Sunteți pe pagina 1din 16

s r rudram

camakam
(in English, with vedic accent marks)

typeset using LATEX 2 , pdfLATEX, and Type I palatino fonts


c October 2007

s r rudraprasnah
k namakam k
k nyasah k
asya s rrudradhyayaprasnamahamantrasya
aghora r s.ih anus.t.up chandah

sankars
upo
yo 0savadityah
. an.amurtisvar

paramapurus.ah sa es.a (mrtyunjaya)rudro


devata k
namah s ivayeti bjam |
s ivatarayeti s aktih |
1

namah somayeti klakam |

somaskandaparamesvaraprasadasiddhyarthe jape viniyogah k 1 k

karanyasah
agnihotratmane am
Om
. gus.t.habhyam
. namah |
. amasatmane tarjanbhyam
darsapurn
. namah |
caturmasyatmane madhyamabhyam
. namah |
. hapasubandhatmane anamikabhyam
nirud
. namah |
jyotis.t.omatmane kanis.t.hikabhyam
. namah |
sarvakratvatmane karatalakaraprs.t.habhyam
. namah k 2 k

hrdayadi am
. ganyasah
agnihotratmane hrdayaya namah |
. amasatmane s irase svaha |
darsapurn
caturmasyatmane s ikhayai vas.at. |
. hapasubandhatmane kavacaya hum
nirud
. |
jyotis.t.omatmane netratrayaya vaus.at. |
sarvakratvatmane astraya phat. |

bhurbhuvassuvaromiti
digbandhah k 3 k
1

mahadevayeti klakam | s rsambasadas ivaprasadasiddhyarthe jape viniyogah

dhyanam

a patalanabhahsthal
antabhuvanabrahman.d.amavisphura
. enduvantamrtaih |
jjyotih sphat.ikalingamaul
.ivilasat purn

astokaplutamekams amanisam
. rudranuvakanjapan
0

dhyayedpsitasiddhaye 2 dhruvapadam
k4k
. vipro bhis.injecchivam
3

.
pt.ham
akas amurtim
. yasya dharitr jaladharakalasam
. lingam

naks.atram
. pus.pamalyam
. grahagan.akusumam
. candravahnyarkanetram |
kuks.ih saptasamudram
. bhujagirisikharam
. saptapatalapadam
.

vedam
. vaktram
. s.ad.angam
. dasadasi vasanam
. divyalingam
. namami k 5 k

brahman.d.avyaptadeha bhasitahimaruca bhasamana bhujangai


h
kan.t.he kalah kapardakalitasasikalas can.d.akodan.d.ahastah |

a
tryaks.a rudraks.amalah 4 pran.atabhayaharah s a mbhava murtibhed

rudrah s rrudrasuktaprakat
. itavibhava nah prayacchantu saukhyam k 6 k

upacaram
lam
. - prthivyatmane gandham
. samarpayami |
ami |
ham
. - a kas a tmane pus.paih pujay

yam
aghrapayami |
. - vayvatmane dhupam
ram
. - agnyatmane dpam
. darsayami |
vam
. - amrtatmane amrtam
. mahanaivedyam
. nivedayami |
am
sam
. - sarvatmane sarvopacarapuj
. samarpayami k 7 k

s r mahagan.apati dhyanam

. havamahe
gan.a na m
Om
. tva gan.apatim

kavim
. kavnamupamasravastamam |

jyes.t.harajam
. brahman.a m
. brahman.aspata
siddhaye 0drutapadam
.
this slokam is not found in some texts.
4
prakat.itavibhavah
2
3

a nah s r n.vannutibh
ssda sadanam k
mahagan.apataye namah k 8 k

s a nti pat.hah

0
s am
. ca me mayasca me priyam
. ca me nukamasca me

kamasca me saumanasasca me bhadram


. ca me s reyasca me

vasyasca me yasasca me bhagasca me dravn.am


. ca me

yanta ca me dharta ca me ks.emasca me dhrtsca me

atram
visvam
. ca me mahasca me sam
. vicca me jn
. ca me

sca me prasu
sca me sram
su
. ca me layasca ma r tam
. ca me

0
0
mrtam
. ca me yaks.mam
. ca me na mayacca me jvatusca me

0
0
drghayutvam
. ca me namitram
. ca me bhayam
. ca me sugam
. ca me

. a ca me sudnam
s ayanam
. ca me sus
. ca me k 9 k

s a ntih s a ntih s a nth k


Om

k s rrudraprasnah namakam k

k Om
namo bhagavate rudraya k

namaste rudra manyava utota is.ave namah |


Om

namaste astu dhanvane bahubhya muta te namah k 1.1 k

a te dhanuh |
ya ta is.uh s ivatama s ivam
. babhuv

s iva s aravya ya tava taya no rudra mrd.aya k 1.2 k

ya te rudra s iva tanuraghor


a 0pa pakas in |

taya nastanuva s antamaya girsam


. tabhica kashi k 1.3 k

yamis.um
. girisam
. ta haste bibhars.yastave |

. sh purus.am
s ivam
. gritra tam
. kuru ma him
. jagat k 1.4 k

s ivena vacasa tva girisa ccha vadamasi |

. sumana asat k 1.5 k


yatha nah sarvamijjagadayaks.mam

adhyavocadadhivakta prathamo daivyo bhis.ak |

5
. s ca sarva njambhayan

sarva s ca yatudhanyah k 1.6 k


ahm

asau yastamro arun.a uta babhruh sumangal


ah. |

. rudra abhito diks.u s ritah


ye cemam

. hed.a mahe k 1.7 k


sahasraso 0vas.a m

asau yo 0vasarpati nlagrvo vilohitah |

utainam
. gopa adrs annadr s annudaharyah. |

ani sa drs.t.o mr d.ayati nah k 1.8 k


utainam
. visva bhut

namo astu nlagrvaya sahasraks.a ya md.hus.e |

atho ye asya satva no 0ham


. tebhyo karannamah k 1.9 k

dhanvanastvamubhayorartnyorjyam |
pramunca

yas ca te hasta is.avah para ta bhagavo vapa k 1.10 k


5

sarva njambhayantsarv
a s ca

. sahasraks.a s ates.udhe |
avatatya dhanustvam

nisrya s alyanam
. mukha s ivo nah sumana bhava k 1.11 k

. uta |
vijyam
. dhanuh kapardino visalyo ban.avam

anesannasyes.ava a bhurasya 6 nis.angath


h k 1.12 k

a te dhanuh |
ya te hetirmd.hus.t.ama haste babhuv

taya 0smanvisvatastvamayaks.maya parbbhuja k 1.13 k

namaste astvayudhayana tataya dhrs.n.ave |

ubhabhya muta te namo bahubhyam


. tava dhanvane k 1.14 k

par te dhanvano hetirasmanvr n.aktu visvatah |

atho ya s.udhistavare asmannidhehi tam k 1.15 k

s ambhave namah |

namaste astu bhagavan visvesvaraya mahadevaya tryambakaya

tripurantakaya trikagnikalaya kalagnirudraya

aya sarvesvaraya
nlakan.t.haya mrtyunjay

sadas ivaya s rmanmahadevaya namah k 2.0 k

namo hiran.yabahave senanye disa m


. ca pataye namo namo

am
vrks.ebhyo harkesebhyah pasun
. pataye namo namah

araya tvis.mate pathnam


saspinj
. pataye namo namo

babhlusa ya vivyadhine 0nna nam


. pataye namo namo

harkesa yopavtine pus.t.a nam


. pataye namo namo

bhavasya hetyai jagatam


. pataye namo namo

rudraya tatavine ks.etra n.a m


. pataye namo namah

k 2.1 k
ayahantyaya vana nam
sut
. pataye namo namo (namah)

rohtaya sthapataye vrks.a n.a m


. pataye namo namo

mantrin.e van.ijaya kaks.a n.a m


. pataye namo namo

bhuvam
. taye varivaskrtayaus.adhnam
. pataye namo nama

uccairghos.a yakrandayate pattnam


. pataye namo namah

krtsnavtaya dhavate satvanam


. pataye namah k 2.2 k
6

nis.am
. gathh

namah sahamanaya nivyadhina a vyadhinnam


. pataye namo namah

. e stenanam
kakubhaya nis.angin
. pataye namo namo

. a is.udhimate taskaran.a m
nis.angin
. pataye namo namo

ate parivanc
am
ate stayun
vanc
. pataye namo namo

nicerave paricarayaran.yanam
. pataye namo namah

. sadbhyo mus.n.atam
srkavibhyo jigham
. pataye namo namo

0
simadbhyo naktam
. pataye namo nama
. caradbhyah prakrntanam

k 3.1 k
anam
us.n.s.in.e giricaraya kulunc
. pataye namo nama (namah)

is.umadbhyo dhanvavibhyasca vo namo nama

a tanvanebhyah pratidadha nebhyasca vo namo nama

a yacchadbhyo visrjadbhyasca vo namo namo


0

syadbhyo viddhyadbhyasca vo namo nama

a snebhyah s aya nebhyasca vo namo namah

svapadbhyo jagradbhyasca vo namo nama

stis.t.hadbhyo dhavadbhyasca vo namo namah.

sabhabhyah sabhapatibhyasca vo namo namo

asvebhyo 0s vapatibhyasca vo namah k 3.2 k

nama a vyadhinbhyo vividhyantbhyasca vo namo nama

. hatbhyasca vo namo namo


ugan.a bhyastrm

grtsebhyo grtsapatibhyasca vo namo namo

vratebhyo vratapatibhyasca vo namo namo

gan.ebhyo gan.apatibhyasca vo namo namo

virupebhyo
visvarupebhya
sca vo namo namo

mahadbhyah ks.ullakebhyasca vo namo namo

k 4.1 k
rathibhyo 0rathebhyasca vo namo namo rathebhyo (rathebhyah)

rathapatibhyasca vo namo namah.

sena bhyah senanibhyasca vo namo namah

ks.attrbhyah sam
. grahtrbhyasca vo namo nama

staks.abhyo rathakarebhyasca vo namo namah

kula lebhyah karmarebhyasca vo namo namah

. t.ebhyo nis.a debhyasca vo namo nama


punjis

is.ukrdbhyo dhanvakrdbhyasca vo namo namo

mrgayubhyah s vanibhyasca vo namo namah

s vabhyah s vapatibhyasca vo namah k 4.2 k

namo bhavaya ca rudraya ca namah s arvaya ca pasupataye ca

namo nlagrvaya ca s itikan.t.ha ya ca

namah kapardine ca vyuptakesa ya ca

namah sahasraks.a ya ca s atadhanvane ca

namo girisa ya ca s ipivis.t.a ya ca

namo md.hus.t.amaya ces.umate ca

namo hrasvaya ca vamanaya ca

namo brhate ca vars.yase ca

namo vrddhaya ca sam


. vrdhvane ca k 5.1 k

namo agryaya ca prathamaya ca

nama a s ave cajiraya ca

namah sghryaya ca sbhya ya ca

a ya cavasvanya ya ca
nama urmy

namah srotasya ya ca dvpya ya ca k 5.2 k

namo jyes.t.haya ca kanis.t.haya ca

namah purvaj
aya caparajaya ca

namo madhyamaya capagalbhaya ca

namo jaghanya ya ca budhnyaya ca

namah sobhya ya ca pratisarya ya ca

namo yamya ya ca ks.emya ya ca

nama urvarya ya ca khalya ya ca

namah s lokya ya ca 0vasanya ya ca

namo vanya ya ca kaks.ya ya ca namah s ravaya ca pratisravaya ca k 6.1 k

nama a s us.en.a ya cas urathaya ca

a ya cavabhindate ca
namah s ur

namo varmin.e ca varuthin


e ca

namo bilmine ca kavacine ca

namah s rutaya ca s rutasenaya ca k 6.2 k

namo dundubhya ya cahananya ya ca namo dhrs.n.ave ca pramrs a ya ca

aya ca prahtaya ca namo nis.angin


. e ces.udhimate ca
namo dut

namastks.n.es.ave cayudhine ca namah svayudhaya ca sudhanvane ca

namah srutya ya ca pathya ya ca namah kat.ya ya ca npya ya ca

a ya ca sarasya ya ca namo nadyaya ca vaisantaya ca k 7.1 k


namah sudy

a ya cavat.ya ya ca namo vars.ya ya cavars.yaya ca


namah kupy

namo meghya ya ca vidyutya ya ca nama dhriya ya catapya ya ca

namo vatya ya ca res.myaya ca

namo vastavya ya ca vastupaya ca k 7.2 k

namah soma ya ca rudraya ca namastamraya carun.a ya ca

aya ca pasupataye ca nama ugraya ca bhmaya ca


namah s ang

namo agrevadhaya ca durevadh


aya ca

namo hantre ca hanyase ca namo vrks.ebhyo harkesebhyo

namastaraya namass am
. bhave ca mayobhave ca

namah s am
. karaya ca mayaskaraya ca namah s ivaya ca

s ivataraya ca k 8.1 k

a ya ca
namastrthya ya ca kuly

namah parya ya cavarya ya ca

namah prataran.a ya cottaran.a ya ca

nama a tarya ya caladya ya ca

namah s as.pya ya ca phenya ya ca

namah sikatya ya ca pravahya ya ca k 8.2 k

nama irin.ya ya ca prapathya ya ca

. s ilaya ca ks.ayan.a ya ca
namah kim

namah kapardine ca pulastaye ca

namo gos.t.hya ya ca grhya ya ca

namastalpya ya ca gehya ya ca

namah kat.ya ya ca gahvares.t.haya ca

namo hradayya ya ca nives.pya ya ca

. savya ya ca rajasya ya ca
namah pam

namah s us.kya ya ca haritya ya ca

namo lopya ya colapya ya ca k 9.1 k

nama urvy
a ya ca surmy
a ya ca

namah parn.ya ya ca parn.asadya ya ca

namo 0pagurama n.a ya cabhighnate ca

nama a khkhidate ca prakhkhidate ca

. hrdayebhyo
namo vah kirikebhyo devanam

namo viks.n.akebhyo namo vicinvatkebhyo

nama a nirhatebhyo nama a mvatkebhyah k 9.2 k

drape andhasaspate dardrannlalohita |

am
es.a m
. purus.a n.a mes.a m
. pasun
. ma bhermaro mo es.a m
.

kim
. canamamat k 10.1 k

ya te rudra s iva tanu h s iva visvahabhes.aj |

s iva rudrasya bhes.aj taya no mrd.a jvase k 10.2 k

. rudraya tavase kapardine ks.ayadvraya prabharamahe matim |


imam

yatha nah s amasaddvipade catus.pade visvam


. pus.t.am
. grame

asminnana turam k 10.3 k

mrd.a no rudrota no mayaskrdhi ks.ayadvraya namasa vidhema te |

yaccham
. ca yosca manurayaje pita tadasyama tava rudra

pran.tau k 10.4 k

ma no mahantamuta ma no arbhakam
.

ma na uks.antamuta ma na uks.itam |

ma no 0vadhh pitaram
. mota mataram
. priya ma

nastanuvo rudra rris.ah k 10.5 k

manastoke tanaye ma na a yus.i ma no gos.u

ma no asves.u rris.ah |

vranma no rudra bhamito 0vadhrhavis.manto

namasa vidhema te k 10.6 k

. aghne ks.ayadvraya
a ratte goghna uta purus

sumnamasme te astu |

raks.a ca no adh ca deva bruhyath


a ca nah

s arma yaccha dvibarha h. k 10.7 k

stuhi s rutam
. gartasadam
. yuva nam
. mrganna

bhmamupahatnumugram |

mrd.a jaritre rudra stava no anyante

asmannivapantu sena h k 10.8 k

parn.o rudrasya hetirvrn.aktu par tves.asya durmatiraghayoh |

ava sthira maghavadbhyastanus.va md.hvastokaya

tanayaya mrd.aya k 10.9 k

md.hus.t.ama s ivatama s ivo nah sumana bhava |

parame vrks.a a yudhannidhaya krttim


. vasa na

a cara pina kam


. bibhradagahi k 10.10 k

vikrida vilohita namaste astu bhagavah |

. hetayo 0nyamasmannivapantu tah k 10.11 k


yaste sahasram

sahasra n.i sahasradha ba huvostava hetayah |

tasams a no bhagavah paracna mukha krdhi k 10.12 k

sahasra n.i sahasraso ye rudra adhi bhumy


a m |

. sahasrayojane 0vadhanva ni tanmasi k 11.1 k


tes.a m

asminmahatyarn.ave 0ntarks.e bhava adh k 11.2 k

nlagrvah s itikan.t.ha h s arva adhah ks.amacarah k 11.3 k

. rudra upasritah k 11.4 k


nlagrvah s itikan.t.ha divam

ara nlagrva vilohitah k 11.5 k


ye vrks.es.u saspinj

anamadhpatayo visikhasah kapardinah k 11.6 k


ye bhut

ye annes.u vividhyanti patres.u pibato janan k 11.7 k

ye patham
. pathiraks.aya ailabrda yavyudhah k 11.8 k

. ah. k 11.9 k
ye trthan pracaranti srkavanto nis.angin

am
. sasca diso rudra vtasthire |
ya etavantasca bhuy

. sahasrayojane 0vadhanva ni tanmasi k 11.10 k


tes.a m

namo rudrebhyo ye pr thivyam


. ye ntarks.e

ye divi yes.a mannam


. vato vars.amis.avastebhyo dasa

pracrdasa daks.in.a dasa pratcrdasodcrdasordhvastebhyo

10

namaste no mrd.ayantu te yam


. dvis.mo yasca no dves.t.i

tam
. vo jambhe dadhami k 11.11 k

tryam
. bakam
. yajamahe sugandhim
. pus.t.ivardhanam |

urvarukamva bandhananmrtyormuks.ya ma 0mrta t k 1 k

yo rudro agnau yo apsu ya os.adhs.u |

yo rudro visva bhuvana 0 0vivesa

tasma rudraya namo astu k 2 k

tamu s.t.uhi yah svis.uh sudhanva yo visvasya ks.ayati bhes.ajasya |

yaks.va mahe saumanasaya rudram


. nabhobhirdevamasuram
.
duvasya k 3 k

ayam
. me hasto bhagavanayam
. me bhagavattarah |

0
. s ivabhmarsanah k 4 k
ayam
. me visvabhes.ajo yam

ye te sahasramayutam
. pas a mrtyo martya ya hantave |

tan yajnasy
a mayaya sarvanava yajamahe |

mrtyave svaha mrtyave svaha k 5 k

om
. namo bhagavate rudraya vis.n.ave mrtyurme pahi |

pran.a nam
. granthirasi rudro ma visa ntakah |

tenannena pyayasva k 6 k

namo rudraya vis.n.ave mrtyurme pahi k


sadas ivom k

k om
. s a ntih s a ntih. s a nth k

k iti s rkrs.n.ayajurvedya taittirya sam


. hitayam
.

caturthakan.d.e pancama
h prapat.hakah k

11

k camakaprasnah. k

agna vis.n.u sajos.asemavardhantu vam


Om
. girah |

dyumnairvajebhiragatam k

vajasca me prasavasca me prayatisca me prastisca me

dhtisca me kratusca me svarasca me s lokasca me

s ravasca me s rutsca me jyotsca me suvasca me

pran.asca me 0panasca me vyanasca me 0susca me

cittam
. ca ma a dhtam
. ca me vakca me manasca me

caks.usca me s rotram
. ca ma ojasca me
. ca me daks.asca me balam

sca me
sahasca ma a yusca me jara ca ma a tma ca me tanu

a ni ca me 0sthan ca me
s arma ca me varma ca me 0ng
. s.i ca me s arran.i ca me k 1 k
paru m

jyais.t.hyam
. ca ma a dhpatyam
. ca me manyusca me

bhamasca me 0masca me 0mbhasca me jema ca me mahima ca me

varima ca me prathima ca me vars.ma ca me draghuya ca me

vrddham
. ca me vrddhsca me satyam
. ca me s raddha ca me

jagacca me dhanam
. ca me vasasca me tvis.sca me krd.a ca me

modasca me jatam
. ca me suktam
. ca me
. ca me janis.yama n.am

. ca me
sukrtam
. ca me vittam
. ca me vedyam
. ca me bhutam

bhavis.yacca me sugam
. ca me supatham
. ca ma

r ddham
. ca ma r ddhsca me

kl.ptam
. ca me kl.ptsca me matisca me sumatisca me k 2 k

0
s am
. ca me mayasca me priyam
. ca me nukamasca me

kamasca me saumanasasca me bhadram


. ca me s reyasca me

vasyasca me yasasca me bhagasca me dravn.am


. ca me

yanta ca me dharta ca me ks.emasca me dhrtsca me

atram
visvam
. ca me mahasca me sam
. vicca me jn
. ca me

sca me sram
sca me prasu
su
. ca me
. ca me layasca ma r tam

0
0
mrtam
. ca me yaks.mam
. ca me na mayacca me jvatusca me

0
0
drghayutvam
. ca me namitram
. ca me bhayam
. ca me sugam
. ca me

. a ca me sudinam
s ayanam
. ca me sus
. ca me k 3 k

12

rta ca me payasca me rasasca me


urkc
a me sun

ghrtam
. ca me madhu ca me sagdhsca me saptisca me

krs.isca me vrs.t.sca me jaitram


. ca ma audbhdyam
. ca me

rayisca me rayasca me pus.t.am


. ca me pus.t.sca me

asca me
vibhu ca me prabhu ca me bahu ca me bhuy

0
. am
. ataram
avas ca me
purn
. ca me purn
. ca me ks.tisca me kuy

0
nnam
. ca me ks.ucca me vrhayasca me yava s ca me mas.a s ca me

a s ca me
tila s ca me mudgas ca me khalva s ca me godhum

0
masura s ca me priyam
. gavasca me n.avasca me

s yamaka s ca me nvara s ca me k 4 k

asma ca me mrttka ca me girayasca me parvatas ca me

sikatas ca me vanaspatayasca me hiran.yam


. ca me
0

yasca me ssam
. ca me
. ca me trapusca me s yamam

0
loham
. ca me gnisca ma a pasca me vrudhasca ma

0
os.adhayasca me krs.t.apacyam
. ca me krs.t.apacyam
. ca me

a kalpantam
gramyas ca me pasava a ran.yas ca yajnen
. ca me
. vittam

. ca me bhut
sca me
vittsca me bhutam

vasu ca me vasatisca me karma ca me s aktsca me


0

rthasca ma emasca ma itsca me gatsca me k 5 k

agnisca ma indrasca me somasca ma indrasca me

savita ca ma indrasca me sarasvat ca ma indrasca me

. a ca ma indrasca me brhaspatsca ma indrasca me


pus

mitrasca ma indrasca me varun.asca ma indrasca me

tvas.t.a ca ma indrasca me dhata ca ma indrasca me

vis.n.usca ma indrasca me 0s vinau ca ma indrasca me

marutasca ma indrasca me visve ca me deva indrasca me

prthiv ca ma indrasca me 0ntarks.am


. ca ma indrasca me

dyausca ma indrasca me disasca ma indrasca me

murdh
a ca ma indrasca me prajapatisca ma indrasca me k 6 k

. s usca me rasmisca me 0da bhyasca me 0dhpatisca ma


am

. s usca me 0ntaryamasca ma aindravayavasca me


upam

maitravarun.asca ma a s vinasca me pratiprasthanasca me

13

s ukrasca me manth ca ma a grayan.asca me vaisvadevasca me

dhruvasca me vaisvanarasca ma r tugrahas ca me

tigrahya s ca ma aindragnasca me vaisvadevasca me

marutvatya s ca me mahendrasca ma a dityasca me

savitrasca me sarasvatasca me paus.n.asca me

patnvatasca me hariyojanasca me k 7 k

idhmasca me barhisca me vedsca me dhis.n.yas ca me

srucasca me camasas ca me grava n.asca me svaravasca ma

uparavas ca me 0dhis.avan.e ca me dron.akalasasca me

rcca ma a dhavanyasca ma
vayavya ni ca me putabh

a gndhram
. ca me grhas ca me sadasca me
. ca me havirdhanam

purod.a s a s ca me pacatas ca me 0vabhrthasca me

svagakarasca me k 8 k

asca me
agnisca me dharmasca me 0rkasca me sury

pran.asca me 0s vamedhasca me prthiv ca me 0dtisca me

ditsca me dyausca me s akvarrangul


ayo disasca me

a kalpantamrkca me sama ca me stomasca me


yajnen

yajusca me dks.a ca me tapasca ma r tusca me vratam


. ca me

a kalpetam k 9 k
horatrayorvrs.t.ya br hadrathantare ca me yajnen

garbha s ca me vatsas ca me tryavsca me tryav ca me

a visca me
dityavat. ca me dityauh ca me panc

av ca me trivatsasca me trivatsa ca me
panc

turyavat. ca me turyauh ca me pas.t.havat. ca me pas.t.hauh ca ma

uks.a ca me vasa ca ma r s.abhasca me vehacca me

0
a me dhenusca ma a yuryajnen
a kalpatam
nad.vanc
.

a kalpatamapano yajnen
a kalpatam
pran.o yajnen
.

a kalpatam
a kalpatam
.
vyano yajnen
. caks.uryajnen

a kalpatam
a kalpatam
s rotram
. yajnen
. mano yajnen
.

a kalpatamatma yajnen
a kalpatam
vagyajnen
.

yajnen
a kalpatam k 10 k
yajno

a ca me sapta ca me
eka ca me tisrasca me panc

14

adasa ca me
nava ca ma eka dasa ca me trayodasa ca me panc

. s atisca me
saptadasa ca me navadasa ca ma ekavim

. s atisca me panc
avim
. s atisca me
trayovim

. s atisca me navavim
. s atisca ma
saptavim

. s acca me trayastrim
. s acca me
ekatrim

catasrasca me 0s.t.au ca me

dvadasa ca me s.od.asa ca me

. s atisca me caturvim
. s atisca me 0s.t.a vim
. s atisca me
vim

. s acca me s.at.trim
. s acca me catvarim
. s acca me
dvatrim

. s acca me 0s.t.a catvarim


. s acca me
catuscatvarim

vajasca prasavasca pijasca kratusca suvasca murdh


a ca

vyasnyascantyayanascantyasca bhauvanasca

bhuvanascadhpatisca k 11 k

rbrhaspatrukthamadan
id.a devahurman
uryajnan
Om

. sis.advisvedevah suktav
acah prthvimatarma
s am

. srmadhu manis.ye madhu janis.ye madhu vaks.yami


ma him

.
madhu vadis.yami madhumatm
. devebhyo vacamudyasam

. en.ya m
s usrus
. manus.yebhyastam
. ma deva avantu

s obhaya pitaro 0numadantu k

s a ntih s a ntih. s a nth k


k Om

k iti s r krs.n.ayajurvedya taittirya sam


. hitayam
.

caturthakan.d.e saptamah prapat.hakah k

Send corrections to Dr. P. P.Narayanaswami at swami@math.mun.ca

15

S-ar putea să vă placă și