, eva santi ho
ti, aath santi hoti, apiha santi hoti, api ittha santi hoti, api eva santi hoti, api
aath santi hoti, bhavissanti hoti, ittha bhavissanti hoti, eva bhavissanti hoti, aath
avissanti hoti. Eva kho bhikkhave bhikkhu dhpyati.
Kathaca bhikkhave bhikkhu na dhpyati? Asmti bhikkhave asati itthasmti na hoti, aathasm
na hoti, asasmti na hoti, satasmti na hoti, santi na hoti, ittha santi na hoti, ev
a santi na hoti, aath santi na hoti, apiha santi na hoti, api ittha santi na hoti, ap
i eva santi na hoti, api aath [PTS Page 216] [\q 216/] santi na hoti, bhavissan
ti na hoti, ittha bhavissanti na hoti, eva bhavissanti na hoti, aath bhavissanti na h
oti. Eva kho bhikkhave bhikkhu na dhpyati.
[BJT Page 412] [\x 412/]
Kathaca bhikkhave bhikkhu pajjalati? Imin asmti bhikkhave sati imin itthasmti hoti, i
min evasmti hoti imin aathasmti hoti, imin asasmti hoti, imin satasmti hoti, imin s
i, imin ittha santi hoti, imin eva santi hoti, imin aath santi hoti, imin apiha santi
i, imin api ittha santi hoti, imin api eva santi hoti, imin api aath santi hoti, imin
vissanti hoti, imin ittha bhavissanti hoti, imin eva bhavissanti hoti, imin aath bhavi
anti hoti. Eva kho bhikkhave bhikkhu pajjalati.
Kathaca bhikkhave bhikkhu na pajjalati? Imin asmti bhikkhave asati imin itthasmti na
hoti, imin evasmti na hoti, imin aathasmti na hoti, imin asasmti na hoti, imin satasm
hoti, imin santi na hoti, imin ittha santi na hoti, imin eva santi na hoti, imin aath
nti na hoti imin apiha santi na hoti, imin api ittha santi na hoti, imin api eva sant
i na hoti, imin api aath santi na hoti, imin bhavassanti na hoti, imin ittha bhavissant
i na hoti, imin eva bhavissanti na hoti, imin aath bhavissanti na hoti. Eva kho bhikkha
ve bhikkhu na pajjalati.
Kathaca bhikkhave bhikkhu apajjhyati? Idha bhikkhave bhikkhuno asmimno paho na hoti,
ucchinnamlo tlvatthukato anabhvakato. yati uppdadhammo. Eva bhikkhave bhikkhu apajjhy

Kathaca bhikkhave bhikkhu na apajjhyati? Idha bhikkhave bhikkhuno asmimno paho hoti,
ucchinnamlo tlvatthukato anabhvakato yati anuppdadhammo. Eva kho bhikkhave bhikkhu na
ajjhyatti.
Mahvaggo pacamo. *
Mahpasako catuttho.
* Tassuddna: machasa.
"Sotnugata hna bhaddiya smga vappash ca
Mallika attantapo tah pemena ca das teti. "
[BJT Page 414] [\x 414/]
5. Pacama mahpasako
1. Sappurisavaggo.
4. 5. 1. 1.
(Sappurisasutta)
(Svatthinidna)
1. [PTS Page 217] [\q 217/] asappurisaca vo bhikkhave desissmi asappurisena a
sappurisataraca, sappurisaca sappurisena sappurisataraca. Ta sutha sdhuka manasi karot
bhsissmti. Eva bhante' ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco ptipt hoti, adinndy hoti, kmesu
chcr hoti, musvd hoti, surmerayamajjapamdahy hoti. Aya vuccati bhikkhave asappuri
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan ca ptipt
hoti, paraca ptipte samdapeti. Attan ca adinndy hoti, paraca adinndne samdapeti.
micchcr hoti, paraca kmesu micchcre samdapeti. Attan musvd hoti, paraca musvde
a surmerayamajjapamdahy hoti, paraca surmerayamajjapamdahne samdapeti. Aya vucca
sappurisena asappurisataro:
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco ptipt paivirato hoti, adinndn pa
to hoti, kmesu micchcr paivirato hoti, musvd paivirato hoti, surmerayamajjapamdah
i. Aya vuccati bhikkhave sappuriso.
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attan ca ptipt pai
virato hoti, paraca ptipt veramaiy samdapeti. Attan ca adinndn paivirato hoti, p
maiy samdapeti. Attan ca kmesu micchcr paivirato hoti, paraca kmesu micchcr vera
ttan ca musvd paivirato hoti, paraca musvd veramaiy samdapeti. Attan ca surmeray
ato hoti, paraca surmerayamajjapamdahn samdapeti. Aya vuccati bhikkhave sappurisena s
risataroti.
[BJT Page 416] [\x 416/]
4. 5. 1. 2.
(Dutiya sappurisasutta)
2. [PTS Page 218] [\q 218/] asappurisaca vo bhikkhavo desissmi asappurisena a
sappurisataraca, sappurisaca sappurisena sappurisataraca. Ta sutha sdhuka manasi karot
bhsissmti. Eva bhante' ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco assaddho hoti, ahiriko hot
i, anottapp hoti, appassuto hoti, kusto hoti, muhassat hoti, duppao hoti. Aya vuccati
ikkhave asappuriso.
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan ca a
ssaddho hoti, paraca assaddhiye samdapeti. Attan ca ahiriko hoti, paraca ahirikatya s
amdapeti. Attan ca anottapp hoti, paraca anottappe samdapeti. Attan ca appassuto hoti,
paraca appassute samdapeti. Attan ca kusto hoti, paraca kosajje samdapeti. Attan ca mu
ssat hoti, paraca muhasacce samdapeti. Attan ca duppao hoti, paraca duppaatya sam
uccati bhikkhave asappurisena asappurisataro.
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco saddho hoti, hirim hoti, ott
app hoti, bahussuto hoti, raddhaviriyo hoti, satim hoti, paav hoti. Aya vuccati bhikkha
ve sappuriso.
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attan ca sad
dhsampanno hoti. Paraca saddhsampadya samdapeti. Attan ca hirim hoti, paraca hirimaty
mdapeti attan ca ottapp hoti, paraca ottappe samdapeti. Attan ca bahussuto hoti. Paraca
bhusacce samdapeti. Attan ca raddhaviriyo hoti, paraca viriyramhe samdapeti. Attan ca
pahitasat hoti, paraca satipahne samdapeti. Attan ca pasampanno hoti, paraca pa
Aya vuccati bhikkhave sappurisena sappurisataroti.
4. 5. 1. 3.
( Tatiya sappurisasutta)
3. Asappurisaca vo bhikkhave desissmi, asappurisena [PTS Page 219] [\q 219/]
asappurisataraca, sappurisaca sappurisena sappurisataraca? Ta sutha sdhuka manasi karo
a bhsissmti. Eva bhante' ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
[BJT Page 418] [\x 418/]
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco ptipt hoti adinndy hoti. Kmesu
hcr hoti. Musvd hoti. Pisuvco hoti. Pharusvco hoti samphappalp hoti. Aya vuccati
ppuriso.
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan ca ptipt
hoti, paraca ptipte samdapeti. Attan ca adinndy hoti, paraca adinndne samdapeti,
micchcr hoti, paraca kmesu micchcre samdapeti. Attan ca musvd hoti, paraca musv
an ca pisuvco hoti, paraca pisuya vcya samdapeti. Attan ca pharusvco hoti, parac
amdapeti. Attan ca samphappalp hoti, paraca samphappalpe samdapeti. Aya vuccati bhikkh
e asappurisena asappurisataro.
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco ptipt paivirato hoti. Adinndn pa
to hoti. Kmesu micchcr paivirato hoti. Musvd paivirato hoti. Pisuvc paivirato ho
rato hoti. Samphappalpal paivirato hoti. Aya vuccati bhikkhave sappuriso.
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attan ca ptipt pai
virato hoti, paraca ptipt veramaiy samdapeti. Attan ca adinndn paivirato hoti, p
maiy samdapeti. Attan ca kmesu micchcr paivirato hoti, paraca ca kmesu micchcr v
. Attan ca musvd paivirato hoti, paraca musvd veramaiy samdapeti. Attan ca pisu
paraca pisuvc veramaiy samdapeti. Attan ca pharusvc paivirato hoti, paraca pharu
ti, attan ca samphappalp paivirato hoti, paraca samphappalp veramaiy samdapeti. Aya
bhikkhave sappurisena sappurisataroti.
4. 5. 1. 4.
(Catuttha sappurisa sutta)
4. Asappurisaca vo bhikkhave desissmi asappurisena [PTS Page 220] [\q 220/] a
sappurisataraca sappurisaca sappurisena sappurisataraca. Ta sutha sdhuka manasikarotha
hsissmti. Eva bhante' ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco ptipt hoti. Adinndy hoti. Kmesu
chcr hoti. Musvd hoti. Pisuvco hoti. Pharusvco hoti. Samphappalp hoti. Abhijjhlu
itto hoti. Micchdihiko hoti. Aya vuccati bhikkhave asappuriso.
[BJT Page 420] [\x 420/]
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan ca ptipt
hoti, paraca ptipte samdapeti. Attan ca adinndy hoti, paraca adinndne samdapeti.
micchcr hoti, paraca kmesu micchcre samdapeti. Attan ca musvd hoti, paraca musv
an ca pisuvco hoti, paraca pisuya vcya samdapeti. Attan ca pharusvco hoti, parac
amdapeti, attan ca samphappalp hoti, paraca samphappalpe samdapeti. Attan ca abhijjhl
ti, paraca abhijjhya samdapeti. Attan ca bypannacitto hoti, paraca bypde samdapeti. A
ca micchdihiko hoti, paraca micchdihiy samdapeti. Aya vuccati bhikkhave asappurisena
urisataro.
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco ptipt paivirato hoti. Adinndn pa
to hoti. Kmesu micchcr paivirato hoti. Musvd paivirato hoti. Pisuvc paivirato ho
rato hoti. Samphappalp paivirato hoti. Anabhijjhlu hoti, abypannacitto hoti. Sammdihik
hoti. Aya vuccati bhikkhave sappuriso.
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attan ca ptipt pai
virato hoti, paraca ptipt veramaiy samdapeti. Attan ca adinndn paivirato hoti, p
maiy samdapeti. Attan ca kmesu micchcr paivirato hoti, paraca ca kmesu micchcr v
. Attan ca musvd paivirato hoti, paraca musvd veramaiy samdapeti. Attan ca pisu
paraca pisuvc veramaiy samdapeti. Attan ca pharusvc paivirato hoti, paraca pharu
ti. Attan ca samphappalp paivirato hoti, paraca samphappalp veramaiy samdapeti. Atta
abhijjhlu hoti. Paraca anabhijjhya samdapeti. Attan ca abypannacitto hoti. Paraca abyp
samdapeti. Attan ca sammdihiko hoti. Paraca sammdihiy samdapeti. Aya vuccati bhikk
risena sappurisataroti.
4. 5. 1. 5.
(Pacama sappurisa sutta)
5. Asappurisaca vo bhikkhave desissmi asappurisena asappurisataraca sappurisaca sapp
urisena sappurisataraca. Ta sutha sdhuka manasikarotha bhsissmti. Eva bhante'ti kho
kkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchdihiko hoti. Micchsakappo
hoti. Micchvco hoti. Micchkammanto hoti. Micchjvo hoti. Micchvymo hoti. Micchsat ho
hsamdh hoti. [PTS Page 221] [\q 221/] aya vuccati bhikkhave asappuriso.
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan ca m
icchdihiko hoti. Paraca micchdihiy samdapeti. Attan ca micchsakappo hoti. Paraca
samdapeti. Attan ca micchvco hoti. Paraca micchvcya samdapeti. Attan ca micchkamman
Paraca micchkammante samdapeti. Attan ca micchjvo hoti. Paraca micchjve samdapeti
micchvymo hoti. Paraca micchvyme samdapeti. Attan ca micchsati hoti. Paraca micchs
ti. Attan ca micchsamdhi hoti. Paraca micchsamdhimhi samdapeti. Aya vuccati bhikkhave
appurisena asappurisataro.
[BJT Page 422] [\x 422/]
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammdihiko hoti. Sammsakappo hot
i. Sammvco hoti. Sammkammanto hoti. Sammjvo hoti. Samm vymo hoti. Sammsati hoti. Sam
hoti. Aya vuccati bhikkhave sappuriso.
Katamo bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco sammdihiko hoti,
paraca sammdihiy samdapeti. Attan ca sammsakappo hoti. Paraca samm sakappe samdap
sammvco hoti, paraca sammvcya samdapeti. Attan ca sammkammanto hoti, paraca sammka
amdapeti. Attan ca sammjvo hoti, paraca sammjve samdapeti. Attan ca sammvymo hot
samdapeti. Attan ca sammsat hoti, paraca sammsatiy samdapeti. Attan ca sammsamdh
a sammsamdhimhi samdapeti. Aya vuccati bhikkhave sappurisena sappurisataroti.
4. 5. 1. 6.
(Chaha sappurisa sutta)
6. Asappurisaca vo bhikkhave desissmi asappurisena asappurisataraca sappurisaca sapp
urisena sappurisataraca. Ta sutha sdhuka manasi karotha bhsissmti. Eva bhante'ti kho
ikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchdihiko hoti, micchsakappo
hoti, micchvco hoti, micchkammanto hoti, micchjvo hoti, micchvymo hoti, micchsat ho
hsamdh hoti, micch hoti, micchvimutt hoti, aya vuccati bhikkhave asappuriso.
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attan [PTS
Page 222] [\q 222/] micchdihiko hoti, paraca micachdihiy samdapeti. Attan ca m
ppo hoti, paraca micchsakappe samdapeti. Attan ca micchvco hoti, paraca micchvcya s
Attan ca micchjvo hoti, paraca micchjve samdapeti. Attan ca micchsati hoti paraca
samdapeti. Attan ca micchsamdhi hoti, paraca micchsamdhimhi samdapeti. Attan ca micch
raca micche samdapeti. Attan ca micchvimutt hoti, paraca micchvimuttiy samdapeti.
bhikkhave asappurisena asappurisataro.
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammdihiko hoti. Sammsakappo hot
i. Sammvco hoti. Sammkammanto hoti. Sammjvo hoti. Samm vymo hoti. Sammsat hoti. Sam
. Samm hoti. Sammvimutt hoti. Aya vuccati bhikkhave sappuriso.
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attan ca sam
mdihiko hoti, paraca sammdihiy samdapeti. Attan ca sammsakappo hoti, paraca samm
ti. Attan ca sammvco hoti, paraca sammvcya samdapeti. Attan ca samm kammanto hoti, p
ammkammante samdapeti. Attan ca sammjvo hoti, paraca sammjve samdapeti. Attan ca s
paraca sammsatiy samdapeti. Attan ca sammsamdh hoti, paraca sammsamdhimhi samdape
a samm hoti, paraca samme samdapeti. Attan ca sammvimutt hoti, paraca sammvimu
uccati bhikkhave sappurisena sappurisataroti.
[BJT Page 424] [\x 424/]
4. 5. 1. 7.
(Pahama ppa kalyasutta)
7. Ppaca vo bhikkhave desissmi ppena ppataraca kalyaca kalyena kalyataraca. Ta
arotha bhsissmti. Eva bhante' ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave ppo? Idha bhikkhave ekacco ptipt hoti. Adinndy hoti. Kmesu micch
Musvd hoti. Pisuvco hoti. Pharusvco hoti. Samphappalp hoti. Abhijjhlu hoti. Bypann
i. Micchdihiko hoti. Aya vuccati bhikkhave ppo.
Katamo ca bhikkhave ppena ppataro? Idha bhikkhave ekacco attan ca ptipt hoti. Paraca
amdapeti. Attan ca adinndy hoti. Paraca adinndne samdapeti. Attan ca kmesu micchc
kmesu micchcre samdapeti. Attan ca musvd hoti, paraca musvde samdapeti. Attan ca
paraca pisuya vcya samdapeti. Attan ca pharusvco hoti, paraca pharusya vcya samd
samphappalp hoti, paraca samphappalpe samdapeti. Attan ca abhijjhlu hoti, paraca abhi
hya samdapeti. Attan ca bypannacitto hoti, paraca bypde samdapeti. Attan ca micchdi
, paraca micchdihiy samdapeti. Aya vuccati bhikkhave ppena ppataro.
Katamo ca bhikkhave kalyo? Idha bhikkhave ekacco ptipt paivirato hoti. Adinndn pai
i. Kmesu micchcr paivirato hoti. Musvd paivirato hoti. Pisuvc paivirato hoti. Ph
oti. Samphappalp paivirato hoti. Anabhijjhlu hoti. Abypannacitto hoti. Sammdihiko hoti
[PTS Page 223] [\q 223/] aya vuccati bhikkhave kalyo.
Katamo ca bhikkhave kalyena kalyataro? Idha bhikkhave ekacco attan ca ptipt paivira
paraca ptipt veramaiy samdapeti. Attan ca adinndn paivirato hoti, paraca adinn
Attan ca kmesu micchcr paivirato hoti, paraca kmesu micchcr veramaiy samdapeti.
virato hoti, paraca musvd veramaiy samdapeti. Attan ca pisuvc paivirato hoti, par
y samdapeti. Attan ca pharusvc paivirato hoti, paraca pharusvc veramaiy samdapet
phappalp paivirato hoti, paraca samphappalp veramaiy samdapeti. Attan ca anabhijjhl
paraca anabhijjhya samdapeti. Attan ca abypannacitto hoti, paraca abypde samdapeti. A
ca sammdihiko hoti, paraca sammdihiy samdapeti. Aya vuccati bhikkhave kalyena kaly
4. 5. 1. 8
(Dutiya ppa kalyasutta)
8. Ppaca vo bhikkhave desissmi ppena ppataraca kalyaca kalyena kalyataraca. Ta
arotha bhsissmti. Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave ppo? Idha bhikkhave ekacco micchdihiko hoti. Micchsakappo hoti. Mi
cchvco hoti. Micchkammanto hoti. Micchjvo hoti. Micchvymo hoti. Micchsat hoti. Micc
. Micch hoti. Micchvimutt hoti. Aya vuccati bhikkhave ppo.
Katamo ca bhikkhave ppena ppataro? Idha bhikkhave ekacco attan ca micchdihiko hoti, pa
raca micchdihiy samdapeti. Attan ca micchsakappo hoti, paraca micachsakappe samda
a micchvco hoti, paraca micchvcya samdapeti. Attan ca micchkammanto hoti paraca micc
te samdapeti. Attan ca micchjvo hoti. Paraca micchjve samdapeti. Attan ca micchvy
a micchvyme samdapeti. Attan ca micchsat hoti. Paraca micchsatiy samdapeti. Attan
h hoti. Paraca micchsamdhimhi samdapeti. Attan ca micch hoti, paraca micche sa
cachvimutt hoti, paraca micchvimuttiy samdapeti. Aya vuccati bhikkhave ppena ppataro.
Katamo ca bhikkhave kalyo? Idha bhikkhave ekacco sammdihiko hoti. Sammsakappo hoti. Sam
mvco hoti. Sammkammanto hoti. Sammjvo hoti. Samm vymo hoti. Sammsat hoti. Sammsam
. Sammvimutt hoti. Aya vuccati bhikkhave kalyo.
[BJT Page 426] [\x 426/]
Katamo bhikkhave kalyena kalyataro? Idha bhikkhave ekacco attan ca sammdihiko hoti. Pa
a sammdihiy samdapeti. Attan ca sammsakappo hoti, paraca samm sakappe samdapeti. A
mvco hoti, paraca sammvcya samdapeti. Attan ca sammkammanto hoti, paraca sammkamman
eti. Attan ca sammjvo hoti, paraca sammjve samdapeti. Attan ca sammvymo hoti, par
apeti. Attan ca sammsat hoti, paraca sammsatiy samdapeti. Attan ca sammsamdh hoti,
mmsamdhimhi samdapeti. Attan ca samm hoti. Paraca samme samdapeti. Attan ca sa
sammvimuttiy samdapeti. Aya vuccati bhikkhave kalyena kalyataroti.
4. 5. 1. 9.
(Pahama ppadhamma kalyadhamma sutta)
9. Ppadhammaca vo bhikkhave desissmi ppadhammena [PTS Page 224] [\q 224/] ppadha
mmataraca kalyadhammaca kalyadhammena kalyadhammataraca. Ta sutha sdhuka manasik
Eva bhante'ti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca:
Katamo ca bhikkhave ppadhammo? Idha bhikkhave ekacco ptipt hoti. Adinndy hoti. Kmesu
hoti. Musvd hoti. Pisuvco hoti. Pharusvco hoti. Samphappalp hoti. Abhijjhl hoti. B
hoti. Micchdihiko hoti. Aya vuccati bhikkhave ppadhammo.
Katamo ca bhikkhave ppadhammataro? Idha bhikkhave ekacco attan ca ptipt hoti. Paraca p
samdapeti. Attan ca adinndy hoti, paraca adinndne samdapeti. Attan ca kmesu micchc
a kmesu micchcre samdapeti. Attan ca musvd hoti, paraca musvde samdapeti. Attan c
paraca pisuya vcya samdapeti. Attan ca pharusvco hoti, paraca pharusya vcya sam
a samphappalp hoti, paraca samphappalpe samdapeti. Attan ca abhijjhlu hoti, paraca abh
jhya samdapeti. Attan ca bypannacitto hoti, paraca bypde samdapeti. Attan ca micchdi
i, paraca micchdihiy samdapeti. Aya vuccati bhikkhave ppadhammena ppadhammataro.
Katamo ca bhikkhave kalyadhammo? Idha bhikkhave ekacco ptipt paivirato hoti. Adinndn
to hoti. Kmesu micchcr paivirato hoti. Musvd paivirato hoti. Pisuvc paivirato ho
rato hoti. Samphappalp paivirato hoti. Anabhijjhlu hoti. Abypannacitto hoti. Sammdihik
hoti. Aya vuccati bhikkhave kalyadhammo.
Katamo ca bhikkhave kalyadhammena kalyadhammataro? Idha bhikkhave ekacco attan ca ptip
virato hoti, paraca ptipt veramaiy samdapeti. Attan ca adinndn paivirato hoti, p
maiy samdapeti. Attan ca kmesu micchcr paivirato hoti, paraca kmesu micchcr vera
ttan ca musvd paivirato hoti, paraca musvd veramaiy samdapeti. Attan ca pisuvc
aca pisuvc veramaiy samdapeti. Attan ca pharusvc paivirato hoti, paraca pharusv
Attan ca samphappalp paivirato hoti, paraca samphappalp veramaiy samdapeti. Attan
ijjhlu hoti, paraca anabhijjhya samdapeti. Attan ca abypannacitto hoti. Paraca abypde
apeti. Attan ca sammdihiko hoti, paraca sammdihiy samdapeti. Aya vuccati bhikkhave
ena kalyadhammataroti.
4. 5. 1. 10
(Dutiya ppadhamma kalyadhamma sutta)
10. Ppadhammaca vo bhikkhave desissmi ppadhammena ppadhammataraca kalyadhammaca kaly
na kalyadhammataraca.
Ta sutha sdhuka manasikarotha bhsissmti. Eva bhante'ti kho te bhikkh bhagavato pacca
Bhagav etadavoca:
Katamo ca bhikkhave ppadhammo? Idha bhikkhave ekacco micchdihiko hoti. Micchsakappo ho
ti. Micchvco hoti. Micchkammanto hoti. Micchjvo hoti. Micchvymo hoti. Micchsat hoti
mdh hoti. Micch hoti. Micchvimutt hoti. Aya vuccati bhikkhave ppadhammo.
[BJT Page 428] [\x 428/]
Katamo ca bhikkhave ppadhammena ppadhammataro? Idha bhikkhave ekacco attan ca micchd
ihiko hoti, [PTS Page 225] [\q 225/] paraca micchdihiy samdapeti. Attan ca micch
o hoti, paraca micachsakappe samdapeti. Attan ca micchvco hoti, paraca micchvcya sa
Attan ca micchkammanto hoti, paraca micchkammante samdapeti. Attan ca micchjvo hoti,
a micchjve samdapeti. Attan ca micchvymo hoti, paraca micchvyme samdapeti. Attan
i. Paraca micchsatiy samdapeti. Attan ca micchsamdh hoti, paraca micchsamdhimhi sam
ttan ca micch hoti, paraca micche samdapeti. Attan ca micachvimutt hoti, parac
peti. Aya vuccati bhikkhave ppadhammena ppadhammataro.
Katamo ca bhikkhave kalyadhammo? Idha bhikkhave ekacco sammdihiko hoti. Sammsakappo hot
i. Sammvco hoti. Sammkammanto hoti. Sammjvo hoti. Samm vymo hoti. Sammsat hoti. Sam
. Samm hoti. Sammvimutt hoti. Aya vuccati bhikkhave kalyadhammo.
Katamo ca bhikkhave kalyadhammena kalyadhammataro? Idha bhikkhave ekacco attan ca sam
mdihiko hoti. Paraca sammdihiy samdapeti. Attan ca sammsakappo hoti, paraca samm
ti. Attan ca sammvco hoti, paraca sammvcya samdapeti. Attan ca sammkammanto hoti, pa
mmkammante samdapeti. Attan ca sammjvo hoti, paraca sammjve samdapeti. Attan ca sa
paraca sammvyme samdapeti. Attan ca sammsat hoti, paraca sammsatiy samdapeti. Atta
h hoti, paraca sammsamdhimhi samdapeti. Attan ca samm hoti, paraca samme samd
mutt hoti, paraca sammvimuttiy samdapeti. Aya vuccati bhikkhave kalyadhammena kalyad
aroti.
Sappurisavaggo pahamo. *
Tassuddna:
Sikkhpadaca assaddha sattakamma atho ca dasakamma
Ahagica dasamagga dve ppadhamm apare dveti. Machasa.
[BJT Page 430. [\x 430/] ]
2. Parisasobhanavaggo
4. 5. 2. 1.
(Parisasobhanasutta)
(Svatthinidna)
11. Cattro'me bhikkhave parisadsan. Katame cattro?
Bhikkhu bhikkhave dusslo ppadhammo parisadsano. Bhikkhun bhikkhave dussl ppadhamm pari
dsan. Upsako bhikkhave dusslo ppadhammo parisadsano. Upsik bhikkhave dussl ppadhamm
n. Ime kho bhikkhave cattro parisadusanti.
Cattrome bhikkhave parisasobhan. Katame cattro?
Bhikkhu bhikkhave slav kalyadhammo [PTS Page 226] [\q 226/] parisasobhano. Bhik
khun bhikkhave slavat kalyadhamm parisasobhan. Upsako bhikkhave slav kalyadhammo p
no upsik bhikkhave slavat kalyadhamm parisasobhan. Ime kho bhikkhave cattro parisasob
.
4. 5. 2. 2.
(Pahama niraya sagganikkhittasutta)
12. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Kyaduccaritena, vacduccaritena, manoduccaritena, micchdihiy. Imehi kho bhikkhave cathi
dhammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Kyasucaritena, vacsucaritena, manosucaritena, sammdihiy, imehi kho bhikkhave cathi dham
mehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 432] [\x 432/]
(Dutiya niraya sagga nikkhittasutta)
13. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Kyaduccaritena, vacduccaritena, manoduccaritena, akataut akatavedit. Imehi kho bhikkha
ve cathi dhammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Kyasucaritena, vacsucaritena, manosucaritena, kataut katavedit. Imehi kho bhikkhave ca
thi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 5. 2. 4.
(Tatiya niraya sagga nikkhitta sutta)
14. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Ptipt hoti. Adinndy hoti. Kmesu micchcr hoti. Musvd hoti. Imehi kho bhikkhave c
anngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Ptipt paivirato hoti. Adinndn paivirato hoti. Kmesu micchcr paivirato hoti. Mus
mehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 5. 2. 5.
(Catuttha niraya sagga nikkhitta sutta)
15. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
[PTS Page 227] [\q 227/] micchdihiko hoti. Micchsakappo hoti. Micchvco hoti. Micch
ammanto hoti. Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva n
irayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Sammdihiko hoti. Sammsakappo hoti. Sammvco hoti. Sammkammanto hoti. Imehi kho bhikkhav
cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 434] [\x 434/]
4. 5. 2. 6.
(Pacama niraya sagga nikkhitta sutta)
16. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Micchjvo hoti. Micchvymo hoti. Micchsati hoti. Micchsamdh hoti. Imehi kho bhikkhave
hammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Sammjvo hoti. Sammvymo hoti. Sammsat hoti. Sammsamdh hoti. Imehi kho bhikkhave cat
i samanngato yathbhata nikkhitto eva saggeti.
4. 5. 2. 7.
(Chahama niraya sagga nikkhitta sutta)
17. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Adihe dihavd hoti. Asute sutavd hoti. Amute mutavd hoti. Avite vitavd hoti.
thi dhammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? Adi
adihavd hoti. Asute asutavd hoti. Amute amutavd hoti. Avite avitavd hoti. Ime
athi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 5. 2. 8.
(Sattama niraya sagga nikkhitta sutta)
18. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye? Katamehi cathi
?
Dihe adihavd hoti. Sute asutavd hoti. Mute amutavd hoti. Vite avitavd hoti.
thi dhammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? Dih
dihavd hoti. Sute sutavd hoti. Mute mutavd hoti. Vite vitavd hoti. Imehi kho b
mehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 436] [\x 436/]
4. 5. 2. 9.
(Ahama niraya sagga nikkhitta sutta)
19. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Assaddho hoti. Dusslo hoti. Ahiriko hoti. Anottapp hoti. Imehi kho bhikkhave cathi
dhammehi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? Sad
dho hoti. Slav hoti. Hirim hoti. Ottapp hoti. Imehi kho bhikkhave cathi dhammehi sama
nngato yathbhata nikkhitto eva saggeti.
5. 2. 10.
(Navama niraya sagga nikkhitta sutta)
20. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Assaddho hoti. Dusslo hoti. Kusto hoti. Duppao hoti. Imehi kho bhikkhave cathi dhamme
hi samanngato yathbhata nikkhitto eva nirayeti.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? [PT
S Page 228] [\q 228/] saddh hoti. Slav hoti. raddhaviriyo hoti. Paav hoti. Imehi k
ho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
Parisasobhanavaggo dutiyo. *
* Tassuddna:
Paris dihiakataut ptiptpi dve magg
Dve vohrakath vutt ahirika duppaena vti machasa.
[BJT Page 438] [\x 438/]
3. Sucaritavaggo.
4. 5. 3. 1.
(Vacsucaritasutta)
(Svatthinidna)
21. Cattrimni bhikkhave vacduccaritni. Katamni cattri?
Musvdo, pisuvc, pharusvc, samphappalpo. Imni kho bhikkhave cattri vacduccaritni.
Cattrimni bhikkhave vacsucaritni. Katamni cattri?
Saccavc, apisuvc, sahavc, mattbhassa. Imni kho bhikkhave cattri vacsucaritni.
4. 5. 3. 2.
(Pahama blapaitasutta)
22. [PTS Page 229] [\q 229/] cathi bhikkhave dhammehi samanngato blo abyatto,
asappuriso khata upahata attna pariharati. Svajjo ca hoti snuvajjo vina. Bahuca apu
Katamehi cathi?
Kyaduccaritena, vacduccaritena, manoduccaritena, micchdihiy. Imehi kho bhikkhave cathi
dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo ca ho
ti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti. Ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Kyasucaritena, vacsucaritena, manosucaritena, sammdihiy. Imehi kho bhikkhave cathi dham
mehi samanngato paito byatto sappuriso akkhata anupahata attna pariharati. Anavajjo ca
hoti ananuvajjo vina. Bahuca pua pasavatti.
[BJT Page 440] [\x 440/]
4. 5. 3. 3.
(Dutiya bla paita sutta)
23. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Kyaduccaritena, vacduccaritena, manoduccaritena, akataut akataveditya. Imehi kho bhikk
have cathi dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. S
ajjo ca hoti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Kyasucaritena, vacsucaritena, manosucaritena, kataut kataveditya. Imehi kho bhikkhave
cathi dhammehi samanngato paito byatto sappuriso akkhata anupahata attna pariharati. A
vajjo ca hoti ananuvajjo vina. Bahuca pua pasavat ti.
4. 5. 3. 4.
(Tatiya bla paita sutta)
24. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati, svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Ptipt hoti. Adinndy hoti. Kmesu micchcr hoti. Musvd hoti. Imehi kho bhikkhave c
anngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo ca hoti snuvajjo
ina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Ptipt paivirato hoti. Adinndn paivirato hoti. Kmesu micchcr paivirato hoti. Mus
mehi kho bhikkhave cathi dhammehi samanngato paito byatto sappuriso akkhata anupahata
attna pariharati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavatti.
4. 5. 3. 5.
(Catuttha bla paita sutta)
Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna parihara
ti. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Micchdihiko hoti. Micchsakappo hoti. Micchvco hoti. Micchkammanto hoti. Imehi kho bhik
ave cathi dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. S
jjo ca hoti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Sammdihiko hoti. Sammsakappo hoti. Sammvco hoti. Sammkammanto hoti. Imehi kho bhikkhav
cathi dhammehi samanngato paito byatto sappuriso akkhata anupahata attna pariharati. A
vajjo ca hoti ananuvajjo vina. Bahuca pua pasavatti.
[BJT Page 442] [\x 442/]
4. 5. 3. 6.
(Pacama bla paita sutta)
26. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Micchjvo hoti. Micchvymo hoti. Micchsat hoti. Micchsamdh hoti. Imehi kho bhikkhave
mmehi samanngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo ca hoti.
Snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? Sam
mjvo hoti, sammvymo hoti, sammsati hoti, sammsamdh hoti. Imehi kho bhikkhave cathi
samanngato paito byatto sappuriso akkhata anupahata attna pariharati. Anavajjo ca hoti
ananuvajjo vina. Bahuca pua pasavatti.
4. 5. 3. 7.
(Chaha bla paita sutta)
27. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti. Snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Adihe dihavd hoti. Asute sutavd hoti. Amute mutavd hoti. Avite vitavd hoti.
thi dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo
hoti. Snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Adihe adihavd hoti. Asute asutavd hoti. Amute amutavd hoti. Avite avitavd ho
e cathi dhammehi samanngato paito byatto sappuriso akkhata anupahata attna pariharati.
navajjo ca hoti ananuvajjo vina. Bahuca pua pasavatti.
4. 5. 3. 8.
(Sattama bla paita sutta)
28. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Dihe adihavd hoti. Sute asutavd hoti. Mute amutavd hoti. Vite avitavd hoti.
thi dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo
hoti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti. Ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Dihe dihavd hoti. Sute sutavd hoti. Mute mutavd hoti. Vite vitavd hoti. Imeh
hammehi samanngato paito byatto sappuriso akkhata anupahata attna pariharati. Anavajjo
ca hoti ananuvajjo vina. Bahuca pua pasavatti.
[BJT Page 444] [\x 444/]
4. 5. 3. 9.
(Ahama bla paita sutta)
29. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
Assaddho hoti, dusslo hoti. Ahiriko hoti. Anottapp hoti. Imehi kho bhikkhave cathi
dhammehi samanngato blo abyatto asappuriso khata upahata attna pariharati. Svajjo ca ho
ti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Kamehi cathi?
Saddho hoti. Slav hoti. Hirim hoti. Ottapp hoti. Imehi kho bhikkhave cathi dhammehi s
amanngato paito byatto sappuriso akkhata anupahata attna pariharati. Anavajjo ca hoti a
nanuvajjo vina. Bahuca pua pasavatti.
4. 5. 3. 10.
(Navama bla paita sutta)
30. Cathi bhikkhave dhammehi samanngato blo abyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati. Katamehi cathi?
[PTS Page 230] [\q 230/] assaddho hoti. Dusslo hoti. Kusto hoti. Duppao hoti. I
mehi kho bhikkhave cathi dhammehi samanngato blo abyatto asappuriso khata upahata attn
a pariharati. Svajjo ca hoti snuvajjo vina. Bahuca apua pasavati.
Cathi bhikkhave dhammehi samanngato paito byatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavati. Katamehi cathi?
Saddho hoti. Slav hoti. raddhaviriyo hoti. Paav hoti. Imehi kho bhikkhave cathi dhammeh
i samanngato paito byatto sappuriso akkhata anupahata attna pariharati. Anavajjo ca hot
i. Ananuvajjo vina. Bahuca pua pasavatti.
4. 5. 3. 11.
(Kavisutta)
31. Cattrome bhikkhave kav. Katame cattro?
Cintkavi, sutakavi, atthakavi, paibhnakavi. Ime kho bhikkhave cattro kavti.
Sucaritavaggo tatiyo. *
* Tassuddna:
Duccarita dihi akata ca ptiptpi dve magg,
Dve vohrakath vutt ahirika duppaakavin cti machasa .
[BJT Page 446] [\x 446/]
4. Kammavaggo.
4. 5. 4. 1.
(Pahama kammasutta)
(Svatthinidna)
32. Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave kamma sukka sukkavipka. Atthi
age 231] [\q 231/] bhikkhave kamma kahasukka kahasukkavipka. Atthi bhikkhave kamm
a akaha asukka akahaasukkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 2.
(Dutiya kammasutta)
33. Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave kamma sukka sukkavipka. Atthi
ave kamma kahasukka kahasukkavipka. Atthi bhikkhave kamma akaha asukka akahaasukkav
kkhayya savattati.
Katamaca bhikkhave kamma kaha kahavipka? Idha bhikkhave ekacco sabypajjha kyasakhr
oti, sabypajjha vacsakhra abhisakharoti, sabypajjha manosakhra abhisakharoti. So
akhra abhisakharitv sabypajjha vacsakhra abhisakharitv sabypajjha manosakhra
loka upapajjati. Tamena sabypajjha loka upapanna samna sabypajjh phass phusanti. So
hehi phassehi phuho samno sabypajjha vedana vediyati ekantadukkha. Seyyathpi satt ner
Ida vuccati bhikkhave kamma kaha kahavipka.
Katamaca bhikkhave kamma sukka sukkavipka? Idha bhikkhave ekacco abypajjha kyasakhra
haroti, abypajjha vacsakhra abhisakharoti, abypajjha manosakhra abhisakharoti. So
akhra abhisakharitv abypajjha vacsakhra abhisakharitv abypajjha manosakhra a
a upapajjati. Tamena abypajjha [PTS Page 232] [\q 232/] loka upapanna samna abyp
phass phusanti. So abypajjhehi phassehi phuho samno abypajjha vedana vediyati ekantasu
a. Seyyathpi dev subhakih. Ida vuccati bhikkhave kamma sukka sukkavipka.
[BJT Page 448] [\x 448/]
Katamaca bhikkhave kamma kahasukka kahasukkavipka? Idha bhikkhave ekacco sabypajjhampi
bypajjhampi kyasakhra abhisakharoti, sabypajjhampi abypajjhampi vacsakhra abhisak
ajjhampi abypajjhampi manosakhra abhisakharoti. So sabypajjhampi abypajjhampi kyasakh
isakharitv sabypajjhampi abypajjhampi vacsakhra abhisakharitv sabypajjhampi abypaj
osakhra abhisakharitv sabypajjhampi abypajjhampi loka upapajjati. Tamena sabypajjham
ajjhampi loka upapanna samna sabypajjhpi abypajjhpi phass phusanti. So sabypajjhehip
jjhehipi phassehi phuho samno sabypajjhampi abypajjhampi vedana vediyati vokiasukhaduk
a. Seyyathpi manuss ekacce ca dev ekacce ca viniptik. Ida vuccati bhikkhave kamma kah
ka kahasukkavipka.
Katamaca bhikkhave kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Tatra
have yamida kamma kaha kahavipka tassa pahya y cetan, yampida kamma sukka sukka
tan, yampida kamma kahasukka kahasukkavipka tassa pahya y cetan, ida vuccati bhi
aha asukka akaha asukkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 3.
(Tatiya kamma sutta)
34. Atha kho sikhmoggallno brhmao yena bhagav tenupasakami. Upasakamitv bhagavat sadd
mmodi. Sammodanya katha srya vtisretv ekamanta nisdi. Ekamanta nisinno kho sikh
agavanta etadavoca:
Purimni bho gotama divasni purimatarni soakyano mavo yenha tenupasakami. Upasakamit
voca:
Samao gotamo sabbakammna akiriya papeti. Sabbakammna kho pana akiriya papento ucc
a. Kammasaccya bho loko, kammasamrambhahyti.
(Bhagav:)
Dassanampi kho aha brhmaa soakyanassa mavassa nbhijnmi. Kuto panevarpo kathsallpo
[BJT Page 450] [\x 450/]
Cattrimni brhmaa kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi brhmaa kamma kaha kahavipka. Atthi brhmaa kamma sukka sukkavipka. Atthi br
ka kahasukkavipka. [PTS Page 233] [\q 233/] atthi brhmaa kamma akaha asukka aka
avipka kammakkhayya savattati.
Katamaca brhmaa kamma kaha kahavipka? Idha brhmaa ekacco sabypajjha kyasakhra
jjha vacsakhra abhisakharoti, sabypajjha manosakhra abhisakharoti. So sabypajjha
aritv sabypajjha vacsakhra abhisakharitv sabypajjha manosakhra abhisakharitv s
jati. Tamena sabypajjha loka upapanna samna sabypajjh phass phusanti. So sabypajjhe
ehi phuho samno sabypajjha vedana vediyati ekantadukkha. Seyyathpi satt nerayik. Ida
i brhmaa kamma kaha kahavipka.
Katamaca brhmaa kamma sukka sukkavipka? Idha brhmaa ekacco abypajjha kyasakhra
ypajjha vacsakhra abhisakharoti, abypajjha manosakhra abhisakharoti. So abypajjh
aritv abypajjha vacsakhra abhisakharitv abypajjha manosakhra abhisakharitv aby
i. Tamena abypajjha loka upapanna phass phusanti so abypajjhehi phassehi phuho samno
jha vedana vediyati ekantasukha. Seyyathpi dev subhakih. Ida vuccati brhmaa kamma s
avipka.
Katamaca brhmaa kamma kahasukka kahasukkavipka? Idha brhmaa ekacco sabypajjhampi a
kyasakhra abhisakharoti, sabypajjhampi abypajjhampi vacsakhra abhisakharoti, saby
bypajjhampi manosakhra abhisakharoti. So sabypajjhampi abypajjhampi kyasakhra abhis
abypajjhampi abypajjhampi vacsakhra abhisakharitv sabypajjhampi abypajjhampi manosa
akharitv sabypajjhampi abypajjhampi loka upapajjati. Tamena sabypajjhampi abypajjhampi
oka upapanna samna sabypajjhpi abypajjhpi phass phusanti. So sabypajjhehipi abypajj
hassehi phuho samno sabypajjhampi abypajjhampi vedana vediyati vokiasukhadukkha. Seyy
manuss ekacce ca dev ekacce ca viniptik. Ida vuccati brhmaa kamma kahasukka kahasu
Katamaca brhmaa kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Tatra
a kamma kaha kahavipka tassa pahya y cetan, yampida kamma sukka sukkavipka ta
a kamma kahasukka kahasukkavipka tassa pahya y cetan, ida vuccati brhmaa kamma
ukkavipka kammakkhayya savattati.
Imni kho brhmaa cattri kammni may saya abhi sacchikatv paveditnti.
[BJT Page 452] [\x 452/]
4. 5. 4. 4.
(Catuttha kammasutta)
35. Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
[PTS Page 234] [\q 234/] atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave ka
mma sukka sukkavipka. Atthi bhikkhave kamma kahasukka kahasukkavipka. Atthi bhikkhav
a akaha asukka akahsukkavipka kammakkhayya savattati.
Katamaca bhikkhave kamma kaha kahavipka? Idha bhikkhave ekacco ptipt hoti, adinnd
icchcr hoti, musvd hoti, surmerayamajjapamdahy hoti. [PTS Page 235] [\q 235/]
i bhikkhave kamma kaha kahavipka.
Katamaca bhikkhave kamma sukka sukkavipka? Idha bhikkhave ekacco ptipt paivirato ho
ndn paivirato hoti, kmesu micchcr paivirato hoti, musvd paivirato hoti, surmeray
ato hoti. Ida vuccati bhikkhave kamma sukka sukkavipka.
Katamaca bhikkhave kamma kahasukka kahasukkavipka? Idha bhikkhave ekacco sabypajjhampi
bypajjhampi kyasakhra abhisakharoti, sabypajjhampi abypajjhampi manosakhra abhisak
sabypajjhampi abypajjhampi kyasakhra abhisakharitv sabypajjhampi abypajjhampi vacs
akharitv sabypajjhampi abypajjhampi manosakhra abhisakharitv sabypajjhampi abypajjh
a upapajjati. Tamena sabypajjhampi abypajjhampi loka upapanna samna sabypajjhpi aby
hass phusanti. So sabypajjhehipi abypajjhehipi phassehi phuho samno sabypajjhampi abyp
jhampi vedana vediyati vokiasukhadukkha. Seyyathpi manuss ekacce ca dev ekacce ca vinip
ik. Ida vuccati bhikkhave kamma kahasukka kahasukkavipka.
Katamaca bhikkhave kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Tatra
have yamida kamma kaha kahavipka tassa pahya y cetan, yampida kamma sukka sukka
tan, yampida kamma kahasukka kahasukkavipka tassa pahya y cetan, ida vuccati bhi
aha asukka akahaasukkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 5.
(Pacama kammasutta)
Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave kamma sukka sukkavipka. Atthi
ave kamma kahasukka kahasukkavipka. Atthi bhikkhave kamma akaha asukka akahaasukkav
kkhayya savattati.
[BJT Page 454] [\x 454/]
Katamaca bhikkhave kamma kaha kahavipka? Idha bhikkhave ekaccena mt jvit voropit h
t voropito hoti, araha jvit voropito hoti, tathgatassa duhena cittena lohita uppdit
Saghopi bhinno hoti. Ida vuccati bhikkhave kamma kaha kahavipka.
Katamaca bhikkhave kamma sukka sukkavipka? [PTS Page 236] [\q 236/] idha bhikkha
ve ekacco ptipt paivirato hoti, adinndn paivirato hoti, kmesu micchcr paivirato
to hoti, pisuvc paivirato hoti, pharusvc paivirato hoti, samphappalp paivirato hot
jhlu hoti, abypannacitto hoti, sammdihiko hoti. Ida vuccati bhikkhave kamma sukka sukk
ipka.
Katamaca bhikkhave kamma kahasukka kahasukkavipka? [PTS Page 237] [\q 237/] idha b
hikkhave ekacco sabypajjhampi abypajjhampi kyasakhra abhisakharoti, sabypajjhampi aby
hampi vacsakhra abhisakharoti, sabypajjhampi abypajjhampi manosakhra abhisakharoti.
ajjhampi abypajjhampi kyasakhra abhisakharitv sabypajjhampi abypajjhampi vacsakhra
tv sabypajjhampi abypajjhampi manosakhra abhisakharitv sabypajjhampi abypajjhampi lo
ajjati. Tamena sabypajjhampi abypajjhampi loka upapanna samna sabypajjhpi abypajjhp
husanti. So sabypajjhehipi abypajjhehipi phassehi phuho samno sabypajjhampi abypajjhamp
i vedana vediyati vokiasukhadukkha. Seyyathpi manuss ekacce ca dev ekacce ca viniptik
a vuccati bhikkhave kamma kahasukka kahasukkavipka.
Katamaca bhikkhave kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Tatra
have yamida kamma kaha kahavipka tassa pahya y cetan, yampida kamma sukka sukka
tan, yampida kamma kahasukka kahasukkavipka tassa pahya y cetan, ida vuccati bhi
aha asukka akahsukkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 6.
(Chahakammasutta)
37. Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave kamma sukka sukkavipka. Atthi
ave kamma kahasukka kahasukkavipka. Atthi bhikkhave kamma akaha asukka akahaasukkav
kkhayya savattati.
Katamaca bhikkhave kamma kaha kahavipka? Idha bhikkhave ekacco sabypajjha kyasakhr
oti, sabypajjha vacsakhra abhisakharoti, sabypajjha manosakhra abhisakharoti. So
akhra abhisakharitv sabypajjha vacsakhra abhisakharitv sabypajjha manosakhra
loka upapajjati. Tamena sabypajjha loka upapanna samna sabypajjh phass phusanti. So
hehi phassehi phuho samno sabypajjha vedana vediyati ekantadukkha. Seyyathpi satt ner
Ida vuccati bhikkhave kamma kaha kahavipka.
Katamaca bhikkhave kamma sukka sukkavipka? Idha bhikkhave ekacco abypajjha kyasakhra
haroti, abypajjha vacsakhra abhisakharoti, abypajjha manosakhra abhisakharoti. So
akhra abhisakharitv abypajjha vacsakhra abhisakharitv abypajjha manosakhra a
a upapajjati. Tamena abypajjha loka upapanna samna abypajjh phass phusanti. So aby
hassehi phuho samno abypajjha vedana vediyati ekantasukha. Seyyathpi dev subhakih.
ti bhikkhave kamma sukka sukkavipka.
Katamaca bhikkhave kamma kahasukka kahasukkavipka? Idha bhikkhave ekacco sabypajjhampi
bypajjhampi kyasakhra abhisakharoti, sabypajjhampi abypajjhampi vacsakhra abhisak
ajjhampi abypajjhampi manosakhra abhisakharoti. So sabypajjhampi abypajjhampi kyasakh
isakharitv sabypajjhampi abypajjhampi vacsakhra abhisakharitv sabypajjhampi abypaj
osakhra abhisakharitv sabypajjhampi abypajjhampi loka upapajjati. Tamena sabypajjham
ajjhampi loka upapanna samna sabypajjhpi abypajjhpi phass phusanti. So sabypajjhehip
jjhehipi phassehi phuho samno sabypajjhampi abypajjhampi vedana vediyati vokiasukhaduk
a. Seyyathpi manuss ekacce ca dev ekacce ca viniptik. Ida vuccati bhikkhave kamma kah
ka kahasukkavipka.
[BJT Page 456] [\x 456/]
Katamaca bhikkhave kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Samm
akappo, sammvc, sammkammanto, sammjvo, sammvymo, sammsati, sammsamdh. Ida vucc
a akaha asukka akahaasukkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 7.
(Sattamakammasutta)
38. Cattrimni bhikkhave kammni may saya abhi sacchikatv paveditni. Katamni cattri?
Atthi bhikkhave kamma kaha kahavipka. Atthi bhikkhave kamma sukka sukkavipka. Atthi
ave kamma kahasukka kahasukkavipka. Atthi bhikkhave kamma akaha asukka akahaasukkav
kkhayya savattati.
Katamaca bhikkhave kamma kaha kahavipka? Idha bhikkhave ekacco sabypajjha kyasakhr
oti, sabypajjha vacsakhra abhisakharoti, sabypajjha manosakhra abhisakharoti. So
akhra abhisakharitv sabypajjha vacsakhra abhisakharitv sabypajjha manosakhra
loka upapajjati. Tamena sabypajjha loka upapanna samna sabypajjh phass phusanti. So
hehi phassehi phuho samno sabypajjha vedana vediyati ekantadukkha. Seyyathpi satt ner
Ida vuccati bhikkhave kamma kaha kahavipka.
Katamaca bhikkhave kamma sukka sukkavipka? Idha bhikkhave ekacco abypajjha kyasakhra
haroti, abypajjha vacsakhra abhisakharoti, abypajjha manosakhra abhisakharoti. So
akhra abhisakharitv abypajjha vacsakhra abhisakharitv abypajjha manosakhra a
a upapajjati. Tamena abypajjha loka upapanna samna abypajjh phass phusanti. So aby
hassehi phuho samno abypajjha vedana vediyati ekantasukha. Seyyathpi dev subhakih.
ti bhikkhave kamma sukka sukkavipka.
Katamaca bhikkhave kamma kahasukka kahasukkavipka?Idha bhikkhave ekacco sabypajjhampi
ypajjhampi kyasakhra abhisakharoti, sabypajjhampi abypajjhampi vacsakhra abhisakh
jjhampi abypajjhampi manosakhra abhisakharoti. So sabypajjhampi abypajjhampi kyasakh
sakharitv sabypajjhampi abypajjhampi vacsakhra abhisakharitv sabypajjhampi abypajj
sakhra abhisakharitv sabypajjhampi abypajjhampi loka upapajjati. Tamena sabypajjhamp
jjhampi loka upapanna samna sabypajjhpi abypajjhpi phass phusanti. So sabypajjhehipi
jhehipi phassehi phuho samno sabypajjhampi abypajjhampi vedana vediyati vokiasukhadukk
Seyyathpi manuss ekacce ca dev ekacce ca viniptik. Ida vuccati bhikkhave kamma kahasu
a kahasukkavipka.
Katamaca bhikkhave kamma akaha asukka akahaasukkavipka kammakkhayya savattati? Satis
hago, dhammavicayasambojjhago, viriyasambojjhago, ptisambojjhago, passaddhisambojjhago
, samdhisambojjhago, upekkhsambojjhago. Ida vuccati bhikkhave kamma akaha asukka aka
kkavipka kammakkhayya savattati.
Imni kho bhikkhave cattri kammni may saya abhi sacchikatv paveditnti.
4. 5. 4. 8.
(Svajja anavajjakammasutta)
39. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Svajjena kyakammena, svajjena vackammena, svajjena manokammena, svajjya dihiy.
[BJT Page 458] [\x 458/]
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Anavajjena kyakammena, anavajjena vackammena, anavajjena manokammena, anavajjya dihiy.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 5. 4. 9.
(Sabypajjha abypajjhakammasutta)
40. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Sabypajjhena kyakammena, sabypajjhena vackammena, sabypajjhena manokammena, sabypajjhya
dihiy, imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
[PTS Page 238] [\q 238/] cathi bhikkhave dhammehi samanngato yathbhata nikkhitt
o eva sagge. Katamehi cathi?
Abypajjhena kyakammena, abypajjhena vackammena, abypajjhena manokammena, abypajjhya di

Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 5. 4. 10.
( Samaasutta )
41. Idheva bhikkhave samao, idha dutiyo samao, idha tatiyo samao, idha catuttho sam
ao, su parappavd samaehi aeti. Evameta bhikkhave samm shanda nadatha.
Katamo ca bhikkhave samao? Idha bhikkhave bhikkhu tia sayojanna parikkhay sotpanno ho
viniptadhammo niyato sambodhiparyao. Aya bhikkhave samao.
Katamo ca bhikkhave dutiyo samao? Idha bhikkhave bhikkhu tia sayojanna parikkhay rgad
ohna tanutt sakadgm hoti, sakideva ima loka gantv dukkhassanta karoti. Aya bhikkha
samao.
[BJT Page 460] [\x 460/]
Katamo ca bhikkhave tatiyo samao? Idha bhikkhave bhikkhu pacanna orambhgiyna sayojanna
rikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok aya bhikkhave tatiyo sam

Katamo ca bhikkhave catuttho samao? Idha bhikkhave bhikkhu savna khay ansava cetovimutt
i pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Aya bhikkhav
amao.
Idheva bhikkhave samao, idha dutiyo samao, idha tatiyo samao, idha catuttho samao. S
u parappavd samaehi ae'ti. Evameta bhikkhave samm shanda nadathti.
4. 4. 5. 11.
(Sappurisnisasasutta)
42. [PTS Page 239] [\q 239/] sappurisa bhikkhave nissya cattro nisas pikakh. Ka
attro?
Ariyena slena vahati, ariyena samdhin vahati, ariyya paya vahati, ariyya vimutti
Sappurisa bhikkhave nissya ime cattro nisas pikakhti.
Kammavaggo catuttho. *
Tassuddna:
* Sakhittavitthra soakyana sikkhpada ariyamaggo
Svajjaceva abypajjha samao va sappurisnisasoti. Machasa.
[BJT Page 462] [\x 462/]
5. pattibhayavaggo
4. 5. 5. 1.
(Ppabhikkhusutta)
43. Eka samaya bhagav kosambiya viharati ghositrme. Atha kho yasm nando yena bhagav
sakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho yasma
hagav etadavoca:
Api nu ta nanda adhikaraa vpasantanti? "Kuto ta bhante adhikaraa vpasamissati, yasma
nte anuruddhassa bhiyo nma saddhivihriko kevalakappa saghabhedya hito. Tatthyasm anur
o na ekavcikampi bhaitabba maat" ti.
Kad pannanda anuruddho saghamajjhe adhikaraesu voyujati? Nanu nanda yni kni ci adhikar
uppajjanti sabbni tni tumhe ceva vpasametha sriputtamoggalln ca.
Cattrome nanda atthavase sampassamno ppabhikkhu saghabhedena nandati. Katame cattro?
Idhnanda ppabhikkhu dusslo hoti ppadhammo asuci sakassarasamcro paicchannakammanto ass
ao samaapaio abrahmacr brahmacrpaio [PTS Page 240] [\q 240/] antopti avassut
Tassa eva hoti: "sace kho ma bhikkh jnissanti: ' dusslo ppadhammo asuci sakassarasamc
paicchannakammanto assamao samaapaio abrahmacr brahmacrpaio antopti avassuto kas
magg ma sant nsissanti. Vagg pana ma na nsissant" ti. Ida nanda pahama atthavasa
abhikkhu saghabhedena nandati.
Puna ca para nanda ppabhikkhu micchdihiko hoti antagghikya dihiy samanngato. Tassa
"sace kho ma bhikkh jnissanti 'micchdihiko antagghikya dihiy samanngato' ti. Samag
santi. Vagg pana ma na nsissant"ti. Ida nanda dutiya atthavasa sampassamno ppabhikkh
bhedena nandati.
1. Nsessanti machasa.
[BJT Page 464] [\x 464/]
Puna ca para nanda ppabhikkhu micchjvo hoti. Micchjvena jvika kappeti. Tassa eva ho
e kho ma bhikkh jnissanti: 'micchjvo micchjvena jvika kappet' ti. Samagg pana ma
g pana ma na nsissanti" ti. Ida nanda tatiya atthavasa sampassamno ppabhikkhu saghab
nandati.
Puna ca para nanda ppabhikkhu lbhakmo hoti sakkrakmo anavaattikmo. Tassa eva hoti:
ho ma bhikkhu jnissanti: ' lbhakmo sakkrakmo anavaattikmo'ti, samagg ma na sakkaris
garukarissanti na mnessanti na pjessanti. Vagg pana ma sakkarissanti garukarissanti
mnessanti pjessant" ti. Ida nanda catuttha atthavasa sampassamno ppabhikkhu saghabh
nandati.
Ime kho nanda cattro atthavase sampassamno ppabhikkhu saghabhedena nandatti.
4. 5. 5. 2.
(pattibhaya sutta)
44. Cattrimni bhikkhave pattibhayni. Katamni cattri?
Seyyathpi bhikkhave cora gucri gahetv rao dasseyyu "aya te deva coro gucr, imassa
i. Tamena rj eva vadeyya: [PTS Page 241] [\q 241/] gacchatha bho ima purisa dahya
ajjuy pacchbha ghabandhana bandhitv khuramua karitv kharassarena paavena rathiyy
ena sighaka parinetv dakkhiadvrena nikkhmetv dakkhiato nagarassa ssa chindathti.
s dahya rajjuy pacchbha ghabandhana bandhitv khuramua karitv kharassarena paav
a sighakena sighaka parinetv dakkhiadvrena nikkhmetv dakkhiato nagarassa ssa c
sa thalahassa purisassa evamassa ppaka vata bho aya puriso kamma aksi grayha ssacche
tra hi nma rao puris dahya rajjuy pacchbha ghabandhana bandhitv khuramua kari
a rathiyya rathiya sighakena sighaka parinetv dakkhiadvrena nikkhmetv dakkhiato
ndissanti. So vatassha2. Evarpa ppa kamma na kareyya3. Grayha ssacchejjanti.
Evameva kho bhikkhave yassa kassaci bhikkhussa v bhikkhuniy v eva tibb bhayasa paccupa
oti prjikesu dhammesu, tasseta pikakha: anpanno v prjika dhamma na pajjissati.
a yathdhamma paikarissati.
1. Rathikya rathika machasa 2. Sovatassya smu. Machasa. 3. Na kareyya smu. Kareyyas

[BJT Page 466] [\x 466/]
Seyyathpi bhikkhave puriso kaka vattha1. Paridhya kese pakiritv musala khandhe ropetv
nakya upasakamitv eva vadeyya: "aha bhante ppa kamma aksi grayha mosalla. Yena m
man honti ta karom"ti. Tatraatarassa thalahassa purisassa evamassa: "ppaka vata bho a
riso kamma aksi grayha mosalla, yatra hi nma kaka vattha paridhya kese pakiritv mu
e ropetv mahjanakya upasakamitv eva vakkhati: 'aha bhante ppa kamma aksi grayha
asmanto attaman honti, ta karom" ti. [PTS Page 242] [\q 242/] so vatassha evarpa p
a kamma na kareyya grayha mosallanti".
Evameva kho bhikkhave yassa kassa ci bhikkhussa v bhikkhuniy v eva tibb bhayasa paccup
hoti saghdisesesu dhammesu, tasseta pikakha: anpanno v saghdisesa dhamma na pajj
saghdisesa dhamma na pajjissati. panno v saghdisesa dhamma yathdhamma paikarissa
Seyyathpi bhikkhave puriso kaka vattha paridhya kese pakiritv assapua2. Khandhe rope
nakya upasakamitv eva vadeyya: "aha bhante ppa kamma aksi grayha assapua yena m
n honti, ta karom"ti. Ti. Tatraatarassa thalahassa purisassa evamassa: "ppaka vata bh
a puriso kamma aksi grayha assapua. Yatra hi nma kaka vattha paridhya kese pakiri
dhe ropetv mahjanakya upasakamitv eva vakkhati: 'aha bhante ppa kamma aksi gray
yasmanto attaman honti, ta karom'ti. So vatassha evarpa ppa kamma na kareyya gra
".
Evameva kho bhikkhave yassa kassaci bhikkhussa v bhikkhuniy v eva tibb bhayasa paccupa
oti pcittiyesu dhammesu, tasseta pikakha: anpanno v pcittiya dhamma na pajjissati.
tiya dhamma yath dhamma paikarissati.
Seyyathpi bhikkhave puriso kaka vattha paridhya kese pakiritv mahjanakya upasakamit
yya: "aha bhante ppa kamma aksi grayha upavajja. Yena me yasmanto attaman honti, ta
Tatraatarassa thalahassa purisassa evamassa. "Ppaka vata bho aya puriso kamma aksi g
upavajja, yatra hi nma kaka vattha paridhya kese pakiritv mahjanakya upasakamitv
3] [\q 243/] eva vakkhati: 'aha bhante ppa kamma aksi grayha upavajja. Yena me
o attaman honti, ta karom"ti. So vatassha evarpa ppa kamma na kareyya grayha upav
Evameva kho bhikkhave yassa kassaci bhikkhussa v bhikkhuniy v eva tibb bhayasa paccupa
oti pidesanyesu dhammesu, tasseta pikakha: anpanno v pidesanya dhamma na pajji
a dhamma yath dhamma paikarissati.
Imni kho bhikkhave cattri pattibhaynti.
1. Klavattha machasa. 2. Bhasamapua machasa.
[BJT Page 468] [\x 468/]
4. 5. 5. 3.
(Sikkhnisasasutta)
45. Sikkhnisasamida bhikkhave brahmacariya vussati pauttara vimuttisra satdhipateyya
Kathaca bhikkhave sikkhnisasa hoti? Idha bhikkhave may svakna bhisamcrik sikkh pa
sdya, pasannna bhiyyobhvya. Yath yath bhikkhave may svakna bhisamcrik sikkh p
annna bhiyyobhvya, tath tath so tass sikkhya akhaakr hoti acchiddakr asabalakr
ati sikkhpadesu. Puna ca para bhikkhave may svakna dibrahmacariyik sikkh paatt sab
ukkhakkhayya. Yath yath bhikkhave may svakna dibrahmacariyik sikkh paatt sabbaso
hayya. Tath tath so tass sikkhya akhaakr hoti. Acchiddakr asabalakr akammsakr
hpadesu. Eva bhikkhave sikkhnisasa hoti.
Kathaca bhikkhave pauttara hoti? Idha bhikkhave may svakna dhamm desit sabbaso samm
khayya. Yath yath bhikkhave may svakna dhamm desit sabbaso samm dukkhakkhayya, tath
e dhamm paya samavekkhit honti. Eva kho bhikkhave pauttara hoti.
[PTS Page 244] [\q 244/] kathaca bhikkhave vimuttisra hoti? Idha bhikkhave may
svakna dhamm desit sabbaso samm dukkhakkhayya. Yath yath bhikkhave may svakna dha
so samm dukkhakkhayya, tath tathssa te dhamm vimuttiy phassit2. Honti. Eva kho bhikkha
vimuttisra1. Hoti.
Kathaca bhikkhave satdhipateyya hoti? Iti aparipra v bhisamcrika sikkha paripress
isamcrika sikkha tattha tattha paya anuggahessmti. Ajjhatta yeva sati spahit hot
v dibrahmacariyika sikkha paripressmi, paripra v dibrahmacariyika sikkha tattha ta
ggahessmti ajjhatta yeva sati spahit hoti. Iti asamavekkhita v dhamma paya samave
avekkhita v dhamma tattha tattha paya anuggahessmti. Ajjhatta yeva sati spahit ho
ssita v dhamma vimuttiy phassissmi. 3. Phassita4. V dhamma tattha tattha paya anugg
Ajjhatta yeva sati spahit hoti. Eva kho bhikkhave satdhipateyya hoti.
1. Vimuttisro smu. 2. Phasit, machasa. 3. Phusissmi. Machasa.
4. Phusita.
[BJT Page 470] [\x 470/]
Sikkhnisasamida bhikkhave brahmacariya vussati pauttara vimuttisra satdhipateyyanti
nta vutta, idameta paicca vuttanti.
4. 5. 5. 4.
(Seyysutta)
46. Catasso im bhikkhave seyy. Katam catasso?
Petaseyy, kmabhogseyy, shaseyy, tathgataseyy.
Katam ca bhikkhave petaseyy? Yebhuyyena bhikkhave pet uttn senti. Aya vuccati bhikkhav
e petaseyy.
Katam ca bhikkhave kmabhogseyy? Yebhuyyena bhikkhave kmabhog vmena passena senti. Aya
ccati bhikkhave kmabhogseyy.
Katam ca bhikkhave shaseyy? Sho [PTS Page 245] [\q 245/] bhikkhave migarj dakkhien
a passena seyya kappeti pde pda accdhya, antar satthna naguha anukkhipitv. So pa
kya abbhunnmetv pacchima kya anuviloketi. Sace bhikkhave sho migarj kici passati k
hitta v visaa v, tena bhikkhave sho migarj anattamano hoti. Sace pana bhikkhave sho m
na kici passati kyssa vikkhitta v visaa v, tena bhikkhave sho migarj attamano hoti.
ati bhikkhave shaseyy.
Katam ca bhikkhave tathgataseyy?
Idha bhikkhave tathgato vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra
vivekaja ptisukha pahama jhna upasampajja viharati. Vitakkavicrna vpasam cetaso ek
akka avicra vivekaja ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upek
arati sato ca sampajno sukha ca kyena paisavedeti. Ya ta ariy cikkhanti upekkhako sat
khavihrti ta tatiya jhna upasampajja viharati. Sukhassa ca pah dukkhassa ca pah pu
nassadomanassna atthagam adukkha asukha upekkhsati prisuddhi ta catuttha jhna upas
harati. Aya vuccati bhikkhave tathgataseyy.
Im kho bhikkhave catasso seyyti.
4. 5. 5. 5.
(Thprahasutta)
47. Cattrome bhikkhave thprah. Katame cattro?
Tathgato araha sammsambuddho thpraho, paccekabuddho thpraho, tathgatasvako thpraho,
att thpraho.
Ime kho bhikkhave cattro thprahti.
4. 5. 5. 6.
(Pavuddhi sutta)
48. Cattrome bhikkhave dhamm pavuddhiy savattant. Katame cattro?
Sappurisasasevo, saddhammasavaa, yoniso manasikro, dhammnudhammapaipatti.
Ime kho bhikkhave cattro dhamm pavuddhiy savattantti.
1. Antarasatthimhi machasa.
[BJT Page 472] [\x 472/]
4. 5. 5. 7
(Bahukrasutta)
49. Cattrome bhikkhave dhamm manussabhtassa bahukr honti. Katame cattro?
Sappurisasasevo, saddhammasavaa, yoniso manasikro, dhammnudhammapaipatti.
[PTS Page 246] [\q 246/] ime kho bhikkhave cattro dhamm manussabhtassa bahukr ho
ntti.
4. 5. 5. 8.
(Anariya vohrasutta)
50. Cattrome bhikkhave anariyavohr. Katame cattro?
Adihe dihavdit, asute sutavdit, amute mutavdit, avite vitavdit.
Ime kho bhikkhave cattro anariyavohrti.
4. 5. 5. 9.
(Ariyavohrasutta)
51. Cattrome bhikkhave ariyavohr. Katame cattro?
Adihe adihavdit, asute asutavdit, amute amutavdit, avite avitavdit.
Ime kho bhikkhave cattro ariyavohrti.
4. 5. 5. 10.
(Anariya vohrasutta)
52. Cattrome bhikkhave anariyavohr. Katame cattro?
Dihe adihavdit, sute asutavdit, mute amutavdit, vite avitavdit.
Ime kho bhikkhave cattro anariyavohrti.
4. 5. 5. 12.
(Ariyavohrasutta)
53. Cattrome bhikkhave ariyavohr. Katame cattro?
Dihe dihavdit, 1. Sute sutavdit, mute mutavdit, vite vitavdit.
Ime kho bhikkhave cattro ariyavohrti.
pattibhayavaggo pacamo*
Pasaka pacama.
1. 'Dihvd hoti, di, smu.
*Tassuddna
Bheda patti sikkh ca seyy thprahena ca
Pavuddhi bahukr vohr caturo hitt machasa.
[BJT Page 474] [\x 474/]
6. Abhivaggo
4. 6. 1.
(Abhi sutta)
(Svatthinidna)
1. Cattrome bhikkhave dhamm, katame cattro?
Atthi bhikkhave dhamm abhi parieyy. Atthi [PTS Page 247] [\q 247/] bhikkhave dhamm
abhi pahtabb. Atthi bhikkhave dhamm abhi bhvetabb. Atthi bhikkhave dhamm abhi s
Katame ca bhikkhave dhamm abhi parieyy? Pacupdnakkhandh ime vuccanti bhikkhave dham

Katame ca bhikkhave dhamm abhi pahtabb? Avijj ca bhavatah ca ime vuccanti bhikkhave d
abhi pahtabb.
Katame ca bhikkhave dhamm abhi bhvetabb? Samatho ca vipassan ca ime vuccanti bhikkhave
dhamm abhi bhvetabb.
Katame ca bhikkhave dhamm abhi sacchiktabb? Vijj ca vimutti ca ime vuccanti bhikkhave d
hamm abhi sacchiktabb.
Ime kho bhikkhave cattro dhammti.
4. 6. 2.
(Pariyesan sutta)
2. Catasso im bhikkhave anariyapariyesan katam catasso?
Idha bhikkhave ekacco attan jardhammo samno jardhamma yeva pariyesati. Attan vydhidhamm
o samno vydhidhamma yeva pariyesati. Attan maraadhammo samno maraadhamma yeva pariyesa
. Attan sakilesadhammo samno sakilesadhamma yeva pariyesati.
Im kho bhikkhave catasso anariyapariyesanti.
[BJT Page 476. [\x 476/] ]
Catasso im bhikkhave ariyapariyesan. Katam catasso?
Idha bhikkhave ekacco attan jardhammo samno jardhamme dnava viditv ajara anuttara yo
ma nibbna pariyesati. Attan vydhidhammo samno vydhidhamme dnava viditv avydhi anu
ema nibbna pariyesati. Attan maraadhammo samno maraadhamme dnava viditv amata anut
hema nibbna pariyesati. Attan sakilesadhammo samno sakilesadhamme dnava [PTS Page 24
248/] viditv asakiliha anuttara yogakkhema nibbna pariyesati.
Ime kho bhikkhave catasso ariyapariyesanti.
4. 6. 3.
(Sagahavatthusutta)
3. Cattrimni bhikkhave sagahavatthni. Katamni cattri?
Dna, peyyavajja, atthacariy, samnattat.
Imni kho bhikkhave cattri sagahavatthnti.
4. 6. 4.
(Mlukyaputtasutta)
4. Atha kho yasm mlukyaputto yena bhagav tenupasakami. Upasakamitv bhagavanta abhivd
manta nisdi. Ekamanta nisinno kho yasm mlukyaputto bhagavanta etadavoca:
Sdhu kho me bhante bhagav sakhittena dhamma desetu, yamaha bhagavato dhamma sutv eko v
kaho appamatto tp pahitatto vihareyyanti.
Etthadni mlukyaputta ki dahare vakkhma, yatra hi nma tva jio vuddho mahallako tathga
sakhittena ovda yvasti.
"Desetu me bhante bhagav sakhittena dhamma, desetu sugato sakhittena dhamma, appevanmha
bhagavato bhsitassa attha jneyya appevanmha bhagavato bhsitassa dydo assanti. "
Cattrome mlukyaputta tahuppd yattha bhikkhuno tah uppajjamn uppajjati. Katame cattr
Cvarahetu v mlukyaputta bhikkhuno tah uppajjamn uppajjati, piaptahetu v mlukyapu
tah uppajjamn uppajjati, sensanahetu v mlukyaputta bhikkhuno tah uppajjamn uppajja
avbhavahetu v mlukyaputta bhikkhuno tah uppajjamn uppajjati.
Ime kho mlukyaputta cattro tahuppd yattha bhikkhuno tah uppajjamn uppajjati.
[BJT Page 478] [\x 478/]
[PTS Page 249] [\q 249/] yato kho mlukyaputta bhikkhuno tah pah hoti, ucchinnaml
thukat anabhvakat yati anuppdadhamm. Aya vuccati mlukyaputta bhikkhu acchecchi taha
sayojana, sammmnbhisamay antamaksi dukkhassti.
Atha kho yasm mlukyaputto bhagavat imin ovdena ovadito uhysan bhagavanta abhivde
pakkmi. Atha kho yasm mlukyaputto eko vpakaho appamatto tp pahitatto viharanto na c
yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara brahmacariyapari
yosna diheva dhamme saya abhi sacchikatv upasampajja vihsi. Kh jti, vusita brah
aya, npara itthattyti abbhasi.
Aataro ca panyasm mlukyaputto arahata ahosti.
4. 6. 5.
(Kulasutta)
5. Yni knici bhikkhave kulni bhogesu mahantata1. Pattni na cirahitikni bhavanti, sabb
i cathi hnehi, etesa v aatarena. Katamehi cathi?
Naha na gavesanti, jia na paisakharonti, aparimitapnabhojan honti, dussla itthi v
ce hapenti.
Yni knici bhikkhave kulni bhogesu mahantata pattni. Na cirahitikni bhavanti, sabbni t
ehi cathi hnehi, etesa v aatarena.
Yni knici bhikkhave kulni bhogesu mahantata pattni cirahitikni bhavanti sabbni tni c
i, etesa v aatarena. Katamehi cathi?
Naha gavesanti, jia paisakharonti, parimitapnabhojan honti, slavanta itthi v pur
enti.
Yni knici bhikkhave kulni bhogesu mahantata pattni cirahitikni bhavanti, sabbni tni
cathi hnehi, etesa v aatarenti.
1. Mahanta machasa.
[BJT Page 480] [\x 480/]
4. 6. 6.
(Pahama jnyasutta)
6. [PTS Page 250] [\q 250/] cathi bhikkhave agehi samanngato rao bhadro assjnyo r
o hoti rjabhoggo. Rao agantveva sakha gacchati. Katamehi cathi?
Idha bhikkhave rao bhadro assjnyo vaasampanno ca hoti, balasampanno ca, javasampanno ca
, rohaparihasampanno ca.
Imehi kho bhikkhave cathi agehi samanngato rao bhadro assjnyo rjraho hoti rjabhoggo
veva sakha gacchati.
Evameva kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti, phueyyo , dakkh
ieyyo , ajalikarayo , anuttara puakkhetta lokassa. Katamehi cathi?
Idha bhikkhave bhikkhu vaasampanno ca hoti, balasampanno ca, javasampanno ca, rohap
arihasampanno ca.
Kathaca bhikkhave bhikkhu vaasampanno hoti? Idha bhikkhave bhikkhu slav hoti ptimokkha
savarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv samdya sikkhati
hpadesu. Eva kho bhikkhave bhikkhu vaasampanno hoti.
Kathaca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu raddhaviriyo v
iharati akusalna dhammna pahya, kusalna dhammna upasampadya, thmav dahaparakkam
o kusalesu dhammesu. Eva kho bhikkhave bhikkhu balasampanno hoti.
Kathaca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu ida dukkhanti
yathbhta pajnti. Aya dukkhasamudayoti yathbhta pajnti. Aya dukkhanirodhoti yathbh
kkhanirodhagmin paipadti yathbhta pajnti. Eva kho bhikkhave bhikkhu javasampanno hot
Kathaca bhikkhave bhikkhu rohaparihasampanno hoti: idha bhikkhave bhikkhu lbh hoti cvar
apiaptasensanagilnapaccaya bhesajjaparikkhrna. Eva kho bhikkhave bhikkhu rohaparih
[PTS Page 251] [\q 251/] hoti. Imehi kho bhikkhave cathi dhammehi samanngato
bhikkhu huneyyo hoti, phueyyo , dakkhieyyo , ajalikarayo , anuttara puakkhetta loka
4. 6. 7.
(Dutiya jnya sutta)
7. Cathi bhikkhave agehi samanngato rao bhadro assjnyo rjraho hoti rjabhoggo. Rao
ha gacchati. Katamehi cathi?
[BJT Page 482] [\x 482/]
Idha bhikkhave rao bhadro assjnyo vaasampanno ca hoti, balasampanno ca, javasampanno ca
, rohaparihasampanno ca.
Imehi kho bhikkhave cathi agehi samanngato rao bhadro assjnyo rjraho hoti rjabhoggo
veva sakha gacchati.
Evameva kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti, phueyyo , dakkh
ieyyo , ajalikarayo , anuttara puakkhetta lokassa. Katamehi cathi?
Idha bhikkhave bhikkhu vaasampanno ca hoti, balasampanno ca javasampanno ca, rohapa
rihasampanno ca.
Kathaca bhikkhave bhikkhu vaasampanno hoti? Idha bhikkhave bhikkhu slav hoti ptimokkha
savarasavuto viharati. cragocarasampanno aumattesu vajjesu bhayadassv samdya sikkhati
khpadesu. Eva kho bhikkhave bhikkhu vaasampanno hoti.
Kathaca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu raddhaviriyo v
iharati. Thmav dahaparakkamo anikkhittadhuro kusalesu dhammesu. Eva kho bhikkhave bh
ikkhu balasampanno hoti.
Kathaca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu savna khay ansava c
etovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Eva
ve bhikkhu javasampanno hoti.
Kathaca bhikkhave bhikkhu rohaparihasampanno hoti? Idha bhikkhave bhikkhu lbh hoti. Cva
rapiaptasensanagilnapaccayabhesajjaparikkhrna. Eva kho [PTS Page 252] [\q 252/]
khave bhikkhu rohaparihasampanno hoti.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu huneyyo hoti, phueyyo hoti, dak
khieyyo hoti, ajalikarayo hoti, anuttara puakkhetta lokassti.
4. 6. 8.
(Balasutta)
8. Cattrimni bhikkhave balni. Katamni cattri?
Viriyabala satibala samdhibala pabala. Imni kho bhikkhave cattri balnti.
4. 6. 9.
(Araasensana sutta)
9. Cathi bhikkhave dhammehi samanngato bhikkhu nla arae vanapatthni pantni sensanni
tu. Katamehi cathi?
[BJT Page 484] [\x 484/]
Kmavitakkena, vypdavitakkena, vihisvitakkena, duppao hoti jao elamgo.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu nla arae vanapatthni pantni sen
paisevitunti.
Cathi bhikkhave dhammehi samanngato bhikkhu ala arae vanapatthni pantni sensanni pai
Katamehi cathi?
Nekkhammavitakkena, avypdavitakkena, avihisvitakkena, paav hoti ajao anelamgo.
Imehi kho bhikkhave cathi dhammehi samanngato bhikkhu ala arae vanapatthni pantni sens
i paisevitunti.
4. 6. 10.
(Svajja anavajja sutta)
10. Cathi bhikkhave dhammehi samanngato blo avyatto asappuriso khata upahata attna pari
harati. Svajjo ca hoti. Snuvajjo vina. Bahu ca apua pasavati. Katamehi cathi?
Svajjena kyakammena, svajjena vackammena, svajjena manokammena, svajjya dihiy.
[PTS Page 253] [\q 253/] imehi kho bhikkhave cathi dhammehi samanngato blo avy
atto asappuriso khata upahata attna pariharati. Svajjo ca hoti snuvajjo vina. Bahu
avatti.
Cathi bhikkhave dhammehi samanngato paito vyatto sappuriso akkhata anupahata attna par
arati. Anavajjo ca hoti ananuvajjo vina. Bahu ca pua pasavati. Kamehi cathi?
Anavajjena kyakammena, anavajjena vackammena, anavajjena manokammena, anavajjya dihiy.

Imehi kho bhikkhave cathi dhammehi samanngato paito vyatto sappuriso akkhata anupahat
a attna pariharati. Anavajjo ca hoti ananuvajjo vina. Bahuca pua pasavatti.
Abhivaggo chaho*
*Tassuddna:
Abhi pariyesan saga mlukyaputto. Kula dve ca jny bala araakammunti machasa.
[BJT Page 486] [\x 486/]
7. Kammapathavaggo
4. 7. 1.
(Ptiptasutta)
(Svatthinidna)
1. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
[PTS Page 254] [\q 254/] attan ca ptipt hoti, paraca ptipte samdapeti, pti
, ptiptassa ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca ptipt paivirato hoti. Paraca ptipt veramaiy samdapeti, ptipt ver
a vaa bhsati.
Imehi kho cathi dhammehi samanngato yathbhata nikkhitto eva sagge ti.
4. 7. 2.
Adinndnasutta
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye katamehi cathi?
Attan ca adinndy hoti, paraca adinndne samdapeti, adinndne ca samanuo hoti, adinn
ati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca adinndn paivirato hoti, paraca adinndn veramaiy samdapeti, adinndn ver
i, adinndn veramaiy ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 488] [\x 488/]
4. 7. 3.
(Kmamicchcrasutta)
3. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca kmesu micchcr hoti, paraca kmesu micchcre samdapeti, kmesu micchcre ca s
esu micchcrassa ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca kmesu micchcr paivirato hoti, paraca kmesu micchcr veramaiy samdapeti,
maiy ca samanuo hoti, kmesu micchcr veramaiy ca vaa bhsati. Imehi kho bhikkhave
samanngato yathbhata nikkhitto eva saggeti.
4. 7. 4.
(Musvdasutta)
4. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca musvd hoti, paraca musvde samdapeti, musvde ca samanuo hoti, musvdassa
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca musvd paivirato hoti, paraca musvd veramaiy samdapeti, musvd veramaiy
veramaiy ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 7. 5.
(Pisuvcsutta)
(Svatthinidna)
1. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca pisuvco hoti, paraca pisuvcya samdapeti, pisuvcya ca samanuo hoti, pi
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca pisuvc paivirato hoti, paraca pisuvcya veramaiy samdapeti, pisuvc v
isuvc veramaiy ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
Ca
[BJT Page 490] [\x 490/]
4. 7. 6.
(Pharusvcsutta)
6. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca pharusvco hoti, paraca pharusvcya samdapeti, pharusvcya ca samanuo hoti,
vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca pharusvcya paivirato hoti, paraca pharusvcya veramaiy samdapeti, pharusv
255] [\q 255/] veramaiy ca samanuo hoti, pharusvcya veramaiy ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 7. 7.
(Samphappalpasutta)
7. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca samphappalp hoti, paraca samphappalpe samdapeti, samphappalpe ca samanuo hot
amphappalpassa ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca samphappalp paivirato hoti, paraca samphappalp veramaiy samdapeti, samphapp
maiy ca samanuo hoti, samphappalp veramaiy ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 7. 8.
(Abhijjhlusutta)
8. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca abhijjhlu hoti, paraca abhijjhya samdapeti, abhijjhya ca samanuo hoti. Abhijj
ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca anabhijjhlu hoti, paraca anabhijjhya samdapeti,
Anabhijjhya ca samanuo hoti, anabhijjhya ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
[BJT Page 492] [\x 492/]
4. 7. 9.
(Bypannacittasutta)
9. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi?
Attan ca bypannacitto hoti, paraca vypde samdapeti, vypde ca samanuo hoti, vypdass
i.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi?
Attan ca abypannacitto hoti, paraca avypde samdapeti,
Avypde ca samanuo hoti, avypdassa ca vaa bhsati.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva saggeti.
4. 7. 10.
(Micchdihisutta)
10. Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva niraye. Katamehi cathi
?
Attan ca micchdihi hoti, paraca micchdihiy samdapeti, micchdihiy ca samanuo ho
ti.
Imehi kho bhikkhave cathi dhammehi samanngato yathbhata nikkhitto eva niraye.
Cathi bhikkhave dhammehi samanngato yathbhata nikkhitto eva sagge. Katamehi cathi? Att
an ca sammdihi hoti, paraca sammdihiy samdapeti, sammdihiy ca samanuo hoti, sa
Ime [PTS Page 256] [\q 256/] hi kho bhikkhave cathi dhammehi samanngato yathbh
ata nikkhitto eva saggeti.
Kammapathavaggo sattamo.
[BJT Page 494] [\x 494/]
8. Rgdipeyyla
4. 8. 1.
(Catusatipahnasutta)
(Svatthinidna)
1. Rgassa bhikkhave abhiya cattro dhamm bhvetabb. Katame cattro?
Idha bhikkhave bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjh
ssa. Vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjh domanassa.
ittnupass viharati tp sampajno satim vineyya loke abhijjh domanassa. Dhammesu dhammn
iharati tp sampajno satim vineyya loke abhijjh domanassa.
Rgassa bhikkhave abhiya ime cattro dhamm bhvetabbti.
4. 8. 2.
(Catusammappadhnasutta)
2. Rgassa bhikkhave abhiya cattro dhamm bhvetabb. Katame cattro? Idha bhikkhave bhikk
nuppannna ppakna akusalna dhammna anuppdya chanda janeti vyamati viriya rabhati
ahati. Uppannna ppakna akusalna dhammna pahya chanda janeti vyamati viriya rab
adahati. Anuppannna kusalna dhammna uppdya chanda janeti vyamati viriya rabhati ci
padahati. Uppannna kusalna dhammna hitiy asammosya bhyobhvya vepullya bhvanya p
vyamati viriya rabhati citta paggahti padahati.
Rgassa bhikkhave abhiya ime cattro dhamm bhvetabbti.
4. 8. 3.
(Caturiddhipdasutta)
3. Rgassa bhikkhave abhiya cattro dhamm bhvetabb katame cattro?
Idha bhikkhave bhikkhu chandasamdhipadhnasakhrasamanngata iddhipda bhveti. Viriyasam
hnasakhrasamanngata iddhipda bhveti. Cittasamdhipadhnasakhrasamanngata iddhipda
hnasakhrasamanngata iddhipda bhveti.
Rgassa bhikkhave abhiya ime cattro dhamm bhvetabbti.
[BJT Page 496] [\x 496/]
4. 8. 4. 30
(Catusatipahnasutta)
(Svatthinidna)
4. Rgassa bhikkhave pariya cattro dhamm bhvetabbpe
Rgassa bhikkhave parikkhayya pe pahya [PTS Page 257] [\q 257/] pe khayya pe vayya
pe virgya pe nirodhya pe cgya pe painissaggya pe ime cattro dhamm bhvetabb ti.
4. 8. 31 60.
Dosassa bhikkhave abhiya cattro dhamm bhvetabb pedosassa bhikkhave pariya pe parikkh
pahya pe khayya pe vayya pe virgya penirodhya pe cgya pe painissaggya pe ime catt
abb ti.
4. 8. 61 480.
Mohassa bhikkhave pe kodhassa pe upanhassa pemakkhassa pe palsassa pe issya pe macc
hariyassa pemyya pe sheyyassa pe thambhassa pe srambhassa pemnassa pe madassa pe pamdas
sa pe abhiya pepariya pe parikkhayya pe pahya pe khayya pevayya pe virgya pe nir
ainissaggya pe cattaro dhamm bhvetabb ti. Katame cattro? Idha bhikkhave bhikkhu kye ky
ass pevedansu vedannupass pe citte cittnupass pe dhammesu dhammnupass viharati pe akus
a dhammna anuppdya pe pahya pekusalna dhammna uppdya pepripriy chanda janeti
asamanngata iddhipda peviriyasamdhi pe cittasamdhi pevmassamdhipadhnasakhrasamann
eti. Pamdassa bhikkhave abhiya pepainissaggya ime cattro dhamm bhvetabb ti.
* Rgdipeyyla nihita
Catukka samatta
Rgapadato pahya pamdapariyantesu soasasu peyylesu ekameka abhiydi dasahi padehi yo
o dhamm bhvetabb "ti niddiha satipahna sammappadhna iddhipdehi pacceka ghaitni sa
yadhikacattri satni honti.

S-ar putea să vă placă și