Sunteți pe pagina 1din 98

Vkyapadya

By Bharthari
A SARIT edition

Creation of machine-readable version: Somadeva Vasudeva (start - 3.7) and Yves Ramseier (3.8 - end)
Editing and conversion to TEI-conformant markup: Dominik Wujastyk

Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 2011.
Availability: restricted
Copyright Notice
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
to Share to copy, distribute and transmit the work
to Remix to adapt the work
Under the following conditions:
Attribution You must attribute the work in the manner specified by the author or licensor (but
not in any way that suggests that they endorse you or your use of the work).
Share Alike If you alter, transform, or build upon this work, you may distribute the resulting
work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.
Identifier
2012-12-16

Notes Statement
Vkyapadya transcribed by Somadeva Vasudeva (start - 3.7) and Yves Ramseier (3.8 - end), based on
the Rau 1977 edition.

Source Description
Title:
Editor:
Publisher:
Place of Publication:
Date:
Note:

Bhartharis Vkyapadya
Wilhelm Rau
Deutsche Morgenlaendischen Gesellschaft
Wiesbaden
1977
Copyright (C) 1977Franz Steiner Verlag GmbH. (See URL:
target="http:copyright.gov.in/Documents/handbook.html)

Encoding Description
The electronic text below is in a lossless transliteration using the Latin alphabet. The transliteration
scheme used is the IAST (The International Alphabet of Sanskrit Transliteration). IAST differs in
small ways from ISO 15919, but is preferred by most working Sanskrit scholars. Conversion of this
file to ISO 15919 can be achieved by performing the following replacements throughout the file: -> r
and ->
Text divison separates words with spaces ("ity evam" not "ityevam"), where sandhi permits.
Avagraha is represented by +a. Thus "so 'pi" -> "so+api".

Revision Description
2002:
2005:

Vkyapadya 1.1 - 3.7 entered by Somadeva Vasudeva By Somadeva Vasudeva


Whole Vkyapadya, 1.1 - 3.14 entered by Yves Ramseier and released on the web
By Yves Ramseier
Added the Vasudeva transcription up to 3.7 to the Ramseier transcription from 3.8
to the end to make a composite e-text.Added TEI encoding.Changed avagrahas to
+aReplaced the dollar/percent/ampersand tagging of the original transcription by

2013-03-05:

the rs elements, with abcd as attributes.Normalized verse numbering.added


divisions and headers for the kas, samuddeas and adhikras. By Dominik
Wujastyk
Revisions to the TEI header. By Dominik Wujastyk

Brahmaka

Brahmaka
1.1 andinidhana brahma abdatattva yad akaram
vivartate+arthabhvena prakriy jagato yata
1.2 ekam eva yad mnta bhinnaaktivyaprayt
apthaktve+api aktibhya pthaktveneva vartate
1.3 adhyhitakal yasya klaaktim uprit
janmdayo vikr a bhvabhedasya yonaya
ekasya sarvabjasya yasya ceyam anekadh
bhoktbhoktavyarpea bhogarpea ca sthiti
1.5 prptyupyo+anukra ca tasya vedo maharibhi
eko+apy anekavartmeva sammnta pthak pthak
1.6 bhedn bahumrgatva karmay ekatra cgat
abdn yataaktitva tasya khsu dyate
1.7 smtayo bahurp ca ddaprayojan
tam evritya ligebhyo vedavidbhi prakalpit
1.8 tasyrthavdarpi nirit svavikalpaj
ekatvin dvaitin ca pravd bahudhgat
1.9 saty viuddhis tatrokt vidyaivaikapadgam
yukt praavarpea sarvavdvirodhin
1.10 vidhtus tasya loknm agopganibandhan
vidybhed pratyante jnasaskrahetava
1.11 sanna brahmaas tasya tapasm uttama tapa
prathama chandasm agam hur vykaraa budh
1.12 prptarpavibhgy yo vca paramo rasa
yat tat puyatama jyotis tasya mrgo+ayam jasa
1.13 arthapravttitattvn abd eva nibandhanam
tattvvabodha abdn nsti vykarad te
1.14 tad dvram apavargasya vmaln cikitsitam
pavitra sarvavidynm adhividya prakate
1.15 yathrthajtaya sarv abdktinibandhan
tathaiva loke vidynm e vidy paryaam
1.16 idam dya padasthna siddhisopnaparvam
iya s mokamnm ajihm rjapaddhati
1.17 atrttaviparysa kevalm anupayati
chandasya chandas yonim tm chandomay tanum
1.18 pratyastamitabhedy yad vco rpam uttamam
yad asminn eva tamasi jyoti uddha vivartate
1.19 vaikta samatikrnt mrtivypradaranam
vyattylokatamas praka yam upsate
1.20 yatra vco nimittni cihnnvkarasmte

Brahmaka

abdaprvea yogena bhsante pratibimbavat


1.21 atharvam agiras smnm gyajuasya ca
yasminn uccvac var pthaksthitaparigrah
1.22 yad eka prakriybhedair bahudh pravibhajyate
tad vykaraam gamya para brahmdhigamyate
1.23 nity abdrthasabandhs tatrmnt maharibhi
str snutantr bhy ca praetbhi
1.24 apoddhrapadrth ye ye crth sthitalaka
anvkhyey ca ye abd ye cpi pratipdak
1.25 kryakraabhvena yogyabhvena ca sthit
dharme ye pratyaye cga sabandh sdhvasdhuu
1.26 te ligai ca svaabdai ca stre+asminn upavarit
smtyartham anugamyante ke cid eva yathgamam
1.27 iebhya gamt siddh sdhavo dharmasdhanam
arthapratyyanbhede viparts tv asdhava
1.28 nityatve ktakatve v tem dir na vidyate
prinm iva s cai vyavasthnityatocyate
1.29 nnarthikm im ka cid vyavasth kartum arhati
tasmn nibadhyate iai sdhutvaviay smti
1.30 na cgamd te dharmas tarkea vyavatihate
m api yaj jna tad apy gamaprvakam
1.31 dharmasya cvyavacchinn panthno ye vyavasthit
na tl lokaprasiddhatvt ka cit tarkea bdhate
1.32 avasthdeakln bhedd bhinnsu aktiu
bhvnm anumnena prasiddhir atidurlabh
1.33 nirjtaakter dravyasya t tm arthakriy prati
viiadravyasabandhe s akti pratibadhyate
1.34 yatnennumito+apy artha kualair anumtbhi
abhiyuktatarair anyair anyathaivopapdyate
1.35 parem asamkhyeyam abhysd eva jyate
mairpydivijna tadvid nnumnikam
1.36 pratyakam anumna ca vyatikramya vyavasthit
pitrakapicn karmaj eva siddhaya
1.37 virbhtapraknm anupaplutacetasm
attngatajna pratyakn na viiyate
1.38 atndriyn asavedyn payanty rea caku
ye bhvn vacana te nnumnena bdhyate
1.39 yo yasya svam iva jna darana ntiakate
thita pratyakapake ta katham anyo nivartayet
1.40 ida puyam ida ppam ity etasmin padadvaye
calamanuym alpa straprayojanam
1.41 caitanyam iva ya cyam avicchedena vartate
gamas tam upsno hetuvdair na bdhyate
1.42 hastaspard ivndhena viame pathi dhvat

Brahmaka

anumnapradhnena vinipto na durlabha


1.43 tasmd aktaka stra smti ca sanibandhanm
rityrabhyate iai sdhutvaviay smti
1.44 dvv updnaabdeu abdau abdavido vidu
eko nimitta abdnm aparo+arthe prayujyate
1.45 avibhakto vibhaktebhyo jyate+arthasya vcaka
abdas tatrrtharptm sabhedam upagacchati
1.46 tmabheda tayo ke cid astty hu purag
buddhibhedd abhinnasya bhedam eke pracakate
1.47 araistha yath jyoti prakntarakraam
tadvac chabdo+api buddhistha rutn kraa pthak
1.48 vitarkita pur buddhy kva cid arthe niveita
karaebhyo vivttena dhvanin so+anughyate
1.49 ndasya kramajtatvn na prvo na para ca sa
akrama kramarpea bhedavn iva jyate
1.50 pratibimba yathnyatra sthita toyakriyvat
tatpravttim ivnveti sa dharma sphoandayo
1.51 tmarpa yath jne jeyarpa ca dyate
artharpa tath abde svarpa ca prakate
1.52 abhvam ivpanno ya kratu abdasajaka
vttis tasya kriyrp bhgao bhajate kramam
1.53 yathaikabuddhiviay mrtir kriyate pae
mrtyantarasya tritayam eva abde+api dyate
1.54 yath prayoktu prg buddhi abdev eva pravartate
vyavasyo grahtm eva tev eva jyate
1.55 arthopasarjanbhtn abhidheyeu keu cit
caritrthn parrthatvn na loka pratipadyate
1.56 grhyatva grhakatva ca dve akt tejaso yath
tathaiva sarvaabdnm ete pthag avasthite
1.57 viayatvam anpannai abdair nrtha prakyate
na sattayaiva te+arthnm aght prakak
1.58 ato+anirjtarpatvt kim hety abhidhyate
nendriy prakye+arthe svarpa ghyate tath
1.59 bhedenvaghtau dvau abdadharmv apoddhtau
bhedakryeu hetutvam avirodhena gacchata
1.60 vddhydayo yath abd svarpopanibandhan
daicpratyyitai abdai sabandha ynti sajibhi
1.61 agniabdas tathaivyam agniabdanibandhana
agnirutyaiti sabandham agniabdbhidheyay
1.62 yo ya uccryate abdo niyata na sa kryabhk
anyapratyyane aktir na tasya pratibadhyate
1.63 uccaran paratantratvd gua kryair na yujyate
tasmt tadarthai kry sabandha parikalpyate
1.64 smnyam rita yad yad upamnopameyayo

Brahmaka

tasya tasyopamneu dharmo+anyo vyatiricyate


1.65 gua prakarahetur ya svtantryeopadiyate
tasyritd gud eva prakatva pratyate
1.66 tasybhidheyabhvena ya abda samavasthita
tasypy uccrae rpam anyat tasmd vivicyate
1.67 prk samjinbhisabandht saj rpapadrthik
ahy ca prathamy ca nimittatvya kalpate
1.68 trrthavattvt pratham sajabdd vidhyate
asyeti vyatireka ca tadarthd eva jyate
1.69 sva rpam iti kai cit tu vyakti sajopadiyate
jte kryi sas jtis tu pratipadyate
1.70 sajin vyaktim icchanti stre grhym athpare
jtipratyyit vyakti pradeepatihate
1.71 kryatve nityaty v ke cid ekatvavdina
kryatve nityaty v ke cin nntvavdina
1.72 padabhede+api varnm ekatva na nivartate
vkyeu padam eka ca bhinnev apy upalabhyate
1.73 na varavyatirekea padam anyac ca vidyate
vkya varapadbhy ca vyatirikta na ki ca na
1.74 pade na var vidyante varev avayav na ca
vkyt padnm atyanta pravibhgo na ka ca na
1.75 bhinnadaranam ritya vyavahro+anugamyate
tatra yan mukhyam eke tatrnye viparyaya
1.76 sphoasybhinnaklasya dhvaniklnuptina
grahaopdhibhedena vttibheda pracakate
1.77 svabhvabhedn nityatve hrasvadrghaplutdiu
prktasya dhvane kla abdasyety upacaryate
1.78 abdasya grahae hetu prkto dhvanir iyate
sthitibhedanimittatva vaikta pratipadyate
1.79 abdasyordhvam abhivyakter vttibheda tu vaikt
dhvanaya samupohante sphotm tair na bhidyate
1.80 indriyasyaiva saskra abdasyaivobhayasya v
kriyate dhvanibhir vds trayo+abhivyaktivdinm
1.81 indriyasyaiva saskra samdhnjandibhi
viayasya tu saskras tadgandhapratipattaye
1.82 cakua prpyakritve tejas tu dvayor api
viayendriyayor ia saskra sa kramo dhvane
1.83 sphoarpvibhgena dhvaner grahaam iyate
kai cid dhvanir asavedya svatantro+anyai prakalpita
1.84 yathnuvka loko v sohatvam upagacchati
vtty na tu sa grantha pratyvtti nirpyate
1.85 pratyayair anupkhyeyair grahanuguais tath
dhvaniprakite abde svarpam avadhryate
1.86 ndair hitabjym antyena dhvanin saha

Brahmaka

vttaparipky buddhau abdo+avadhryate


1.87 asata cntarle y abdn astti manyate
pratipattur aakti s grahaopya eva sa
1.88 bhednukro jnasya vca copaplavo dhruva
kramopasarp vg jna jeyavyaprayam
1.89 [jeyena na vin jna vyavahre+avatihate
nlabdhakramay vc ka cid artho+abhidhyate]
1.90 yathdyasakhygrahaam upya pratipattaye
sakhyntar bhede+api tath abdntararuti
1.91 pratyeka vyajak bhinn varavkyapadeu ye
tem atyantabhede+api sakr iva aktaya
1.92 yathaiva daranai prvair drt satamase+api v
anyathktya viayam anyathaivdhyavasyati
1.93 vyajyamne tath vkye vkybhivyaktihetubhi
bhgvagraharpea prva buddhi pravartate
1.94 yathnuprvniyamo vikre krabjayo
tathaiva pratipatt niyato buddhiu krama
1.95 bhgavatsv api tev eva rpabhedo dhvane kramt
nirbhgev abhyupyo v bhgabhedaprakalpanam
1.96 anekavyaktyabhivyagy jti sphoa iti smt
kai cid vyaktaya evsy dhvanitvena prakalpit
1.97 avikrasya abdasya nimittair vikto dhvani
upalabdhau nimittatvam upayti prakavat
1.98 na cnityev abhivyaktir niyamena vyavasthit
rayair api nityn jtn vyaktir iyate
1.99 dedibhi ca sabandho da kyavatm api
deabhedavikalpe+api na bhedo dhvaniabdayo
1.100 grahaagrhyayo siddh yogyat niyat yath
vyagyavyajakabhve+api tathaiva sphoandayo
1.101 sadagrahan ca gandhdn prakakam
nimitta niyata loke pratidravyam avasthitam
1.102 prakakn bhed ca prakyo+artho +anuvartate
tailodakdibhede tat pratyaka pratibimbake
1.103 viruddhaparimeu vajrdarataldiu
parvatdisarp bhvn nsti sabhava
1.104 tasmd abhinnakleu varavkyapaddiu
vttikla svakla ca ndabhedd vibhajyate
1.105 ya sayogavibhgbhy karaair upajanyate
sa sphoa abdaj abd dhvanayo+anyair udht
1.106 alpe mahati v abde sphoaklo na bhidyate
paras tu abdasatna pracaypacaytmaka
1.107 drt prabheva dpasya dhvanimtra tu lakyate
ghadn ca abdeu vyakto bheda sa dyate
1.108 dravybhightt pracitau bhinnau drghaplutv api

Brahmaka

kampe tparate jt nd vtter vieak


1.109 anavasthitakampe+api karae dhvanayo+apare
sphod evopajyante jvl jvlntard iva
1.110 vyor an jnasya abdatvpattir iyate
kai cid daranabhedo hi pravdev anavasthita
1.111 [labdhakriya prayatnena vaktur icchnuvartin
sthnev abhihato vyu abdatva pratipadyate
1.112 tasya kraasmarthyd vegapracayadharmaa
saniptd vibhajyante sravatyo+api mrtaya
1.113 aava sarvaaktitvd bhedasasargavttaya
chytapatamaabda- bhvena parimina
1.114 svaaktau vyajyamny prayatnena samrit
abhrva pracyante abdkhy paramava
1.115 athyam ntaro jt skmavgtmani sthita
vyaktaye svasya rpasya abdatvena vivartate
1.116 sa manobhvam padya tejas pkam gata
vyum viati pram athsau samudryate
1.117 antakaraatattvasya vyur rayat gata
taddharmea samvias tejasaiva vivartate
1.118 vibhajan svtmano granth rutirpai pthagvidhai
pro varn abhivyajya varev evopalyate
1.119 tm buddhy samarthyrthn mano yukte vivakay
mana kygnim hanti sa prerayati mrutam]
1.120 ajasravttir ya abda skmatvn nopalabhyate
vyajand vyur iva sa svanimittt pratyate
1.121 tasya pre ca y aktir y ca buddhau vyavasthit
vivartamn sthneu sai bheda prapadyate
1.122 abdev evrit aktir vivasysya nibandhan
yannetra pratibhtmya bhedarpa pratyate
1.123 abddibheda abdena vykhyto rpyate yata
tasmd arthavidh sarv abdamtrsu nirit
1.124 abdasya parimo+ayam ity mnyavido vidu
chandobhya eva prathamam etad viva pravartate
1.125 vibhajya bahudhtmna sa cchandasya prajpati
chandomaybhir mtrbhir bahudhaiva vivea tam
1.126 sdhv vg bhyas yeu purueu vyavasthit
adhika vartate teu puya rpa prajpate
1.127 prjpatya mahat tejas tatptrair iva savtam
arrabhede vidu sv yonim upadhvati
1.128 yad etan maala bhsvad dhma citrasya rdhasa
tadbhvam abhisabhya vidyy pravilyate
1.129 itikartavyat loke sarv abdavyapray
y prvhitasaskro blo+api pratipadyate
1.130 ya karaavinysa prasyordhva samraam

Brahmaka

10

sthnnm abhighta ca na vin abdabhvanm


1.131 na so+asti pratyayo loke ya abdnugamd te
anuviddham iva jna sarva abdena bhsate
1.132 vgrpat ced utkrmed avabodhasya vat
na praka praketa s hi pratyavamarin
1.133 s sarvavidyilpn kaln copabandhan
tadvad abhinipanna sarva vastu vibhajyate
1.134 sai sasri saj bahir anta ca vartate
tanmtrm avyatikrnta caitanya sarvajtiu
1.135 arthakriysu vk sarvn samhayati dehina
tadutkrntau visajo+aya dyate khakuyavat
1.136 bhedodgrhavivartena labdhkraparigrah
mnt sarvavidysu vg eva prakti par
1.137 ekatvam anatikrnt vnetr vnibandhan
pthak pratyavabhsante vgvibhg gavdaya
1.138 advr aadhihn aprabodh aavyaym
te mtyum ativartante ye vai vcam upsate
1.139 pravibhge yath kart tay krye pravartate
avibhge tath saiva kryatvenvatihate
1.140 pravibhajytmantmna sv bhvn pthagvidhn
sarvevara sarvamaya svapne bhokt pravartate
1.141 svamtr paramtr v ruty prakramyate yath
tathaiva rhatm eti tay hy artho vidhyate
1.142 atyantam atathbhte nimitte rutyaprayt
dyate+altacakrdau vastvkranirpa
1.143 api prayoktur tmna abdam antar avasthitam
prhur mahntam abha yena syujyam iyate
1.144 tasmd ya abdasaskra s siddhi paramtmana
tasya pravttitattvajas tad brahmmtam anute
1.145 pravttim atikrnte vcas tattve vyavasthita
kramasahrayogena sahtytmnam tmani
1.146 vca saskram dhya vca jne niveya ca
vibhajya bandhanny asy ktv t chinnabandhanm
1.147 jyotir ntaram sdya cchinnagranthiparigraha
kraajyotiaikatva chittv granthn pravartate
1.148 na jtv akartka ka cid gama pratipadyate
bja sarvgampye trayy evto vyavasthit
1.149 asta yteu vdeu kartv anyev asatsv api
rutismtyudita dharma loko na vyativartate
1.150 jne svbhvike nrtha strai ka ca na vidyate
dharmo jnasya hetu cet tasymnyo nibandhanam
1.151 vedastrvirodh ca tarka cakur apayatm
rpamtrd dhi vkyrtha kevala ntitihati
1.152 sato+avivak prrthya vyaktir arthasya laigik

Brahmaka

iti nyyo bahuvidhas tarkea pravibhajyate


1.153 abdnm eva s aktis tarko ya pururaya
sa abdnugato nyyo +angamev anibandhana
1.154 yad udumbaravarn ghan maala mahat
pta na gamayet svarga ki tat kratugata nayet
1.155 rpdayo yath d pratyartha yataaktaya
abds tathaiva dyante vipaharadiu
1.156 yathai tatra smarthya dharme+apy eva pratyatm
sdhn sdhubhis tasmd vcyam abhyudayrthinm
1.157 sarvo+adaphaln arthn gamt pratipadyate
viparta ca sarvatra akyate vaktum game
1.158 sdhutvajnaviay seya vykaraasmti
avicchedena inm ida smtinibandhanam
1.159 vaikhary madhyamy ca payanty caitad adbhutam
anekatrthabhedys trayy vca para padam
1.160 gaur iva prakaraty ek rasam uttamalin
divydivyena rpea bhrat gau ucismit
1.161 etayor antara paya skmayo spandamnayo
prpnntare nityam ek sarvasya tihati
1.162 any tv apreryamaiva vin prena vartate
jyate hi tata pro vcam pyyayan puna
1.163 prenpyyit saiva vyavahranibandhan
sarvasyocchvsam sdya na vg vadati karhi cit
1.164 ghoi jtanirgho agho ca pravartate
tayor api ca ghoiy nirghoaiva garyas
1.165 sthneu vivte vyau ktavaraparigrah
vaikhar vk prayokt pravttinibandhan
1.166 kevala buddhyupdna- kramarpnuptin
pravttim atikramya madhyam vk pravartate
1.167 avibhg tu payant sarvata sahtakram
svarpajyotir evnta skm vg anapyin
1.168 pypryampi nityam gantubhir malai
anty kaleva somasya ntyantam abhibhyate
1.169 yasy dasvarpym adhikro nivartate
purue oaakale tm hur amt kalm
1.170 prptopargarp s viplavair anuagibhi
vaikhar sattvamtreva guair na vyavakryate
1.171 tadvibhgvibhgbhy kriyamam avasthitam
svabhvajais tu bhvn dyante abdaaktaya
1.172 andim avyavacchinn rutim hur akartkm
iair nibadhyamn tu na vyavacchidyate smti
1.173 avibhgd vivttnm abhikhy svapnavac chrutau
bhvatattva tu vijya ligebhyo vihit smti
1.174 kyavgbuddhiviay ye mal samavasthit

11

12

Brahmaka

cikitslakadhytma- strais te viuddhaya


1.175 abda saskrahno yo gaur iti prayuyukyate
tam apabhraam icchanti viirthaniveinam
1.176 asvagoydaya abd sdhavo viayntare
nimittabhedt sarvatra sdhutva ca vyavasthitam
1.177 te sdhuv anumnena pratyayotpattihetava
tdtmyam upagamyeva abdrthasya prakak
1.178 na iair anugamyante paryy iva sdhava
te yata smtistrea tasmt skd avcak
1.179 abvabv iti yath bla ikamo+apabhate
avyakta tadvid tena vyaktau bhavati nicaya
1.180 eva sdhau prayoktavye yo+apabhraa prayujyate
tena sdhuvyavahita ka cid artho+abhidhyate
1.181 praparyd apabhra viguev abhidhtu
prasiddhim gat yena te sdhur avcaka
1.182 daiv vg vyatikreyam aaktair abhidhtbhi
anityadarin tv asmin vde buddhiviparyaya
1.183 ubhayem avicchedd anyaabdavivakay
yo+anya prayujyate abdo na so+arthasybhidhyaka
iti bhartharikte vkyapadye brahmaka samptam

Vkyakam

Vkyakam
2.1 khyta abdasaghto jti saghtavartin
eko+anavayava abda kramo buddhyanusahti
2.2 padam dya pthak sarva pada spekam ity api
vkya prati matir bhinn bahudh nyyadarinm
2.3 nightdivyavasthrtha stre yat paribhitam
skkvayava tena na sarva tulyalakaam
2.4 skkvayava bhede parnkkaabdakam
karmapradhna guavad ekrtha vkyam ucyate
2.5 sabodhanapada yac ca tat kriyy vieakam
vrajni devadatteti nighto+atra tath sati
2.6 yathnekam api ktvnta tiantasya vieakam
tath tianta tatrhus tiantasya vieakam
2.7 yathaika eva sarvrtha- praka pravibhajyate
dyabhednukrea vkyrthvagamas tath
2.8 citrasyaikasya rpasya yath bhedanidaranai
nldibhi samkhyna kriyate bhinnalakaai
2.9 tathaivaikasya vkyasya nirkkasya sarvata
abdntarai samkhyna skkair anugamyate
2.10 yath pade vibhajyante praktipratyaydaya
apoddhras tath vkye padnm upapadyate
2.11 varntarasarpatva varabhgeu dyate
padntarasarp ca padabhg iva sthit
2.12 bhgair anarthakair yukt vabhodakayvak
anvayavyatirekau tu vyavahranibandhanam
2.13 abdasya na vibhgo+asti kuto+arthasya bhaviyati
vibhgai prakriybhedam avidvn pratipadyate
2.14 brhmartho yath nsti ka cid brhmaakambale
devadattdayo vkye tathaiva syur anarthak
2.15 smnyrthas tirobhto na viee+avatihate
upttasya kutas tygo nivtta kvvatihatm
2.16 abdo yadi vkyrtha padrtho+api tath bhavet
eva sati ca sabandha abdasyrthena hyate
2.17 vieaabd ke cit smnyapratirpak
abdntarbhisabandhd vyajyante pratipattu
2.18 te tu ktsno vkyrtha pratibheda sampyate
vyaktopavyajan siddhir arthasya pratipattu
2.19 sa vyakta kramav abda upu yam adhyate
akramas tu vitatyeva buddhir yatrvatihate
2.20 yathotkepaviee+api karmabhedo na ghyate

13

Vkyakam

14

vttau vyajyate jti karmabhir bhramadibhi


2.21 varavkyapadev eva tulyopavyajan ruti
atyantabhede tattvasya sarpeva pratyate
2.22 nityeu ca kuta prva para v paramrthata
ekasyaiva tu s aktir yad evam avabhsate
2.23 cira kipram iti jne klabhedd te yath
bhinnakle prakete sa dharmo hrasvadrghayo
2.24 na nitya kramamtrbhi klo bhedam ihrhati
vyvartinn mtrm abhve kda krama
2.25 tbhyo y jyate buddhir ek s bhgavarjit
s hi svaakty bhinneva kramapratyavamarin
2.26 kramollekhnuagea tasy yad bjam hitam
tattvanntvayos tasya niruktir nvatihate
2.27 bhvansamaye tv etat kramasmarthyam akramam
vyvttabhedo yenrtho bhedavn upalabhyate
2.28 adni vkye tny eva vars te ca pade yadi
vareu varabhgn bheda syt paramuvat
2.29 bhgnm anupalen na varo na pada bhavet
tem avyapadeyatvt kim anyad vyapadiyatm
2.30 d antaabdatattva tu bhgair eka prakitam
m hur apare abda tasya vkye tathaikatm
2.31 thabhgais tath tem ntaro+artha prakyate
asyaivtmano bhedau abdrthv apthaksthitau
2.32 prakakaprakyatva kryakraarpat
antarmtrtmanas tasya abdatattvasya sarvad
2.33 tasyaivstitvanstitve smarthye samavasthite
akrame kramanirbhse vyavahranibandhane
2.34 sapratyayapramatvt padrthstitvakalpane
padrthbhyuccaye tygd narthakya prasajyate
2.35 rjaabdena rjrtho bhinnarpea gamyate
vttv khytasada padam anyat prayujyate
2.36 yathvakara ity ukte vinaivvena gamyate
ka cid eva viio+artha sarveu pratyayas tath
2.37 vkyev arthntaragate sdyaparikalpane
ke cid rhiabdatva stra evnugamyate
2.38 updypi ye heys tn upyn pracakate
upyn ca niyamo nvayam avatihate
2.39 artha katha cit purua ka cit sapratipadyate
sas v vibhakt v bhed vkyanibandhan
2.40 so+ayam ity abhisabandho buddhy prakramyate yad
vkyrthasya tadaiko+api vara pratyyaka kva cit
2.41 kevalena padenrtho yvn evbhidhyate
vkyastha tvato+arthasya tad hur abhidhyakam
2.42 sabandhe sati yat tv anyad dhikyam upajyate

Vkyakam

vkyrtham eva ta prhur anekapadasarayam


2.43 sa tv anekapadastho+api pratibheda sampyate
jtivat samudye+api sakhyvat kalpyate+aparai
2.44 sarvabhednuguya tu smnyam apare vidu
tad arthntarasasargd bhajate bhedarpatm
2.45 bhedn kkatas tasya y pariplavamnat
avacchinatti sabandhas t viee niveayan
2.46 krynumeya sabandho rpa tasya na vidyate
asattvabhtam atyantam atas ta pratijnate
2.47 niyata sdhane sdhya kriy niyatasdhan
sa sanidhnamtrea niyama saprakate
2.48 guabhvena skka tatra nma pravartate
sdhyatvena nimittni kriypadam apekate
2.49 santa eva vie ye padrtheu vyavasthit
te kramd anugamyante na vkyam abhidhyakam
2.50 abdn kramamtre ca nnya abdo+asti vcaka
kramo hi dharma klasya tena vkya na vidyate
2.51 ye ca sabhavino bhed padrthev avibhvit
sanidhne vyajyante na tu varev aya krama
2.52 varn ca padn ca kramamtranivein
padkhy vkyasaj ca abdatva neyate tayo
2.53 samne+api tu abdatve da sapratyaya padt
prativara tv asau nsti padasyrtham ato vidu
2.54 yath svayav var vin vcyena kena cit
arthavanta samudit vkyam apy evam iyate
2.55 anarthakny apyatvt padrthenrthavanti v
krameoccaritny hur vkyrtha bhinnalakaam
2.56 nityatve samudyn jter v parikalpane
ekasyaikrthatm hur vkyasyvyabhicrim
2.57 abhedaprvak bhed kalpit vkyavdibhi
bhedaprvn abheds tu manyante padadarina
2.58 padapraktibhva ca vttibhedena varyate
padn sahit yoni sahit v padray
2.59 padmnya ca yady anya sahity nidaraka
nityas tatra katha krya pada lakaadarant
2.60 prativaram asavedya padrthapratyayo yath
padev evam asavedya vkyrthasya nirpaam
2.61 vkyrtha saniviate padeu sahavttiu
yath tathaiva vareu padrtha sahavttiu
2.62 skma grhya yathnyena sasa saha ghyate
varo+apy anyena varena sabaddho vcakas tath
2.63 padasyoccrad artho yath ka cin nirpyate
varnm api snidhyt tath so+artha pratyate
2.64 prptasya yasya smarthyn niyamrth puna ruti

15

Vkyakam

16

tentyanta vieea smnya yadi bdhyate


2.65 yajeteti tato dravya prpta smarthyalakaam
vrhiruty nivarteta na syt pratinidhis tath
2.66 tasmd vrhitvam adhika vrhiabda prakalpayet
dravyatvam aviruddhatvt prptyartha san na bdhate
2.67 tena cpi vyavacchinne dravyatve sahacrii
asabhavd visea tatrnyeam adarsanam
2.68 na ca smnyavat sarve kriyabdena lakit
vie na hi sarve sat abdo+abhidhyaka
2.69 ukldayo gu santo yath tatrvivakit
tathvivak bhedna dravyatvasahacrim
2.70 asanidhau pratinidhir m bhn nityasya karmaa
kmyasya v pravttasya lopa ity upapadyate
2.71 viiaiva kriy yena vkyrtha parikalpyate
dravybhve pratinidhau tasya tat syt kriyntaram
2.72 nirjtrtha pada yac ca tadarthe pratipdite
pikdi yad avijta tat kim ity anuyujyate
2.73 smarthyaprpita yac ca vyaktyartham anuajyate
rutir evnuagea bdhik ligavkyayo
2.74 aprpto yas tu ukldi sanidhnena gamyate
sa yatnaprpito vkye rutidharmavilakaa
2.75 abhinnam eva vkya tu yady abhinnrtham iyate
tat sarva rutibhtatvn na rutyaiva virotsyate
2.76 vkyn samudya ca ya ekrthaprasiddhaye
skkvayavas tatra vkyrtho+api na vidyate
2.77 prsagikam ida kryam ida tantrea labhyate
idam vttibhedbhym atra bdhasamuccayau
2.78 ho+asmin viaye nyyya sabandho+asya na bdhyat
smnyasytideo+aya vieo+atrtidiyate
2.79 arthitvam atra smarthyam asminn artho na bhidyate
strt prptdhikro+aya vyudso+asya kriyntare
2.80 iya ruty kramaprptir iyam uccrad iti
kramo+ayam atra balavn asmis tu na vivakita
2.81 ida pargai sabaddham agnm aprayojakam
prayojakam ida tem atreda nntaryakam
2.82 ida pradhna eo+aya viniyogakramas tv ayam
skd asyopakrdam idam rd vieakam
2.83 aktivyprabhedo+asmin phalam atra tu bhidyate
sabandhj jnabhedo+aya bhedas tatrvivakita
2.84 prasajyapratiedho+aya paryudso+ayam atra tu
ida gauam ida mukhya vypda guru laghv idam
2.85 bhedenggibhvo+asya bahudheda vikalpyate
ida niyamyate+asytra yogyatvam upajyate
2.86 asya vkyntare dl ligd bhedo+anumyate

Vkyakam

aya abdair apoddhtya padrtha pravibhajyate


2.87 iti vkyeu ye dharm padrthopanibandhan
te sarve na prakalperan pada cet syd avcakam
2.88 avibhakte+api vkyrthe aktibhedd apoddhte
vkyntaravibhgena yathokta na virudhyate
2.89 yathaivaikasya gandhasya bhedena parikalpan
pupdiu tath vkye+apy arthabhedo+abhidhyate
2.90 gavaye narasihe cpy ekajndte yath
bhga jtyantarasyaiva sada pratipadyate
2.91 aprasiddha tu ya bhgam adam anupayati
tvaty asavida mha sarvatra pratipadyate
2.92 tath pikdiyogena vkye +atyantavilakae
sadasyaiva sajnam asato+arthasya manyate
2.93 ekasya bhge sdya bhge bheda ca lakyate
nirbhgasya prakasya nirbhgeaiva cetas
2.94 tathaiva bhge sdya bhge bhedo+avasyate
bhgbhve+api vkynm atyanta bhinnadharmam
2.95 rpane padn syt katha cvadhikalpan
aghtvadhau abde katha crtho vivicyate
2.96 sasarga iva rp abde+anyatra vyavasthita
nnrpeu tad rpa tantreparam iyate
2.97 tasminn abhede bhedn sasarga upavartate
rpa rpntart tasmd ananyat pravibhajyate
2.98 stre pratyyakasypi kva cid ekatvam ritam
pratyyyena kva cid bhedo grahaagrhyayo sthita
2.99 ity abhedam ritya yathsakhya prakalpitam
lluor grahae bhedo grhybhy saha kalpita
2.100 yasyety etad ao rpa sajinm abhidhyakam
na hi pratyamnena grahaasysti sabhava
2.101 ity etad abhinna ca bhinnavkyanibandhanam
bhedena grahaa yasya pararpam iva dvayo
2.102 plutasygavivddhi ca samhram acos tath
vyudasyat punar bheda abdev atyantam rita
2.103 ardharcdiu abdeu rpabheda kramd yath
tantrt tathaikaabdatve bhinnn rutir anyath
2.104 sahitviaye var svarpevikria
abdntaratva yntva aktyantaraparigraht
2.105 indriydivikrea da grhyeu vastuu
tmatygd te bhinna grahaa sa krama rutau
2.106 abhidhnakriybhedc chabdev aviktev api
rpam atyantabhedena tad evaika prakate
2.107 co v gtimtra v sma dravyntara na tu
gtibhedt tu ghyante t eva vikt ca
2.108 upyc chrutisahre bhinnnm ekaeim

17

Vkyakam

18

antreoccrae te stre sdhutvam ucyate


2.109 parighya ruti caik rpabhedavatm api
tantreoccraa kryam anyath te na sdhava
2.110 sarp ca vkyn strepratipditam
tantreoccrad eka rpa sdhpalabhyate
2.111 ekasynekarpatva nlikdiparigraht
yath tathaiva tantrt syd bahnm ekarpat
2.112 yath padasarp vkyn sabhava pthak
tath vkyntarbhve syd e pthagarthat
2.113 abhidheya padasyrtho vkyasyrtha prayojanam
yasya tasya na sabandho vkynm upapadyate
2.114 tatra kriypadny eva vyapekante parasparam
kriypadnuaktas tu sabandho+atha pratyate
2.115 vttir anuvdo v padrthavyaktikalpane
pratyeka tu sampto+artha sahabhteu vartate
2.116 avikalpitavkyrthe vikalp bhvanray
atrdhikarae vd prve bahudh mat
2.117 abhyst pratibhhetu sarva abdo+aparai smta
bln ca tirac ca yathrthapratipdane
2.118 angama ca so+abhysa samaya kai cid iyate
anantaram ida kryam asmd ity upadaraka
2.119 asty artha sarvaabdn iti pratyyyalakaam
aprvadevatsvargai samam hur gavdiu
2.120 prayogadaranbhysd krvagrahas tu ya
na sa abdasya viaya sa hi yatnntarraya
2.121 ke cid bhed prakyante abdais tadabhidhyibhi
anunipdina k cic chabdrthn iti manyate
2.122 jte pratyyake abde y vyaktir anuagi
na tadvyaktigatn bhed jtiabdo+avalambate
2.123 ghadn na ckrn pratyyayati vcaka
vastumtraniveitvt tadgatir nntaryak
2.124 kriy vin prayogea na d abdacodit
prayogas tv anunipd abdrtha iti gamyate
2.125 niyats tu prayog ye niyata yac ca sdhanam
te abdbhidheyatvam aparair anugamyate
2.126 samudyo+abhidheyo vpy avikalpasamuccaya
asatyo vpi sasarga abdrtha kai cid iyate
2.127 asatyopdhi yat satya tad v abdanibandhanm
abdo vpy abhijalpatvam gato yti vcyata
2.128 so+ayam ity abhisabandhd rpam ekkta yad
abdasyrthena ta abdam abhijalpa pracakate
2.129 tayor apthagtmatve rhir avyabhicri
ki cid eva kva cid rpa prdhnyenvatihate
2.130 loke+artharpat abda pratipanna pravartate

Vkyakam

stre tbhayarpatva pravibhakta vivakay


2.131 aakte sarvaakter v abdair eva prakalpit
ekasyrthasya niyat kriydiparikalpan
2.132 yo vrtho buddhiviayo bhyavastunibandhana
sa bhya vastv iti jta abdrtha iti gamyate
2.133 kravanta savedy vyaktismtinibandhan
ete pratyavabhsante savinmtra tv ato+anyath
2.134 yathendriya sanipatad vaicitryeopadarakam
tathaiva abdd arthasya pratipattir anekadh
2.135 vaktrnyathaiva prakrnto bhinneu pratipattu
svapratyaynukrea abdrtha pravibhajyate
2.136 asminn api dye+arthe darana bhidyate pthak
klntarea caiko+api ta payaty anyath puna
2.137 ekasypi ca abdasya nimittair avyavasthitai
ekena bahubhi crtho bahudh parikalpyate
2.138 tasmd adatattvn spardha bahucchalam
darana vacana vpi nityam evnavasthitam
2.139 darana yac ca tattve ki cid avasthitam
na tena vyavahro+asti na tac chabdanibandhanam
2.140 talavad dyate vyoma khadyoto havyav iva
naiva csti tala vyomni na khadyote hutana
2.141 tasmt pratyakam apy artha vidvn keta yuktita
na daranasya prmyd dyam artha prakalpayet
2.142 asamkhyeyatattvnm arthn laukikair yath
vyavahre samkhyna tat prajo na vikalpayet
2.143 vicchedagrahae+arthn pratibhnyaiva jyate
vkyrtha iti tm hu padrthair upapditm
2.144 ida tad iti snyem ankhyey katha ca na
pratytmavtti siddh s kartrpi na nirpyate
2.145 upaleam ivrthn s karoty avicrit
srvarpyam ivpann viayatvena vartate
2.146 skc chabdena janit bhvannugamena v
itikartavyaty t na ka cid ativartate
2.147 pramatvena t loka sarva samanugacchati
samrambh pratyante tiracm api tadvat
2.148 yath dravyavie paripkair ayatnaj
maddiaktayo d pratibhs tadvat tath
2.149 svaravtti vikurute madhau puskokilasya ka
jantvdaya kulydi- karae ikit katham
2.150 hraprtyapadvea- plavandikriysu ka
jtyanvayaprasiddhsu prayokt mgapakim
2.151 bhvannugatd etad gamd eva jyate
sattiviprakarbhym gamas tu viiyate
2.152 svabhvavarabhysa- yogdopapditm

19

Vkyakam

20

viiopahit ceti pratibh avidh vidu


2.153 yath sayogibhir dravyair lakite+arthe prayujyate
goabdo na tv asau te vie prakaka
2.154 kravarvayavai saseu gavdiu
abda pravartamno+api na tn agkaroty asau
2.155 sasthnavarvayavair viie+arthe prayujyate
abdo na tasyvayave pravttir upalabhyate
2.156 durlabha kasya cil loke sarvvayavadaranam
kai cit tv avayavair dair artha ktsno+anumyate
2.157 tath jtyutpaldn gandhena sahacrim
nityasabandhin da gunm avadhraam
2.158 sakhypramasasthna- nirapeka pravartate
bindau ca samudye ca vcaka salildiu
2.159 saskrdiparicchinne taildau yo vyavasthita
haikadea tattvena tasyvayavavartin
2.160 yenrthenbhisabaddham abhidhna prayujyate
tadarthpagame tasya prayogo vinivartate
2.161 ys tu sabhavino dharmn antarya prayujyate
abdas te na snidhya niyamena vyapekate
2.162 yath romaaphdn vyabhicre+api dyate
goabdo na tath jter viprayoge pravartate
2.163 tasmt sabhavino+arthasya abdt sapratyaye sati
adaviprayogrtha sabandhitvena gamyate
2.164 vcik dyotik v syur dvitvdn vibhaktaya
syd v sakhyvato+arthasya samudyo+abhidhyaka
2.165 vin sakhybhidhnd v sakhybhedasamanvitn
arthn svarpabhedena k cid hur gavdaya
2.166 ye abd nityasabandh viveke jtaaktaya
anvayavyatirekbhy tem artho vibhajyate
2.167 yvac cvyabhicrea tayo akya prakalpanam
niyamas tatra na tv eva niyamo nuabdiu
2.168 sabhave nbhidhnasya lakyaatva prakalpate
pekikyo hi sasarge niyat abdaaktaya
2.169 kpaspaypnm anvayo+arthasya dyate
ato+arthntaravcitva saghtasyaiva gamyate
2.170 anvkhynni bhidyante abdavyutpattikarmasu
bahn sabhave+arthn nimitta ki cid iyate
2.171 vairavsihagiris tathaikgrikda ya
kai cit katha cid khyt nimittvadhisakarai
2.172 yath patha samkhyna vkavalmkaparvatai
aviruddha gavdn bhinnai ca sahacribhi
2.173 anyath ca samkhynam avasthbhedadaribhi
kriyate kiukdnm ekadevadhraam
2.174 kai cin nirvacana bhinna girater garjater game

Vkyakam

gavater gadater vpi gaur ity atrnudaritam


2.175 gaur ity eva svarpd v goabdo gou vartate
vyutpdyate na v sarva kai cic cobhayatheyate
2.176 smnyenopadea ca stre laghvartham rita
jtyantaravad anyasya vie pratipdak
2.177 arthntare ca yad vtta tat praktyantara vidu
tulyarpa na tad rhv anyasminn anuajyate
2.178 bhinnv ijiyaj dht niyatau viayntare
kai cit katha cid uddiau citra hi pratipdanam
2.179 eva ca vlavydi jitvarvad upcaret
bhedbhedbhyupagame na virodho+asti ka ca na
2.180 adn vyavasthrtha pthaktvena prakalpanam
dhtpasargayo stre dhtur eva tu tda
2.181 tath hi sagrmayate sopasargd vidhi smta
kriyvie saghte prakramyante tathvidh
2.182 krym antaragatvam eva dhtpasargayo
sdhanair yti sabandha tathbhtaiva s kriy
2.183 prayogrheu siddha san bhettavyo+artho viiyate
prk ca sdhanasabandht kriy naivopajyate
2.184 dhto sdhanayogasya bhvina prakramd yath
dhtutva karmabhva ca tathnyad api dyatm
2.185 bjakleu sabandhd yath lkrasdaya
vardiparimena phalnm upakurvate
2.186 buddhisthd abhisabandht tath dhtpasargayo
abhyantarktd bheda padakle prakate
2.187 kva cit sabhavino bhed kevalair anidarit
upasargea sabandhe vyajyante pranirdin
2.188 sa vcako vie sabhavd dyotako+api v
aktydhnya v dhto sahakr prayujyate
2.189 sthdibhi kevalair yac ca gamandi na gamyate
tatrnumnd dvividht taddharm prdir ucyate
2.190 aprayoge+adhiparyo ca yvad da kriyntaram
tasybhidhyako dhtu saha tbhym anarthaka
2.191 tathaiva svrthik ke cit saghtntaravttaya
anarthakena sas praktyarthnuvdina
2.192 nipt dyotak ke cit pthagarthaprakalpane
gam iva ke cit tu sabhyrthasya sdhak
2.193 uparit purastd v dyotakatva na bhidyate
teu prayujyamneyu bhinnrthev api sarvath
2.194 cdayo na prayujyante padatve sati keval
pratyayo vcakatve+api kevalo na prayujyate
2.195 samuccitbhidhne tu vyatireko na vidyate
asattvabhto bhva ca tipadair abhidhyate
2.196 samuccitbhidhne+api viirthbhidhyinm

21

Vkyakam

22

guai padn sabandha paratantrs tu cdaya


2.197 janayitv kriy k cit sabandha vinivartate
ryame kriyabde sabandho jyate kva cit
2.198 tatra ath pratipada samsasya nivttaye
vihit daranrtha tu kraka pratyudhtam
2.199 sa copajta sabandho vinivtte kriypade
karmapravacanyena tatra tatra niyamyate
2.200 yena kriypadkepa sa krakavibhaktibhi
yujyate vir yath tasya likhv anupasargat
2.201 tihater aprayoga ca do+apraty ajayann iti
sunv abhty bhimukhye ca kevalo+api prayujyate
2.202 karmapravacanyatva kriyyoge vidhyate
atvdivinivttyartha svatydn vidharmam
2.203 hetuhetumator yoga- paricchede+anun kte
rambhd bdhyate prpt tty hetulaka
2.204 kriyy dyotako nya na sabandhasya vcaka
npi kriypadkep sabandhasya tu bhedaka
2.205 anarthakn saghta srthako+anarthakas tath
varn padam arthena yukta nvayav pade
2.206 padnm arthayuktn saghto bhidyate puna
arthntarvabodhena sabandhavigamena ca
2.207 srthaknarthakau bhede sabandha ndhigacchata
adhigacchata ity eke kurdinidarant
2.208 arthavadbhyo viirtha saghta upajyate
nopajyata ity eke samsasvrthikdiu
2.209 ke cid dhi yutasiddhrth bhede nirjtaaktaya
anvayavyatirekbhy ke cit kalpitaaktaya
2.210 strrtha eva varnm arthavattve pradarita
tvdn hi uddhn laukiko+artho na vidyate
2.211 kttaddhitnm artha ca kevalnm alaukika
prg vibhaktes tadantasya tathaivrtho na vidyate
2.212 abhivyaktataro yo+artha pratyaynteu lakyate
arthavattprakarad rita sa tathvidha
2.213 tmabhedo na cet ka cid varebhya padavkyayo
anyonypekay akty vara syd abhidhyaka
2.214 varena kena cin nyna saghto yo +abhidhyaka
na cec chabdntaram asv anynas tena gamyate
2.215 sa tasmin vcake abde nimittt smtim dadhat
skd iva vyavahita abdenrtham upohate
2.216 padavcyo yath nrtha ka cid gaurakhardiu
saty api pratyaye+atyanta samudye na gamyate
2.217 samanvita ivrthtm padrthair ya pratyate
padrthadarana tatra tathaivnupakrakam
2.218 samudyvayavayor bhinnrthatve ca vttiu

Vkyakam

yugapad bhedasasargau viruddhv anuagiau


2.219 ka ca sdhanamtrrthn adhydn parikalpayet
aprayuktapada crtho bahuvrhau katha bhavet
2.220 prajusajvdyavayavair na csty arthvadhraam
tasmt saghta evaiko viirthanibandhanam
2.221 garg ity eka evya bahuv artheu vartate
dvandvasajo+api saghto bahnm abhidhyaka
2.222 yathaikaee bhujydi pratyekam avatihate
kriyaiva dvandvavcye+arthe pratyeka pravibhajyate
2.223 yac ca dvandvapadrthasya tacchabdena vyapekaam
spi vyvttarpe+arthe sarvanmasarpat
2.224 yath ca khadiracchede bhgeu kramav chidi
tath dvandvapadrthasya bhgeu kramadaranam
2.225 saghaikadee prakrntn yath saghnuptina
kriyvien manyante sa dvandvvayave krama
2.226 pratipdayat vttim abudhn vkyaprvikm
vttau padrthabhedena prdhnyam upadaritam
2.227 abhedd abhidheyasya nasamse vikalpitam
prdhnya bahudh bhye dos tu prakriygat
2.228 jahatsvrthavikalpe ca sarvrthatygam icchat
bahuvrhipadrthasya tyga sarvasya darita
2.229 stre kva cit praktyartha pratyayenbhidhyate
praktau vinivtty pratyayrtha ca dhtubhi
2.230 yam artham hatur bhinnau pratyayv eka eva ta
kva cid ha pacantti dhtus tbhy vin kva cit
2.231 anvkhynasmter ye ca pratyayrth nibandhana
nirdis te praktyarth smtyantara udht
2.232 prasiddher udvamikarty eva stre+abhidhyate
vyavahrya manyante strrthaprakriy yata
2.233 streu prakriybhedair avidyaivopavaryate
angamavikalp tu svaya vidyopavartate
2.234 anibaddha nimitteu nirupkhya phala yath
tath vidypy ankhyey stropyeva lakyate
2.235 yathbhysa hi vg arthe pratipatti samhate
svabhva iva cndir mithybhyso vyavasthita
2.236 utprekate svayava paramum apaita
tathvayavina yuktam anyair avayavai puna
2.237 ghadidaranlloka paricchinno+avasyate
samrambhc ca bhvnm dimad brahma vatam
2.238 upy ikamn blnm upalpan
asatye vartmani sthitv tata satya samhate
2.239 anyath pratipadyrtha padagrahaaprvakam
punar vkye tam evrtham anyath pratipadyate
2.240 uptt bahavo+apy arth yev ante pratiedhanam

23

Vkyakam

24

kriyate te nivartante tasmt ts tatra nrayet


2.241 vko nstti vkya ca viibhvalakaam
nrthe na buddhau sabandho nivtter avatihate
2.242 vicchedapratipattau ca yady astty avadhryate
aabdavcy s buddhir nivartyeta sthit katham
2.243 atha yaj jnam utpanna tan mithyeti na ktam
nao vyprabhede+asminn abhvvagati katham
2.244 nirdhrapravttau ca prkpravttir nao bhavet
athdhra sa evsya niyamrth rutir bhavet
2.245 niyamadyotanrth vpy anuvdo yath bhavet
ka cid evrthavs tatra abda es tv anarthak
2.246 viruddha cbhisabandham udhrydibhi ktam
vkye sampte vkyrtham anyath pratipadyate
2.247 stutinindpradhneu vkyev artho na tda
padn pravibhgena yda parikalpyate
2.248 athsasa evrtha padeu samavasthita
vkyrthasybhyupyo+asv ekasya pratipdane
2.249 prva padev asaso ya kramd upacyate
chinnagrathitakalpatvt tad viiatara vidu
2.250 ekam hur anekrtha abdam anye parkak
nimittabhedd ekasya srvrthya tasya bhidyate
2.251 yaugapadyam atikramya paryye vyavatihate
arthaprakarabhy v yogc chabdntarea v
2.252 yath ssndimn pio goabdenbhidhyate
tath sa eva goabdo vhke+api vyavasthita
2.253 sarvaaktes tu tasyaiva abdasynekadharmaa
prasiddhibhedd gauatva mukhyatva copajyate
2.254 eko mantras tathdhytmam adhidaivam adhikratu
asakarea sarvrtho bhinnaaktir avasthita
2.255 gotvnuago vhke nimittt kai cid iyate
arthamtra viparyasta abda svrthe vyavasthita
2.256 tath svarpa abdn sarvrthev anuajyate
arthamtra viparyasta svarpe tu ruti sthit
2.257 ekatva tu sarpatvc chabdayor gauamukhyayo
prhur atyantabhede+api bhedamrgnudarina
2.258 smidhenyantara caivam vttv anuajyate
mantr ca viniyogena labhante bhedam havat
2.259 tny mnyntary eva pahyate ki cid eva tu
anarthakn pho v eas tv anya pratyate
2.260 abdasvarpam arthas tu phe+anyair upavaryate
atyantabheda sarve tatsabandht tu tadvatm
2.261 any saskrasvitr karmayany prayujyate
any japaprabandheu s tv ekaiva pratyate
2.262 arthasvarpe abdn svarpd vttim icchata

Vkyakam

vkyarpasya vkyrthe vttir anynapekay


2.263 anekrthatvam ekasya yai abdasynugamyate
siddhyasiddhikt te gauamukhyaprakalpan
2.264 arthaprakarapeko yo v abdntarai saha
yukta pratyyayaty artha ta gauam apare vidu
2.265 uddhasyoccrae svrtha prasiddho yasya gamyate
sa mukhya iti vijeyo rpamtranibandhana
2.266 yas tv anyasya prayogea yatnd iva niyujyate
tam aprasiddha manyante gaurthbhiniveinam
2.267 svrthe pravartamno+api yasyrtha yo +avalambate
nimitta tatra mukhya syn nimitti gaua iyate
2.268 purrd iti bhinne+arthe yau vartete virodhini
arthaprakarapeka tayor apy avadhraam
2.269 vkyasyrtht padrthnm apoddhre prakalpite
abdntarea sabandha kasyaikasyopapadyate
2.270 yac cpy eka pada da caritstikriya kva cit
tad vkyntaram evhur na tad anyena yujyate
2.271 yac ca ko+ayam iti prane gaur ava iti cocyate
prana eva kriy tatra prakrnt darandik
2.272 naivdhikatva dharm nynat v prayojik
dhikyam api manyante prasiddher nynat kva cit
2.273 jtiabdo+antarepi jti yatra prayujyate
sabandhisadd dharmt ta gauam apare vidu
2.274 viparysd ivrthasya yatrrthntaratm iva
manyante sa gavdis tu gaua ity ucyate kva cit
2.275 niyat sdhanatvena rpaaktisamanvit
yath karmasu gamyante srsimusaldaya
2.276 kriyntare na caite vibhavanti na aktaya
rpd eva tu tdarthya niyamena pratyate
2.277 tathaiva rpaaktibhym utpatty samavasthita
abdo niyatatdarthya aktynyatra prayujyate
2.278 rutimtrea yatrsya smarthyam avasyate
ta mukhyam artha manyante gaua yatnopapditam
2.279 goyumanmahat cvyarthe svrthd arthntare sthitau
arthntarasya tadbhvas tatra mukhyo+api dyate
2.280 mahattva uklabhva ca prakti pratipadyate
bhedenpekit s tu gauatvasya prasdhik
2.281 agnisomdaya abd ye svarpapadrthak
sajibhi saprayujyante +aprasiddhes teu gauat
2.282 agnidattas tu yo+agni syt tatra svrthopasarjana
abdo dattrthavttitvd gauatva pratipadyate
2.283 nimittabhedt prakrnte abdavyutpattikarmai
haricandrdiu suo bhvbhvau vyavasthitau
2.284 ydau prptasaskro ya abdo+anyena yujyate

25

Vkyakam

26

tatrntaragasaskro bhye+arthe na nivartate


2.285 atyantaviparto+api yath yo+artho+avadhryate
yathsapratyaya abdas tatra mukhya prayujyate
2.286 yady api pratyaydhnam arthatattvvadhraam
na sarva pratyayas tasmin prasiddha iva jyate
2.287 darana salile tulya mgatdidaranai
bhedt tu sparandn na jala mgatik
2.288 yad asdhraa krya prasiddha rajjusarpayo
tena bhedaparicchedas tayos tulye+api darane
2.289 prasiddhrthaviparysa- nimitta yac ca dyate
yas tasml lakyate bhedas tam asatya pracakate
2.290 yac ca nimnonnata citre sarpa parvatdibhi
na tatra pratightdi krya tadvat pravartate
2.291 sparaprabandho hastena yath cakrasya satata
na tathltacakrasya vicchinna spyate hi tat
2.292 vapraprkrakalpai ca sparanvarae yath
nagareu na te tadvad gandharvanagarev api
2.293 mgapavdibhir yvn mukhyair artha prasdhyat
tvn na mnmayev asti tasmt te viaya kana
2.294 mahn vriyate dea prasiddhai parvatdibhi
alpadentarvastha pratibimba tu dyate
2.295 maradinimitta ca yath mukhy vidaya
na te svapndiu svasya tadvad arthasya sdhak
2.296 deaklendriyagatair bhedair yad dyate +anyath
yath prasiddhir lokasya tath tad avasyate
2.297 yac copaghtaja jna yac ca jnam alaukikam
na tbhy vyavahro+asti abd lokanibandhan
2.298 ghadiu yath dpo yenrthena prayujyate
tato+anyasypi snidhyt sa karoti prakanam
2.299 sasargiu tathrtheu abdo yena prayujyate
tasmt prayojakd anyn api pratyyayaty asau
2.300 nirmanthana yathrayor agnyartham upapditam
dhmam apy anabhipreta janayaty ekasdhanam
2.301 tath abdo+api kasmi cit pratyyye+arthe vivakite
avivakitam apy artha prakayati sanidhe
2.302 yathaivtyantasasas tyaktum artho na akyate
tath abdo+api sabandh pravivektu na akyate
2.303 arthn sanidhne+api sati cai prakane
prayojako+artha abdasya rpbhede+api gamyate
2.304 kva cid guapradhnatvam arthnm avivakitam
kva cit snidhyam apy e pratipattv akraam
2.305 yac cnuptta abdena tat kasmi cit pratyate
kva cit pradhnam evrtho bhavaty anyasya lakaa
2.306 khyta taddhitrthasya yat ki cid upadarakam

Vkyakam

guapradhnabhvasya tatra do viparyaya


2.307 nirdee ligasakhyn sanidhnam akraam
pramam ardhahrasvdv anuptta pratyate
2.308 hrasvasyrdha ca yad da tat tasysanidhv api
hrasvasya lakarthatvt tadvad evbhidhyate
2.309 drghaplutbhy tasya syn mtray v vieaam
jter v lakaya syt sarvath saptaparavat
2.310 gantavya dyat srya iti klasya lakae
jyat kla ity etat sopyam abhidhyate
2.311 vidhyaty adhanuety atra vieea nidaryate
smnyam raya akter ya ka cit pratipdaka
2.312 kkebhyo rakyat sarpir iti blo+api codita
upaghtapare vkye na vdibhyo na rakati
2.313 praklane arv sthnanirmrjana tath
anuktam api rpea bhujyagatvt pratyate
2.314 vkyt prakarad arthd aucityd deaklata
abdrth pravibhajyante na rpd eva kevalt
2.315 sasargo viprayoga ca shacarya virodhit
artha prakaraa liga abdasynyasya sanidhi
2.316 smarthyam aucit dea klo vyakti svardaya
abdrthasynavacchede vieasmtihetava
2.317 bhedapake+api srpyd bhinnrth pratipattu
niyat ynty abhivyakti abd prakaradibhi
2.318 nmkhytasarp ye kryntaranibandhan
abd vkyasya tev artho na rpd adhigamyate
2.319 y pravttinivttyarth stutinindprakalpan
kuala pratipatt tm ayathrth samhate
2.320 vidhyamna yat karma ddaprayojanam
styate s stutis tasya kartur eva prayojik
2.321 vyghrdivyapadeena yath blo nivartyate
asatyo+api tath ka cit pratyavyo+abhidhyate
2.322 na savidhna ktvpi pratyavye tathvidhe
strea pratiiddhe+arthe vidvn ka cit pravartate
2.323 sarpeu savidhypi siddhair mantrauadhdibhi
nnyath pratipattavya na dato gamayed iti
2.324 kva cit tattvasamkhyna kriyate stutinindayo
tatrpi ca pravtti ca nivtti copadiyate
2.325 rpa sarvapadrthn vkyrthopanibandhanan
spek ye tu vkyrth padrthair eva te sam
2.326 vkya tad api manyante yat pada caritakriyam
antarea kriyabda vkyder dvitvadarant
2.327 khytaabde niyata sdhana yatra gamyate
tad apy eka samptrtha vkyam ity abhidhya
2.328 abdavyavahit buddhir aprayuktapadray

27

Vkyakam

28

anumna tadarthasya pratyaye hetur ucyate


2.329 apare tu padasyaiva tam artha pratijnate
abdntarbhisabandham antarea vyavasthitam
2.330 yasminn uccarite abde yad yo+artha pratyate
tam hur artha tasyaiva nnyad arthasya lakaam
2.331 kriyrthopapadev eva sthnin gamyate kriy
vttau nirdibhi caiva krntdyartha pratyate
2.332 tni abdntary eva paryy iva laukik
arthaprakarabhy tu te svrtho niyamyate
2.333 pratibodhbhyupys tu ye ta ta purua prati
nvaya te+abhisabaddh abd jeyena vastun
2.334 asaty pratipattau v mithy v pratipdane
svair arthair nityasabandhs te te abd vyavasthit
2.335 yathprakaraa dvram ity asy karmaa rutau
badhna dehi vety etad upyd avagamyate
2.336 tatra sdhanavttir ya abda sattvanibandhana
na sa pradhnabhtasya sdhyasyrthasya vcaka
2.337 svrthamtra prakysau speko vinivartate
arthas tu tasya sabandh prakalpayati sanidhim
2.338 prrthyasyviiatvn na abdc chabdasanidhi
nrthc chabdasya snidhya na abdd arthasanidhi
2.339 naarpam ivkhytam kipta karmavcin
yadi prpta pradhnatva yugapad bhvasattvayo
2.340 tais tu nmasarpatvam khytasysya varyate
anvayavyatirekbhy vyavahro vibhajyate
2.341 na cpi rpt sadehe vcakatva nivartate
ardha paor iti yath smarthyt tad dhi kalpate
2.342 sarva sattvapada uddha yadi bhvanibandhanam
sasarge ca vibhakto+asya tasyrtho na pthag yadi
2.343 kriypradhnam khyta nmn sattvapradhnat
catvri padajtni sarvam etad virudhyate
2.344 vkyasya buddhau nityatvam arthayoga ca laukikam
dv catuva nstti vadaty audumbaryaa
2.345 vyptim ca laghu caiva vyavahra padraya
loke stre ca kryrtha vibhgenaiva kalpita
2.346 na loke pratipattm arthayogt prasiddhaya
tasmd alaukiko vkyd anya ka cin na vidyate
2.347 anyatra ryamai ca ligair vkyai ca scit
svrth eva pratyante rpbhedd alakit
2.348 utsargavkye yat tyaktam aabdam iva abdavat
tad bdhakeu vkyeu rutam anyatra gamyate
2.349 brhman rutir dadhni prakrnt mhard vin
mharas takrasabandht tatrcae yathrthatm
2.350 anekkhytayoge+api vkya nyypavdayo

Vkyakam

ekam eveyate kai cid bhinnarpam iva sthitam


2.351 niyama pratiedha ca vidhieas tath sati
dvitye yo lug khytas taccheam aluka vidu
2.352 nirkki nirvttau pradhnni parasparam
tem anupakritvt katha syd ekavkyat
2.353 vieavidhinrthitvd vkyaeo+anumyate
vidheyavan nivartye+arthe tasmt tulya vyapekaam
2.354 sajabdaikadeo yas tasya lopo na vidyate
viiarp s saj kt ca na nivartate
2.355 sajntarc ca dattder nny saj pratyate
sajina devadattkhya dattaabda katha vadet
2.356 sarvair avayavais tulya sabandha samudyavat
ke cic chabdasvarp manyante sarvasajibhi
2.357 varnm arthavattva tu sajn sajibhir bhavet
sabaddho+avayava saj- praviveke na kalpate
2.358 sarvasvarpair yugapat sabandhe sati sajina
naikadeasarpebhyas tatpratyyanasabhava
2.359 ekadet tu saghte ke cij jyate smti
smtes tu viayc chabdt saghtrtha pratyate
2.360 ekadet smtir bhinne saghte niyat katham
katha pratyamna syc chabdo+arthasybhidhyaka
2.361 ekadeasarps tu tais tair bhedai samanvit
anunipdina abd sajsu samavasthit
2.362 sdhraatvt sadigdh smarthyn niyatray
te ye sdhavas teu stre lopdi iyate
2.363 tulyym anunipattau jye-dr-gh ity asdhava
na hy anvkhyyake stre teu dattdivat smti
2.364 ktaatv ca ye abd nity kharaasdaya
ekadravyopadeitvt tn sdhn sapracakate
2.365 gotry eva tu tny hu sajaktisamanvayt
nimittpekaa teu svrthe nvayam iyate
2.366 vyavahrya niyama sajn sajini kva cit
nitya eva tu sabandho itthdiu gavdivat
2.367 ktakatvd anityatva sabandhasyopapadyate
sajy s hi puruair yathkma niyujyate
2.368 yath hi psulekhn blakair madhurdaya
saj kriyante sarvsu sajsv eaiva kalpan
2.369 vddhydn ca stre+asmi aktyavacchedalakaa
aktrimo hi sabandho vieaavieyavat
2.370 saj svarpam ritya nimitte sati laukik
k cit pravartate k cin nimittsanidhv api
2.371 stre+api mahat saj svarpopanibandhan
anumna nimittasya sanidhne pratyate
2.372 vtter anumna v srpyt tatra gamyate

29

Vkyakam

30

abdabhednumna v aktibhedasya v gati


2.373 kva cid viayabhedena ktrim vyavatihate
sakhyym ekaviaya vyavasthna dvayor api
2.374 viaya ktrimasypi laukika kva cid uccaran
vypnoti drt sabuddhau tath hi grahaa dvayo
2.375 saghaikaeadvandveu ke cit smarthyalakaam
pratyrayam avasthna kriy pratijnate
2.376 bhojana phalarpbhym ekaikasmin sampyate
anyath hi vyavasthne na tadartha prakalpate
2.377 anndndirp ca sarve tptiphal bhujim
pratyeka pratipadyante na tu nyakriym iva
2.378 pdyavat s vibhgena smarthyd avatihate
bhuji karoti bhujyartha na tantrea pradpavat
2.379 dydis tu kriyaikpi tathbhteu karmasu
vttim antarepi samudyray bhavet
2.380 bhinnavyprarp vyavahrdidarane
kart darana bhinna sabhyrthasya sdhakam
2.381 lakyasya lokasiddhatvc chstre ligasya darant
arthiv daiku bhedena vddhisaj sampyate
2.382 atdnapradhnatvd daane atakarmake
arthin guabhede+api sakhyeyo+artho na bhidyate
2.383 saghasyaiva vidheyatvt kryavat pratipdane
tatra tantrea sabandha samsbhyastasajayo
2.384 lakarth rutir ye k cid eva kriy prati
tair vyastai ca samastai ca sa dharma upalakyate
2.385 valair na praveavyam ity etasmin ghe yath
pratyeka sahatn ca pravea pratiidhyate
2.386 sabhya tv arthalipsdi- pratiedhopadeane
pthag apratiiddhatvt pravttir na virudhyate
2.387 vyavyalakarthatvd akupvdibhis tath
pratyeka v samastair v atva na pratiidhyate
2.388 anugrahrth bhokt bhujir rabhyate yad
deakldyabhedena nnughti tn asau
2.389 ptrdibhedn nntva yasyaikasyopadiyate
viparyaye v bhinnasya tasyaikatva prakalpyate
2.390 sahatypi ca kurv bhedena pratipdit
sva sva bhojya vibhgena prpta sabhya bhujate
2.391 vpsy viaybhvd virodhd anyasakhyay
dvidh samptyayogc ca ata saghe+avatihate
2.392 bhujir dvandvaikaebhy yatrnyai saha iyate
tatrpi lakarthatvd dvidh vkya sampyate
2.393 vkyntar pratyeka sampti kai cid iyate
rpntarea yuktn vkyn tena sagraha
2.394 na vkyasybhidheyni bhedavkyni kni cit

Vkyakam

tasmis tccarite bheds tathnyn pratipadyate


2.395 ye samasto vkyrtha pratibheda sampyate
te tadn bhinnasya ki padrthasya sattay
2.396 atha tair eva janita so+artho bhinneu vartate
prvasyrthasya tena syd virodha saha v sthiti
2.397 sahasthitau virodhitva syd viiviiayo
vyabhicr tu sabandhas tyge+arthasya prasajyate
2.398 eka sdhrao vcya pratiabdam avasthita
saghe saghiu crthtm sanidhnanideaka
2.399 yath sdhrae svatva tygasya ca phala dhane
prti cvikal tadvat sabandho+arthena tadvatm
2.400 varnm arthavatty tenaivrthena tadvati
samudye na caikatva bhedena vyavatihate
2.401 ekenaiva pradpena sarve sdhraa dhanam
payanti tadvad ekena sup sakhybhidhyate
2.402 nrthavatt pade vare vkye caiva viiyate
abhyst prakramo+anyas tu viruddha iva dyate
2.403 viniyogd te abdo na svrthasya prakaka
arthbhidhnasabandham uktidvra pracakate
2.404 yath praihita cakur daranyopakalpate
tathbhisahita abdo bhavaty arthasya vcaka
2.405 kriyvyaveta sabandho da karaakarmao
abhidhniyamas tasmd abhidhnbhidheyayo
2.406 bahuv ekbhidhneu sarvev ekrthakriu
yat prayoktbhisadhatte abdas tatrvatihate
2.407 mnyaabdn abhyse ke cid hur anarthakn
svarpamtravtti ca pare pratipdane
2.408 abhidhnakriyyogd arthasya pratipdakn
niyogabhedn manyante tn evaikatvadarina
2.409 tem atyantanntva nntvavyavahria
akdnm iva prhur ekajtisamanvayt
2.410 prayogd abhisadhnam anyad eu na vidyate
viaye yataaktitvt sa tu tatra vyavasthita
2.411 nntvasyaiva sajnam arthaprakaradibhi
na jtv arthntare vttir anyrthn katha ca na
2.412 padarpa ca yad vkyam astitvopanibandhanam
kma vimaras tatrya na vkyvayave pade
2.413 yathaivnarthakair varair viio+artho +abhidhyate
padair anarthakair eva viio+artho+abhidhyate
2.414 yad antarle jna tu padrthepajyate
pratipatter upyo+asau prakramnavadhrat
2.415 prvair arthair anugato yathrthtm para para
sasarga eva prakrntas tathnyev arthavastuu
2.416 agkte tu ke cit sdhyenrthena sdhane

31

Vkyakam

32

dhraniyamrthaiva sdhann puna ruti


2.417 dhre niyambhvt tadkepo na vidyate
smarthyt sabhavas tasya rutis tv anyanivttaye
2.418 kriy kriyntard bhinn niyatdhrasdhan
prakrnt pratipatt bhed sabodhahetava
2.419 avibhga tu abdebhya kramavadbhyo +apadakramam
prakate tadanye vkya vkyrtha eva ca
2.420 svarpa vidyate yasya tasytm na nirpyate
nsti yasya svarpa tu tasyaivtm nirpyate
2.421 aabdam apare+arthasya rpanirdhraa vidu
arthvabhsarp ca abdebhyo jyate smti
2.422 anyathaivgnisabandhd dha dagdho +abhimanyate
anyath dhaabdena dhrtha sapratyate
2.423 pthaniviatattvn pthagarthnuptinm
indriy yath kryam te dehn na kalpate
2.424 tath padn sarve pthagarthaniveinm
vkyebhya pravibhaktnm arthavatt na vidyate
2.425 sasargarpa sasev arthavastuu ghyate
ntropkhyyate tattvam apadrthasya darant
2.426 daranasypi yat satya na tath darana sthitam
vastu sasargarpea tad arpa nirpyate
2.427 astitvennuakto v nivttytmani v sthita
artho+abhidhyate yasmd ato vkya prayujyate
2.428 kriynuagea vin na padrtha pratyate
satyo v viparto v vyavahre na so+asty ata
2.429 sad ity etat tu yad vkya tad abhd asti neti v
kriybhidhnasabandham antarea na gamyate
2.430 khytapadavcye+arthe sdhanopanibandhane
vin sattvbhidhnena nkk vinivartate
2.431 prdhnyt tu kriy prvam arthasya pravibhajyate
sdhyaprayuktny agni phala tasya prayojakam
2.432 prayoktaivbhisadhatte sdhyasdhanarpatm
arthasya cbhisabandha- kalpan prasamhate
2.433 pacikriy karotti karmatvenbhidhyate
pakti karaarpa tu sdhyatvena pratyate
2.434 yo+ao yenopakrea prayokt vivakita
arthasya sarvaaktitvt sa tathaiva vyavasthita
2.435 rdvttiu sabandha kad cid abhidhyate
lio yo+anupalia sa kad cit pratyate
2.436 sasn vibhaktatva sasarga ca vivekinm
nntmaknm ekatva nntva ca viparyaye
2.437 sarvtmakatvd arthasya nairtmyd v vyavasthitam
atyantayataaktitvc chabda eva nibandhanam
2.438 vastpalakaa abdo nopakrasya vcaka

Vkyakam

na svaakti padrthn sasprau tena akyate


2.439 sabandhidharm sayoga svaabdenbhidhyate
sabandha samavyas tu sabandhitvena gamyate
2.440 lakad vyavatihante padrth na tu vastuta
upakrt sa evrtha katha cid anugamyate
2.441 vkyrtho yo+abhisabandho na tasytm kva cit sthita
vyavahre padrthn tam tmna pracakate
2.442 padrthe samudye v sampto naiva v kva cit
padrtharpabhedena tasytm pravibhajyate
2.443 anvkhynya yo bheda pratipattinibandhanam
skkvayava bhede tennyad upavaryate
2.444 anekaakter ekasya pravibhgo+anugamyate
ekrthatva hi vkyasya mtraypi pratyate
2.445 sapratyayrthd bhyo+artha sann asan v vibhajyate
bhyktya vibhgas tu aktyapoddhralakaa
2.446 pratyayrthtmaniyat aktayo na vyavasthit
anyatra ca tato rpa na tsm upalabhyate
2.447 bahuv api tianteu skkev ekavkyat
ti tibhyo nightasya paryudsas tathrthavn
2.448 ekati yasya vkya tu stre niyatalakaam
tasytigrahaenrtho vkyabhedn na vidyate
2.449 tiantntarayukteu yuktayukteu v puna
mga payata ytti bhedbhedau na tihata
2.450 itikartavyatrthasya smarthyd yatra kkyate
aabdalakakka samptrtha tad ucyate
2.451 tattvnvkhynamtre tu yvn artho+anuajyate
vinpi tatprayogea ruter vkya sampyate
2.452 cakramyamo+adhvtra japa cakramaa kuru
tdarthyasyviee+api abddbheda pratyate
2.453 phalavanta kriybhed kriyntaranibandhan
asakhyt kramoddeair ekkhytanidarit
2.454 nivttabhed sarvaiva kriykhyte+abhidhyate
ruter aaky bhedn pravibhgaprakalpan
2.455 avamedhena yakyante rjna sattram sate
brhma iti nkhyta- rpd bheda pratyate
2.456 sakc chrut saptadaasv anvttpi y kriy
prjpatyeu smarthyt s bheda pratipadyate
2.457 devadattdiu bhuji pratyekam avatihate
pratisvatantra vkya v bhedena pratipadyate
2.458 uccrae tu vkynm anyad rpa na ghyate
pratipattau tu bhinnnm anyad rpa pratyate
2.459 eka grahaavkya ca smnyenbhidhyate
kartarti yath tac ca pavdiu vibhajyate
2.460 yady kk nivarteta tadbhtasya sakc chrutau

33

Vkyakam

34

naivnyenbhisabandha tad upeyt katha ca na


2.461 ekarpam anekrtha tasmd upanibandhanam
yonir vibhgavkyn tebhyo+ananyad iva sthitam
2.462 kva cit kriy vyaktibhgair upakre pravartate
smnyabhga evsy kva cid arthasya sdhaka
2.463 klabhinn ca ye bhed ye cpy ursikdiu
prakrame jtibhgasya abdtm tair na bhidyate
2.464 ekasakhyeu bhedeu bhinn jtydibhi kriy
bhedena viniyujyante tacchabdasya sakc chrutau
2.465 akdiu yath bhinn bhakibhajidivikriy
prayogaklbhede+api pratibheda pthak sthit
2.466 ak tantri tantram upyas tulyarpat
e kramo vibhaktn tannibaddh sakc chruti
2.467 dvv apy upyau abdn prayoge samavasthitau
kramo v yaugapadya v yau loko ntivartate
2.468 krame vibhajyate rpa yaugapadye na bhidyate
kriy tu yaugapadye+api kramarpnuptin
2.469 bhedasasargaakt dve abdd bhinne iva sthite
yaugapadye+apy anekena prayoge bhidyate ruti
2.470 abhinno rpabhedena ya eko+artho vivakita
tasyvayavadharmea samudyo+anughyate
2.471 bhedanirvacane tv asya pratyeka v sampyate
rutir vacanabhinn v vkyabhede+avatihate
2.472 tatraikavacannto v so+akaabda prayujyate
pratyeka v bahutvena pravibhgo yathruti
2.473 dvihni yni vkyni tev apy ekatvadarinm
anekaakter ekasya svaakti pravibhajyate
2.474 atyantabhinnayor v syt prayoge tantralakaa
upyas tatra sasarga pratipattu bhidyate
2.475 bhedendhigatau prva abdau tulyarut puna
tantrea pratipattra prayoktr pratipdit
2.476 ekasypi vivakym anunipadyate para
vinbhisadhin abda aktirpa prakate
2.477 anek aktir ekasya yugapac chryate kva cit
agni prakadhbhym ekatrpi niyujyate
2.478 vttiaktibhinnrthe vkye sakd api rute
ligd v tantradharmd v vibhgo vyavatihate
2.479 saprasraasajy ligbhy varavkyayo
pravibhgas tath stra ekasminn eva jyate
2.480 tath dvirvacane+acti tantropyd alakaa
ekaeea nirdeo bhya eva pradarita
2.481 pryea sakeparucn alpavidyparigrahn
saprpya vaiykaran sagrahe+astam upgate
2.482 kte+atha ptajalin guru trthadarin

Vkyakam

sarve nyyabjn mahbhye nibandhane


2.483 alabdhagdhe gmbhryd uttna iva sauhavt
tasminn aktabuddhn naivvsthita nicaya
2.484 vaijisaubhavaharyakai ukatarknusribhi
re viplvite granthe sagrahapratikacuke
2.485 ya ptajaliiyebhyo bhrao vykaragama
klena dkityeu granthamtro vyavasthita
2.486 parvatd gama labdhv bhyabjnusribhi
sa nto bahukhatva cndrcrydibhi puna
2.487 nyyaprasthnamrgs tn abhyasya sva ca daranam
prato gurusmkam ayam gamasagraha
2.488 vartmanm atra ke cid vastumtram udhtam
ke ttye nyakea bhaviyati vicra
2.489 praj viveka labhate bhinnair gamadaranai
kiyad v akyam unnetu svatarkam anudhvat
2.490 tat tad utprekamn purair gamair vin
anupsitavddhn vidy ntiprasdati
iti bhartharikte vkyapadye vkyaka samptam

35

Padakam

36

Padakam
3.1. jtisamuddea
3.1.1 dvidh kai cit pada bhinna caturdh pacadhpi v
apoddhtyaiva vkyebhya praktipratyaydivat
3.1.2 padrthnm apoddhre jtir v dravyam eva v
padrthau sarvaabdn nityv evopavaritau
3.1.3 ke cit shacaryea jti aktyupalakaam
khadirdiv aakteu akta pratinidhyate
3.1.4 asvtantryaphalo bandhi pramdva iyate
ato jtyabhidhne+api aktihna na ghyate
3.1.5 saleamtra badhntir yadi syt tu vivakita
aktyraye tato liga pramdyanusanam
3.1.6 svajti prathama abdai sarvair evbhidhyate
tato+arthajtirpeu tadadhyropakalpan
3.1.7 yath rakte gue tattva kaye vyapadiyate
sayogisanikarc ca vastrdiv api ghyate
3.1.8 tath abdrthasabandhc chabde jtir avasthit
vyapadee+arthajtn jtikryya kalpate
3.1.9 jtjabdaikaee s jtn jtir iyate
abdajtaya ity atra tajjti abdajtiu
3.1.10 y abdajtiabdeu abdebhyo bhinnalaka
jti s abdajtitvam avyatikramya vartate
3.1.11 arthajtyabhidhne+api sarve jtyabhidhyina
vypralaka yasmt padrth samavasthit
3.1.12 jtau padrthe jtir v viseo vpi jtivat
abdair apekyate yasmd atas te jtivcina
3.1.13 dravyadharm padrthe tu dravye sarvo+artha ucyate
dravyadharmrayd dravyam ata sarvo+artha iyate
3.1.14 anupravttidharmo v jti syt sarvajtiu
vyvttidharmasmnya viee jtir iyate
3.1.15 sayogidharmabhedena dee ca parikalpite
teu deeu smnyam kasypi vidyate
3.1.16 aden ghadn de sabandhino yath
kasypy adeasya de sayoginas tath
3.1.17 bhinnavastvray buddhi sayogiv anuvartate
samavyiu bhedasya grahaa vinivartate
3.1.18 ata sayogiden gauatva parikalpyate
avivekt pradeebhyo mukhyatva samavyinm

Padakam

3.1.19 anupravttirp y prakhy tm kti vidu


ke cid vyvttirp tu dravyatvena pracakate
3.1.20 bhinn iti paropdhir abhinn iti v puna
bhvtmasu prapaco+aya sasev eva jyate
3.1.21 naikatva npi nntva na sattva na ca nstit
tmatattveu bhvnm asaseu vidyate
3.1.22 sarvaaktytmabhtatvam ekasyaiveti niraye
bhvnm tmabhedasya kalpan syd anarthik
3.1.23 tasmd dravydaya sarv aktayo bhinnalaka
sas pururthasya sdhik na tu keval
3.1.24 yathaiva cendriydnm tmabht samagrat
tath sabandhisabandha- sasarge+api pratyate
3.1.25 na tad utpadyate ki cid yasya jtir na vidyate
tmbhivyaktaye jti kran prayojik
3.1.26 kraeu pada ktv nitynityeu jtaya
kva cit kryev abhivyaktim upaynti puna puna
3.1.27 nirvartyamna yat karma jtis tatrpi sdhanam
svrayasybhinicpattyai s kriyy prayojik
3.1.28 vidhau v pratiedhe v brhmaatvdi sdhanam
vyaktyritrit jte sakhyjtir vieik
3.1.29 yath jaldibhir vyakta mukham evbhidhyate
tath dravyair abhivyakt jtir evbhidhyate
3.1.30 yathendriyagato bheda indriyagrahad te
indriyrthevadyo+api jnabhedya kalpate
3.1.31 tathtmarpagrahat ke cid vyaktayo vin
smnyajnabhednm upaynti nimittatm
3.1.32 satysatyau tu yau bhgau pratibhva vyavasthitau
satya yat tatra s jtir asaty vyaktaya smt
3.1.33 sabandhibhedt sattaiva bhidyamn gavdiu
jtir ity ucyate tasy sarve abd vyavasthit
3.1.34 t prtipadikrtha ca dhtvartha ca pracakate
s nity s mahn tm tm hus tvataldaya
3.1.35 prptakram vieeu kriy saivbhidhyate
kramarpasya sahre tat sattvam iti kathyate
3.1.36 saiva bhvavikreu a avasth prapadyate
kramea aktibhi svbhir eva pratyavabhsate
3.1.37 tmabhta kramo+apy asy yatreda kladaranam
paurvparydirpea pravibhaktam iva sthitam
3.1.38 tirobhvbhyupagame bhvn saiva nstit
labdhakrame tirobhve nayatti pratyate
3.1.39 prvasmt pracyut dharmd aprpt cottara padam
tadantarle bhednm rayj janma kathyate
3.1.40 raya svtmamtr v bhv v vyatirekia
svaaktayo v satty bhedadaranahetava

37

Padakam

38

3.1.41 pthivydiv abhivyaktau na sasthnam apekate


anucchinnrayj jtir anitye+apy raye sthit
3.1.42 anucchedyraym eke sarv jti pracakate
na yaugapadya pralaye sarvasyeti vyavasthit
3.1.43 praktau pravilneu bhedev ekatvadarinm
dravyasattva prapadyante svray eva jtaya
3.1.44 brhmaatvdayo bhv sarvapriv avasthit
abhivyakt svakry sdhak ity api smti
3.1.45 citrdiv apy abhivyaktir jtn kai cid iyate
pryrits tu t prptau nimitta puyappayo
3.1.46 jna tv asmadviin tsu sarvendriya vidu
abhysn mairpydi- vieev iva tadvidm
3.1.47 jtyutpaldigandhdau bhedatattva yad ritam
tad bhvapratyayair loke +anityatvn nbhidhyate
3.1.48 asvaabdbhidhns tu narasihdijtaya
sarpvayavevny tsu rutir avasthit
3.1.49 jtyavasthparicchede sakhy sakhytvam eva v
viprakare+api sasargd upakrya kalpate
3.1.50 laka abdasaskre vypra kryasiddhaye
sakhykarmdiaktn rutismye+api dyate
3.1.51 na vin sakhyay ka cit sattvabhto+artha ucyate
ata sarvasya nirdee sakhy syd avivakit
3.1.52 ekatva v bahutva v ke cid avivakitam
tad dhi jtyabhidhnya dvitva tu syd vivakitam
3.1.53 yady etau vydhitau syt deya syd idam auadham
ity eva lakae+arthasya dvitva syd avivakitam
3.1.54 ekdiabdavcyy karmasv agatvam iyate
sakhyy khanati dvbhym iti rpd dhi srit
3.1.55 yajeta paunety atra saskrasypi sabhave
yath jtis tathaikatva sdhanatvena gamyate
3.1.56 ligt tu syd dvitydes tad ekatva vivakitam
ekrthaviayatve ca talliga jtisakhyayo
3.1.57 anyatrvihitasyaiva sa vidhi prathama pao
kriyym agabhva ca tat tv etasmd vivakitam
3.1.58 grahs tv anyatra vihit bhinnasakhy pthak pthak
prjpaty navety evam- dibhedasamanvit
3.1.59 agatvena prattn samrge tv agin puna
nirdea prati y sakhy s katha syd vivakit
3.1.60 nnyatra vidhir astti saskro npi cgit
hetu sakhyvivaky yatnt s hi vivakit
3.1.61 samrjane viea ca na grahe kva cid rita
vihts te ca saskry sarvem rayas tata
3.1.62 pratyraya sampty jtv ekena cet kriy
paun na prakalpeta tat syd eva prakalpanam

Padakam

3.1.63 ekena ca prasiddhy kriyy yadi sabhavt


pavantaram updeyam updnam anarthakam
3.1.64 yathaivhitagarbhy garbhdhnam anarthakam
tathaikena prasiddhy pavantaram anarthakam
3.1.65 tvatrthasya siddhatvd ekatvasyvyatikramam
ke cid icchanti na tv atra sakhygatvena ghyate
3.1.66 dvitydi tu yal ligam uktanyynuvdi tat
nasakhy sdhanatvena jtivat tena gamyate
3.1.67 anvayavyatirekbhy sakhybhyupagame sati
yukta yat sdhanatva syn na tv anyrthopalakaam
3.1.68 sdhanatve padrthasya smarthya na prahyate
sakhyvypradharmo+atas tena ligena gamyate
3.1.69 aprvasya vidheyatvt prdhnyam avasyate
vihitasya parrthatvc cheabhva pratyate
3.1.70 samrgasya vidheyatvd anyatra vihite grahe
vidhivkye rut sakhy lakay na bdhyate
3.1.71 vidhivkyntare sakhy paor nsti virodhin
tasmt sagua evsau sahaikatvena gamyate
3.1.72 nirjtadravyasabandhe ya karmay upadiyate
guas tenrthit tasya dravyeeva pratyate
3.1.73 ka cid eva guo dravye yath smarthyalakaa
dhro+api guasyaiva prpta smarthyalakaa
3.1.74 tayos tu pthagarthitve sabandho ya pratyate
na tasminn upaghto+asti kalpyam anyan na crutam
3.1.75 kriyay yo+abhisabandha sa rutiprpitas tayo
rayrayior vkyn niyamas tv avatihate
3.1.76 tatra dravyagubhve pratyeka syd vikalpanam
rutiprpto hi sabandho balavn vkyalakat
3.1.77 yad tu jti aktir v kriy praty upadiyate
smarthyt sanidhyete tatra dravyaguau tad
3.1.78 jtn ca gun ca tulye+agatve kriy prati
gu pratinidhyante chgdn na jtaya
3.1.79 vyaktiakte samsann jtayo na tath gu
skd dravya kriyyogi guas tasmd vikalpate
3.1.80 smyennyatarbhve vikalpa kai cid iyate
atadguo+ata chga syn meo v tadguo bhavet
3.1.81 jter ritasakhyy pravttir upalabhyate
sakhyvieam utsjya kva cit saiva pravartate
3.1.82 pargabhta smnya yujyate dravyasakhyay
svrtha pravartamna tu na sakhym avalambate
3.1.83 yajeta paunety atra yajyarthy paurutau
ktrthaikena paun pradhna bhavati kriy
3.1.84 yvat sabhavo yasya sa kuryt tvat yadi
lambhana guais tena pradhna syt prayojitam

39

Padakam

40

3.1.85 samjyamnatantre tu grahe yatra kriyruti


sakhyvieagrahaa naiva tatrdriymahe
3.1.86 iyamapare vkye yad ekagrahaa ktam
ee viiasakhye+api vyakta talligadaranam
3.1.87 samsapratyayavidhau yath nipatit ruti
gun paratantr nyyenaivopapadyate
3.1.88 gue+api ngkriyate pradhnntarasiddhaye
sakhy kart tath karmay aviia pratyate
3.1.89 yasynyasya prasaktasya niyamrth puna ruti
sarpasamudyt tu vibhaktir y vidhyate
3.1.90 nivttau caritrthatvt sakhy tatrvivakit
ekas tatrrthavn siddha samudyasya vcaka
3.1.91 pratyayasya pradhnasya samsasypi v vidhau
siddha sakhyvivaky sarvathnugraho gue
3.1.92 abhedarpa sdyam tmabht ca aktaya
jtiparyyavcitvam em apy upavaryate
3.1.93 daopditsay daa yady api pratipadyate
na tasmd eva smarthyt sa dati pratyate
3.1.94 necchnimittd icchvn iti jna pravartate
tasmt saty api smarthye buddhir arthntarray
3.1.95 svabhvo+avyapadeyo v smarthya vvatihate
sarvasynte yatas tasmd vyavahro na kalpate
3.1.96 yad bhedn parityajya buddhyaika iva ghyate
vyaktytmaiva tad tatra buddhir ek pravartate
3.1.97 bhedarpair anusyta yadaikam iva manyate
samhvagrah buddhir bahubhyo jyate tad
3.1.98 yad sahavivakym ekabuddhinibandhana
baddhvayavaviccheda samudyo+abhidhyate
3.1.99 pratikriya samptatvd eko bhedasamanvita
dvandve dvitvdibhedena tadsv upagamyate
3.1.100 saktpravttv ekatvam vttau sadtmatm
bhinntmakn vyaktn bhedpoht prapadyate
3.1.101 anupravtteti yath- -bhinn buddhi pratyate
artho vyvttarpo+api tath tattvena ghyate
3.1.102 sarp ca sarve na bhedopaniptina
vidyante vcak abd npi bhedo+avadhryate
3.1.103 jnaabdrthaviay vie ye vyavasthit
te duravadhratvj jndyekatvadaranam
3.1.104 jnev api yathrtheu tath sarveu jtaya
sasargadarane santi t crthasya prasdhik
3.1.105 jeyastham eva smnya jnnm upakrakam
na jtu jeyavaj jna pararpea rpyate
3.1.106 yath jyoti prakena nnyenbhiprakyate
jnkras tathnyena na jnenopaghyate

Padakam

3.1.107 na ctmasamavetasya smnyasyvadhrae


jnaakti samarth syj jtasynyasya vastuna
3.1.108 ayaugapadye jnnm asyety agrahaa na ca
yathopalabdhi smaraam upalabdhe ca jyate
3.1.109 ghaajnam iti jna ghaajnavilakaam
ghaa ity api yaj jna viayopanipti tat
3.1.110 yato viayarpea jnarpa na ghyate
artharpavivikta ca svarpa nvadhryate
iti jtisamuddea

3.2 dravyasamuddea
3.2.1 tm vastu svabhva ca arra tattvam ity api
dravyam ity asya paryys tac ca nityam iti smtam
3.2.2 satya vastu tadkrair asatyair avadhryate
asatyopdhibhi abdai satyam evbhidhyate
3.2.3 adhruvea nimittena devadattagha yath
ghta ghaabdena uddham evbhidhyate
3.2.4 suvardi yath yukta svair krair apyibhi
rucakdyabhidhnn uddham evaiti vcyatm
3.2.5 krai ca vyavacchedt srvrthyam avarudhyate
yathaiva cakurdn smarthya nlikdibhi
3.2.6 tev kreu ya abdas tathbhteu vartate
tattvtmakatvt tenpi nityam evbhidhyate
3.2.7 na tattvtattvayor bheda iti vddhebhya gama
atattvam iti manyante tattvam evvicritam
3.2.8 vikalparpa bhajate tattvam evvikalpitam
na ctra klabhedo+asti klabheda ca ghyate
3.2.9 yath viayadharm jne+atyantam asabhava
tadtmeva ca tat siddham atyantam atadtmakam
3.2.10 tath vikrarp tattve+atyantam asabhava
tadtmeva ca tat tattvam atyantam atadtmakam
3.2.11 sat yam ktisahre yad ante vyavatihate
tan nitya abdavcya tac chabdt tac ca na bhidyate
3.2.12 na tad asti na tan nsti na tad eka na tat pthak
na sasa vibhakta na vikta na na cnyath
3.2.13 tan nsti vidyate tac ca tad eka tat pthak pthak
sasa ca vibhakta ca vikta tat tad anyath
3.2.14 tasya abdrthasabandha- rpam ekasya dyate
tad dya darana dra darane ca prayojanam
3.2.15 vikrpagame satya suvara kuale yath
vikrpagame saty tathhu prakti parm

41

Padakam

42

3.2.16 vcy s sarvaabdn abd ca na pthak tata


apthaktve ca sabandhas tayor nntmanor iva
3.2.17 tm para priyo dveyo vakt vcya prayojanam
viruddhni yathaikasya svapne rpi cetasa
3.2.18 ajanmani tath nitye paurvparyavivarjite
tattve janmdirpatva viruddham upalabhyate
iti dravyasamuddea

3.3 sabandhasamuddea
3.3.1 jna prayoktur bhyo+artha svarpa ca pratyate
abdair uccaritais te sabandha samavasthita
3.3.2 pratipattur bhavaty arthe jne v saaya kva cit
svarpepalabhyeu vyabhicro na vidyate
3.3.3 asyya vcako vcya iti ahy pratyate
yoga abdrthayos tattvam apy ato vyapadiyate
3.3.4 nbhidhna svadharmea sabandhasysti vcakam
atyantaparatantratvd rpa nsypadiyate
3.3.5 upakrt sa yatrsti dharmas tatrnugamyate
aktnm api s aktir gunm apy asau gua
3.3.6 taddharmaos tu tcchabdya sayogasamavyayo
tayor apy upakrrth niyats tadupdhaya
3.3.7 k cid eva hi svasth kryaprasavascit
kasya cit kena cid yasy sayoga upajyate
3.3.8 nirtmaknm utpattau niyama kva cid eva ya
tenaivvyapavarga ca prptyabhede sa yatkta
3.3.9 tmntarasya yentm tadtmevvadhryate
yata caikatvanntva tattva ndhyavasyate
3.3.10 t akti samavykhy aktnm upakrim
bhedbhedv atikrntm anyathaiva vyavasthitm
3.3.11 dharma sarvapadrthnm atta sarvalakaa
anughti sabandha iti prvebhya gama
3.3.12 padrthkta evnyai sarvatrbhyupagamyate
sabandhas tena abdrtha pravibhaktu na akyate
3.3.13 samavyt sva dhra sv ca jti pratyate
ekrthasamavyt tu gu svdhra eva ye
3.3.14 dravyatvasattsayog svnydhropabandhan
tatpradeavibhg ca gu dvitvdaya ca ye
3.3.15 ke cit svrayasayukt ke cit tatsamavyina
sayuktasamaveteu samavets tathpare
3.3.16 svrayea tu sayuktai sayukta vibhu gamyate
samavyasya sabandho nparas tatra dyate

Padakam

3.3.17 sabandhasyviiatvn na ctra niyamo bhavet


tasmc chabdrthayor naiva sabandha parikalpyate
3.3.18 adavttilbhena yath sayoga tmana
kva cit svasvmiyogkhyo +abhede+anyatrpi sa krama
3.3.19 prpti tu samavykhy vcyadharmtivartinm
prayokt pratipatt v na abdair anugacchati
3.3.20 avcyam iti yad vcya tad avcyatay yad
vcyam ity avasyeta vcyam eva tad bhavet
3.3.21 athpy avcyam ity eva na tad vcya pratyate
vivakitsya yvasth saiva ndhyavasyate
3.3.22 tathnyath sarvath ca yasyvcyatvam ucyate
tatrpi naiva svasth tai abdai pratiidhyate
3.3.23 na hi saayarpe+arthe eatvena vyavasthite
avyudse svarpasya saayo+anya pravartate
3.3.24 yad ca nirayajne nirayatvena niraya
prakramyate tad jna svadharmevatihate
3.3.25 sarva mithy bravmti naitad vkya vivakyate
tasya mithybhidhne hi prakrnto+artho na gamyate
3.3.26 na ca vcakarpea pravttasysti vcyat
pratipdya na tat tatra yennyat pratipadyate
3.3.27 asdhik pratijeti neyam evbhidhyate
yath tathsya dharmo+api ntra ka cit pratyate
3.3.28 vyprasyparo yasmn na vypro+asti ka ca na
virodham anavasth v tasmt sarvatra nrayet
3.3.29 indriy svaviayev andir yogyat yath
andir arthai abdn sabandho yogyat tath
3.3.30 asdhur anumnena vcaka kai cid iyate
vcakatvviee v niyama puyappayo
3.3.31 sabandhaabde sabandho yogyat prati yogyat
mayd yogyatsavin mtputrdiyogavat
3.3.32 abda kraam arthasya sa hi tenopajanyate
tath ca buddhiviayd arthc chabda pratyate
3.3.33 bhojandy api manyante buddhyarthe yad asabhavi
buddhyarthd eva buddhyarthe jte tad api dyate
3.3.34 anityev api nityatvam abhidheytman sthitam
anityatva svaaktir v s ca nityn na bhidyate
3.3.35 abdenrthasya saskro ddaprayojana
kriyate so+abhisabandham antarea katha bhavet
3.3.36 nvayam abhidheyeu saskra sa tathvidha
dyate na ca sabandhas tathbhto vivakita
3.3.37 sati pratyayahetutva sabandha upapadyate
abdasyrthe yatas tatra sabandho+astti gamyate
3.3.38 nitye+anitye+api vpy arthe puruea katha ca na
sabandho+aktasabandhai abdai kartu na akyate

43

Padakam

44

3.3.39 vyapadee padrthnm anya sattaupacrik


sarvvasthsu sarvem tmarpasya darik
3.3.40 sphaikdi yath dravya bhinnarpair uprayai
svaaktiyogt sabandha tdrpyeeva gacchati
3.3.41 tadvac chabdo+api sattym asya prva vyavasthita
dharmair upaiti sabandham avirodhivirodhibhi
3.3.42 eva ca pratiedhyeu pratiedhaprakptaye
ritepacrea pratiedha pravartate
3.3.43 tmalbhasya janmkhy sat labhya ca labhyate
yadi saj jyate kasmd athsaj jyate katham
3.3.44 sato hi gantur gamana sati gamye pravartate
gantvac cen na janmrtho na cet tadvan na jyate
3.3.45 upacarya tu kartram abhidhnapravttaye
puna ca karmabhvena t kriy ca tadraym
3.3.46 athopacrasattaiva vidheys tatra ldaya
janman tu virodhitvn mukhy satt na vidyate
3.3.47 tmnam tman bibhrad astti vyapadiyate
antarbhvc ca tensau karma na sakarmaka
3.3.48 prk ca sattbhisabandhn mukhy satt katha bhavet
asa ca nste kart syd upacras tu prvavat
3.3.49 tasmd bhinneu dharmeu virodhiv avirodhinm
virodhikhypanyaiva abdais tais tair upritm
3.3.50 abhinnaklm artheu bhinnaklev avasthitm
pravttihetu sarve abdnm aupacrikm
3.3.51 et satt padrtho hi na ka cid ativartate
s ca sapratisatty pthag bhye nidarit
3.3.52 pradeasyaikadea v parato v nirpaam
viparyayam abhva v vyavahro+anuvartate
3.3.53 yathendriyasya vaiguyn mtrdhyropavn iva
jyate pratyayo+arthebhyas tathaivoddeaj mati
3.3.54 aktsnaviaybhsa abda pratyayam rita
artham hnyarpea svarpenirpitam
3.3.55 rpaavyapadebhya laukike vartmani sthitau
jna praty abhilpa ca sadau blapaitau
3.3.56 sarvrtharpat uddhir jnasya niruparay
tato+apy asya par uddhim eke prhur arpikm
3.3.57 upaplavo hi jnasya bhykrnuptit
kluyam iva tat tasya sasarge vyatibhedajam
3.3.58 yath ca jnam lekhd auddhau vyavatihate
tathoprayavn artha svarpd viprakyate
3.3.59 evam arthasya abdasya jnasya ca viparyaye
bhvbhvv abhedena vyavahrnuptinau
3.3.60 yath bhvam upritya tadabhvo+anugamyate
tathbhvam upritya tadbhvo+apy anugamyate

Padakam

3.3.61 nbhvo jyate bhvo naiti bhvo +anupkhyatm


ekasmd tmano+ananyau bhvbhvau vikalpitau
3.3.62 abhvasynupkhyatvt kraa na prasdhakam
sopkhyasya tu bhvasya kraa ki kariyati
3.3.63 tasmt sarvam abhvo v bhvo v sarvam iyate
na tv avasthntara ki cid ekasmt satyata sthitam
3.3.64 tasmn nbhvam icchanti ye loke bhvavdina
abhvavdino vpi na bhva tattvalakaam
3.3.65 advaye caiva sarvasmin svabhvd ekalakae
parikalpeu maryd vicitraivopalabhyate
3.3.66 catasro hi yathvasth nirupkhye prakalpit
eva dvaividhyam apy etad bhvbhvavyaprayam
3.3.67 avirodh virodh v sann asan vpi yuktita
kramavn akramo vpi nbhva upapadyate
3.3.68 avirodh virodh v sann asan vpi tattvata
kramavn akramo vpi tena bhvo na vidyate
3.3.69 abhve triu kleu na bhedasysti sabhava
tasminn asati bhve+api traiklya nvatihate
3.3.70 tmatattvaparityga parato nopapadyate
tmatattva tu parata svato v nopakalpate
3.3.71 tattve virodho nntva upakro na ka ca na
tattvnyatvaparltyge vyavahro nivartate
3.3.72 yatra dra ca dya ca darana cvikalpitam
tasyaivrthasya satyatva rits trayyantavedina
3.3.73 smnya v viea v yasmd hur vieavat
abds tasmd asatyeu bhedev eva vyavasthit
3.3.74 na hy abhvasya sadbhve bhvasytm prahyate
na cbhvasya nstitve bhvasytm prasyate
3.3.75 na baleyasystitva bhuleyasya bdhakam
na baleyo nstti bhuleya prakalpate
3.3.76 abhvo yadi vastu syt tatreya syd vicra
tata ca tadabhve+api syd vicryam ida puna
3.3.77 avastu syd atita yad vyavahrasya gocara
tatra vastugato bhedo na nirvacanam arhati
3.3.78 apade+arthe padanysa kraasya na vidyate
atha ca prgasadbhva krae sati dyate
3.3.79 k tasya prgavastheti vastvritam ida puna
prg avastheti na hy etad dvayam apy asty avastuni
3.3.80 na cordhvam asti nstti vacanynibandhanam
ala syd apadasthnam etad vca pracakate
3.3.81 atyadbhut tv iya vttir yad abhga yad akramam
bhvn prg abhtnm tmatattva prakate
3.3.82 vikalpotthpitenaiva sarvo bhvena laukika
mukhyeneva padrthena vyavahro vidhyate

45

Padakam

46

3.3.83 bhvaaktim ata cain manyante nityavdina


bhvam eva krama prhur na bhvd apara krama
3.3.84 kramn na yaugapadyasya ka cid bhedo+asti tattvata
yathaiva bhvn nbhva ka cid anyo+avasyate
3.3.85 klasypy apara kla nirdianty eva laukik
na ca nirdeamtrea vyatireko+anugamyate
3.3.86 dhra kalpayan buddhy nbhve vyavatihate
avastuv api notprek kasya cit pratibadhyate
3.3.87 tasmc chaktivibhgena nitya sadasadtmaka
eko+artha abdavcyatve bahurpa prakate
3.3.88 vyavahra ca lokasya padrthai parikalpitai
stre padrtha kryrtha laukika pravibhajyate
iti sabandhasamuddea

3.4 bhyodravyasamuddea
3.4.1 sasargarpt sabht savidrpd apoddht
stre vibhakt vkyrtht praktipratyayrthavat
3.4.2 nimittabht sdhutve strd anumittmak
ke cit padrth vakyante sakepea yathgamam
3.4.3 vastpalakaa yatra sarvanma prayujyate
dravyam ity ucyate so+artho bhedyatvena vivakita
iti bhyodravyasamuddea

3.5 guasamuddea
sasargi bhedaka yad yat savypra pratyate
guatva paratantratvt tasya stra udhtam
3.5.2 dravyasyvyapadeasya ya updyate gua
bhedako vyapadeya tatprakaro+abhidhyate
3.5.3 sarvasyaiva pradhnasya na vin bhedahetun
prakaro vidyate npi abdasyopaiti vcyatm
3.5.4 vidyamn pradhneu na sarve bhedahetava
vieaabdair ucyante vyvttrthbhidhyibhi
3.5.5 vastpalakae tatra vieo vypto yadi
prakaro niyambhvt syd avijtahetuka
3.5.6 sarva ca sarvato+avaya niyamena prakyate
sasargi nimittena nikendhikena v
3.5.7 npekate nimitta ca prakare vypta yadi
dravyasya syd updna prakara praty anarthakam

Padakam

3.5.8 savypro guas tasmt svaprakaranibandhana


dravytmna bhinatty eva svaprakara niveayan
3.5.9 arpa pararpea dravyam khyyate yath
aprakara prakarea guasyviyate tath
iti guasamuddea

3.6 diksamuddea
3.6.1 dik sdhana kriy kla iti vastvabhidhyina
aktirpe padrthnm atyantam anavasthit
3.6.2 vyatirekasya yo hetur avadhipratipdyayo
jv ity eva yato+anyena vin buddhi pravartate
3.6.3 karmao jtibhednm abhivyaktir yadray
s svair updhibhir bhinn aktir dig iti kathyate
3.6.4 parparatve mrtn deabhedanibandhane
tata eva prakalpete kramarpe tu klata
3.6.5 kasya pradeena bhgai cnyai pthak pthak
s sayogavibhgnm updhitvya kalpate
3.6.6 dio vyavasth den digvyavasth na vidyate
aktaya khalu bhvnm upakraprabhvit
3.6.7 pratyastarp bhveu dik prvety abhidhyate
prvabuddhir yato dik s samkhymtram anyath
3.6.8 svgd vyavasth y loke na tasy niyat dia
pratyamukhasya yat pact tat purastd viparyaye
3.6.9 deavyavasthniyamo diku na vyavatihate
rham apy aparatvena prvam ity abhidhyate
3.6.10 ato bhitapuskatvt puvadbhvo na sidhyati
asminn arthe na abdena prasava kva cid ucyate
3.6.11 dikakter abhidhne tu niyata dii daranam
prvdn yath aer jvitasyvadhrae
3.6.12 chybhbhy nagdn bhgabheda prakalpate
ataddharmasu bhveu bhgabhedo na kalpate
3.6.13 paramor abhgasya di bhgo vidhyate
bhgaprakalpanakti pratham t pracakate
3.6.14 ade cpy abhg ca nikram nirupray
bhv sasargirpt tu aktibheda prakalpate
3.6.15 nirbhgtmakat tuly paramor ghaasya ca
bhga aktyantara tatra parima ca yat tayo
3.6.16 yata prakalpate bhedo bhedas tatrpi dyate
adoparati bhedam ato+ayuktatara vidu
3.6.17 sarvatra tasya kryasya darand vibhur iyate
vibhutvam etad evhur anya kyavat vidhi

47

Padakam

48

3.6.18 caitanyavat sthit loke dikklaparikalpan


prakti prin t hi ko+anyath sthpayiyati
3.6.19 sakaro vyavahr prakte syd viparyaye
tasmt tyajann imn bhvn punar evvalambate
3.6.20 tasys tu akte prvdi- bhedo bhvntarraya
bhinn dik tena bhedena bhedyaivopakalpate
3.6.21 avadhitvena cpek- yoge diglakao vidhi
prvam as yeti ahy eva d dharmntarraye
3.6.22 prvdin viparyso +ada cvadhyasakare
jv etad asyety etac ca liga na vyatikryate
3.6.23 antakaraadharmo v bahir eva prakate
asy tv antarbahirbhva prakriyy na vidyate
3.6.24 ekatvam s aktn nntva veti kalpane
avastupatite jtv satyato na parmet
3.6.25 vikalpttatattveu saketopanibandhan
bhveu vyavahr ye lokas tatrnugamyate
3.6.26 naikatvam asty anntva vinaikatvena netarat
paramrthe tayor ea bhedo+atyanta na vidyate
3.6.27 na aktn tath bhedo yath aktimat sthiti
na ca laukikam ekatva tsm tmasu vidyate
3.6.28 naikatva vyavatiheta nntva cen na kalpayet
nntva cvahyeta yady ekatva na kalpayet
iti diksamuddea

3.7 sdhanasamuddea
3.7.1 svraye samavetn tadvad evrayntare
kriym abhinipattau smarthya sdhana vidu
3.7.2 aktim trsam hasya vivasynekadharmaa
sarvad sarvath bhvt kva cit ki cid vivakyate
3.7.3 sdhanavyavahra ca buddhyavasthnibandhana
sann asan vrtharpeu bhedo buddhy prakalpyate
3.7.4 buddhy samhitaikatvn pacln kurubhir yad
punar vibhajate vakt tadpya pratyate
3.7.5 abdopahitarp ca buddher viayat gatn
pratyakam iva kasdn sdhanatvena manyate
3.7.6 buddhipravttirpa ca samropybhidhtbhi
artheu aktibhedn kriyate parikalpan
3.7.7 vyaktau padrthe abdder janyamnasya karmaa
sdhanatva tath siddha buddhirpaprakalpitam
3.7.8 svatantraparatantratve kramarpa ca daritam
nirhev api bhveu kalpanopanibandhanam

Padakam

3.7.9 aktaya aktimanta ca sarve sasargavdinm


bhvs tev asvaabdeu sdhanatva nirpyate
3.7.10 ghaasya dikarmatve mahattvdni sdhanam
rpasya dikarmatve rpatvdni sdhanam
3.7.11 svai smnyavieai ca aktimanto rasdaya
niyatagraha loke aktayas ts tathrayai
3.7.12 indriyrthamanakart- sabandha sdhana kva cit
yad yad yadanugrhi tat tad tatra sdhanam
3.7.13 svaabdair abhidhne tu sa dharmonbhidhyate
vibhaktydibhir evsv upakra pratyate
3.7.14 nimittabhvo bhvnm upakrrtham rita
natir varjanety eva siddha sdhanam iyate
3.7.15 sa tebhyo vyatirikto v tem tmaiva v tath
vyatirekam upritya sdhanatvena kalpyate
3.7.16 sadarana prrthany vyavasye tv anantar
vyavasyas tathrambhe sdhanatvya kalpate
3.7.17 prvasmin y kriy saiva parasmin sdhana mat
sadarane tu caitanya viia sdhana vidu
3.7.18 nipattimtre karttva sarvatraivsti krake
vyprabhedpeky karaatvdisabhava
3.7.19 putrasya janmani yath pitro karttvam ucyate
ayam asym iya tv asmd iti bhedo vivakay
3.7.20 guakriy kartra kartr nyakktaaktaya
nyaktym api saprai svair vyprai samanvit
3.7.21 karaatvdibhir jt kriybhednuptibhi
svtantryam uttara labdhv pradhne ynti karttm
3.7.22 yath rj niyukteu yoddhtva yoddhu sthitam
teu vttau tu labhate rj jayaparjayau
3.7.23 tath kartr niyukteu sarvev ekrthakriu
karttva karaatvder uttara na virudhyate
3.7.24 anrite tu vypre nimitta hetur iyate
ritvadhibhva tu lakae lakaa vidu
3.7.25 dravydiviayo hetu kraka niyatakriyam
kart kartrantarpeka kriyy hetur iyate
3.7.26 kriyyai karaa tasya da pratinidhis tath
hetvarth tu kriy tasmn na sa pratinidhyate
3.7.27 prtilomynulomybhy hetur arthasya sdhaka
tdarthyam nulomyena hetutvnugata tu tat
3.7.28 sarvatra sahaj aktir yvaddravyam avasthit
kriykle tv abhivyakter rayd upakri
3.7.29 kuyasyvarae aktir asydn vidrae
sarvad sa tu san dharma kriykle nirpyate
3.7.30 svgasayogina p daityn vru yath
vyajyante vijig dravy aktayas tath

49

Padakam

50

3.7.31 taikyagauravakhinya- sasthnai svair asir yad


chedya prati vypriyate aktimn ghyate tad
3.7.32 pr nimittntarodbhta kriyy kai cid iyate
sdhana sahaja kai cit kriynyai prvam iyate
3.7.33 pravttir eva prathama kva cid apy anaprit
aktr ekdhikarae srotovad apakarati
3.7.34 aprva klaakti v kriy v klam eva v
tam evamlaksanam bhvam ke cid huh katham ca na
3.7.35 nity a aktayo+anye bhedbhedasamanvit
kriysasiddhaye+artheu jtivat samavasthit
3.7.36 dravykrdibhedena t cparimit iva
dyante tattvam s tu a aktr ntivartate
3.7.37 nimittabhedd ekaiva bhinn akti pratyate
oh karttvam evhus tatpravtter nibandhanam
3.7.38 tattve v vyatireke v vyatirikta tad ucyate
abdapramako loka sa strenugamyate
3.7.39 paramrthe tu naikatva pthaktvd bhinnalakaam
pthaktvaikatvarpea tattvam eva prakate
3.7.40 yat pthaktvam asadigdha tad ekatvn na bhidyate
yad ekatvam asadigdha tat pthaktvn na bhidyate
3.7.41 dyau kam vyur ditya sgar sarito dia
antakaraatattvasya bhg bahir avasthit
3.7.42 klavicchedarpea tad evaikam avasthitam
sa hy aprvparo bhva kramarpea lakyate
3.7.43 do hy avyatireke+api vyatireko+anvaye +asati
vkdyarthnvayas tasmd vibhaktyartho+anya iyate
3.7.44 smnya kraka tasya saptdy bhedayonaya
a karmkhydibhedena eabhedas tu saptam
karmdhikra
3.7.45 nirvartya ca vikrya ca prpya ceti tridh matam
tatrepsitatama karma caturdhnyat tu kalpitam
3.7.46 audsnyena yat prpya yac ca kartur anpsitam
sajntarair ankhyta yad yac cpy anyaprvakam
3.7.47 sat vvidyamn v prakti parimin
yasya nriyate tasya nirvartyatva pracakate
3.7.48 praktes tu vivaky vikrya kai cid anyath
nirvartya ca vikrya ca karma stre pradaritam
3.7.49 yad asaj jyate sad v janman yat prakyate
tan nirvartya vikrya ca karma dvedh vyavasthitam
3.7.50 praktyucchedasabhta ki cit khdibhasmavat
ki cid guntarotpatty suvardivikravat
3.7.51 kriykt vie siddhir yatra na gamyate
darand anumnd v tat prpyam iti kathyate

Padakam

3.7.52 viealbha sarvatra vidyate darandibhi


ke cit tadabhivyakti- siddhir dividiu
3.7.53 bhsopagamo vyakti sohatvam iti karmaa
vie prpyamasya kriysiddhau vyavasthit
3.7.54 nirvartydiu tat prvam anubhya svatantratm
kartrantar vypre karma sapadyate tata
3.7.55 tadvypraviveke+api svavypre vyavasthitam
karmpadillabhate kva cic chstrrayn vidhn
3.7.56 nivttapreaa karma svakriyvayave sthitam
nivartamne karmatve sve karttve+avatihate
3.7.57 tni dhtvantary eva pacisidhyativad vidu
bhede+api tulyarpatvd ekatvaparikalpan
3.7.58 ekadee samhe ca vypr pacdaya
svabhvata pravartante tulyarpasamanvit
3.7.59 nyagbhvan nyagbhavana ruhau uddhe pratyate
nyagbhvan nyagbhavana yante+api pratipadyate
3.7.60 avasth pacamm hur yante t karmakartari
nivttapread dhto prkte+arthe ij ucyate
3.7.61 bravti pacater artha sidhyatir na vin ic
sa yanta pacater arthe prkte vyavatihate
3.7.62 ke cid devadattder vypro ya sakarmake
sa vin devadattde kadiu vivakyate
3.7.63 nivttapreaa karma svasya kartu prayojakam
preantarasabandhe yante lenbhidhyate
3.7.64 saddiu yat karma- karttva pratipadyate
pattypdane tatra viayatva prati kriye
3.7.65 kuta cid htya padam eva ca parikalpane
karmasthabhvakatva syd darandyabhidhyinm
3.7.66 vieadarana yatra kriy tatra vyavasthit
kriyvyavasth tv anye abdair eva prakyate
3.7.67 klabhvdhvadenm antarbhtakriyntarai
sarvair akarmakair yoge karmatvam upajyate
3.7.68 dhratvam iva prpts te punar dravyakarmasu
kldayo bhinnakakya ynti karmatvam uttaram
3.7.69 atas tai karmabhir dhtur yukto+adravyair akarmaka
lasya karmai bhve ca nimittatvya kalpate
3.7.70 sarva ckathita karma bhinnakakya pratyate
dhtvarthoddeabhedena tan nepsitatama kila
3.7.71 pradhnakarma kathita yat kriyy prayojakam
tatsiddhaye kriyyuktam anyat tv akathita smtam
3.7.72 duhydivan nayatydau karmatvam akathrayam
khytnupayoge tu niyamc chea iyate
3.7.73 antarbhtaijarthn duhydn ijantavat
siddha prvea karmatva ijantaniyamas tath

51

Padakam

52

3.7.74 karaasya svakakyy na prakarrayo yath


karmao+api svakakyy na syd atiayas tath
3.7.75 karmaas tv ptum iatva rite+atiayo yata
ryate tato+atyanta bheda prvea karma
3.7.76 ijante ca yath kart sakriya san prayujyate
na duhydau tath kart nikriyo+api prayujyate
3.7.77 bhedavkya tu yan yante nduhipraktau ca yat
abdntaratvn naivsti sasparas tasya dhtun
3.7.78 yathaivaikam apdna stre bhedena daritam
tathaikam eva karmpi bhedena pratipditam
3.7.79 nirvartyo v vikryo v prpyo v sdhanraya
kriym eva sdhyatvt siddharpo+abhidhyate
3.7.80 ahiteu yath laulyt kartur icchopajyate
vidiu bhaydibhyas tathaivsau pravartate
3.7.81 pradhnetarayor yatra dravyasya kriyayo pthak
aktir guray tatra pradhnam anurudhyate
3.7.82 pradhnaviay akti pratyayenbhidhyate
yad gue tad tadvad anuktpi prakate
3.7.83 pacv anukta yat karma ktvnte bhvbhidhyini
bhujau aktyantare+apy ukte tat taddharma prakate
3.7.84 ie ca gamisaspard grme yo lo vidhyate
tatreiaiva nirbhoga kriyate gamikarmaa
3.7.85 paktv bhujyata ity atra ke cin na vyapekate
odana pacati so+asv anumnt pratyate
3.7.86 tathbhiniviau karma yat tiante +abhidhyate
ktvnte+adhikaraatve+api na tatrecchanti saptamm
3.7.87 yan nirvttraya karma prpter apracita puna
bhakydiviaypatty bhidyamna tad psitam
3.7.88 dhtor arthntare vtter dhtvarthenopasagraht
prasiddher avivakta karmao+akarmik kriy
3.7.89 bhed ya ete catvra smnyena pradarit
te nimittdibhedena bhidyante bahudh puna
iti karmdhikra "

karadhikra
3.7.90 kriyy parinipattir yadvyprd anantaram
vivakyate yad tatra karaatva tad smtam
3.7.91 vastutas tad anirdeya na hi vastu vyavasthitam
sthly pacyata ity e vivak dyate yata
3.7.92 karaeu tu saskram rabhante puna puna
viniyogavie ca pradhnasya prasiddhaye
3.7.93 svakakysu prakara ca karan na vidyate

Padakam

rittiayatva tu paratas tatra lakaam


3.7.94 svtantrye+api prayoktra rd evopakurvate
karaena hi sarve vypro vyavadhyate
3.7.95 kriysiddhau prakaro+aya nyagbhvas tv eva kartari
siddhau saty hi smnya sdhakatva prakyate
3.7.96 asydn tu karttve taikydi karaa vidu
taikydn svatantratve dvedhtm vyavatihate
3.7.97 tmabhede+api saty evam eko+artha sa tath sthita
tadrayatvd bhede+api karttva bdhaka tata
3.7.98 yath ca sanidhnena karaatva pratyate
tathaivsanidhne+api kriysiddhe pratyate
3.7.99 stokasya vbhinirvtter anirvtte ca tasya v
prasiddhi karaatvasya stokdn pracakate
3.7.100 dharm tadvat bhedd abhedc ca viiyate
kriyvadher avaccheda- vied bhidyate yath
iti karadhikra

kartradhikra
3.7.101 prg anyata aktilbhn nyagbhvpdand api
tadadhnapravttitvt pravttn nivartant
3.7.102 adatvt pratinidhe praviveke ca darant
rd apy upakritve svtantrya kartur ucyate
3.7.103 dharmair abhyuditai abde niyamo na tu vastuni
kartdharmavivaky abdt kart pratyate
3.7.104 ekasya buddhyavasthbhir bhede ca parikalpite
karttva karaatva ca karmatva copajyate
3.7.105 utpatte prg asadbhvo buddhyavasthnibandhana
aviia satnyena kart bhavati janmana
3.7.106 kraa kryabhvena yad vvyavatihate
kryaabda tad labdhv kryatvenopajyate
3.7.107 yathhe kualbhvo vyagr v samagrat
tathaiva janmarpatva satm eke pracakate
3.7.108 vibhaktayoni yat krya kraebhya pravartate
sv jtir vyaktirpea tasypi vyavatihate
3.7.109 bhvev eva padanysa prajy vca eva v
nstty apy apade nsti na ca sad bhidyate tata
3.7.110 buddhiabdau pravartete yathbhteu vastuu
tem anyena tattvena vyavahro na vidyate
3.7.111 kasya yath bheda chyy calana yath
janmanv abhede+api tath kai cit prakalpitau
3.7.112 yathaivkanstitvam asan mrtinirpitam
tathaiva mrtinstitvam asadkanirayam

53

Padakam

54

3.7.113 yath tadarthair vyprai kriytm vyapadiyate


abhedagrahad ea kryakraayo krama
3.7.114 vikro janmana kart praktir veti saaye
bhidyate pratipatt darana ligadaranai
3.7.115 kpi sapadyamne y caturth s vikrata
suvarapie praktau vacana kualrayam
3.7.116 vkye sapadyate kart sagha cvyantasya kathyate
vttau saghbhavantti brhman svatantrat
3.7.117 atva sapadyate yas tva na tasmin yumadray
pravtti puruasysti prkta sa vidhyate
3.7.118 prvvasthm avijahat saspan dharmam uttaram
samrchita ivrthtm jyamno+abhidhyate
3.7.119 savypratara ka cit kva cid dharma pratyate
sasjyante ca bhvn bhedavatyo+api aktaya
3.7.120 vipartrthavttitva puruasya viparyaye
gamyeta sdhana hy atra savypra pratyate
3.7.121 tvam anyo bhavasty e tatra syt parikalpan
rji bhtyatvampanne yath tadvad gatir bhavet
3.7.122 sabhvant kriysiddhau karttvena samrita
kriyym tmasdhyy sdhann prayojaka
3.7.123 prayogamtre nyagbhva svtantryd eva nirita
aviio bhavaty anyai svatantrair muktasaayai
3.7.124 nimittebhya pravartante sarva eva svabhtaye
abhiprynurodho+api svrthasyaiva prasiddhaye
iti kartradhikra

hetvadhikra
3.7.125 preadhyeae kurvas tatsamarthni ccaran
kartaiva vihit stre hetusaj prapadyate
3.7.126 dravyamtrasya tu praie pcchyder lo vidhyate
sakriyasya prayogas tu yad sa viayo ica
3.7.127 guakriyy svtantryt preae karmat gata
niyamt karmasajy svadharmebhidhyate
3.7.128 kriyy preraka karma hetu kartu prayojaka
karmrth ca kriyotpatti- saskrapratipattibhi
iti hetvadhikra

sapradndhikra
3.7.129 anirkarat kartus tygga karmaepsitam
preranumatibhy ca labhate sapradnatm
3.7.130 hetutve karmasajy eatve vpi krakam

Padakam

rucyarthdiu strea sapradnkhyam ucyate


3.7.131 bhedasya ca vivaky prv prv kriy prati
parasygasya karmatvn na kriygrahaa ktam
3.7.132 kriy samudye tu yadaikatva vivakitam
tad karma kriyyogt svkhyayaivopacaryate
3.7.133 bhedbhedavivak ca svabhvena vyavasthit
tasmd gatyarthakarmatve vyabhicro na dyate
3.7.134 vikalpenaiva sarvatra saje sytm ubhe yadi
rambhea na yogasya pratykhyna sama bhavet
3.7.135 tygarpa prahtavye prpye sasargadaranam
sthita karma yat tatra dvairpya bhajate kriy
iti sapradndhikra

apdndhikra
3.7.136 nirdiaviaya ki cid upttaviaya tath
apekitakriya ceti tridhpdnam ucyate
3.7.137 sayogabhedd bhinntm gamir eva bhramir yath
dhruvvadhir apyo+api samavetas tathdhruve
3.7.138 dravyasvabhvo na dhrauvyam iti stre pratyate
apyaviaya dhrauvya yat tu tvad vivakitam
3.7.139 sarae devadattasya dhrauvya pte tu vjina
via yad apyena tasydhrauvya pracakate
3.7.140 ubhv apy adhruvau meau yady apy ubhayakarmaje
vibhge pravibhakte tu kriye tatra vivakite
3.7.141 mentarakriypekam avadhitva pthak pthak
meayo svakriypeka karttva ca pthak pthak
3.7.142 abhedena kriyaik tu dvisdhy ced vivakit
mev apye kartrau yady anyo vidyate+avadhi
3.7.143 gatir vin tv avadhin npya iti gamyate
vkasya para patatty eva bhye nidaritam
3.7.144 bhedbhedau pthagbhva sthiti ceti virodhina
yugapan na vivakyante sarve dharm balhake
3.7.145 dhanu vidhyatty atra vinpyavivakay
karaatva yato nsti tasmt tad ubhaya saha
3.7.146 ekaiva v sat aktir dvirp vyavatihate
nimitta sajayos tatra paray bdhyate+apar
3.7.147 nirdhrae vibhakte yo bhtrdn ca yo vidhi
upttpekitpya so+abudhapratipattaye
ity apdndhikra

55

Padakam

56

adhikaradhikra
3.7.148 kartkarmavyavahitm askd dhrayat kriym
upakurvat kriysiddhau stre+adhikaraa smtam
3.7.149 upaleasya cbhedas tilkakadiu
upakrs tu bhidyante sayogisamavyinm
3.7.150 avino gurutvasya pratibandhe svatantrat
digvied avaccheda itydy bhedahetava
3.7.151 kam eva ke cid deabhedaprakalpant
dhraakti pratham sarvasayogin mat
3.7.152 idam atreti bhvnm abhvn na prakalpate
vyapadeas tam ka- nimitta sapracakate
3.7.153 klt kriy vibhajyanta kt sarvamrtaya
etv caiva bhedo+ayam abhedopanibandhana
3.7.154 yady apy upavasir dea- vieam anurudhyate
abdapravttidharmt tu klam evvalambate
3.7.155 vasatv aprayukte+api deo+adhikaraa tata
aprayukta trirtrdi karma copavasau smtam
ity adhikaradhikra

edhikra
3.7.156 sabandha krakebhyo+anya kriykrakaprvaka
rutym aruty v kriyy so+abhidhyate
3.7.157 dviho+apy asau parrthatvd gueu vyatiricyate
tatrbhidhyamna san pradhne+apy upayujyate
3.7.158 nimittaniyama abdt sabandhasya na ghyate
karmapravacanyais tu sa vieo+avarudhyate
3.7.159 sdhanair vyapadie ca ryamakriye puna
prokt pratipada ah samsasya nivttaye
3.7.160 nihy karmaviay ath ca pratiidhyate
ealakaay ahy samsastatra neyate
3.7.161 anyena vyapadiasya yasynyatropajyate
vyatireka sa dharmau dvau labhate viayntare
3.7.162 prdhnya svague labdhv pradhne yti eatm
sahayoge svayoge+ata pradhnatva na hyate
iti edhikra
3.7.163 siddhasybhimukhbhva- mtra sabodhana vidu
prptbhimukhyo hy arthtm kriysu viniyujyate
3.7.164 sabodhana na vkyrtha iti prvebhya gama
uddeena vibhaktyarth vkyrtht samapoddht
3.7.165 vibhaktyarthe+avyaybhva- vacand avasyatm

Padakam

anyo dravyd vibhaktyartha so+avyayenbhidhyate


3.7.166 dravya tu yad yathbhta tad atyanta tath bhavet
kriyyoge+api tasysau dravytm npahyate
3.7.167 tasmd yat karaa dravya tat karma na punar bhavet
sarvasya vnyathbhvas tasya dravytmano bhavet
iti sdhanasamuddea

3.8: kriysamuddea
3.8.1 yvat siddham asiddha v sdhyatvenbhidhyate
ritakramarpatvt tat kriyeti pratiyate
3.8.2 kryakraabhvena dhvanatty ritakrama
dhvani kramanivttau tu dhvanir ity eva kathyate
3.8.3 vete vetata ity etac chvetatvena prakate
ritakramarpatvd abhidhna pravartate
3.8.4 guabhtair avayavai samha kramajanmanm
buddhy prakalpitbheda kriyeti vyapadiyate
3.8.5 samha sa tatbbhta pratibhedam samhisu
sampyate tato bhede klabhedasya sabhava
3.8.6 kramt sadasat tem tmno na samhinm
sadvastuviayair ynti sabandha cakurdibhi
3.8.7 yath gaur iti samghta sarvo nendriyagocara
bhgaas tpalabdhasya buddhau rpa nirpyate
3.8.8 indriyair anyathprptau bhedmopaniptibhi
altacakravad rpa kriy parikalpyate
3.8.9 yath ca bhg pacater udaksecandaya
udaksecandin jey bhgs tathpare
3.8.10 ya cpakaraparyantam anuprpta pratyate
tatraikasmin kriyabda kevale na prayujyate
3.8.11 prvottarais tath bhgai samavasthpitakrama
eka so+apy asadadhysd khytair abhidhyate
3.8.12 klnupti yad rpa tad astty anugamyate
paritas tu paricchinna bhva ity eva kathyate
3.8.13 vyavahrasya siddhatvn na ceya guakalpan
upacro hi mukhyasya sabhavd avatihate
3.8.14 hitottaraaktitvt pratyeka v samhina
anekarp lakyante kramavanta ivkram
3.8.15 anantara phala yasy kalpate tm kriym vidu
pradhnabht tdarthyd anys tu tadkhyat
3.8.16 * *kriypravttau yo hetus tadartha yad viceitam
anapekya prayujta gacchatty avadhrayan
3.8.17 satsu pratyayarpo+asau bhvo yvan na jyate

57

Padakam

58

tvat pare rpea sdhya sann abhidhyate


3.8.18 siddhe tu sdhankk ktrthatvn nivartate
na kriyvcin tasmt prayogas tatra vidyate
3.8.19 sa cprvparibhta ekatvd akramtmaka
prvpar dharmea tadarthennugamyate
3.8.20 asan nivartate tasmd yat sat tad upalabhyate
tayo sadasato csv tmaika iva ghyate
3.8.21 jtim anye kriym hur anekavyaktivartinm
asdhy vyaktirpea s sdhyevopalabhyate
3.8.22 ante y v kriybhge jti saiva kriy smt
s vyakter anunipde jyamneva gamyate
3.8.23 svavypraviinm satt v, kartkarmanm
kriy vyprabhedeu satt v samavyin
3.8.24 antye vtmani y satt s kriy kai cid iyate
bhva eva hi dhtvartha ity avicchinna gama
3.8.25 buddhi tajjtim anye tu buddhisattm athpare
pratyastarp bhveu kriyeti pratijnate
3.8.26 virbhvatirobhvau janmanau tathparai
asu bhvavikreu kalpitau vyvahrikau
3.8.27 tbhy sarvapravttnm abhedenopasamgraha
janmaivritasrpya sthitir ity abhidhyate
3.8.28 * *jyamnn na janrnnyad vine+apy apadrthat
ato bhvavikreu sattaik vyavatihate
3.8.29 *prvabhgas tu yaj jtt taj janmety apadiyate
ritakramarpea nimittatve vivakite
3.8.30 khytaabdair artho+asv evabhto +abhidhyate
nmaabd pravartante saharanta iva kramam
3.8.31 phala phalpadeo v vastu v tadvirodhi yat
tad anyad eva prve nga ity apadiyate
3.8.32 naivsti naiva nstti vastuno grahand vin
kalpate pararpea vastv anyad anugamyate
3.8.33 bhvbhvau ghadinm aspann api pin
ka cid vedprake+api prake tata eva v
3.8.34 vypi saukmya kva cid yti kva cit sahanyate puna
akurvo+atha v ki cit svaaktyaiva prakate
3.8.35 sarvarpasya tattvasya yat krameeva daranam
bhgair iva prakpti ca t kriym apare vidu
3.8.36 satt svaaktiyogena sarvarp vyavasthit
sdhy ca sdhana caiva phala bhokt phalasya ca
3.8.37 kriym anye tu manyante kva cid apy anapritm
sdhanaikrthakritve pravttim anapyinm
3.8.38 smnyabht s prva bhgaa pravibhajyate
tato vyprarpea sdhyeva vyavatihate
3.8.39 prakti sdhann s prathama tac ca krakam

Padakam

vypr tato+anyatvam aparair upavaryate


3.8.40 bahn sabhave+arthn ke cid evopakrina
sasarge ka cid es tu prdhnyena pratyate
3.8.41 sdhyatvt tatra ckhytair vypr siddhasdhan
prdhnyenbhidhyante phalenpi pravartit
3.8.42 ekatvvttibhvbhy bhedbhedasamanvaye
sakhys tatropalabhyante sakhyeyvayavakriy
3.8.43 siddhasyrthasya pkde katha sdhanayogit
sdhyatve v tiantena kt bhedo na ka cana
3.8.44 tatra krakayogy yady khyta nibandhanam
ahv s lena sabandhe vyudast kartkarmano
3.8.45 ekbhidhna eko+artho yugapac ca dvidharmabhk
na sabhavati siddhatve sa sdhya syt katha puna
3.8.46 etvat sdhana sdhyam etvad iti kalpan
stra eva na vkye+asti vibhga paramrthata
3.8.47 khytaabde bhgbhy sdhyasdhanavartit
prakalpit yath stre sa ghadisv api krama
3.8.48 sdhyatvena kriy tatra dhturpanibandhan
sattvabhvas tu yas tasy sa ghadinibandhana
3.8.49 bandhutbhedarpea bandhuabde vyavasthit
samho bandhvavasth tu pratyayenbhidhyate
3.8.50 tatra yam prati sdhyatvam asiddh ta prati kriy
siddh tu yasmin sdhyatva na tam eva puna prati
3.8.51 rja putrasya napteti na rji vyatiricyate
putrasyrtha pradhnatva na csya vinivartate
3.8.52 mgo dhvati payeti sdhyasdhanarpat
tath viayabhedena saraasyopapadyate
3.8.53 laktyaktakhalarthn tathvyayaktm api
rhinihghadinm dhtu sdhyasya vcaka
3.8.54 sdhyasyparinipatte so+ayam ity anupagraha
tiantair antareevam upamna tato na tai
3.8.55 sdhanatva prasiddha ca tiku sabandhin yata
tendhyropa eva syd upam tu na vidyate
3.8.56 nyneu ca samptrtham upamna vidhyate
kriy caivraye sarv tatra tatra sampyate
3.8.57 yenaiva hetun hasa patatty abhidhyate
tau tasya samptatvd upamrtho na vidyate
3.8.58 kriy jtibhinnn sdya nvadhryate
siddhe ca prakrame sdhyam upamtum na akyate
3.8.59 vanam vk iti yath bhedbhedavyaprayt
arthtm bhidyate bhve sa bhybhyantare krama
3.8.60 smnye bhva ity atra yal ligam upalabhyate
bhedn anumeyatvn na tat teu vivakyate
3.8.61 nirdee caritrthatvl liga bhve +avivaksitam

59

Padakam

60

upamnavidhitvc ca bhvd anyat pacdisu


3.8.62 bhavatau yat pacdin tvad atropadiyate
na ca ligam pacdin bhavatau samavasthitam
3.8.63 eka ca so+artha sattkhya katham cit kai cid ucyate
ligni csya bhidyante pacirpdibhedavat
3.8.64 cryo mtula ceti yathaiko vyapadiyate
sambandhibhedd arthtm sa vidhi paktibhvayo

3.9: klasamuddea
3.9.1 vypravyatirekea klam eke pracakate
nityam eka vibhu dravya parima kriyvatm
3.9.2 diiprasthasuvardi mrtibhedya kalpate
kriybhedya klas tu sakhy sarvasya bhedik
3.9.3 utpattau ca sthitau caiva vine cpi tadvatm
nimitta klam evhur vibhaktentman sthitam
3.9.4 tam asya lokayantrasya stradhra pracakate
pratibandhbhyanujbhy tena viva vibhajyate
3.9.5 yadi na pratibadhnyt pratibandha ca notsjet
avasth vyatikryeran paurvparyavinkt
3.9.6 tasytm bahudh bhinno bhedair dharmntarrayai
na hi bhinnam abhinna v vastu ki cana vidyate
3.9.7 naiko na cpy aneko+asti na uklo npi csita
dravytm sa tu sasargd evarpa prakate
3.9.8 sasargin tu ye bhed vies tasya te mat
sa bhinnas tair vyavasthn klo bhedya kalpate
3.9.9 viiaklasabandhd vttilbha prakalpate
aktn saprayogasya hetutvenvatihate
3.9.10 janmbhivyaktiniyam prayogopanibandhan
nitydhnasthititvc ca sthitir niyamaprvik
3.9.11 sthitasynugrahas tais tair dharmai sasargibhis tata
pratibandhas tirobhva praham iti ctmana
3.9.12 pratyavastha tu klasya vypro+atra vyavasthita
kla eva hi vivtm vypra iti kathyate
3.9.13 mrtn tena bhinnnm caypacay pthak
lakyante parimena sarvs bhedayogin
3.9.14 jalayantrabhramvea- sadbhi pravttibhi
sa kal kalayan sarv klkhy labhate vibhu
3.9.15 pratibhaddh ca ys tena citr vivasya vttaya
t sa evnujnti yath tantu akuntik
3.9.16 viiaklasabandhl labdhapksu aktiu
kriybhivyajyate nity prayogkhyena karma

Padakam

3.9.17 jtiprayukt tasy tu phalavyakti prajyate


kuto+apy adbhutay vtty aktibhi s niyamyate
3.9.18 tatas tu samavykhy aktir bhedasya bdhik
ekatvam iva t vyaktr pdayati kraai
3.9.19 athsmn niyamd rdhva jtayo y prayojik
t sarv vyaktim ynti svacche chy ivmbhasi
3.9.20 kranuvidhyitvd atha kraa prvak
gus tatropajyante svajtivyaktihetava
3.9.21 ray ca nityatvam ritn ca nityat
t vyaktr anughti sthitis tena prakalpate
3.9.22 anityasya yathotpde pratantrya tath sthitau
vinyaiva tat am asvdhnasthiti vidu
3.9.23 sthita sasargibhir bhvai svakriysv anughyate
nai sattm anudghya vttir janmavat smt
3.9.24 jarkhy klaaktir y aktyantaravirodhin
s akt pratibadhnti jyante ca virodhina
3.9.25 prayojaks tu ye bhv sthitibhgasya hetava
tirobhavanti te sarve yata tm prahyate
3.9.26 yathaivdbutay vtty nikrama nirnibandhanam
apada jyate sarva tathsytm prahyate
3.9.27 kriyayor apavargiyor nnrthasamavetayo
sabandhin vinaikena pariccheda katha bhavet
3.9.28 yath tuly haste v nndravyavyavasthitam
gurutva parimyeta kld eva kriygati
3.9.29 jahti sahavtt ca kriy sa samavasthit
vrhir yathodaka tena hyankhy prapadyate
3.9.30 pratibandhbhyanujbhy vttir y tasya svat
tay vibhajyamno+asau bhajate kramarpat
3.9.31 kartbhedt tadartheu pracaypacayau gata
samatva viamatva v sa eka pratipadyate
3.9.32 kriybhedd yathaikasmis takdykhy pravartate
kriybhedt tathaikasminn tvdykhyopajyate
3.9.33 rambha ca kriy caiva nih cety abhidhyate
dharmntarm adhysa- bhedt sadasadtmana
3.9.34 yv ca dvyaukdn tvn himavato+apy asau
na hy tm kasya cid bhettu pracetu vpi akyate
3.9.35 anyais tu bhvair anye pracaya parikalpyate
anair idam ida kipram iti tena pratyate
3.9.36 asata ca kramo nsti sa hi bhettu na akyate
sato+api ctmatattva yat tat tathaivvatihate
3.9.37 kriyopdhi ca san bhta- bhaviyadvartamnat
ekdabhir krair vibhakt pratipadyate
3.9.38 bhta pacavidhas tatra bhaviya ca caturvidha
vartamno dvidhkhyta ity ekdaa kalpan

61

Padakam

62

3.9.39 kle nidhya sva rpa prajay yan nighyate


bhvs tato nivartante tatra sakrntaaktaya
3.9.40 bhvin caiva yad rpa tasya ca pratibimbakam
sunirma ivdare kla evopapadyate
3.9.41 taparalatdni yath sroto+anukarati
pravartayati klo+api mtr mtrvat tath
3.9.42 viyevnusadhatte yath gatimat gat
vyus tatraiva kltm vidhatte kramarpatm
3.9.43 ayanapravibhga ca gat ca jyoti dhruv
nivttiprabhav caiva bhtn tannibandhan
3.9.44 mtr parim ye klavttyanuptina
nakatrkhy pthak teu cihnamtra tu trak
3.9.45 rutair mgaakuntn sthvar ca vttibhi
chydiparimai ca tudhm nirpyate
3.9.46 nirbhsopagamo yo+aya kramavn iva dyate
akramasypi vivasya tat klasya viceitam
3.9.47 drntikavyavasthnam adhvdhikaraa yath
cirakipravyavasthna kldhikaraa tath
3.9.48 tasybhinnasya klasya vyavahre kriykt
bhed iva traya siddh yl loko ntivartate
3.9.49 ekasya aktayas tisra klasya samavasthit
yatsabandhena bhvn darandarane satm
3.9.50 dvbhy sa kila aktibhy bhvn varatmaka
aktis tu vartamnkhy bhvarpaprakin
3.9.51 angat janmaakte aktir apratibandhik
attkhy tu y aktis tay janma virudhyate
3.9.52 tamaprakavat tv ete trayo+adhvno vyavasthit
akrams teu bhvn krama samupalabhyate
3.9.53 dvau tu tatra tamorpv ekasylokavat sthiti
attam api ke cit punar viparivartate
3.9.54 yugapad vartamnatva taddharm pratipadyate
ke cid vartamnatvc caiti tadvad attatm
3.9.55 hetupakrd kipto vartamnatvam gata
ntahetpakra san punar nopaiti daranam
3.9.56 dve eva klasya vibho ke cic chaktivartman
karoti ybhy bhvnm unmlananimlane
3.9.57 kalbhi pthagarthbhi pravibhakta svabhvata
ke cid buddhyanusahra- lakaa ta pracakate
3.9.58 jnnugataakti v bhya v satyata sthitam
kltmnam anritya vyavahartu na akyate
3.9.59 tisro bhvasya bhvasya ke cid bhvaaktaya
tbhi svaaktibhi sarva sadaivsti ca nsti ca
3.9.60 sattvd avyatirekea ts tisro+api vyavasthit
kramas ts tadabhedc ca sadasattva na bhidyate

Padakam

3.9.61 darandaranenaika dda tad eva tu


adhvanm ekat nsti na ca ki cin nivartate
3.9.62 aktytmadevatpakair bhinna klasya daranam
prathama tad avidyy yad vidyy na vidyate
3.9.63 abhede yadi klasya hrasvadrghaplutdiu
dyate bhedanirbhsa sa cirakiprabuddhivat
3.9.64 hrasvadrghaplutvtty nliksalildiu
katha pracayayoga syt kalpanmtrahetuka
3.9.65 abhivyaktinimittasya pracayena pracyate
abhinnam api abdasya tattvam apracaytmakam
3.9.66 eva mtrturyasya bhedo datayasya v
parimavikalpena abdtmani na vidyate
3.9.67 anunipdikalpena ye+antarla iva sthit
abds te pratipattm upy pratipattaye
3.9.68 viiam avadhi ta tam updya prakalpate
kla klavatm eka kaamsartubhedabhk
3.9.69 buddhyavagrahabhedc ca vyavahrtmani sthita
tvn eva kaa klo yugamanvantari v
3.9.70 pratibandhbhyanujbhy nlikvivarrite
yad ambhasi prakaraa tat klasyaiva ceitam
3.9.71 alpe mahati v chidre tatsabandhe na bhidyate
klasya vttir tmpi tam evsynuvartate
3.9.72 kra iva klasya dyate ya svaaktibhi
bahurpasya bhveu bahudh tena bhidyate
3.9.73 tvacisrasya v vddhi tarjasya v dadhat
tvat tadvddhiyogena klatattva vikalpate
3.9.74 vyatikrame+api mtr tasya nsti vyatikrama
na gantgatibhedena mrgabhedo+asti ka cana
3.9.75 udaystamayvtty jyoti lokasiddhay
klasyvyatipte+api tddharmyam iva lakyate
3.9.76 dityagrahanakatra- parispandam athpare
bhinnam vttibhedena kla klavido vidu
3.9.77 kriyntarapariccheda- pravtt y kriy prati
nirjtaparim s kla ity abhidhyate
3.9.78 jne rpasya sakrntir jnenaivnusahti
ata kriyntarbhve s kriy kla iyate
3.9.79 bhto ghaa itya ca satty eva bhtat
bht satteti satty satt bhtbhidhyate
3.9.80 parato bhidyate sarvam tm tu na vikalpyate
parvatdisthitis tasmt pararpea bhidyate
3.9.81 prasiddhabhed vypr virpvayavakriy
shacaryea bhidyante sarpvayavakriy
3.9.82 * *vyavadhnam ivopaiti nivtta iva dyate
kriysamho bhujydir antarlapravttibhi

63

Padakam

64

3.9.83 * *na ca vicchinnarpo+api so+avirmn nivartate


sarvaiva hi kriynyena samkrevopalabhyate
3.9.84 *tadantarlad v sarvaivvayavakriy *
sdyt sati bhede tu tadagatvena ghyate
3.9.85 sad asad vpi vastu syt ttya nsti ki cana
tena bhtabhaviyantau muktv madhya na vidyate
3.9.86 nirvttirpam ekasya bhedbhvn na kalpate
sad asad vpi tenaika kramarpa katha bhavet
3.9.87 bahn cnavasthnd ekam evopalabhyate
yathopalabdhi smaraa tatra cpy upapadyate
3.9.88 sadasadrpam eka syd sarvasyaikatvakalpane
nirvttirpa nirvtte smnyam atha v bhavet
3.9.89 kryotpattau samartha v svena dharmea tat tath
tmatattvena ghyeta s csmin vartamnat
3.9.90 kriyprabandharpa yad adhytma vinighyate
sakrntarpam ekatra tm hur vartamnatm
3.9.91 kriytipattir atyanta kriynutpattilaka
na ca bhtam anutpanna na bhaviyat tathvidham
3.9.92 prg viruddhakriyotpdn nirvtte v virodhini
vypre+avadhibhedena viayas tatra bhidyate
3.9.93 vyabhicre nimittasya sdhutva na prakalpate
bhvy sd iti strea tat kle+anyatra iyate
3.9.94 svakla eva sdhutve klabhede gati katham
vkyrthd atadartheu viiatva na sidhyati
3.9.95 tadartha ced avayavo bhvino bhtatgati
na syd atyantabhtatvam evaika tatra sabhavet
3.9.96 viiaklat prva tathpi tu vieae
rayt so+antaragatvt tatra sdhur bhaviyati
3.9.97 mira eva prakrnta sa padrthas tathvidha
kevalasya vimiratva nitye+arthe nopapadyate
3.9.98 uddhe ca kle vykhytam mire na prasidhyati
sdhutvam ayathkla tat streopadiyate
3.9.99 khytapadavcye+arthe nirvartyatvt pradhnat
vieaa tadkept tatkle vyavatihate
3.9.100 sapratyaynukro v abdavypra eva v
adhyasyate viruddhe+arthe na ca tena virudhyate
3.9.101 bhta bhaviyad ity etau pratyayau vartamnatm
atyajantau prapadyete viruddhrayarpatm
3.9.103 adhvano vartamnasya viayea bhaviyat
bhye bhaviyatkleti kryrtha vyapadiyate
3.9.104 icch cikratty atra svaklam anurudhyate
bhaviyati praktyarthe tatkla nnurudhyate
3.9.105 syamnatantratvd asy viparyaya
prayoktdharma abdrthe abdair evnuajyate

Padakam

3.9.106 apchlibjasayoge vartate nipadir yad


tatrvayavavttitvd bhaviyatpratiedhanam
3.9.107 phalaprasavarpe tu nipadau bhtaklat
dharmntareu tad rpam adhyasya parikalpyate
3.9.108 upayukte nimittn vypre phalasiddhaye
tatra rpa yad adhyasta tatkla tat pratyate
3.9.109 nipattv avadhi ka cit ka cit prativivakita
hetujanmavyapekta phalajanmeti cocyate
3.9.110 abahisdhandhn siddhir yatra vivakit
tat sdhanntarbhvt siddham ity apadiyate
3.9.111 tasmd avadhibhedena siddh mukhyaiva bhtat
angatatvam astitva hetudharmavyapekae
3.9.112 satm indriyasabandht saiva satt viiyate
bhedena vyavahro hi vastvantaranibandhana
3.9.113 astitva vastumtrasya buddhy tu parighyate
ya samsdand bheda sa tatra na vivakita
3.9.114 yogd v strtvapustvbhy na ki cid avatihate
svasminn tmani tatrnyad bhta bhvi ca kathyate

3.10: puruasamuddea
3.10.1 pratyakt parabhva cpy updh kartkarmano
tayo rutivieea vcakau madhyamottamau
3.10.2 sad asad vpi caitanyam etbhym avagamyate
caitanyabhge prathama puruo na tu vartate
3.10.3 budhijnticitibhi prathame purue sati
samjnrthair na caitanya- syopayoga prakyate
3.10.4 sabodhanrtha sarvatra madhyame kai cid iyate
tath sabodhane sarv pratham yumado vidu
3.10.5 sabodhana na loke+asti vidhtavyena vastun
svhendraatrur vardhasva yath rj bhaveti ca
3.10.6 yumadarthasya siddhatvn niyat cdyudttat
yumada prathamntasya para cen na padd asau
3.10.7 guapradhnatbheda purudiviparyaya
nirdea cnyath stre nityatvn na virudhyate
3.10.8 yathnirdeam arth syur yes stra vidhyakam
kim cit smnyam ritya sthite tu pratipdanam
3.10.9 yo+ave ya pha ity atra bhtayor avaphayo
yathopalakarthatva tathrthev anusanam

65

Padakam

66

3.11: sakhysamuddea
3.11.1 sakhyvn sattvabhto+artha sarva evbhidhyate
bhedbhedavibhgo hi loke sakhynibandhana
3.11.2 sa dharmo vyatirikto v te tmaiva v tath
bhedahetutvam ritya sakhyeti vyapadiyate
3.11.3 samavet paricchedye kva cid anyatra s sthit
prakalpayati bhvn sakhy bheda tathtmana
3.11.4 paratve cparatve ca bhede tuly rutir yath
sakhyabdbhidheyatva bhedahetos tath gue
3.11.5 asvatantre svatantratva paradharmo yath gue
abhedye bhedyabhvo+api dravyadharmas tath gue
3.11.6 svabuddhy tam apoddhtya loko+apy gamam rita
svadharmd anyadharmea vycae pratipattaye
3.11.7 paropakratattvn svtantryenbhidhyaka
abda sarvapadrthn svadharmad viprakyate
3.11.8 yathaivviaya jna na ki cid avabhsate
tath bhvo+apy asaso na ka cid upalabhyate
3.11.9 bhedena tu samkhyta yal loko+apy anuvartate
gamc chstrasado vyavahra sa varyate
3.11.10 buddhau sthiteu tev evam adhyropo na durlabha
paradharmasya na hy atra sadasattva prayojakam
3.11.11 smnyev api smnya vieeu viiat
sakhysu sakhy ligeu ligam eva prakalpate
3.11.12 ato dravyrit sakhym hu sasargavdina
bhedbhedavyatteu bhedbhedavidhyinm
3.11.13 tmntarn yentm tadrpa iva lakyate
atadrpea sasargt s nimittasarpat
3.11.14 sasev api nirbhge bhtev arthakriy yath
sattvdiu ca mtrsu sarvsv eva pratyate
3.11.15 dvitvdiyonir ekatva bheds tatprvak yata
vin tena na sakhynm anysm asti sabhava
3.11.16 ekatve buddhisahite nimitta dvitvajanmani
ekatvbhy samutpannam eva v tat pratyate
3.11.17 ekatvasamudyo v speke v pthak pthak
ekatve dvitvam ity eva tayor dvivacana bhavet
3.11.18 eko+api guabhedena sagho bheda prakalpayet
rayrayibhedo hi tadrayanibandhana
3.11.19 sakhyeyasaghasakhyna- sagha sakhyeti kathyate
vimatydisu snyasva dravyasaghasya bhedik
3.11.20 ekaviatisakhvv sakhyntarasarpayo
ekasy buddhyanvtty, bhgayor iva kalpan
3.11.21 asakhysamudyatvt sakhykrya vidhyate

Padakam

samhatve tu tan na syt svgdisamudyavat


3.11.22 sakhyeyntaratantrsu y sakhysu pravartate
vttivargasakhyey t sakhy td vidu
3.11.23 na sakhyy na sakhyeye dvau daety asti sabhava
bhedbhvn na sakhyy virodhn na tadraye
3.11.24 sakhyyete daadvargau dvida iti sakhyay
tadrpe vpi sakhyeya vtti parigayate
3.11.25 sakhy nma na sakhysti sajaieti yathocyate
rpa na rpam apy eva samj s hi sitdiu
3.11.26 sakhynajtiyogt tu sakhy sakhyeti kathyate
rpatvajtiyogc ca rpe rpam iti smtam
3.11.27 nimittam ekam ity atra vibhakty nbhidhyate
tadvatas tu yad ekatva vibhaktis tatra vartate
3.11.28 ekasya pracayo da samha ca dvayos tath
nimittavyatirekea sakhyny bhedik tata
3.11.29 tad ekam api caikatva vibhaktiravad te
nocyate tena abdena vibhakty tu sahocyate
3.11.30 anvayavyatirekau ca yadi syd vacanntaram
sytm asati tasmim ca praktyartho na kalpyate
3.11.31 ekatvam eka ity atra uddhadravyavieaam
saguas tu praktyartho vibhaktyarthena bhidyate
3.11.32 dvyekayor iti nirdet sakhymtre+api sabhava
ekdn prasiddhy tu sakhyeyrthatvam ucyate

3.12: upagrahasamuddea
3.12.1 ya tmanepadd bheda kva cid arthasya gamyate
anyata cpi lden manyante tam upagraham
3.12.2 kva cit sdhanam evsau kva cit tasya vieaam
sdhana tatra karmdi vyaktavco vieaam
3.12.3 kriy viayabhedena jvikdiu bhidyate
ldeai sa kriybhedo vkyev api niyamyate
3.12.4 dhtvarthas tadviea cpy ukta kva cid upagraha
dhtvartho gandhandi syd vyatihro vieaam
3.12.5 kriypravttv khyt kai cit svrthaparrthat
asati v sati vpi vivakitanibandhan
3.12.6 kes cit kartrabhiprye ic saha vikalpate
tmanepadam anyes tadarth praktir yath
3.12.7 krva vapate dhatte cinoti cinute+api ca
ptaprayog dyante yeu yartho+abhidhyate
3.12.8 savidhna pacdin kva cid artha pratyate
tannimitt yathnypi kriydhirayadik

67

Padakam

68

3.12.9 kartrabhipryat stre kriybhedopalakaam


tathbht kriy y hi tatkart phalabhg yata
3.12.10 yathopalakyate klas trakdarandibhi
tath phalavieea kriybhedo nidaryate
3.12.11 kriyvieavacane smarthyam uparudhyate
kes cid anye tu kt svariteto itas tath
3.12.12 anubandha ca siddhe+arthe smtyartham anuajyate
tulyrthev api cvaya na sarvev ekadharmat
3.12.13 dkyo sade+apy arthe nbheda pratiprvayo
yarthopdyinas tasmn na tulyrth pacdibhi
3.12.14 umbhyarthe vartamnasya karoter bhinnadharmaa
yarthopdyit tasmn niyat abdaaktaya
3.12.15 tath hy anuprayogasya karoter tmanepade
prvavadgrahaa prpte svarita samupasthitam
3.12.16 ekatve+api kriykhyte sdhanrayasakhyay
bhidyate na tu ligkhyo bhedas tatra tadrita
3.12.17 tasmd avasthite+apy arthe kasya cit pratibadhyate
abdasya akti sa tv ea stre+anvkhyyate vidhi
3.12.18 yasyrthasya prasiddhyartham rabhyante pacdaya
tat pradhna phala te na lbhdi prayojanam
3.12.19 yatrobhau svmidsau tu prrabhete saha kriym
yugapad dharmabhedena dhtus tatra na vartate
3.12.20 yatra pratividhnrtha pacis tatrtmanepadam
parasmaipadam anyatra saskrdyabhidhyini
3.12.21 savidhtu ca snidhyd dse dharmo +anusajyate
plakaabdasya snidhyn nyagrodhe plakat yath
3.12.22 purobhidhna ca dhndiu yath sthitam
chattri cbhisabandhc chattriabdbhidheyat
3.12.23 artht prattam anyonya prrthyam avivakitam
ity aya eaviaya kai cid atrnuvaryate
3.12.24 atha pratividht yo halai kati pacabhi
bhye nodhta kasmt prpta tatrtmanepadam
3.12.25 prattatvt tadarthasya eatva yadi kalpyate
na syt prptavibhsau svaritet nivartik
3.12.26 uddhe tu savidhnrthe kai cid atreyate ki
taddharm yajir ity eva na syt tatrtmanepadam
3.12.27 atra tpapadenyam arthabheda pratyate
prpte vibh kriyate tasmn ntrtmanepadam

3.13: ligasamuddea
3.13.1 stanakedisabandho vii v standaya

Padakam

tadupavyajan jtir guvasth gus tath


3.13.2 abdopajanito+arthtm abdasaskra ity api
lign ligatattvajair vikalp sapta darit
3.13.3 updnavikalp ca lign sapta varit
vikalpasaniyogbhy ye abdeu vyavasthit
3.13.4 tisro jtaya evait kes cit samavasthit
aviruddh, viruddhbhir gomahiydijtibhi
3.13.5 hastiny vaavy ca strti buddhe samanvaya
atas t jtim icchanti dravydisamavyinm
3.13.6 paratantrasya yal ligam apoddhre vivakite
tatrsau abdasaskra abdair eva vyaprita
3.13.7 buddhy kalpitarpeu ligev api ca sabhava
strtvdn vyavasth hi s ligair vyapadiyate
3.13.8 yath salilanirbhs mgatsu jyate
jalopalabdhyanugud bjd buddhir jale+asati
3.13.9 tathaivvyapadeyebhyo hetubhyas trakdiu
mukhyebhya iva ligebhyo bhed loke vyavasthit
3.13.10 vyakteu vyaktarp standn tu darant
avyaktavyajanvyakter jtir na parikalpyate
3.13.11 astitva ca pratijya saddaranam icchata
atyantdarane na syd asattva prati nicaya
3.13.12 na clam anumnya abdo+adaranaprvaka
siddhe hi darane ki syd anumnaprayojanam
3.13.13 virbhvas tirobhva sthiti cety anapyina
dharm mrtiu sarvsu ligatvennudarit
3.13.14 sarvamrtytmabhtn abddin gue gue
traya sattvdidharms te sarvatra samavasthit
3.13.15 rpasya ctmamtrn ukldin pratikaam
k cit pralyate k cit katha cid abhivardhate
3.13.16 kvathitodakavac caim anavasthitavttit
ajasra sarvabhvn bhya evopavarit
3.13.17 pravtter ekarpatva smya v sthitir ucyate
avirbhvatirobhva- pravtty vvatihate
3.13.18 gu ity eva buddher v nimittatva sthitir mat
sthite ca sarvalign sarvanmatvam ucyate
3.13.19 sthiteu sarvaligeu vivakniyamraya
kasya cic chabdasaskre vypra kva cid iyate
3.13.20 sanidhne nimittn ki cid eva pravartakam
yath takdiabdn lingeu niyamas tath
3.13.21 bhvatattvada i abdrtheu vyavasthit
yad yad dharme+agatm eti liga tat tat pracakate
3.13.22 svarabhedd yath abd sdhavo viayntare
ligabhedt tath siddht sdhutvam anugamyate
3.13.23 prayogo viprayoga ca loke yatropalabhyate

69

Padakam

70

stram rabhyate tatra na prayogviparyaye


3.13.24 updhibhedd artheu guadharmasya kasya cit
nimittabhva sdhutve vivak ca vyavasthit
3.13.25 himraye mahattvena yukte strtvam avasthitam
hrasvopdhiviiy kuy prasavayogit
3.13.26 abdntarn bhinne+artha upy pratipattaye
ekatm iva nicitya laghvartham upadarit
3.13.27 utpatti prasavo+anye na sastynam ity api
tmarpa tu bhvn sthitir ity apadiyate
3.13.28 da nimitta kes cij jtydivad avasthitam
davac chabdasaskra- mtra tu parikalpitam
3.13.29 yath prasiddhe+apy ekatve nntvbhiniveina
nntva janayantva abd lige+api sa krama
3.13.30 ida veyam aya veti abdasaskramtrakam
nimittadarand arthe kai cit sarvatra varyate
3.13.31 nvaya viayatvena nimitta vyavatihate
indriydi yathda bhedahetus tad iyate

3.14: vttisamuddea
3.14.1 kutspraastiayai samptrtha tu yujyate
pada svrthdaya sarve yasmt kutsdihetava
3.14.2 devadattdikutsy vartate kutsitaruti
kutsitasth tu y kuts tadartha ko vidhyate
3.14.3 praka iti ukldi- prakarasybhidhyaka
prakasya prakare tu tarabdir vidhyate
3.14.4 kutsitatvena kutsyo v na samyag vpi kutsita
svaabdbhihite kena viio+artha pratyate
3.14.5 na ca spratik kuts bhedbhvt pratyate
pjyate kutsitatvena praastatvena kutsyate
3.14.6 vieaavieyatva padayor upajyate
na prtipadikrtha ca tatraiva vyatiricyate
3.14.7 vieya syd anirjta nirjto+artho vieaam
parrthatvena eatva sarvem upakrim
3.14.8 vibhaktibhedo niyamd guaguyabhidhyino
smndhikarayasya prasiddhir dravyaabdayo
3.14.9 dravye+anirjtajtye kaabda prayujyate
anirjtague caiva tilaabda pravartate
3.14.10 smnynm asabandht tau viee vyavasthitau
rpbhedd viea tam abhivyaktu na aknuta
3.14.11 tv eva sanipatitau bhedena pratipdane
avacchedam ivdhya saaya vyapakarata

Padakam

3.14.12 dravytm guasasarga- bhedd ryate pthak


jtisabandhabhedc ca dvitya iva ghyate
3.14.13 nimittair abhisabandhd y nimittasarpat
tayaikasypi nntva rpabhedt prakalpate
3.14.14 dravyvasth tty tu yasy sasjyate dvayam
tayor avasthayor bhedd rayatve niyujyate
3.14.15 buddhyaika bhidyate bhinnam ekatva copagacchati
buddhyvasth vibhajyante s hy arthasya vidhyik
3.14.16 vyapadeivad ekasmin buddhy nntvakalpan
tay kalpitabheda sann arthtm vyapadiyate
3.14.17 kriybhedena dnm amdn puna puna
ki cid daranam anyena daranenpadiyate
3.14.18 prayogabhedd dhtn prakalpya bahurpatm
bhedbhedv updya kva cid ekctvam ucyate
3.14.19 anvayavyatirekbhym arthavn parikalpita
eko dhtvarthavigamd varatvenopacaryate
3.14.20 dravytmnas trayas tasmd buddhau nn vyavasthit
rayrayidharmeety aya prvebhya gama
3.14.21 smndhikaraya ca abdayo kai cid iyate
vieaavieyatva sajsajitvam eva ca
3.14.22 ke cij jtiguayor ekrthasamavetayo
vtti katilev i abde dravybhidhyini
3.14.23 sas tu rparasdinm rayo nbhidhyate
dravybhidhnena vin tatas te dvandvabhvina
3.14.24 dravybhidhy kdir kkvn pravartate
nimittnuvidhyitvt tat tildau na vidyate
3.14.25 eva jtimati dravye pratysanne kriy prati
guadharma guvia dravya bhedya kalpate
3.14.26 guamtrbhidhyitva ke cid icchanti vttiu
ajvdiu sabandhd rhnm iva rhibhi
3.14.27 tile prvam uptte v tatraiva matub iyate
sa ca dharma samseu guas tasmd vieaam
3.14.28 * [pavmdvyo samse tu yady apy ekrthavttit
bhinnam atrdhikaraa prg vttes tac ca ghyate
3.14.29 anusyteva bhedbhym ek prakhyopajyate
yad sahavivak tm hur dvandvaikaeayo
3.14.30 itaretarayogas tu bhinnasaghbhidhyinm
pratyeka ca samho+asau samhiu sampyate
3.14.31 vyprasamudyasya yathdhirayadiu
pratyeka jtivad vttis tath dvandvapadev api
3.14.32 aurdharcapuroa- cchattrio+atra nidaranam
te viumitr iti ca bhinneu sahacriu
3.14.33 arthntarbhidhyitva tathrthntaravartinm
ybhy caikam anekrtha tbhym evpara padam

71

Padakam

72

3.14.34 samudyntaratvc ca tdo+artho na laukika


anvayavyatirekbhy strrtho+api na dyate
3.14.35 dukh durupapd ca tasmd bhye+apy udht
yugapadvcit s tu vyavahrrtham rit
3.14.36 samudyam upakramya pada tasy prayujyate
vibhgena samkhyne tatas tad dvyartham ucyate
3.14.37 vkye+api niyat dharm ke cid vttau dvayos tath
te tv abhedena smarthya- mtra evopavarit
3.14.38 vttau vieavttitvd bhede smnyavcit
upamnasamsdau ymdnm udht
3.14.39 vttir anyapadrthe y tasy vkyev asabhava
crthe dvandvapadn ca bhede vttir na vidyate
3.14.40 bhede sati nirdn krntdyarthev asabhava
prg vtter jtivcitva na ca gaurakhardiu
3.14.41 kry, jviky ca vkyenvacant tath
na nityagrahaa yukta kauilye yavidhau yath
3.14.42 nirdhradiviaye vyapekaiva yata sthit
samsapratiedhn tato nsti prayojanam
3.14.43 vidhibhi pratiedhai ca bhedbhedanidaranam
kta dvandvaikavadbhve saghavttyupadeavat
3.14.44 smarthyam avieoktam api lokavyavasthay
vttyavttyo prayogajair vibhakta pratipattbhi
3.14.45 arthasya vinivttatvl lugdi na virudhyate
ekrthbhva evta samskhy vidhyate
3.14.46 vyavasthitavibh ca smnye kai cid iyate
tath vkya vyapeky samso+anyatra iyate
3.14.47 tulyarutitvt tattve+api rjdnm uprite
vttau vieakk- gamakatvn nivartate
3.14.48 sabandhiabda speko nitya sarva prayujyate
svrthavat s vyapeksya vttv api na hyate
3.14.49 samudyena sabandho yes gurukuldin
saspyvayavs te+api yujyante tadvat saha
3.14.50 abudhn praty upy ca vicitr pratipattaye
abdntaratvd atyanta- bhedo vkyasamsayo
3.14.51 asamse samse ca gorathdiv adarant
yuktdin na strea nivttyanugama kta
3.14.52 abdntaratvd yuktdi kva cid vkye prayujyate
praparaprapaldau gataabda ca vttiu
3.14.53 vieaaviesyatva kai cid ekas tathraya
upye tattvadaritvd iyate vttivkyayo
3.14.54 pada yathaiva vkdi viie+arthe vyavasthitam
nlotpaldy api tath bhgbhy vartate vin
3.14.55 rotriyaketriydin na ca vsihagrgyavat
bhedena pratyayo loke tulyarpsamanvayt

Padakam

3.14.56 saptapardivad bhedo na vttau vidyate kva cit


rhyarhivibhgo+api kriyate pratipattaye
3.14.57 y smnyray saj vieaviay ca y
bahulagrahan nsti pravttir ubhayos tayo
3.14.58 suskmajaakedau samso+avayave yadi
syt syt tatrntaragatvd bdhako+avayavasvara
3.14.59 samudyasya vttau ca naikadeo vibhyate
bheda eva vibhy niyato viayo yata
3.14.60 yata cviaya so+asys tasmn nsty aktrthat
abhedaprakrame+atyanta bhednm apasrat
3.14.61 mahkaaritety eva na syd bheda padatraye
vttv avayavasyttva yasmn na pratiidhyate
3.14.62 mahrayam atte tu tripadd bhidyate svara
yasmt tatrntaragatvd bdhako+avayavasvara
3.14.63 satiiabaliyastvt ththdisvara eva tu
dvipade tena yagapat tritaya na samasyate
3.14.64 yem apjyamnatva parrthnugamtmake
vieaavieyatvam api te na kalpate
3.14.65 viea ryamo+api pradhneu gueu v
abdntaratvd vkye tu vttau nitya na vidyate
3.14.66 vieakarmasabandhe nirbhukte+api ktdibhi
vieanirapeko+anya ktaabda pravartate
3.14.67 akarmakatve saty eva ktnta bhvbhidhyi tat
tata kriyvat kartr yogo bhavati karmam
3.14.68 avigrah gatdisth yath grmdikarmabhi
sabadhyate kriy tadvat ktaprvydiu sthit
3.14.69 muistrvdayo+asadbhir bhgair anugat iva
vibhakt kalpittmno dhtava kuicarcivat
3.14.70 putryatau na putro+asti vieecch tu td
vinaiva putrnugamd y putre vyavatihate
3.14.71 prair vin yath dhrir jvatau prakarmaka
na ctra dhrir na pr jvatis tu kriyntaram
3.14.72 tath vineiputrbhy putryy kriyntaram
anvkhynya bheds tu sad pratipdak
3.14.73 kepc ca prayoge.na viayntaravartin
sad apcchkyaca karma vkya eva prayujyate
3.14.74 prasiddhena hta abdo bhvagarhbhidhyin
abhyse tulyarpatvn na yaanta prayujyate
3.14.75 abd yath vibhajyante bhgair iva vikalpitai
anvkhyeys tath stram atidre vyavasthitam
3.14.76 arthasynugama ka cid dvaiva parikalpitam
pada vkye pade dhtur dhtau bhga ca muivat
3.14.77 aviprayoga sdhutve vyutpattir anavasthit
upyn pratipattn nbhimanyeta satyata

73

Padakam

74

3.14.78 yathaiva itthe davati pcake pacatis tath


ayati ca paci caiva dvv apy etv alaukikau
3.14.79 praktipratyayv hyau padt tbhy pada tath
anubandhasvardibhya iai stra na tn prati
3.14.80 stradis tu strasya prptimtre+apy anicite
yujyate pratyavyena stra cakur apayatm
3.14.81 arthntarbhidhnc ca paurvparya na bhidyate
rjadanthitgnydi- rjvdiu sarvath
3.14.82 vinaiva pratyayair vttau ye bhinnrthbhidhyina
gargdayo luk te sdhutvam anugamyate
3.14.83 * [so+ayam ity abhisabandht pratyayena vin yadi
bhgvdaya prayujyeran npatye niyamo bhavet
3.14.84 so+ayam ity abhisabandhe ligopavyajand te
prahdiu na jyaiva niyamena pratyate
3.14.85 mnameybhisabandha- viee+agkte tath
prasthdnm asdhutva taddhitena vin bhavet
3.14.86 taddhito yogabhedena vkya v syd vibhitam
parimdhike tatra pratham iyate puna
3.14.87 vyatiriktasya sdhutve tad eva ca nidaranam
yujyate+agktdhikya tat sarvbhir vibhaktibhi
3.14.88 ukldiu matublopo vyatirekasya darant
asdhutvanivttyartha sdhavas te biddivat
3.14.89 viead vieye+arthe tadbhvbhyuccaye sati
puna ca pratisahre vttim eke pracakate
3.14.90 nimitte pratyaya prvo nnuprpto nimittin
nimittavati buddhe ca na nimittasarpat
3.14.91 saskrasahitj jnn nopalesa smter api
vypre tannimittn na grhya syt tath sthitam
3.14.92 antakaraavttau ca vyarth bhyrthakalpan
tasmd anupakre v grhya v na tath sthitam
3.14.93 anusyteva sasair arthe buddhi pravartate
vykhytro vibhajyrths tn bhedena pracakate
3.14.94 tadtmany avibhakte ca buddhyantaram uprit
vibhgam iva manyante vieaavieyayo
3.14.95 abudhn prati vtti ca vartayanta prakalpitm
hu parrthavacane tygbhyuccayadharmatm
3.14.96 anvayd gamyate so+artho virodh v nivartate
dvyartham arthntare vpi tatrhur upasarjanam
3.14.97 upyamtra nntva samhas tv eka eva sa
vikalpbhyuccaybhy v bhedasasargakalpan
3.14.98 vtti vartayatm evam abudhapratipattaye
bhinn sabodhanopy puruev anavasthit
3.14.99 vcik dyotik vpi sakhyn v vibhaktaya
tadrpe+avayave vttau sakhybhedo nivartate

Padakam

3.14.100 abhedaikatvasakhy v tatrnyaivopajyate


sasargarupa saikhynm avibhakta tad ucyate
3.14.101 yathauadhiras sarve madhuny hitaaktaya
avibhgena vartante t sakhy td vidu
3.14.102 bhedn v paritygt sakhytm sa tathvidha
vyprj jtibhgasya bhedpohena vartate
3.14.103 aghtavieea yath rpea rpavn
prakhyyate na ukldi- bhedarpas tu ghyate
3.14.104 bhedarpasamvee tath saty avivakite
bhga prakita ka cic chstre+agatvena ghyate
3.14.105 sakysmnyarpea tad so+ama pratyate
arthasynekaaktitve abdair niyataaktibhi
3.14.106 avyayn ca yo dharmo ya ca bhedavat krama
abhinnavyapaderham antarla tad etayo
3.14.107 aluka caikavadbhvas tasmin sati na iyate
sa ca goucardn dharmo+asti vacanntare
3.14.108 jtau dvivacanbhvt tad vttiu na vidyate
pratykhyne tu yogasya dravye goucardaya
3.14.109 rayd bhedavatty sarvabhedasamanvaya
dravybhidhnapako+api jtykhyy na vidyate
3.14.110 sarvadravyagati caivam ekaea ca nocyate
pratykhyte+anyath stre bhinnadravyagatir bhavet
3.14.111 vttau yo yuktavadbhvo varadiu iyate
abhedaikatvasakhyy godau tatra na sidhyati
3.14.112 prg vtter yuktavadbhve ah bhedray bhavet
vttau sakhyvie tygd bhedo nivartate
3.14.113 vidyamnsu sakhysu ke cit sakhyntara vidu
abhedkhyam upagrhi vttau tac copajyate
3.14.114 vypra yti bhedkhyais tat svair avayavai kva cit
tm bhednapeko+asya kva cid eti nimittatm
3.14.115 dsy patir iti vyakto godv iti ca dyate
vyprabheda sakhyys tasmd eva vyavasthita
3.14.116 dvydin ca dviputrdau bhyo bhedo nivartate
vibhaktivcya svrthatvn nimitta tv avatihate
3.14.117 dvitvopasarjane saghe dviabdas tatra vartate
so+ayam ity abhisabandhd ubhaabde na tat tath
3.14.118 ubhayas tatra tulyrtho vttau nitya prayujyate
stre+api nityagrahaa tadartham abhidhyate
3.14.119 pi ke cparrthatvn nbheda upajyate
ubhe iti tata svrthe bhede vtti prayujyate
3.14.120 strtvbhidhnapake+api guabhvaviparyaya
svabhvd aparrthatvt tatra bhedo na hyate
3.14.121 tasmd dvivacan pa cobhayo+anyatra dyate
pratyaya tayapa hitv nsty uttarapade puna

75

Padakam

76

3.14.122 prpti praghyasajy na syt pratyayalakat


kumryagre na hy asti samso vacanntare
3.14.123 ekadvayor yadin vibh lu na kalpate
yaumkas tvaka ceti bhedbhvn na sidhyati
3.14.124 do grgyatare bhedas tath gargatar iti
yumatpit tvatpiteti tathdeau vyavasthitau
3.14.125 updhibht y sakhy praktau samavasthit
deai samjnay vpi vibhakty vyajyate vin
3.14.1.26 aurpike msajte ca parima svabhvata
updhibhtm ritya sakhy bhedena vartate
3.14.127 vayasvini pariccheda krte cpi na gamyate
io+abhedd te tatra patimam anarthakam
3.14.128 bhinnasybhedavacant prasthdibhya aso vidhi
taddharmatvd abhedt tu ghadibhyo na dyate
3.14.129 ryate vacana yatra bhvas tatra viiyate
nivartate yad vacana tasya bhvo na vidyate
3.14.130 krya sattraya strd apravttir adaranam
vkye da yad atyantam abhvas tasya vttiu
3.14.131 samjviayabhedrtha prasaktdarana smtam
ryamna tu vacana viiam upalabhyate
3.14.132 abhvo v luko yatra rpavn v vidhyate
vyabhicrn nimittasya tatrsdhu prasajyate
3.14.133 bheda sakhyvieo v vykhyto vttivkyayo
sarvatraiva vieas tu nvaya tdo bhavet
3.14.134 te ca bhedahetutvn na ligena vieyate
pradhna mgadugdhdau grgputre na sa krama
3.14.135 abhede ligasakhybhy yogc chukla pa iti
prasakte stram rabdha siddhaye ligasakhyayo
3.14.136 parrtha eabhva yo vttiu pratipadyate
guo vieaatvena sa stre vyapadiyate
3.14.137 abdntaratvd vkyeu vie yady api rut
vtter abhinnarpatvt teu vttir na vidyate
3.14.138 rpc ca abdasaskra smnyaviayo yata
tasmt tadraya liga vacana ca prasajyate
3.14.139 saliga ca sasakhya ca tato dravybhidhyin
sabadhyate pada tatra tayor bhinn rutir bhavet
3.14.140 bhvino bahiragasya vacand rayasya ye
ligasakhye gun te strea pratipdite
3.14.141 vieavtter api ca rpbhedd alakita
yasmd vieas tentra bhedakrya na kalpate
3.14.142 viea eva smnya viesd bhidyate yata
abhedo hi viem rito vinivartaka
3.14.143 yad yad ryate tat tad anyasya vinivartakam
bhedbhedavibhgas tu smnye na nirpyate

Padakam

3.14.144 apoddhra ca smnyam iti tasyopakrina


nimittvastham evtas tat svadharmea ghyate
3.14.145 anirdhritadharmatvd bhed eva vikalpit
nimittair vyapadiyante smnykhyviesit
3.14.146 yad tu vyapadiyete ligasakhye svabhvata
prayogev eva sdhutva vkye prakramyate tad
3.14.147 tatra prayogo+aniyato gunm rayai saha
smnya yat tad atyanta tatraiva samavasthitam
3.14.148 na gotva baleyasya gaur iti vyapadiyate
uklatva bhuleyasya ukla ity apadiyate
3.14.149 vyatireke ca saty eva matupa ravana bhavet
lug anvkhyyate tasmd rasdibhya ca nsti sa
3.14.150 yat so+ayam iti sabandhd rpbhedena vartate
ukldivat tato lopas tad rasdau na vidyate
3.14.151 veo ligasakhybhy kva cin macdivat sthitah
so+ayam ity abhisabandhe sa prasthdau na vidyate
3.14.152 ligam ligaparityge stra pratyayasanam
so+ayam ity abhisabandht puabde stryabhidhyini
3.14.153 raye ligasakhybhym rita vyapadiyate
viean cjter iti stravyavasthay
3.14.154 nimittnuvidhyitvd ye dharm bhedahetuu
ta raye+api vidyanta iti buddhir nivartyate
3.14.155 khyyate ca strea lokarh svabhvata
nimittatuly goddau pravttir ligasakhyayo
3.14.156 haritakydiu vyakti sakhy khalatikdiu
manuyalubviem abhidheyraya dvayam
3.14.157 jtiprayoge jty cet sabandham upagacchati
vieaa tato dharm jtes tat pratipadyate
3.14.158 lubante sanipatita jter anyad vieaam
lubantasya pradhnatvt taddharmair vyapadiyate
3.14.159 nasamsabahuvrhi- dvandvastryatiayeu ye
bhed bhynusrea vcys te ligasakhyayo
3.14.160 yadi ahdvityntn nikt tamabdaya
nyakkrii syur utke prakte syd viligat
3.14.161 kly kld dvityntt kle klys tarab bhavet
nyakkrii tath grgye gargebhya pratyayo bhavet
3.14.162 nyakkartu ca gargeu grgyt syt tac ca neyate
kumry svrthike p syt praktyartho hi ndhika
3.14.163 ahyantd adhike tasmd gue svrayavartini
utkasamavety kriyy v vidhyate
3.14.164 uptta ca praktyartho dravyam evrayas tayo
so+ayam ity abhisabandhd abhedena pratyate
3.14.165 rpbhedc ca tad dravyam kkvat pratyate
vieair bhinnarpais tad rayair iva yujyate

77

Padakam

78

3.14.166 bhinnarpesu yal liga vieesu vyavasthitam


sakhy ca tbhym dravytm so+abhinno vyapadiyate
3.14.167 raya samavyi ca nimitta ligasakhyayo
kartsthabhvaka etir ato bhya udhta
3.14.168 nimittam rayatvena ghyeta yadi sdhanam
karmpadiayo prptis tatra syl ligasakhyayo
3.14.169 stre nimittabhvena samudyd apoddhta
stryarthas tasyecchay yoga prakty pratyayena v
3.14.170 strabdo guaabdatvt tulyadharm sitdibhi
guamtre prayujyeta sastynavati vraye
3.14.171 stryartha sastynavad dravya praktyartha ca yady asau
dravyopalakarthatva sastynasya tath sati
3.14.172 sastynena kva cid dravya da yady upalakitam
anagktasastynt tadvtte pratyayo bhavet
3.14.173 bhtdaya akhy ca sastynenopalakite
brhmaydau yad vtts tebhya syu pratyays tad
3.14.174 tadvanto hi pradhnatvt pratyaym prayojak
smndhikaraiye+api tasm bdisabhava
3.14.175 guamtrbhidhyitva strabde varyate yad
praktyartha ca sastyna svrthik pratyays tad
3.14.176 sastyne kevale vtti praktnm na vidyate
tadvie tato dravye ghyante samavasthit
3.14.177 upakri ca sastyna yeu abdev apekitam
tebhya bdayas tac ca bhtdiv avivakitam
3.14.178 sastyna pratyayasyrtha uddham ryate yad
tad dvivacanneka- pratyayatva na sidhyati
3.14.179 jti cet strtvam evsau bhedo +anyatrvivakita
yasmd bhinnair api dravyais tad eka sad viiyate
3.14.180 mtrm hi tirobhve parimam na vidyate
kumrya iti tena syt kumry bhedasabhavt
3.14.181 jtisakhysamhrair yathaiva sahacrii
dravye kriy pravartanta ektmatve vyapekite
3.14.182 mrtibhyo mrtidharmm tathbhedasya darant
smndhikaraya ca kriyyoga ca kalpate
3.14.183 smndhikaraye tu matublopd apekite
luk taddhitalukti syl luk tatrpy upalakaam
3.14.184 kes cit tyaktabhedeu dravyev eva vidhyate
sastynavatsu bdir abhedena samanvayt
3.14.185 smnyabhto dravytm paricchinnaparigraha
kriybhir yujyate bhedair bhgaa cvatihate
3.14.186 ukldiv rayadravya prdhnyenbhidhyate
strtva tu pratyayrthatvd abhidhviayo yata
3.14.187 so+ayam ity abhisabandhd raya pratipadyate
strtva svabhvasiddho v guabhvaviparyaya

Padakam

3.14.188 skkatvd guatvena smnya vopadiyate


vyaktnm tmadharmo+asv ekaprakhynibandhana
3.14.189 evambht ca svasth bhgabhedaparigrahe
kte buddhyaiva bhednm rayatve ca kalpite
3.14.190 niskev api bhedeu vyaktirpraye tata
ligapratyavamarena ligasakhye prapadyate
3.14.191 antarena caabdasya prayoga dvandvabhvinm
aviirthavttitva rpbhedt pratyate
3.14.192 vikalpavati v vttir nivartye+atha samuccite
tem ajtaaktn dyotakena niyamyate
3.14.193 vttau viiarpatvc caabdo vinivartate
arthabhede+api srpyt tac crthenpadiyate
3.14.194 casya csattvabhto+artha sa evriyate yadi
taddharmatva tato dvandve cdiv arthakta hi tat
3.14.195 crtha abde kva cid bhedt katha cit samavasthita
dyotak cdayas tasya vakt dvandvas tu tadvatm
3.14.196 vikalpdyabhidheyasya crthasynyapadrthat
dyotakatvn na kalpeta tasmt sad upalakyate
3.14.197 tatra svbhvika liga abdadharme vyapekite
abda ka cit tam evrtha katha cit pratipadyate
3.14.198 abdd arth pratyante sa bhedn vidhyaka
anumna vivaky abdd anyan na vidyate
3.14.199 samuccita syd dvandvrtho guabhtasamuccaya
samuccayo vpi bhaved guabhtasamuccita
3.14.200 samuccitasya prdhnye ligasakhye svabhvata
samuccayasya prdhnye stra syt pratipdakam
3.14.201 samuccayavato+arthasya prdhnye+apy apare vidu
nimittnuvidhyitvd asiddhim ligasakhyayo
3.14.202 samuccayo nimitta cet syn nimittnuvartanam
anvayavyatirekbhy crtho dvandvanibandhana
3.14.203 samuccitanimittatve crthasypagame+api v
svabhvasiddhe dvandvasya ligasakhye vyavasthite
3.14.204 padntarasthasyrthasya dyotakatvn na yujyate
nipto ligasakhybhy dvandvas tv arthasya vcaka
3.14.205 nimittnuvidhne ca dravyadharmnapekat
guapradhnabhvena kriyyogo na kalpate
3.14.206 yasya nsti kriyyoga svatantro+asau na vidyate
artho dvandvasya tatra syd updnam anarthakam
3.14.207 samuccayavato+arthasya vcako nnuvartate
nimittam api csyrtha svadharmair yujyate tata
3.14.208 bhyo nsty rayo dvandve vieau tatra hi rutau
samuccayas taddhras taddharmair vyapadiyate
3.14.209 yo vvayavabhedbhy bhedavadbhym ivnvita
eka samho dharmn sa bhgayo pratipadyate

79

Padakam

80

3.14.210 eka ca dvytmako+artho+asau bhedbhedasamanvita


yau bhedv ritas tatsthe ligasakhye prapadyate
3.14.211 yath svaabdbhihite caitrrthe na prayujyate
caitraabdo bahuvrihv aprayogas tath bhavet
3.14.212 yath gaur iti uklder abhidhna na vidyate
eva yasybhisabandho gobhis tvat pratyate
3.14.213 sabandh niyato rha citr na ca vidyate
gav yath vajrapis tryake v+api vyavasthita
3.14.214 abdntaratvd vkyeu vie yady api rut
vttiabdo+anya evya smnyasybhidhyaka
3.14.215 agor acitrago caiva rpabhedn nivartaka
na citragur vie rpbhedt tu vcaka
3.14.216 yath citragur ity etat prayukte na prayujyate
eva yadi syt smnya tasya na syt pratiruti
3.14.217 sarvdayo vies tu praden nivartak
yath prade smnya- pradentarabdhak
3.14.218 vibhaktyarthbhidhnd v ah nnuprayujyate
dravyasynabhidhnt tu tacchabdo+anuprayujyate
3.14.219 smndhikaraya cen matublopt prakalpate
matupo+api tadarthatvd anavasth prasajyate
3.14.220 sabandhasya ca saband sabandho+anya prasajyate
vibhaktyarthapradhne ca kriyyogo na kalpate
3.14.221 vibhaktyarthapradhnatvt tatas tatreti na kriy
dydi karmakartrdi- nimittatvya kalpate
3.14.222 antarbhavec ca sabandha prdhnybhihita katham
sa prtipadikrtha ca tathbhta katha bhatvet
3.14.223 asabhavt tu sabandhe sabandhasahacrii
jtisakhysamhra- krym iva sabhava
3.14.224 so+ayam ity abhisabandhd viirayavcinm
ukldival ligasakhye strrambhd bhaviyata
3.14.225 bhedena tu vivaky smnye v vivakite
saligasya sasakhyasya padrthasygatir bhavet
3.14.226 sdhutva na vibhaktyartha- mtre vttasya dyate
ktsnrthavtte sdhutvam ity arthagrahaa ktam
3.14.227 so+ayam ity abhisabandhd dravyavttir aya yad
saligasya sasakhyasya tad sdhutvam ucyate
3.14.228 antarbhtavibhaktyarthe ah na ryate yath
tathruti prasajyeta ligasakhybhidhyinm
3.14.229 sdharmyam avyayena syd bahuvrhes tath sati
ligasakhynimittasya saskrasypavartant
3.14.230 prayuktena ca sabandhc caitrdiravana bhavet
vin vibhakty sabandho vibhakty vidyate vin
3.14.231 abhidhne+api sakhyy sakhytva na nivartate
ahyarthasybhidhne tu syt prtipadikrthat

Padakam

3.14.232 anuprayogasiddhyartha na vibhaktyarthakalpan


vastvantaram upakiptam iti ke cit pracakate
3.14.233 sabandibhir viinm sabandhn nimittat
sabandhair v viin tadvat syn nimittat
3.14.234 ke cit sayogino dad vit samavyina
tadvati pratyayn hur bahuvrhi tathaiva ca
3.14.235 bhinna sabandhibhedena sabandham apare vidu
nimitta sa vibhaktyartha samsenbhidhyate
3.14.236 pradhnam anyrthatay bhinna svair upasarjanai
nimittam abbidheya v sarvapacd apekyate
3.14.237 svmini vyatireka ca vkye yady api dyate
prdhnya eva tasyeo bahuvrhir vivakite
3.14.238 gav vieaatvena yad tadvn pravartate
asyait iti tatrrthe bahuvrhir na vidyate
3.14.239 yad pratyavamaras tu ts svm gavm iti
gobhis tadbhisabandho nimittatvya kalpate
3.14.240 apekamna sabandha rhitvasya nivttaye
nimittnuvidhyitvt taddharmrtha prasajyate
3.14.241 nn citr iti yath nimittam anurudhyate
nnbhte+api vtta san bahuvrhis tath bhavet
3.14.242 sabandhini nimitte tu dravyadharmo na hyate
ligbhvo hi ligasya virodhitvena vartate
3.14.243 sakhvvl ligavm crtho +abhinnadharm, nimittata
sanna eva dravyatvt taddharmair na virudhyate
3.14.244 vibhaktyarthena cvia uddha ceti dvidh sthitam
dravya uddhasya yo dharma sa na syd anyadharmaa
3.14.245 dravyamtrasya nirdee bhedo+ayam avivakita
granthe prvatra bhedas tu dvitye+anupradarita
3.14.246 dravyasya grahaa ctra ligasakhyvieaam
dravyritatva hi tayos tato+anyasya na sidhyata
3.14.247 sabandhibhinnasabandha- parichinne pravartate
samso dravyasmnye viirthnuptini
3.14.248 dravyadharmnatikrnto bhedadharmev avasthita
bhaviyadraypeke ligasakhye prapadyate
3.14.249 strapravttibhede+api laukiko+artho na bhidyate
nasamase yatas tatra traya pak vicrit
3.14.250 abdntare+api caikatvam rityaiva vicra
abrahmadiu naa prayogo na hi vidyate
3.14.251 prk samst padrthn nivttir dyotyate na
svabhvato nivttn rpbhedd alakit
3.14.252 brhmadisthay vkyev khytapadavcyay
kriyay yasya sabandho vttis tasya na vidyate
3.14.253 pcakdipadasth cen na sabadhyate kriy
tatra sattnupdnt tripak nopapadyate

81

Padakam

82

3.14.254 sattayaivbhisabandho yadi sarvatra kalpyate


asann iti samse+asmin sattny parikalpyatm
3.14.255 ktvnte ca tumunante ca nasamse na dyate
vieaavieyatva nasattbhidhyin
3.14.256 kriyy sdhandhra- smnye na vyavasthita
tato viiair dhrair yujyate brhmadibhi
3.14.257 vttau yath gatdyartham updya nirdaya
yujyante sdhandhrair nasamse+api sa krama
3.14.258 tatrsati nao vtter brhmaakatriydibhi
vieaavieyatva kalpyate kubjakhajavat
3.14.259 kmacre ca saty evam asata syt pradhnat,
guatvam itare ca te v syt pradhnat
3.14.260 prdhnyenrit prva rute smnyavttaya
viea eva prakrnt brhmaakatrivdava
3.14.261 yath gaurdibhis tem avacchedo vidhyate
asatpy anabhivyakta tdtmya vyajyate tath
3.14.262 yath sattbhidhnya sann artha parikalpyate
tathsattbhidhnya nirupkhyo+api kalpate
3.14.263 katriydau pada ktv buddhi sattntarray
jty bhinn tata satt prasaktm apakarati
3.14.264 abhva iti bhvasya pratiedhe vivakite
sopkhyatvam anritya pratiedho na kalpate
3.14.265 anekadharmavacan abd saghbhidhyina
ekadeeu vartante tulyarp svabhvata
3.14.266 yathaikadeakarat kta itv abhidhyate
akta ceti saghta sa evbrhmae krama
3.14.267 brhmao+abrhmaas tasmd upanyst prasajyate
akte v ktsagd aviia ktktt
3.14.268 amukhyasabhave tatra mukhyasya vinivttaye
strnvkhynasamaye na prayukto vieaka
3.14.269 padrthnupaghtena dyate+anyavieaam
atha jtimato+arthasya ka cid dharmo nivartita
3.14.270 avaya brhmae ka cit kva cid dharmo na vidyate
vievacant tatra naa rutir anarthik
3.14.271 aviiasya paryyo naviia prasajyate
anvkhynd dhi sdhutvam evabhte pratyate
3.14.272 padrthnupaghtena yady apy atra vieaam
upacrasato+arthasya svasth dyotyate na
3.14.273 vieyeu yathbhta padrtha samavasthita
tathbhte tathbhvo gamyate bhedahetubhi
3.14.274 nivtte+avayavas tasmin padrthe vartate katham
nnimitt hi abdasya pravttir upapadyate
3.14.275 rc chabdavad ekasya viruddhe+arthe svabhvata
abdasya vttir yady asti naa rutir anarthik

Padakam

3.14.276 atha svabhvo vacand anvkhyeyatvam arhati


tad vcyam aprasiddhatvn nartho vinivartyate
3.14.277 yady apy ubhayavttitva pradhna tu pratyate
prasthna gamyate uddhe tadarthe+api na tihatau
3.14.278 kimartham atathbhte +asati mukhyrthasabhave
bhede brhmaaabdasya vttir abhyupagamyate
3.14.279 aya padrtha etasmin katriydau na vidyate
iti tadvacana abda pratyayya prayujyate
3.14.280 buddher viayat prpte abdd arthe pratyate
pravttir v nivttir v gruty hy artho+anusajyate
3.14.281 asamyagupaded v nimittt saayasya v
abdapravttir na tv asti lodiu viparyayt
3.14.282 anekasmd asa iti prdhnye sati sidhyati
spekatva pradhnnm eva yukta tvatalvidhau
3.14.283 ekasya ca pradhnatvt tadvieaasanidhau
pradhnadharmvyvttir ato na vacanntaram
3.14.284 pradhnam atra bhedyatvd ekrtho vikto na
hitv svadharmn vartante dvydayo+apy ekat gat
3.14.285 brhmaatva yathpann nayukt katriydaya
dvitvdiu tathaikatva nayogd upacaryate
3.14.286 ekatvayogam sdya sa dharma pratiidhyate
dvydibhyas teu tacchabdo vartate brhmadivat
3.14.287 viasakhyo vkye+asau yath dvydau prayujyate
vttau tasya pradhnatvt s sakhy na nivartate
3.14.288 pratiedhyo yathbhtas tathbhto +anuajyate
vacanntarayoge hi na so+artha pratiidhyate
3.14.289 aukla iti kdir yathrtha sapratyate
sakhyntara tathneka ity atrpy abhidhyate
3.14.290 kriyprasagt sarveu karmasv agkteu ca
ekasmin pratiiddhe+api prptam anyat pratyate
3.14.291 kriyruti ca prakrnte prasajyapratiedhane
paryudse tu niyata sakhyeyntaram ucyate
3.14.292 dhtvartha karmaviayo vyapadia svasdhanai
artht sarvi karmi prg kipyvatihate
3.14.293 nirjtasdhandhre yatrkhyte prayujyate
aneka iti pacc ca tihatty anuajyate
3.14.294 sdhyatvt tatra siddhena kriy dravyea lakyate
prg evgkta dravyam ata prvea bhidyate
3.14.295 sakhyaiva pratiedhena sakhyntaram apekate
vkye+api tena naikatva- mtram eva nivartyate
3.14.296 snehntard avacchedas tathsatte pratyate
tailena bhojane+aprpte na tv anyad upasecanam
3.14.297 ekrthe vartamnbhym asat brhmaena ca
yad jtyantara bhya katriydy apadiyate

83

Padakam

84

3.14.298 ymeva astr kanyeti yathnyad vyapadiyate


asan brhmaa ity bhy tathnye katriydaya
3.14.299 assno gaur iti yath, gavayo vyapadiyate
jtyantara na gor eva sasnbhva pratyate
3.14.300 tulyarpa yathkhyta kaakair bhedahetubhi
khadira jtibhedena kharjrt pratipadyate
3.14.301 avidyamnabrhmayo ydo brhmao bhavet
agktopamnena tathnyo+artho+abhidhyate
3.14.302 avayo yath vars nhrbhrasamvt
tadrpatvt sa hemanta ity abhinna pratyate
3.14.303 apare brhmadn sarve jtivcinm
dravyasynyapadrthatve na yoga pracakate
3.14.304 na caivaviaya ka cid bahuvrhi prakalpate
agur ava iti vyptir nasamsena yasya na
3.14.305 dvandvaikadeinor ukt paravalligat yata
avarsu tato+asiddhir iayor ligasakhyayo
3.14.306 vieaa brhmadi kriysabandhino +asata
yad viayabhinna tat tadsattvam pratyate
3.14.307 brhmaatvena csattvd ucyate sat tad anyath
asad ity api sattvena sata satt nivartyate
3.14.308 samanyadravyavttitvn nimittnuvidhyina
ayogo ligasakhybhy syd v smnyadharmat
3.14.309 prg asattvbhidhyitva samse dravyavcit
nimittnuvidhna ca na sarvatra svabhvata
3.14.310 nimittnuvidhne ca kriyyogo na kalpate
tath cvyapadeyatvd updnam anarthakam
3.14.311 asatsmnyavttir v vieai katriydibhi
prayuktair rayair bhinno yti talligasakhyatm
3.14.312 prg rayo hi bhedya pradhne +abhyantarkta
puna pratyavamarena vibhakta iva dyate
3.14.313 samse ryate svrtho yena tadvs tadraya
dravya tu ligasakhyvad asatbhyantarktam
3.14.314 ekrthaviayau abdau tasminn anyrthavartinau
asataiva tu bhedn sarvem upasagraha
3.14.315 te katriydibhir vcy vcy v sarvanmabhi
yntvnyapadrthatva nao rpvikalpant
3.14.316 vieasyprayoge tu ligasakhye na sidhyata
avardiu dosa ca hemanto+anyrayo yata
3.14.317 kti sarvaabdn yad vcy pratyate
ekatvd ekaabdatva nyyya tasy ca varyate
3.14.318 vialigat tasy syd grmyapagusaghavat
dravyabhede+api caikatvt tatraikavacana bhavet
3.14.319 ray hi ligai s niyatair eva yujyate
tath ca yuktavadbhve pratiedho nirarthaka

Padakam

3.14.320 sarvatrvialigatva lokaligaparigrahe


virodhitvt prasajyeta nrita tac ca laukikam
3.14.321 smnyam ktir bhvo jtir ity atra laukikam
liga na sabhavaty eva tennyat parighyate
3.14.322 pravttir iti smnya lakaa tasya kathyate
virbhvas tirobhva sthiti cety atha bhidyate
3.14.323 pravttimanta sarve+arths tisbhi ca pravttibhi
satata na viyujyante vca caivtra sabhava
3.14.324 ya cpravttidharmrtha citirpea ghyate
anuytva so+anye pravttr vivagray
3.14.325 tensya citirpa ca citikla ca bhidyate
tasya svarpabhedas tu na ka cid api vidyate
3.14.326 acetaneu caitanya sakrntam iva dyate
pratibimbakadharmea yat tac chabdanibandhanam
3.14.327 avasth td nsti y ligena na yujyate
kva cit tu abdasaskro ligasynraye sati
3.14.328 kttaddhitbhidheyn bhvn na virudhyate
stre liga guvasth tath cktir iyate
3.14.329 liga prati na bhedo+asti dravyapake+api ka cana
tasmt sapta vikalp ye saivtrvialigat
3.14.330 vacane niyama strd dravyasybhyupagamyate
yatas tad ktau stram anyathaiva samarthyate
3.14.331 vartate yo bahuv artho +abhede tasya vivakite
svrayair vyapadiasya stre vacanam ucyate
3.14.332 yad tv rayabhedena bheda eva pratyate
kter dravyapakena tad bhedo na vidyate
3.14.333 abhede tv ekaabdatvc chstrc ca vacane sati
ekaeo na vaktavyo vacann ca sabhava
3.14.334 nanu cnabhidheyatve dravyasya tadapraya
kter upakro+aya dravybhvn na kalpate
3.14.335 vyapadeo+abhidheyena na stre ka cid rita
dravya nma padrtho yo na ca sa pratiidhyate
3.14.336 guabhvo+abhidheyatva prati dravyasya nrita
upakri gua ea parrtha iti kalpan
3.14.337 dravye na guabhvo+asti vindravybhidhyitm
ktau v pradhnatvam ata eva samarthyate
3.14.338 kai cid guapradhnatva nmkhytavad iyate
na vttivat parrthasya guabhvas tu varyate
3.14.339 guabhtasya nntvd kter ekaabdat
siddho vacanabheda ca dravyabhedasamanvayt
3.14.340 sdhana guabhvena kriyy bhedaka yath
khytev ekaabdy jter dravya tathocyate
3.14.341 ekatve tulyarpatvc chabdn pratipdane
nimittt tadvato+arthasya viiagrahae sati

85

Padakam

86

3.14.342 so+ayam ity abhisabandhd rayair kte saha


pravttau bhinnaabdy ligasakhye prasidhyata
3.14.343 prk ca jtyabhisabandht sarvanmbhidheyat
vastpalakaa sattve prayujyante tyaddaya
3.14.344 pkau pk iti yath bhedaka kai cid raya
iyate cnupdno dharmo+asau guavcinm
3.14.345 rayasynupdne kevala labhate yadi
dhradharmn smnya purastt tad vicritam
3.14.346 jtau prva pravttn abdn jtivcinm
aabdavcyt sabandhd vyaktir apy upajyate
3.14.347 so+ayam ity abhisabandhj jtidharmopacaryate
dravya tadrayo bhedo jte cbhyupagamyate
3.14.348 macaabdo yathdheya macev eva vyavasthita
tattvenha tath jti- abdo dravyeu vartate
3.14.349 tatra jtipadrthatva tathaivbhyupagamyate
jtir utsasakhy tu dravytmany anuajyate
3.14.350 asyedam iti v yatra so+ayam ity api v ruti
vartate paradharmea tad anyad abhidhyate
3.14.351 yat pradhna na tasysti svarpam anirpant
guasya ctman dravya tadbhvenopalakyate
3.14.352 guasya bhedakle tu prdhnyam upajyate
sasargarutir artheu skd eva na vartate
3.14.353 jtau vtto yad dravye sa abdo vartate puna
jter eva padrthatva na tadbhyupagamyate
3.14.354 pravttn punar vttir ekatvenopavaryate
pratipatter upyeu na tattvam anugamyate
3.14.355 apthakabdavcyasya jtir ryate yad
dravyasya sati saspare tad jtipadrthat
3.14.356 dravyasya sati saspare dravyam ryate yad
vcya tenaiva abdena tad dravyapadrthat
3.14.357 apthakabdavcypi bhedamtre pravartate
yad sabandhavaj jti spi dravyapadrthat
3.14.358 atyantabhinnayor eva jtidravybhidhyino
avcyasyopakritva rite tbhayrthat
3.14.359 rite tv rayakta bhedam abhyupagacchat
puna cpy ekaabdatva jtiabde+anuvaritam
3.14.360 anirjtasya nirjna yena tan mnam ucyate
prasthdi tena meytm skalyenvadhryate
3.14.361 anirjta prasiddhena yena taddharma gamyate
skalyenparijnd upamna tad ucyate
3.14.362 dvayo samnayor dharma upamnopameyayo
samsa upamnn abdais tadabhidhyibhi
3.14.363 dhrabhedd bhedo ya ymatve so +avivakita
guo+asv ritaikatvo bhinndhra pratyate

Padakam

3.14.364 guayor niyato bhedo guajtes tathaikat


ekatve+atyantabhede v, nopamnasya sabhava
3.14.365 jtimtravyapekym upamrtho na ka cana
ymatvam eka guayor ubhayor api vartate
3.14.366 yenaiva hetun ym astr tatra pratyate
sa hetur devadatty pratyaye na viiyate
3.14.367 rayd yo gue bhedo jter y cviiat
tbhym ubhbhy dravytm savypra pratyate
3.14.368 so+ayam ekatvanntve vyavahra samrita
bhedbhedavimarena vyatikrena vartate
3.14.369 ymety evbhidhiyeta jtimtre vivakite
astrydinm updne tatra nsti prayojanam
3.14.370 aabdavcyo yo bheda ymamtre na vartate
ymeu keu cid vttir yasya so+atra vyapekyate
3.14.371 ymeu keu cit ki cit ki cit sarvatra vartate
smnya ka cid ekasmi chyme bhedo vyavasthita
3.14.372 tath hi sati saurabhye bhedo jtyutpaldiu
gandhn sati bhede tu sdyam upalabhyate
3.14.373 gunm rayd bheda svato vpy anugamyate
anirdeyd vied v sakard v guntarai
3.14.374 upamna prasiddhatvt sarvatra vyatiricyate
upameyatvam dhikye smye v na nivartate
3.14.375 anyais tu mna jtydi bhedyasyrthasya varyate
anirjtasvarpo hi jeyo+arthas tena myate
3.14.376 mitas tu svena mnena prasiddho yo guraya
rayntaramnya svadharmea pravartate
3.14.377 rpntarea sasparo rpntaravat satm
bhinnena yasya bhedynm upamna tad ucyate
3.14.378 dharma samna ymdir upamnopameyayo
riyamnaprdhnyo dharmenyena bhidyate
3.14.379 astrkumryo sada yma ity evam rite
vyapadeyam aneneti nimitta guayo sthitam
3.14.380 yad nimittais tadvanto gacchantva tadtmatm
bhedraya tadkhynam upamnopameyayo
3.14.381 tattvsagavivaky yeu bhedo nivartate
luptopamni tny hus taddharmea samrayt
3.14.382 astry prasiddha ymatva mna s tena myate
any ym tu tadrp tentyanta na myate
3.14.383 astri svena guento mimnm rayntaram
asamptagua siddher upamna pracakate
3.14.384 upameye sthito dharma ruto +anyatrnumyate
ruto+atha vopamnastha upameye+anumiyate
3.14.385 adhyate brhmaavat katriy iti dyate
upameyasya bhinnatvd vacana katriyrayam

87

Padakam

88

3.14.386 sdhraa bruvan dharma kva cid eva vyavasthitam


smnyavacana abda iti stre+apadiyate
3.14.387 nbhedena na bhedena guo dviho +abhidhyate
bhinnayor dharmayor eka ryate+anya pratyate
3.14.388 ntyantya mimte yat smnye samavasthitam
sdyd upameyrtha- sampe parikalpyate
3.14.389 mna prati sampa v sdyena pratyate
paricchedd dhi sdyam iha mnopamnayo
3.14.390 ekajtivyapeky tad evety avasyate
bhedasyaiva vyapekym anyad eveti gamyate
3.14.391 karmatva karaatva ca bhedenaivrita yata
atyantaikatvaviayo na syt tentra samaya
3.14.392 bhede+api tulyarpatvc chlm tn iti dyate
jtyabhedt sa evyam iti bhinno+abhidhyate
3.14.393 katha hy avayavo+anyasya syd anya iti cocyate
atyantabhede nntva yatra tattva na vidyate
3.14.394 abhedasya vivakym ekatva saghasaghino
saghinor na tv abhedo+asti tathnyatvam udhtam
3.14.395 tatrbhinnavyapekym upamrtho na vidyate
yo hi gaur iti vijne hetu so+asti gavntare
3.14.396 vyvttn vie vypre tu vivakite
na ka cid upakro+asti buddher buddhyantara prati
3.14.397 ki cid yatrsti smnya yadi bhed ca ke cana
gotva gov asti smnya bhed ca abaldaya
3.14.398 smnya ymatnyaiva tad dhi sdhraa dvayo
tad eva siddhyasiddhibhy bheda ity apadiyate
3.14.399 ymatvam eva smnyam anyem ubhayo sthitam
saprnatvt tad anyasmd viea iti gamyate
3.14.400 ktau vpi smnye kva cid eva vyavasthit
ymdau ye+avasyante vies ta ihrit
3.14.401 jter abhede bhede v sdya tat pracakate
ka cit kad cit arthtm tathbhto+apadiyate
3.14.402 yatrrthe pratyaybhedo na kad cid vikalpate
avidyamnabhedatvt sa eka iti gamyate
3.14.403 yo+artha ritanntva sa evety apadiyate
vypra jtibhgasya tatrpi pratijnate
3.14.404 jtibhgray prakhy tatrbhinn pravartate
vyaktibhgray buddhis tatra bhedena jyate
3.14.405 anyatra vartamna sad bhedbhedasamanvitam
nimitta punar anyatra nntveneva ghyate
3.14.406 dhreu padanysa ktvopaiti tadrayam
sa sdyasya viaya ity anyair apadiyate
3.14.407 parpeke yath bhve krakhy pravartate
tathnydhigampekam upamna pracakate

Padakam

3.14.408 gurugiyapitputra- kriykldayo yath


vyavahrs tathaupamyam apy apeknibandhanam
3.14.409 ymatvam upamne ced vtta vttau prayujyate
upameya samsena bhya tatrbhidhyate
3.14.410 banta eva caitrdau ymabdas tath bhavet
stre ca prathambhvn na ymdyupasarjanam
3.14.411 atha tv ekavibhaktitvd guatvd vopasarjanam
naiva tittirikalmym ia strpratyayo bhavet
3.14.412 satiiabalyastvd bhye ii ca saty api
upamnasvaro na syt tasmt stryanta samasyate
3.14.413 gue na copamnasthe spekatva prakalpate
pradhnasya tath na syd vyghrdau ligadaranam
3.14.414 tasmt sati guatve+api prdhnya vigrahntare
naivajtyaka stre sabhavaty upasarjanam
3.14.415 upameytmani ymo vartamno+abhidhyate
upamnev anirdia smarthyt sa pratyate
3.14.416 dravyamtre+api nirdie candravaktre +anugamyate
viia eva candrastho guo nopaplavdaya
3.14.417 bhedabhvanayaitac ca samse+apy upavaryate
viiaguabhinne+arthe padam anyat prayujyate
3.14.418 yadi bhinndhikarao vacand anugamyate
mgva capalety atra puvadbhvo na sidhyati
3.14.419 astrprvapadatvt tu puvadbhvo bhaviyati
yathaiva mgadugdhdau na cet stryartho vivakyate
3.14.420 astrva astrymeti devadattaiva kathyate
tasym evobhaya tasmd ucyate stravigrahe
3.14.421 puvadbhvasya siddhyartha pake strpratyayasya ca
bahv apekyam atas tasym ubhayapratipdanam
3.14.422 ym astr yath ym astrkalpeti cocyate
tatropamnetarayo ymety etad apekyate
3.14.423 atha ymeva astrya ymety eva prayujyate
astr yatheyam ymeti tvad eva pratyate
3.14.424 upalakaamtrrth guasysya yadi ruti
pthag dvayo ruto+apy ea neasvrthasya vcaka
3.14.425 upameya tu yad vcya tasya cet pratipdane
savypr gus tatra sarvasyokti sakcchrutau
3.14.426 prakrdhrabhedena viee samavasthita
abdntarbhisabandhe smnyavacana katham
3.14.427 sdyamtra smnya dviha kai cit pratyate
guo bhede+apy abhedena dvivttir v vivakita
3.14.428 vypro jtibhgasya dravyayor vbhidhitsita
rpt smnyavcitva prg v vtter udhtam
3.14.429 vyghraabdo yad auryt pururthe +avatihate
taddhikarabhedt samsasysti sabhava

89

Padakam

90

3.14.430 raabdaprayoge tu vyghraabdo mge sthita


bhinne+adhikarae vttes tatra naivsti sabhava
3.14.431 smndhikaraye+api guabhedasya sabhavt
prayoga raabdasya samse+apy anuajyate
3.14.432 pjopdhi ca yo da kutsanopdhaya ca ye
te bhinnanimittatvn niyamrth puna ruti
3.14.433 asabhave+api v vtte syd etal ligadaranam
acver iti yath ligam abhve+api bhdiu
3.14.434 vatyantvayave vkye yad aupamya pratyate
tatpratyayavidhau stre nirdeo+aya vicryate
3.14.435 kriyety updhi prthamyt praktyarthasya yady api
na prtipadika tatra kriyvcy upapadyate
3.14.436 sattvavttasya ee v tty sdhane+api v
tim asattvavcitvd ubhaya tan na vidyate
3.14.437 pkdayas ttynt sattvadharmasamanvayt
na kriyety apadiyante ktvo+arthapratyaye yath
3.14.438 ye cvyayakta ke cit kriydharmasamanvit
tem asattvavcitva tiantair na viiyate
3.14.439 ktvasujviay ypi ayitavydiu kriy
upamnopameyatva tatrtyantam asabhavi
3.14.440 na kevalau dravyaguau tadvn vpy upamyate
ayitavydibhis teu nopamrtho+asti ka cana
3.14.441 upamnopameyatve dravye cnuktadharmii
nimittatvena gamyante rhayog kriygu
3.14.442 hotavyasado hotety atrpy artho na vidyate
virodht kriyay tasmt kriyvn nopamyate
3.14.443 kriy samnajtiy tadbhvn nopamyate
jtibhede+api pkena bhinn pkdaya kriy
3.14.444 dhrabhedd bhinnym upamnasya sabhava
adhyetavyena vipr tulyam adhyayana vim
3.14.445 artht prakarad vpi yatrpekya pratyate
smarthyd anapekasya tasya vtti prasajyate
3.14.446 tailapkena tulye ca ghtapke vivakite
kriyvad api kry darant pratyayo bhavet
3.14.447 atigrahaam eva tu samsasya nivartakam
gamana krakasyeti vuly anyasmin na sabhavet
3.14.448 sarvasya parihrrtha samudyatvam ritam
uddhy sabhavn na syt kriyy brhmadiu
3.14.449 upamnavivaky svadharma ca nivartate
kriyy na rutd yasmd upamna sampyate
3.14.450 ttyo+apy rito bhedo dharma sdhrao dvayo
vypravn na ktsnasya smya ktsnena vidyate
3.14.451 dravye vpi kriyy v nimittt tat prakalpate
kriy vidyamnatvd vttir na syd gavdiu

Padakam

3.14.452 abhvt kevalys tu tadvn artha pratyate


pradhnsabhave yukt lakarth kriyruti
3.14.453 kriyntareu spek kriyabd kriyntare
upakrya ghyante yathaiva brhmadaya
3.14.454 yath prakara sarvatra nimittntarahetuka
dravyavad guaabde+api sa nimittam apekate
3.14.455 yo ya uccryate abda sa svarpanibandhana
yath tathopamneu vyapeka na nivartate
3.14.456 kriyvttes ttyntasy- aiva csabhave sati
prasiddhanyyakarao bhye yujir udhta
3.14.457 antarbhte tu karae prayogo na punar bhavet
nyyenyuktam ity atra jvatau prakarmavat
3.14.458 strbhysc ca bhedo+ayam ayuktam iti varyate
aobhanam asabaddham iti rhir vyavasthit
3.14.459 vivibhakti praktyartha praty updhi katha bhavet
vibhaktiparime ca prakalpya viayntaram
3.14.460 vibhaktyantarayogo hi yasya tad viayntare
vibhaktyantarasabandha smarthyd anumyate
3.14.461 srpyt tu tad evedam iti tatropacaryate
abdntara vibhakty tu yukta stre tad arutam
3.14.462 prakti cet ttynt tenety asmt pratyate
kriyeti prathamnt s katha bhavitum arhati
3.14.463 kriyayeti tty ca prayoge kasya kalpyatm
tenety asya hi sabandha strasthena na vidyate
3.14.464 sopaskreu streu vkyaea samarthyate
tena yat tat ttynta kriy cet seti gamyate
3.14.465 updhe kasya cid vkye prayoga upalabhyate
pratyamnadharmnyo na kad cit prayujyate
3.14.466 nlam utpalam ity atra na vieye na bhedake
ka cit taddharmavacano vkye abda prayujyate
3.14.467 atyantnugamt tatra na stre na ca vigrahe
vibhaktiparimena ki cid asti prayojanam
3.14.468 ttynta kriyety etad vigrahe na prayujyate
yath daa praharaa krym iti dyate
3.14.469 ghavidhau yac ca sajym iti stra udhtam
updna prayogeu tasytyanta na vidyate
3.14.470 yair aprayuktai saskra pradhneu pratyate
te bhede+api vibhaktn nirdiyanta updhaya
3.14.471 samudyeu vartante bhvn sahacrim
abds tat tv avivaky samuccayavikalpayo
3.14.472 samuccayas tu kriyate yeu pratyarthavttiu
bheddhihnay yogas tes bhavati sakhyay
3.14.473 sarvair viis tair arthair janyante sahacribhi
buddhaya pratipatt abdrths tn ato vidu

91

Padakam

92

3.14.474 sas pratyayev arth sarva evopakrina


te pratyayarpea sarve abdavcyat
3.14.475 kevaln tu bhvn na rpam avadhryate
anirpitarpeu teu abdo na vartate
3.14.476 prvaabdaprayogc ca samhn na nivartate
vartate+avayave npi noptta tyajate kva cit
3.14.477 samudybhidhyi ca yadi bheda vieayet
tatrtulyavibhaktitva prvakydivad bhavet
3.14.478 samhe ca pradee ca pacl iti dyate
tath vieaa sarva ity etad upapadyate
3.14.479 tathrdhapippalty atra jtyantaranivttaye
ardha ca pippal ceti khande abda pratyate
3.14.480 pacln pradeo+api bhinno janapadntart
tatrnyasya nivttyarthe abde bhedo na gamyate
3.14.481 prasiddhs tu vieea samudye vyavasthit
pradee darana tem arthaprakaradibhi
3.14.482 yad upavyajana jte sahacri ca karmasu
tatra v rhasabandha yat pryeopalakitam
3.14.483 samudya pradeo vety eva tasminn anrite
arthtmany avieea vartante brhmadaya
3.14.484 ya ca tulyarutir da samudye vyavasthita
tenopacaritaikatva pradee+apy upalabhyate
3.14.485 saskrd upaghtd v vtto +aktaparimake
taildau jtiabdo+atra smarthyd avasyate
3.14.486 na jtiguaabdeu mrtibhedo vivakita
te jtiguasabandha- bhedamtranibandhan
3.14.487 kdivyapadea ca sarvvayavavttibhi
guais te+apy ekadeasth padn vieak
3.14.488 pavayavavtts tu yad tatra padaya
tad taildivat te jtiabdatvam ucyate
3.14.489 nivttyarth rutir ye bhedas tev anapekita
pradee samudye v guo+anye nivartaka
3.14.490 brhmadhyayane tatra vartate brhmaaruti
sdya tatra da hi katriydhyayandibhi
3.14.491 brhmadhyayane vttir yadi syd brhmaarute
vaktavya kena dharmea tulyatva kriyayor iti
3.14.492 adhyetari yad vttir ucyate brhmaarute
nimittatva tadopaiti kriyaivdhyetari sthit
3.14.493 simhaabdena sabandhe gauryamtrbhidhyin
caitrt ah prasajyeta yoge attrydibhir yath
3.14.494 brhmayeva dtavya vaiyyety evamdiu
sapradndiyoga ca kriymtre na kalpate
3.14.495 kriymtrbhidhyitvd avyayeu vater na ca
pha kad cit kartavyas tulyau pakv ubhau yata

Padakam

3.14.496 jahti jti dravya v tasmn nvayave sthita


kriyys tu rutir yasmt tadvaty arthe+avatihate
3.14.497 akriy nivttyarth, yata ctra kriyruti
kriyopalakite tasmt kriyabda pratyate
3.14.498 hotavydiu yasmc ca kriyny brhmadivat
apekay uddhe+arthe tasmd vttir na kasya cit
3.14.499 sarva vpy ekadeo v yasminn riyate kva cit
vieavtti ta sarvam hur bhede vyavasthitam
3.14.500 samuccayo vikalpo v prakr sarva eva v
vie iti varyante smnya vvikalpitam
3.14.501 na hi brhmaa ity atra bheda ka cid aprita
apkto v tenya samudye vyavasthita
3.14.502 kriy tv ryate yasmin sa bhedo +adhyavasyate
tathnyath sarvath cety aprayoge na vidyate
3.14.503 upamne kriyvttim upameye kriyruti
pratyyayant bhedasya karotva padrthatm
3.14.504 vypreaiva sdye vyprasya vivakite
kriyvadvacanc chabdt pratyaya pratipdyate
3.14.505 kriyvato+api sdye vaktum ie kriyvat
adhyet brhmaa iva pratyayo na nivartate
3.14.506 adhte tulya ity eva pulligena vieaam
kriyvati kriyy tu tulyaabde napusakam
3.14.507 praktyarthe viie+api pratyayrthvieat
putrea tulya kapila iti vtti prasajyate
3.14.508 y putre rhasabandh kriy loke vivakit
tbhi kriyvata putrd guatulye vatir bhavet
3.14.509 antarbhta nimitta ca rhiabdeu yady api
kriys tu sahacriyo rh santi padrthavat
3.14.510 krama tu yadi bdhitv pratyayrthavieaam
pradhnnugraht smyd vibhakte cvatihate
3.14.511 prakter aviiatvt kriytulye prasajyate
putrdau guaabdebhya prvoktasya viparyaye
3.14.512 sthlena tulyo ytti bahirag kriyruti
animitta vates tulya ytty atreyate vati
3.14.513 dvaya vieyate tena yad ekatra vieaa
tulyaabdo hi ta dharmam ubhayastham apekate
3.14.514 eka samno dharma ced upamnopameyayo
tulay samita tulyam iti tatropapadyate
3.14.515 stre ruta ca dviho+asv abhedena pratyate
na ca smnyaabdatvd arut gamyate kriy
3.14.516 arut ca pratyante nideasthyitdaya
ye dharm niyats te putrdiu na vidyate
3.14.517 anritakriyas tasmn na tulyo+asti kriyvat
kriyy ravae spi kriyvatt pratyate

93

Padakam

94

3.14.518 dvayo pratividhnc ca jyyastvam abhidhyate


nitysattvbhidhyitvt pratyayrthavieae
3.14.519 asattvabhto vypra kevala pratyaye yata
vidyate lakarthatva nsti tena kriyrute
3.14.520 kriyvatas tu grahat praktyarthavieae
kriymtrena tulyatve siddhsattvbhidhyit
3.14.521 yad kriynimitta tu sdya syt kriyvato
kriyvato+abhidheyatvt tad dravybhidhyit
3.14.522 avyayeu vate pha kryas tatra svardivat
brhmaena samo+adhyetety atra ca pratyayo bhavet
3.14.523 smndhikaraya ca vatyarthenpadiyate
tulyam ity anyath kalpyo vkyaeo+aruto bhavet
3.14.524 kriyvato ca sdye pratyayrthavieae
adhyetr sado+adhyetety atra nsti vater vidhi
3.14.525 tulyrthair iti y tasys ttyy na bhidyate
artho bhede+api sarvbhir itarbhir vibhaktibhi
3.14.526 bhojyate brhmaa iva tulya bhukta dvijtin
payati brhmaam iva tulya viprea payati
3.14.527 brhmaeneva vijta tulya jta dvijtin
dyat brhmayeva tulya viprea dyatm
3.14.528 brhmad iva vaiyt tvam adhvdhyayana bahu
ity evamdibhir bhedas ttyy na ka cana
3.14.529 tulya madhuraydhye mtr tulya smarmi tm
madhury ca mtu ca katha sdyakalpan
3.14.530 madhurviaya pha smaraa mtkarmakam
madhurmtabdbhym abhedenbhidhyate
3.14.531 urvayavatulyeu mukherarutir yath
vartate ghatulye ca prsde madhurruti
3.14.532 yathdhyayanayo smyam adhyetror apadiyate
tath kriygatair dharmair ucyante sdhanray
3.14.533 ivrthe yac ca vacana prvastre ca yo vidhi
kriyabdarutau bhedo na ka cid vidyate tayo
3.14.534 yady apy updhir anyatra niyato na prayujyate
rpbhedt tv anirjt kriytra ryate puna
3.14.535 yath vyutparaya pucchau kyaante sudurdaya
saty api pratyayrthatve bhedbhvd udht
3.14.536 eva ca sati prvea siddho+atrpi vater vidhi
niyame vbhidhne v bhidyate na kriyruti
3.14.537 ive dravydiviaya pratyaya punar ucyate
kriym eva sadve prvastre vidhyate
3.14.538 madhurym iva gh brhmaasyeva pur
ity atra dravyaguayo prvea na vatir bhavet
3.14.539 rambhasykriyrthatve nrtho yogena vidyate
te kriyy grahat prvayogena sidhyati

Padakam

3.14.540 madhurvayave vttir vvkhyt madhurrute


brhmavayavn dantn vakyati brhmaaruti
3.14.541 na k cid ivayoge tu bhyt sabandhino
ah vidhyate tatra prvea pratyayo bhavet
3.14.542 dhikya tulyaabdena sabandha upajyate
ahttye tatra stas tulyaabdo hi vcaka
3.14.543 ivaabdaprayoge tu bhyt sabandhino vin
ndhikyam upamne+asti dyotaka sa prayujyate
3.14.544 ive yo vyatireko+atra sa prsddihetuka
tulye tadviaypekam dhikyam upajyate
3.14.545 gavayena samo+anadvn iti vttis tath bhavet
na tv asti gaur ivety atra vyatireka ivraya
3.14.546 upameyena sabandht prk prsddihetuke
vyatireke vater bhvo na tulyrthatvahetuke
3.14.547 ivaabdena sabandhe na tty vidhyate
prakt tm atas tyaktv vibhaktyantara ritam
3.14.548 saptamy api na tatrsti jpakrth tu s kt
i s eaviaye niyatsu vibhaktiu
3.14.549 yadi tu vyatirekea viaye+asmin vibhaktaya
pravarteras ttyaiva vyabhicra pradarayet
3.14.550 vyabhicre tath siddhe saptamgrahad vin
saptamy evocyate sarv na santy any vibhaktaya
3.14.551 atyantam atra viaye saptamy jpakrthay
bdhit vinivarteta ah s ghyate puna
3.14.552 prvbhym eva yogbhy vigrahntarakalpant
arhrthe+api vati siddha sa tv ekena nidaryate
3.14.553 tena tulyam iti prpte kriyopdhi prasidhyati
rjavad vartate rjety atra bhede vivakite
3.14.554 rjatvena prasiddh ye pthuprabhtayo np
yudhihirnts te+anyem upamna mahkitm
3.14.555 siddhyasiddhikto bheda upamnopameyayo
sarvatraiva yato+asiddha prasiddhenopamyate
3.14.556 rjavad rpam asyeti rjany eva vivakite
akriyrthena yogena dvityena bhaviyati
3.14.557 upamnvivaky niyamrtho+ayam ucyate
dharmo+arhatikriykart tadartha vacana puna
3.14.558 ktahastavad ity etat prasiddhev eva dyate
rjatvena prasiddhe ca rji rjavad ity api
3.14.559 arji ye dharm do+atyantam asabhava
te rjani niyamyante tyajyante vyabhicria
3.14.560 arhate ca kriy kartr y tasy vatir iyate
rjnam arhati cchattram iti na tv evamdiu
3.14.561 prayuktn hi abdn strenugama satm
chattrdyarthe tu vacane pratykhyna na sabhavet

95

Padakam

96

3.14.562 tadarham iti nrabdha stra vykarantare


sabhavaty upamtrpi bhedasya parikalpant
3.14.563 ekasya kryanirjnt siddhasya viayntare
taddharmatvavivaky buddhy bheda prakalpyate
3.14.564 strrambhn na caitasmd ivaabdasya vidyate
prayoga so+api caitasya viaye vidyate vate
3.14.565 dasyuhendra ivety etad aindramantre prayujyate
anyatra dakarmendro yathety asmin vivakite
3.14.566 prvm avasthm ritya yvasth vyapadiyate
sadas tva tavaiveti tatraivam abhidhyate
3.14.567 prasiddhabheda yatrnyad upamna na vidyate
upameyasya tatrtm svabuddhy pravibhajyate
3.14.568 yo+api svbhviko bheda so+api buddhinibandhana
tensmin viaye bhinnam abhinna v na vidyate
3.14.569 agad kual ceti darayan bhedahetubhi
caitram dam ity ha buddhyavasthparigraht
3.14.570 etai abdair yathbhta pratyaytmopajyate
tatpratyaynukrea viayo+apy upapadyate
3.14.571 buddhyavasthvibhgena bhedakrya pratyate
janyanta iva abdnm arth sarve vivakay
3.14.572 tathvidhe+api bhye+arthe bhidyante yatra buddhaya
na tatra ka cit sdya sad api pratipadyate
3.14.573 atyanta viaye bhinne yvat prakhy na bhidyate
na tvat pratyabhijna kasya cid vinivartate
3.14.574 ayam eva tu strea bhedo bhedena darita
prasiddham api durjnam abudha pratipadyate
3.14.575 vaiykaraavad brte na vaiykaraa sad
vaiykaraavad brvety ata so+apy abhidhyate
3.14.576 ke cit pumso bhante strvat puvac ca yoita
vyabhicre svadharmo+api punas tenopadiyate
3.14.577 sadas tva tavaiveti loke yad abhidhyate
upamnntara tatra prasakta vinivartate
3.14.578 yuktam aupayika rja ity arthasya nidarane
upamnvivaky tadarham iti pahyate
3.14.579 prasaktnuprasaktas tu vatieo+abhidhyate
upamnbhisabandhd asmin vatir udhta
3.14.580 pradhnakalpanbhve guaabdasya darant
upasargd vatau siddh dhtau dhtvarthakalpan
3.14.581 sva rpam iti caitasminn arthasypi parigraha
rpavaj jpitas tasmd sanno+artho grahyate
3.14.582 dhtvarthenopajanita sdhanatvena sdhanam
dhtun ktam ity evam asmin stre pratyate
3.14.583 ya abda caritrthatvd atyanta na prayujyate
viaye+adarant tatra lopas tasybhidhyate

Padakam

3.14.584 kriyy sdhane dravye prdayo ye vyavasthit


tebhya sattvbhidhyibhyo vati svrthe vidhyate
3.14.585 pratyayena vin prdis tatrrthe na prayujyate
bhedena tu samkhyne vibhga parikalpita
3.14.586 anagktasattva tu yadi ghyeta sdhanam
vibhaktibhir niyoga syd yathaiva tasildiu
3.14.587 phd yair avibhaktitva vatyantev anugamyate
tem udvata ity atra vaktavy savibhaktit
3.14.588 vatyartha nvaghete puvad ity asya darant
nasnav apavdasya bdhaka tan niptanam
3.14.589 etam utkrmato nna vatyartha nasnav iti
tayo pravttv utsargo bdhann nopapadyate
3.14.590 nasnaau vihitau yena sa yogo nvaghate
vatiprakaraa tad dhi ligam eva samarthyate
3.14.591 abhedenopamnasya bhinnrthopaniptit
has tathopamnnm agavan nopalabhyate
3.14.592 gvedhuke carau d govikartkavpayo
pa rudra iva hy etv ity ekavacanaruti
3.14.593 upamnasya bhedc ca bahuu syd ao vidhi
kyap iti lopa syt tath pratiktiv api
3.14.594 eva tu yuktavadbhvd atraikavacana bhavet
lum manuye tathokta syl ligasyaikasya siddhaye
3.14.595 upameyeu bhinneu ki cid eka pravartate
pratyayasya vidhau tatra nitya yuktavad iyate
3.14.596 yad pratyupameya tu tad ekaikam avasthitam
tad bhyrthabhedena taddhitnta pracyate
3.14.597 yath samhapracaye dvign bhinnasakhyat
pacaplydiu tath lubantapracayo bhavet
3.14.598 pracaye bhidyamne tu sakhy pleu bhidyate
arthabhedo lubanteu naiva ka cana dyate
3.14.599 yepameyavacana abdo+anyo na prayujyate
upamnasya tatrnyai sakhyy bheda iyate
3.14.600 yath guatildn prayogd ekasakhyat
pkder aprayoge tu bhinn sakhybhidhyate
3.14.601 ya sabandhigato bheda sa prayoge pratyate
sabandhinm ato bheda upameye na gamyate
3.14.602 tasmt smnyaabdatva- prasagavinivttaye
upameyagato bheda upamneu dyate
3.14.603 upamna samastnm abhinnam ryate kva cit
bhinnnm upameyanm ekaikam vopamyate
3.14.604 yath garua ity etad vyhpeka prayujyate
ekena yatra sdya vainateyena hastinm
3.14.605 ekasypi pratyeta bhinn pratikti saha
kyapasyeti tenya pratyekam avatihate

97

98

3.14.606 megh aila ivety ukte samastn pratyate


sdyam giriaikena pratyeka tena bhidyate
3.14.607 chpek tadviayat vidheyatvn na gamyate
kkatlyam ity atra prasiddham hy upalakaam
3.14.608 rjvdi ca viaya syd anyo vety anicitam
tena cchasya vidhnt prg vyapadeo na vidyate
3.14.609 dvayor ivrthayor atra nimittatva pratyate
ekenvayavo yukta pratyayo+anyena yujyate
3.14.610 caitrasya tatrgamana kkasygamana yath
dasyor abhiniptas tu tlasya patana yath
3.14.611 sanipte tayor yny kriy tatropajyate
vadhdir upameye+arthe tay chavidhir iyate
3.14.612 kriyy samavety dravyaabdo +avatihate
ptgamanayo kka- tlaabdau tath sthitau
3.14.613 yad anvkhyyaka vkya tad eva parikalpyate
prayogavkva yal loke tad eva na prayujyate
3.14.614 yayor atarkit prptir dyate kkatlavat
tayo samsaprakter vttir abhyupagamyate
3.14.615 kkasya tlena yath vadho yasya tu dasyun
tatra citrkte+anyasminn upameye cha iyate
3.14.616 cacatprakra cacatko bhatka iti cpare
maimakakhadyotn sdvena pracakate
3.14.617 tatronmeanimebhy khadyota upamyate
vsaprabandhair maka spandamnaprabho mai
3.14.618 praviksiprabho+alpo+api mahn ya upalabhyate
bhatka iti tatraia maau abda prayujyate
3.14.619 sdyam eva sarvatra prakra kai cid iyate
bhede+api tu prakrkhy kai cid abhyupagamyate
3.14.620 prakravacana ka cit prakravati sasthita
prakramtre vartitv ka cit tadvati vartate
3.14.621 sdyagrahaa stre sadasyopalakaam
tulyayor avyaybhve sahaabdo+abhidhyaka
3.14.622 vipssdyayor vttir y yathrthbhidhyina
sa cyam avyaybhve bhedo bhedena darita
3.14.623 sdya yogyat kai cid anv abhyupagamyate
yat tu mrtigata smya tat sahenbhidhyate
3.14.624 itthabhve+api sdya buddhyavasthnibandhanam
grahae bhedamtrasya tatrnyaivbhidhyate
3.14.625 gaur vhka iti dvitve sdya pratyudhtam
ukldau sati nipanne vhko na dvir ucyate
iti bhartharikta vkyapadyam samptam

Padakam

S-ar putea să vă placă și