Sunteți pe pagina 1din 5

8/19/2016

Abhivadaye - Anudinam.org

Abhivadaye
4

Tweet

Share 144

Like 149

Abhivadaye gives the introduction of the boy. After reciting the Abhivadaye Mantra, he prostrates before the
elders and seeks their blessings.
Abhivadanam
1. The palms of the hands are kept near ears, the body is bent at waist level and Abhivadanam is
recited.abhivaadaye () (.) () +optionally ( ..) ().
thrayarsheya or panchashreya pravaraanvita (1)
(..) gotraH (2)
(..) suutraH (3)
(..) shaakhaadhyaayii (4)
shrii (..) sharmaanaamaahaM asmibhoH|| (5)Note: The blanks have to be filled in as per table below
2. After completing the recitation, the right forehand crosses above the left forehand, and touch the feet of
elders.
3. By Abhivadanam an individual expresses his descent-namely dynastic rishis, gotra, sutra, veda, saka and
name.
How to do abhivadaye

:
No.

Gothram

Arthreya

http://anudinam.org/2012/05/11/abhivadaye/

Rishis

Arthreya
Archananasa
Chyavaasva

no.rushaya
pravaram
thraiyarusheya
pravaranvidha
Arthreya

soothram & Sakhai

ending.

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig

saakha
adhyayi
. sarma
nama
1/5

8/19/2016

Abhivadaye - Anudinam.org

gothraha

3.

4.

5.

6.

7.

8.

9.

Kasyapa

Koundinya

Kousiga

Gargeya

Abhivadhaye

Nithruvakasyapa

Vaathula

Shadamarshana

http://anudinam.org/2012/05/11/abhivadaye/

DhrahyayanaSamam

aham
asmibhoho
saakha
adhyayi
. sarma
nama
aham
asmibhoho

Kasyapa
Aavathsara
Saandilya

thraiyarusheya
pravaranvidha
Kasyapa
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

Vaasishta
Maithravaruna
Koundinya

thraiyarusheya
pravaranvidha
Koundinya
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Vaisvamithra
Agamarshana
Kousiga

thraiyarusheya
pravaranvidha
Kousiga
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Sainya
Gargeya

thraiyarusheya
pravaranvidha
Gargeya
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Barhaspathya
Baratwaja

thraiyarusheya
pravaranvidha
Baratwaja
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Kasyapa
Aavathsara
Nithruva

thraiyarusheya
pravaranvidha
Nithruva
Kasyapa
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Bhargava
Vaithahavya
Saavedhasa

thraiyarusheya
pravaranvidha
Vathula
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Thrasathasya
Pourukuthsa

thraiyarusheya
pravaranvidha
Shadamarshana
gothraha

Aapasthamba(Yajur)
Bodayana Yajur
Asvalayana- Rig
Dhrahyayana-

saakha
adhyayi
. sarma
nama
aham
2/5

8/19/2016

10.

11.

12.

13.

14.

15.

16.

17.

Abhivadaye - Anudinam.org

Haritha

Viswamithra

Mouthgalya

Sankruthi

Kuthsa

Kanva

Parasara

Badharayana

http://anudinam.org/2012/05/11/abhivadaye/

Samam

asmibhoho

Angirasa
Ambarisha
Yownachva

thraiyarusheya
pravaranvidha
Haritha
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Visvamithra
Dhevaradha
Audhala

thraiyarusheya
pravaranvidha
Viswamithra
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Baramyasva
Mouthgalya

thraiyarusheya
pravaranvidha
Mouthgalya
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Saathya
Gowraveetha
Sankruthya

thraiyarusheya
pravaranvidha
Sankruthi
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Mandhathra
Kouthsa

thraiyarusheya
pravaranvidha
Kuthsa
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

thraiyarusheya
pravaranvidha
Kanva gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Vasishta
Saakthya
Parasarya

thraiyarusheya
pravaranvidha
Parasara
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Angirasa
Barshadhasva
Raadeethara

thraiyarusheya
pravaranvidha
Badharayana
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
Dhrahyayana-

saakha
adhyayi
. sarma
nama
aham

Angirasa
Ajameeda
Kanva

3/5

8/19/2016

18.

19.

20.

Abhivadaye - Anudinam.org

Agasthya

Agasthya
Thartyachudha
Sowmavaha

Srivathsa

Bhargava
Chyavana
Apnavana
Aurva
Jamadhaknya

Saandilya

Kasyapa
Aavathsara
Nithruva
Repa
Raipa
Soundilya
Saandilya

Samam

asmibhoho

thraiyarusheya
pravaranvidha
Agasthya
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

pancharusheya
pravaranvidha
Srivathsa
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

saptharusheya
pravaranvidha
Sandilya
gothraha

Aapasthamba
Yajur
Bodayana Yajur
Asvalayana- Rig
DhrahyayanaSamam

saakha
adhyayi
. sarma
nama
aham
asmibhoho

Tabulation thanks to: Sri NVS Srinivasan Swami


Additional Notes:
1. Pravaram means enumeration of sages from whom the individual has descended. It is linked with (2) Gotra

Gotra

Pravanam (Sages)

Bharadwaja

Angirasa, Barahspatya, Bharadwaja

Atreya

Atreya, Archanansa, Syavasva

Vadula

Bhargava, Vaithahavya, Savedesa

Srivatsa

Bhargava, Shyavana, Aplavana, Aurava,


Jamadagnya

Kausika

Visvamitra, Agamarsana, Kausika

Kaundinya

Vasista, Maitravaruna, Kaundinya

Harita

Angirasa, Ambarisa, Yuvanashva

Kashyapa

Kashyapa, Avatsara, Daivala

NaidruvaKashyapa

Kashyapa, Avatsara, Naidruva

Satmarshana

Angirasa, Paurukutsa, Trasatasya

Gargi

a) Angirasa, Barahaspatya, Bharadwaja,


Sainya, Gargya or b) Angirasa, Sainya, Gargya

http://anudinam.org/2012/05/11/abhivadaye/

4/5

8/19/2016

Abhivadaye - Anudinam.org

Viswamitra

Viswamitra, Devaratha, Audala

Moudgalya

a)Angirasa, Pharamsva, Moudgalya


b)Dharkhya, Pharamsva, Moudgalya
c)Angirasa, Davya, Moudgalya

Sandilya

a)Kashyapa, Avatsava, Sandilya


b)Kashyapa, Avatsava, Daivala
c)Kashyapa, Mantatra, Naidruva, Repa, Raipa,
Saundilya, Sandilya

Kutsa

Angirasa, Mantatra, Kutsa

Kanwa

a)Angirasa, Ajamilana, Kanwa


b)Angirasa, Gaura, Kanwa

Parasara

Vashista, Shaktya, Parasara

Badarayana

Angirasa, Barahaspatya, Ratra

Agastya

Agastya, Dardyayuda, Saumavah

Gautama

Angirasa, Aayasya, Gautama

2. Sutra This indicates the manner of performing rituals, the various sutras are
Rig Veda a) Asvalayana sutra b) Katyayana sutra
Yajur Veda a) Apastamba sutra b) Bodhyana sutra
Sama Veda a) Drahyana sutra b) Ranananyani sutra
3. Sakas indicate the branch of the veda viz. Rig, Yajur or Sama
4. Name In case of brahmin the name ends with Sharma; for Kshatriya the name ends with Verma; for
Vaishya the name ends with Gupta.
Abhivadanam is not done when saluting God, Sanyasins or a ghosti (group of persons).

http://anudinam.org/2012/05/11/abhivadaye/

5/5

S-ar putea să vă placă și