Sunteți pe pagina 1din 8

Vajracchedika Prajnaparamita

Based on the edition by Paul Harrison and Shogo Watanabe in: Buddhist Manuscripts, vol.
3,
ed. by Jens Braarvig, Oslo 2006 (Manuscripts in the Schyen Collection), pp. 89-132. = Vaj
Cz = ed. Conze
G = ed. Schopen
P = ed. Pargiter

Input by Klaus Wille, Gttingen (Germany)

ITALICS for restored text

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:
long a
long A
long i
long I
long u
long U
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n

multibyte sequence:


palatal N
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s
palatal S
retroflex s
retroflex S
anusvara
visarga
long e
long o
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

Vaj 1; folio 26r1-v4 (Cz 27.1-1)


namo kyamunaye tathgatyrhate samyaksabuddhya / //
eva may rutam ekasmin samaye bhagavn / rvasty viharati sma / jetavane /
anthapiadasyrme mahat bhikusaghena srdham ardhatrayodaabhir
bhikuatai / atha khalu bhagavn prvhaklasamaye nivsya ptracvaram dya /
rvast mahnagar piya prviat / atha khalu bhagavn / rvast
mahnagar piya caritv pacdbhaktapiaptapratikrnta pdau praklya
nyadad bhagavn / prajapta evsane paryakam bhujya ju kya praidhya
pratimukha smtim upasthpya / atha sabahul bhikava yena bhagavs
tenopasakkraman upasakkramya bhagavata pdau irasbhivandya bhagavata
tpradakiktv ekte nyadan /
Vaj 2; folio 26v4-27v6 (Cz 27.16-28.17; P 179.14-24)
tena khalu puna samayenyumn subhti tasym eva pariadi sannipatito 'bht
sanniaa / atha khalv yumn subhtir utthysand eksam uttarsaga ktv
dakia jnumaala pthivy pratihpya yena bhagavs tenjali pramya
bhagavatam etad avocat / carya bhagavan yvad eva tathgatenrhat
samyaksabuddhena bodhisatv mahsatv anuparight paramenugrahea / yvad
eva tathgatena bodhisatv paritt paramay parindanay / katha bhagavan
bodhisatvaynasaprasthitena sthtavyam / katha pratipattavyam / katha citta
pratightavyam / evam ukte bhagavn yumata subhtim etad avocat / sdhu
sdhu subhte evam etat subhte anuparights tathgatena bodhisatv
paramenugrahea / paritts tathgatena bodhisatv paramaynuparindanay / tena
hi subhte u sdhu ca suhu ca manasikuru bhiye / yath
bodhisatvaynasaprasthitena sthtavya / yath pratipattavyam / yath citta
pratightavyam / eva bhagavann ity yumn subhtir bhagavata pratyaraut /
Vaj 3M folio 27v6-28v1 (Cz 28.17-29.7; P 179.24-180.10)
bhagavs tn etad avocat / iha subhte bodhisatvaynasaprasthitair eva cittam
utpdayitavyam / yvata satv satvasagrahea saghta aaj v jaryuj v
sasvedaj v upapduk v rpio v arpio v sajino v asajino v naiva
sajino nsajina yvat satvadhtu prajapyamna prajapyate te may sarve
anupadhiee nirvadhtau parinirvpayitavy / evam aparim ca satvn
parinirvpayitavy na ca kacit satva parinirvpito bhavati / tat kasmd dheto / sacet
subhte bodhisatvasya satvasaj pravartate na sa bodhisatva iti vaktavya / tat kasya
heto / na sa subhte bodhisatvo vaktavyo yasya satvasaj pravarteta jvasaj v
pudgalasaj v pravarteta /
Vaj 4; folio 28v1-29r5 (Cz 29.8-30.5; P 180.10-15)
api tu khalu puna subhte bodhisatvena na vastupratihitena dna dtavyam / na
kvacitpratihitena dna dtavyam / na rpapratihitena dna dtavyam na
abdagandharasaspraavyeu na dharmapratihitena dna dtavyam / eva hi
subhte bodhisatvena dna dtavyam / yath na nimittasajy pratitihet / tat
kasya heto / ya subhte bodhisatva apratihito dna dadti tasya subhte
puyaskandhasya na sukara pramam udgrahtum / tat ki manyase subhte
sukara prvasy dii kasya pramam udgrahtum / subhtir ha / no hda
bhagavan / eva dakiapacimottarsv adha rdhva vidiku-r-avidiku / daasu
diku / sukaram kasya pramam udgrahtum / subhtir ha / na hda bhagavan /
bhagavn ha / evam etat subhte / evam etat subhte yo bodhisatvo 'pratihito dna
dadti tasya puyaskandhasya na sukara pramam udgrahtum / api tu khalu puna
subhte eva bodhisatvena dnamaya puyakyvastu dna dtavyam /
Vaj 5; folio 29r5-v4 (Cz 30.6-14)
tat ki manyase subhte tathgato lakaasapad draavya / bhagavn ha na
lakaasapad tathgato draavya / tat kasya heto / y s tathgatena
lakaasapad bhsit saivlakaasapat / evam ukte bhagavn yumata
subhtim etad avocat / yvat subhte lakaa tvan m / yvad alakaa tvad
am / iti hi lakalakaata tathgato draavya //

Vaj 6; folio 29v4-31v6 (Cz 30.15-32.5)


evam ukte yumn subhtir bhagavatam etad avocat / asti bhagavan kecit satv
bhaviyaty angate 'dhvani pacimy pacaty vartamny ye imev
evarpeu strtapadeu bhyameu bhtasajm utpdayiyati / bhagavn
ha / m tva subhte eva vocat / asti kecit satv bhaviyaty angate 'dhvani ye
imev evarpeu strtapadeu bhyameu bhtasajm utpdayiyati / api
tu khalu puna subhte bhaviyaty angate 'dhvani bodhisatv mahsatv
pacimy pacaty saddharmavipralope vartamne lavato guavata
prajvato bhaviyati / na khalu puna subhte bodhisatv ekabuddhaparyupsit
bhaviyati / naikabuddhvaropitakualaml bhaviyati / api tu khalu puna subhte
anekabuddhaparyupsit bhaviyati anekabuddhvaropitakualaml bhaviyati / ye
imev evarpeu strtapadeu bhyamev ekacittaprasdamtram api
pratilapsyate / jts te subhte tathgatena ds te subhte tathgatena sarve te
aprameya puyaskadha prasaviyati pratighyati / tat kasya heto / na hi
te subhte bodhisatvnm tmasaj pravartsyate na satvasaj na jvasaj
na pudgalasaj pravartsyate / npi te subhte bodhisatvn dharmasaj
pravartsyate ndharmasaj npi te saj nsaj pravartsyate / tat kasya
heto / sacet subhte te bodhisatvn dharmasaj pravartsyate sa eva tem
tmagrho bhavet / satvagrho jvagrha pudgalagrho bhavet / saced adharmasaj
pravarteta sa eva tem tmagrho bhavet / satvagrho jvagrha pudgalagrha iti / tat
kasya heto / na khalu puna subhte dharmodgrahtavyo ndharma / tasmd ida
sandhya tathgatena bhita kolopama dharmaparyyam jnadbhi dharm eva
prahtavy prg evdharm /
Vaj 7; folio 31v6-32vl (Cz 32.6-33.2)
punar apara bhagavn yumata subhtim etad avocat / tat ki manyase subhte
kcit tathgatennuttar samyaksabodhir abhisabuddh / kacid v dharmas
tathgatena deita // subhtir ha / yathha bhagavan bhagavato bhitasyrtham
jnmi nsti sa kacid dharmo yas tathgatennuttar samyaksabodhir
abhisabuddh / nsti sa kacid dharmo yas tathgatena deita / tat kasya heto / yo
'sau tathgatena dharmo deita / agrhya so 'nabhilapya / na sa dharmo ndharma /
tat kasya heto / asasktaprabhvit hy ryapudgal /
Vaj 8; folio 32vl-34rl (Cz 33.3-26)
tat ki manyase subhte ya im tshasramahshasr lokadhtu
saptaratnapratipra ktv dna dadyt / tat ki manyase subhte api nu sa
kulaputro v kuladuhit v tatonidna bahu puya prasunuyt / subhtir ha / bahu
bhagavan bahu sugata / sa kulaputro v kuladuhit v tatonidna bahu puya
prasunuyt / tat kasya heto / sa eva bhagavann askandha / tasmt tathgato bhate
puyaskandha askandha iti bhagavn ha / ya ca khalu puna subhte kulaputro v
kuladuhit v im tshasrmahshasr lokadhtu saptaratnapratipra ktv
dna dadyt / ya ceto dharmaparyyad ataa catupadikm api gthm udghya
parebhyo deayet saprakayed ayam eva tatonidna bahutara puya
prasunuyt / aprameyam asakhyeya / tat kasya heto / ato nirjt hi subhte
tathgatnm anuttar samyaksabodhi / ato nirjt ca buddh bhagavata / tat
kasmd dheto / buddhadharm buddhadhann iti subhte abuddhadharm caiva te /
Vaj 9a; folio 34rl-5 (Cz 33.26-34.11)
tat ki manyase subhte / api nu srotpannasya eva bhavati may srotpattiphala
prptam iti / subhtir ha / no hda bhagavan / bhagavn ha / tat kasya heto / na hi
sa bhagavan kicid panna / tenocyate srotpanna iti / na rpam panno na abdn na
gandhn na rasn na spraavyn na dharmn panna / tenocyate srotpanna iti /
Vaj 9b; folio 34vl-35rl (Cz 34.12-18)
bhagavn ha / tat ki manyase subhte api nu sakdgmina eva bhaven may
sakdgmiphala prptam iti / subhtir ha / no hda bhagavan / bhagavn ha / tat
kasya heto / na sakdgmino eva bhavati may sakdgmiphala prptam iti / tat
kasmd dheto / na hi sa kacid dharma ya sakdgmitvam panna / tenocyate
sakdgmti /

Vaj 9c; folio 35rl-4 (Cz 34.19-25)


bhagavn ha / tat ki manyase subhte api nv angmina eva bhavati may
angmiphala prptam iti / tat kasya heto / na sa kacid dharma yo 'ngmti /
samanupayati / tenocyate angmti /
Vaj 9d; folio 35r4-v2 (Cz 34.26-35.6)
bhagavn ha / tat ki manyase subhte / api nv arhato eva bhavati mayrhatva
prptam iti / subhtir ha / no hda bhagavan / tat kasya heto / na hi bhagavan sa
kacid dharmo yo 'rhan nma / saced bhagavann arhata eva bhaven mayrhatva
prptam iti / sa eva tasytmagrho bhavet / satvagrho jvagrha pudgalagrho
bhavet /
Vaj 9e; folio 35v2-36rl (Cz 35.6-14)
aham asmi bhagavan / // tathgatenrhat samyaksabuddhenraavihrim agryo
nirdia / aham asmi bhagavann arhan vigatarga / na ca me bhagavann eva bhavati
aham asmi arhann iti / sacen mama bhagavann eva bhaven mayrhatva prptam iti /
na me tathgato vykariyati / aravihrinm agrya iti subhti / kulaputro na kvacid
viharati / tenocyate / aravihrti aravihrti /
Vaj 10a; folio 36rl-4 (Cz 35.15-20)
bhagavn ha / tat ki manyase subhte / kacid dharmas tathgatena dpakart
tathgatd arhata samyaksabuddhd udghta / subhtir ha / no hda bhagavan /
bhagavn ha / na sa kacid dharma tathgatena dpakart tathgatd arhata
samyaksabuddhd udghta /
Vaj 10b; folio 36r4-v2 (Cz 35.21-25; P 180.17)
bhagavn ha / ya kacit subhte bodhisatvo eva vaded aha ketravyhn
nipdayiymti sa vitatha vadet / tat kasya heto / ketravyh ketravyh iti
subhte avyh hy ete tathgatena bhit / tenocyate ketravyh iti /
Vaj 10c; folio 36v2-37r3 (Cz 35.25-36.12; P 180.17-181.1)
tasmt tarhi subhte bodhisatvena eva cittam utpdayitavya apratihita / na
rpapratihita cittam utpdayitavya / na
abdagandharasaspraavyadharmapratihita cittam utpdayitavyam / na
kvacitpratihita cittam utpdayitavyam / tad yathpi nma subhte puruo bhavet /
yasyaivarpa tmabhva syt tad yathpi nma sumeru parvatarj / tat ki
manyase subhte mahn sa tmabhvo bhavet / subhtir ha / mahn bhagava mahn
sugata / sa tmabhvo bhavet / bhagavan / tat kasya heto / abhva sa tathgatena
bhita / tenocyate tmabhva iti / na hi sa bhva / tenocyate tmabhva iti / //
Vaj 11; folio 37r3-38r2 (Cz 36.13-37.10; P 181.1-13)
bhagavn ha / tat ki manyase subhte yvatyo gagnady vluks tvatya
eva gagnadyo bhaveyu / api nu tsu bahvyo vluk bhaveyu / subhtir ha / t eva
tvad bhagavan bahvyo gagnadyo bhaveyu prg eva ys tsu vluk / bhagavn
ha / rocaymi te subhte prativedaymi te yvatyas tsu gagnadu vluk
bhaveyu / tvatyo lokadhtava kacid eva str v puruo v saptaratnapratipra
ktv tathgatebhyo 'rhadbhya samyaksabuddhebhyo dna dadyt / tat ki
manyase subhte / api nu s str v puruo v tatonidna bahu puya prasunuyt /
subhtir ha / bahu bhagavan bahu sugata / s str v puruso v tatonidna bahu
puya prasunuyt / bhagavn ha / ya ca khalu puna subhte tvatyo
lokadhtava saptaratnapratipra ktv dna dadyt / ya ceto dharmaparyyd
ataa catupadikm api gthm udghya parebhyo deayet / aya tato bahutara
puya prasunuyd aprameyam asakhyeyam /
Vaj 12; folio 38r2-vl (Cz 37.10-19; P 181.13-182.3)
api tu khalu subhte yasmin pthivpradee ito dharmaparyyd ataa catupadikm
api gth bhyeta v deyeta v sa pthivpradea caityabhto bhavet /
sadevamnusurasya lokasya ka punar vda subhte ya ima dharmaparyya
dhrayiyati paramea te caryea samanvgat bhaviyati / tasmi ca
pthivpradee st viharaty anyatarnyataro v gurusthnya /

Vaj 13a; folio 38vl-5 (Cz 37.20-38.2; P 182.3-8)


evam ukte yumn subhtir bhagavatam etad avocat / ko nmya bhagavan
dharmaparyya katha caina dhraymi / evam ukte bhagavn yumata
subhtim etad avocat / prajpramit nmya subhte dharmaparyya / evam
caina dhraya / tat kasya heto / yaiva subhte prajpramit tathgatena bhit /
saivpramit /
Vaj 13b; folio 38v5-39rl (Cz 38.3-6; Pl82.8-10)
tat ki manyase subhte api nu sa kacid dharmo tathgatena bhita / subhtir ha /
no hda bhagavan / na sa kacid bhagava dharmo ya tathgatena bhita /
Vaj 13c; folio 39rl-6 (Cz 38.7-15; G 5al-2; P182.10-15)
yvata subhte tshasramahshasry lokadhtau pthivraja kaccit tad bahu
bhavet / subhtir ha / bahu bhagavans tat pthivrajo bhavet / yat tad bhagavan /
pthivraja tathgatena bhita araja sa tathgatena bhita / tad ucyate pthivraja
iti / y s lokadhtur adhtu s tathgatena bhita / tad ucyate lokadhtur iti / //
Vaj 13d; folio 39r6-v4 (Cz 38.16-24; G 5a2-3; P 182.15-20)
bhagavn ha / tat ki manyase subhte dvtadbhir mahpurualakaai tathgato
'rhan samyaksabuddho draavya / subhtir ha / no hda bhagavan / tat kasya
heto / yni tni bhagavan dvtanmahpuraalakani tathgatena bhitny
alakani tathgatena bhitni tasmd ucyate dvtanmahpurualakanti /
Vaj 13e; folio 39v4-40rl (Cz 39.1-8; G 5a3-5; P 182.20-183.3)
bhagavn ha / ya ca khalu puna subhte str v puruo v gagnadvlukopamn
tmabhvn parityajet / ya ceto dharmaparyyc catupadikm api gthm udghya
parebhyo deayet / aya tatonidna bahutara puya prasunuyd aprameyam
asakhyeyam /
Vaj 14a; folio 40rl-vl (Cz 39.9-21; G 5a5-5bl; P 183.3-10 )
atha khalv yumn subhti dharmapravegenri prmucat / pravartaya so 'ri
parimrjya bhagavatam etad avocat / carya bhagavan / paramcarya sugata /
yvad aya dharmaparyya tathgatena bhita / yato me bhagavan / jnam
utpanna na may jtv eva dharmaparyya rutaprva / paramea te bhagavan /
caryea samanvgat bhaviyati ya iha stre bhyame bhtasajm
utpdayiyati / y cai bhagavan / bhtasaj saivsaj tasmt tathgato
bhate bhtasaj bhtasajeti /
Vaj 14b; folio 40vl-4 (Cz 40.1-8; G 5bl-2; P 183.10-16)
na mama bhagavann carya yad aha dharmaparyya bhyamam
avakalpaymy adhimucymi / ye te bhagavann ima dharmaparyyam udghyati
paryavpsyati dhrayiyati / te paramcaryasamanvgat bhaviyati / //
Vaj 14c; folio 40v4-41rl (Cz 40.9-15; G 5b2-3; P 183.16-184.3)
api tu khalu puna bhagavan na tem tmasaj pravartsyate / na satvasaj na
jvasaj / na pudgalasaj pravartsyate / tat kasya heto ysv tmasaj
saivsaj / y satvasaj jvasaj pudgalasaj saivsaj / tat kasya heto /
sarvasajpagat hi buddh bhagavata //
Vaj 14d; folio 41rl-vl (Cz 40.16-41.4; G 5b3-5; P 184.4-9)
evam ukte bhagavn yumata subhtim etad avocat / evam etat subhte evam etat
subhte paramcaryasamanvgats te satv bhaviyati / ya iha stre bhyame
rutv nottrasiyati / na satrasiyati / na satrsam patsyate / tat kasya heto /
paramapramiteya subhte tathgatena bhit / y ca tathgata
paramapramit bhate tm aparim buddh bhagavato bhate / tenocyate
paramapramiteti /
Vaj 14e; folio 41vl-42v3 (Cz 41.5-42.5; G 5b5-7; P 184.10-185.4)
api tu khalu puna subhte y tathgatasya ktipramit saivpramit / tat kasya

heto / yad me subhte kaligarj agapratyagny acchetsn nsn me tasmin


samaye tmasaj v satvasaj v jvasaj v pudgalasaj v na me kcit
saj nsaj babhva / tat kasya heto / sacet subhte mama tasmin samaye
tmasamjbhaviyat / vypdasajpi me 'bhaviyat tasmin samaye / abhijnmy
aha subhte atte 'dhvani paca jtiatni yad aha ktivd riir abh tadpi me
ntmasaj babhva / na satvasaj na jvasaj na pudgalasaj / tasmt tarhi
subhte bodhisatvena mahsatvena sarvasaj vivarjayitvnuttary
samyaksabodhau cittam utpdayitavyam / na rpapratihita cittam
utpdayitavyam / na abdagandharasaspraavyapratihita cittam utpdayitavyam /
na dharmapratihita cittam utpdayitavyam / ndharmapratihita cittam
utpdayitavyam / na kvacitpratihita cittam utpdayitavyam / tat kasmd dheto / yat
pratihita tad evpratihita / tasmd eva tathgato bhate rppratihitena
dna dtavyam /
Vaj 14f; folio 42v3-43rl (Cz 42.5-12; P 185.4-8)
api tu khalu puna subhte bodhisatvenaiva dnaparityga parityajya
sarvasatvnm arthya / yaiva ca satvasaj sa evsaj / ya eva te sarvasatv
tathgatena bhit ta evsatv / bhtavd subhte tathgata satyavd tathvd
tathgato na vitathvd tathgato /
Vaj 14g; folio 43rl-6 (Cz 42.12-20; P 185.8-14)
api tu khalu puna subhte ya tathgatena dharmo 'bhisabuddho deito v na tatra
satya na m / tad yathpi nma subhte puruo 'ndhakrapravia / eva
vastupatito bodhisatvo draavyo yo vastupatita dna parityajati / tad yathpi nma
subhte cakumn puruo vibhty rtry srye 'bhyudgate nnvidhni rpi
payet / eva bodhisatvo draavyo yo vastvapatita dna parityajati /
Vaj 14h; folio 43r6-v3 (Cz 42.20-43.7; P 185.14-18)
api tu khalu puna subhte ye kulaputr v kuladuhitaro v ima dharmaparyyam
udgrahyati / dhrayiyati / vcayiyati / paryavpsyati / jts te subhte
tathgatena ds te subhte tathgatena buddhs te tathgatena / sarve te satv
aprameya puyaskandha prasaviyati /
Vaj 15a; folio 43v3-44r5 (Cz 43.8-19; P 185.18-186.4)
ya ca khalu puna subhte str v puruo v prvhaklasamaye
gagnadvlukopamn tmabhvn parityajet / madhyhaklasamaye
syhaklasamaye gagnadvlukopamn tmabhvn parityajet / anena paryyea
kalpakonayutaatasahasry tmabhvn parityajet / ya cema dharmaparyya
rutv / na pratikiped ayam eva tatonidna bahutara puyaskandha prasunuyt /
aprameyam asakhyeyam / ka punar vda yo Iikhitvodghyt / dhrayet / vcayet /
paryavpnuyt / parebhya ca vistarea saprakayet /
Vaj 15b; folio 44r5-45r4 (Cz 43.19-44.13; G 7al-2; P 186.5-17)
api tu subhte acityo 'tulyo 'ya dharmaparyya / aya ca dharmaparyya
tathgatena bhita agraynasaprasthitn satvnm arthya /
rehaynasaprasthitn satvnm arthya / ye ima dharmaparyyam
udgrahyati / dhrayiyati / vcayiyati / paryavpsyati / jts te subhte
tathgatena ds te subhte tathgatena / sarve te satv aprameyea
puyaskandhena samanvgat bhaviyati / acityentulyenmpyenparimena
puyaskandhena samanvgat bhaviyati / tat kasya heto / na hi akya subhte
aya dharmo hndhimuktikai rotum / ntmadikai na satvadikai na jvadikai
na pudgaladikai akya rotum udgrahtu v dhrayitu v vcayitu v
paryavptu v neda sthna vidyate /
Vaj 15c; folio 45r4-v2 (Cz 44.13-18; G 7a2-3; P 186.17-20)
api tu subhte yatra pthivpradee ida stra prakayiyati / pjanya sa
pthivpradeo bhaviyati / sadevamnusurasya lokasya vandanya
pradakikaraya ca sa pthivpradeo bhaviyati / caitya sa pthivpradeo bhaviyati /
Vaj 16a; folio 45v2-46rl (Cz 44.18-45.6; G 7a3-5; P 186.20-187.3)

ye te subhte kulaputr v kuladuhitaro v imn evarp strtn udgrahsyati


dhrayiyati paryavpsyati / te paribht bhaviyati suparibht ca
bhaviyati / // yni te satvn paurvajanmikni karmi ktny
apyasavartanyni da eva dharme paribhtatay prvajanmikny aubhni karmi
kapayiyati / buddhabodhi ca prpsyati /
Vaj 16b; folio 46rl-v4 (Cz 45.6-46.6; G 7a5-7b3; P 187.3-187.13)
abhijnmy aha subhte atte 'dhvani asakhyeye kalpe asakhyeyatare
dpakarasya tathgatasyrhata samyaksabuddhasya parea paratara
caturatibuddhakonayutaatasahasry abhvan ye may rdhit rdhayetv na
virdhit / yac ca may subhte buddh bhagavata rgit rgayetv na virgit yac
ca carime kle pacimikya pacaty vartamnym ima strtam
udgrahyati dhrayiyati vcayiyati paryavpsyati / asya subhte
puyaskandhasytikd ea prvaka puyaskandha atatamm api kal nopaiti
shastamm api / atashastamm api / koatashastamm api / sakhym api
kalm api gaanm api upamm api upanim api na kamate /
Vaj 16c; folio 46v4-6 (Cz 46.6-11; G 7b3-4; P 187.13-14)
sacet subhte te kulaputr kuladuhit v puyaskandha bhet / yvata
te kulaputr v kuladuhitaro v tasmin samaye puyaskandha pratighati /
unmda te satv prpnuyu cittavikepa v gaccheyu /
[Here the manuscript breaks off.]

S-ar putea să vă placă și