Sunteți pe pagina 1din 9

Om Sri MahaaGanapathaye Namah

Om Sri Gurubhyo Namah

Om Rishibhyo Namah

Sri Mahalakshmi Homam


Laghu Paddhati (Short Procedure)
By P.V.R. Narasimha Rao (www.VedicAstrologer.org)
A separate document gives a detailed description of how to perform Sri Mahalakshmi Homam.
This document puts all the mantras given in that document in one place. After one reads the other
document and becomes proficient in the procedure, one can perform the homam by just referring
to this document.
Anujnaa (Permission)
` \/(aSm? h/VyEnRm?saep/s*?, im/< de/v< im?/xey?< nae AStu, A/n/Ura/xan! h/iv;a? v/xRy?Nt>, z/t< jIve?m z/rd>/
svI?ra>,
Aachamanam (sipping water to purify)
` kezvay Svaha,

` naray[ay Svaha,

` maxvay Svaha,

Vighneswara Pooja (worshipping the remover of obstacles)


zua<brxr< iv:[u< zizv[ ctuuRj<, svdn< Xyayet! svR ivaepzaNtye.
Agjann pak gjannmhinRz<, Anekd< t< ana< @kdNt< %paSmhe.
vtu<f mhakay kaeiqsUyRsm, inivR< k me dev svRkayeR;u svRda.
Praanaayaamam (restraining the life force)
` nmae gvte vasudevay,

` nmiZzvay,

` g< g[ptye nm>,

Sankalpam (taking the vow)


` mmaepa smSt irt]yara I prmer ITywRm! I mhalmI sad is(wRm! A* zuidne zumuteR I
mhalmI haemkmR ywazi kir:ye,

Kalasa Suddhi (water purification)


v<
g<ge c ymune cEv gaedavir srSvit,
nmRde isNxu kaveir jle=iSmn! siix< k.
Am&t< vtu
` [e nm>,
` ymay nm>,
` saemay nm>,
` ay nm>,
` iv:[ve nm>,
` #Nay nm>,
Agni Pratishthaapana (fire installation)
` UuRvSsuvraem!
/Vyad?m/i< ih?[aeim /r< y/mra}ae gCDtu irva/h>,
#/hEvayimt?rae ja/tveda de/ve_yae h/Vy< v?htu ja/nn!,
` UuRv/Ssuv/> Svaha,
Aid/te=nu?mNySv, Anu?m/te=nu?mNySv, sr?Sv/te=nu?mNySv, dev siv/t> su?v,
c/Tvair/ z&<ga/yae? ASy/ pada/ e zI/;eR s/hSta?sae A/Sy,
ixa? b/ae v&?;/ae raer?vIit m/hae de/vae mTyaR/ Aaiv?vez,

@/; ih de/v> /idzae nu/ svaR/> pUvaeR? ih ja/t> s %/ geR? A/Nt>,

s iv/jay?man> s jin/:yma?[> Ty/'muoaiStit iv/tae?muo>,


a'muoae dev, he Ae, mmaimuoae v,

Dikpaalaka Pooja (worshipping the rulers of directions)


` #Nay nm>, ` Aye nm>, ` ymay nm>, ` in\Rtye nm>, ` v[ay nm>, ` vayve nm>, `
saemay nm>, ` $zanay nm>, ` [e nm>, ` ze;ay nm>, ` Aye nm>, ` AaTmne nm>,
Poorvaangam (preliminary offerings)
` japtye Svaha, japty #d< n mm,
` #Nay Svaha, #Nayed< n mm,

` Aye Svaha, Ay #d< n mm,


` saemay Svaha, saemayed< n mm,
Aar<&it @tT][pyRNt< mXye s<aivt smSt dae; ayiaw svR ayi< hae:yaim, ` UuRv/Ssuv/>
Svaha, japty #d< n mm,
Quick Homam for Mahaganapathi
` g< g[ptye nm>, Asu?nI te/ pun?r/Smasu/ c]u>/ pun?> a/[im/h nae? deih/ aeg<?, JyaeKp?Zyem/ sUyR?mu/r?Nt/mnu?mte
m&/ya? n> Sv/iSt, ` I mhag[pit a[zyE nm>, A AagCD, Aavaihtae v, Swaiptae v, siihtae
v, siae v, Avk<iQtae v, sId sId,
l< p&iwVyaTmne nm>, gNx< smpRyaim,
h< AakazaTmne nm>, pu:p< smpRyaim,
y< vaYvaTmne nm>, xUp< Aaapyaim,
r< AGNyaTmne nm>, dIp< dzRyaim,

v< Am&taTmne nm>, nEve*< smpRyaim,


s< svaRTmne nm>, svaeRpcaran! smpRyaim,
` g< g[ptye nm> Svaha,

Praana Pratishthaapanaa (invocation of main deity)


ASy I a[itapn m<Sy iv:[u mhera \;y> \GyjuSsamawvaRi[ DNdais I mhalmI devta,
I bIj<, I zi>, @e< kIlk<, I A<gua_ya< nm>, I tjRnI_ya< nm>, @e< mXyma_ya< nm>, I
Anaimka_ya< nm>, I kinika_ya< nm>, @e< krtl krp&a_ya< nm>, I dyay nm>, I izrse Svaha, @e<
izoayE v;q, I kvcay <, I neyay vaE;q, @e< Aay )q, URuvSsuvraeimit idGb<x>,
Xyan< - srisj inlye sraejhSte, xvtma< zuk gNxmaLyzaee, gvit hirve mnae}e, iuvnUitkir
sId m<.

` I I @e< y< r< l< v< z< ;< s< h< < ]<, ` h<s> sae=h< sae=h< h<s>, I mhalMya> a[ #h a[>, jIv #h
iSwt>, sveRiNyai[ va'mnSTvk c]u> ae ijaa[ a[apanVyanaedansmana> #hEvagTy suo< icr< itNtu
Svaha, saiXy< kvRNtu Svaha, Asu?nI te/ pun?r/Smasu/ c]u>/ pun?> a/[im/h nae? deih/ aeg<?, JyaeKp?Zyem/

sUyR?mu/r?Nt/mnu?mte m&/ya? n> Sv/iSt, I I @e<, @e< I I, ` I mhalmI a[zyE nm>, A AagCD,
Aavaihta v, Swaipta v, siihta v, sia v, Avk<iQta v, deiv sId sId, deiv svR
jgayik yavaemavsankm!, tavv< Iitaven mUtaER AaE c siix< k,
Panchopachaara Pooja (worship of god)
l< p&iwVyaiTmkayE nm>, gNx< smpRyaim,
h< AakazaiTmkayE nm>, pu:p< smpRyaim,
y< vaYvaiTmkayE nm>, xUp< Aaapyaim,
r< AGNyaiTmkayE nm>, dIp< dzRyaim,
v< Am&taiTmkayE nm>, nEve*< smpRyaim,
s< svaRiTmkayE nm>, svaeRpcaran! smpRyaim,
Pradhaana Homam (main part)
Svaha
vaE;q

Punah Pooja (worship again)


` I I @e< mhalMyE nm>, nEve*< smpRyaim,
` I I @e< mhalMyE nm>, nIrajn< smpRyaim,
Uttaraangam (vote of thanks)1
` ja?pte/ n Tvde/taNy/Nyae iva? ja/tain/ pir/ ta b?Uv, yTka?maSte ju/mStae? AStu v?y Sya?m/ pt?yae
ryI/[am!, Svaha, japty #d< n mm.
` U> Svaha, Ay #d< n mm.

` uv>/ Svaha, vayv #d< n mm.


` suv>/ Svaha, sUyaRyed< n mm.
yd?Sy/ kmR/[ae=TyrI?irc</ ya/NyU?nim/hak?rm!, Ai/t! iSv?/kian! sv iSv?</ su?t< kraetu/ Svaha, Aye
iSvkt #d< n mm.
` UuRv/Ssuv>/ Svaha, japty #d< n mm.
Ana}at< yda}a?t< y/}Sy i/yte/ imwu?, Ae td?Sy k/Lp/y/ Tv ih veTw? y/wa/twm!, Svaha, Ay #d< n mm.
pu?;s<imtae y/}ae y/}> pu?;s<imt>, Ae td?Sy k/Lp/y/ Tv ih veTw? ywa/twm!, Svaha, Ay #d< n mm.

yTpa?k/a mnsa dI/nd?]a/ n, y/}Sy? m/Nvte? mtaR?s>, Ai/aeta /tu/ivi?ja/nn!, yij?ae de/van! \/tu/zae y?jait/,
Svaha, Ay #d< n mm.

` U> Svaha, Ay #d< n mm.


` uv>/ Svaha, vayv #d< n mm.
` suv>/ Svaha, sUyaRyed< n mm.
AiSmn! haemkmRi[ mXye s<aivt smSt m<laep t<laep iyalaep ilaep alaep inymlaep inalaep

Vylaepaid smSt dae; ayiaw svR ayiait< hae:yaim, ` URuv/Ssuv>/ Svaha, japty #d< n mm.
` I iv:[?ve/ Svaha, iv:[ve prmaTmn #d< n mm.

Skip this and go to the next section to find a shorter procedure for uttaraangam.

` nmae /ay? pzu/pt?ye/ Svaha, ay pzupty #d< n mm.


Uttaraangam shorter version (vote of thanks)
` U> Svaha, Ay #d< n mm.
` uv>/ Svaha, vayv #d< n mm.
` suv>/ Svaha, sUyaRyed< n mm.

` UuRv/Ssuv>/ Svaha, japty #d< n mm.


` I iv:[?ve/ Svaha, iv:[ve prmaTmn #d< n mm.
` nmae /ay? pzu/pt?ye/ Svaha, ay pzupty #d< n mm.
Suddhaanna Bali (sacrifice of pure rice)
` pa;Rde_yae nm>, bil< smpRyaim,
Vasordhaaraa (stream of excellence)
` z< c? me/ my? me i/y< c? me=nuka/m? me/ kam? me saEmn/s? me /< c? me/ ey? me/ vSy? me/ yz? me/ g?
me/ iv?[< c me y/Nta c? me x/taR c? me/ ]em? me/ x&it? me/ iv<? c me/ mh? me s</iv? me/ }a<? c me/ sU? me /sU? me/
sIr<? c me l/y? m\/t< c? me/=m&t<? c me=y/m< c/ me=na?my me jI/vatu? me dI"aRy/uTv< c? me=nim/< c/ me=?y< c
me su/g< c? me/ zy?n< c me sU/;a c? me su/idn<? c me.
Poornaahuti
` pU/[aR/itmu?/ma< ju?haeit, sv/ vE pU [aR/it>, svR?m/evaae?it, Awae? #/y< vE pU [aR/it>, A/Syame/v it?itit,
` pU[R/md>/ pU[R/imd</ pU[aR/TpU[R/mud/Cyte, pU[R/Sy pU[/Rmada/y pU[R/mevaviz/:yte.
` I I @e< mhalMyE pU[aRit< smpRyaim,
` apR[< hivr aaE [a t<, Ev ten gNtVy< kmR smaixna.

Winding Up and Meditation


s/ te? Ae s/imx>? s/ij/a> s \;?ySs/> xam? i/yai[?, s/ haea s/ xaTva? y/j/iNt/s/yaenI/rap&?[Sva "&/t/en/
Svaha, Aye svt #d< n mm.
Aid/te=Nv?m<Swa>, Anu?m/te=Nv?m<Swa>, sr?Sv/te=Nv?m<Swa>, dev? sivt>/ asa?vI>,
Udvaasana (good bye)
ASmade> Imhag[pit< ywaSwan< itapyaim,

ASmaNmUteR Ae I mhalmI ywaSwan< itapyaim,


Ae/ ny? supwa? ra/ye A/Sman! ivain? dev v/yuna?in iv/an!, yu/yaeXy?Smu?ra/[menae/ Uiya<? te/ nm? %i< ivxem,
Aye nm>.
Conclusion
m<hIn< iyahIn< ihIn< tazn, yt< tu mya dev pirpU[ tdStu te.

ayiaNyze;ai[ tp> kmaRTmkain vE, yain te;amze;a[a< I k:[Smr[< pr<. I k:[ k:[ k:[,
kayen vaca mnseiNyEvaR bu(aTmna va kte> Svavat!, kraeim y*t! skl< prSmE naray[ayeit smpRyaim.
Anen idVy m<g haemen gvtI svaRiTmka I mhalmI Iytam!, ` tTst!, svRm! I k:[apR[mStu, `
zaiNt> zaiNt> zaiNt>,

Sri Sooktam
` ihr?{yv[a/ hir?[I su/v[R?rj/t?ja<, c/Na< ih/r{m?yI l/mI jat?vedae m/ Aav?h, Svaha,
ta< m/ Aav?h/ jatvedae l/mImn?pga/imnI, ySya</ ihr?{y< iv/Ndey/< gam</ pu?;an/h<, Svaha,
A//pU/va r?wm/Xya< h/iStnad /baeix?nI, iy<? de/vImup?ye/ ImaR de/vIjuR?;ta<, Svaha,

ka</ sae/iSm/ta< ihr?{ya/kara?ma/a Jvl?NtI t&/a< t/pRy?NtI, p/e/ iSw/ta< p/v?r[a</ taim/haep?ye/ iy<, Svaha,
c/Na< ?a/sa< y/zsa/ Jvl?NtI/ iy<? lae/ke de/vju?amuda/ra<,

ta< p/inI?mI/ zr?[m/h< p?*e=l/mImeR? nZyta</ Tva< v&?[e, Svaha,

Aa/id/Tyv?r[e/ tp/saeix?ja/tae vn/Spit/Stv? v&/]ae=w ib/Lv>,


tSy/ )lain/ tp/sa nu?dNtu ma/yaNt?ra/ya? ba/a A?l/mI>, Svaha,
%pEtu/ ma< de?vs/o> kI/itR/ mi[?na s/h, a///RUtae=iSm? ra+e/=iSmn! kI/itRm&?i< d/datu? me, Svaha,
]uiTp?pa/sam?la< Jye/am?l/mI na?zya/Myh<, AU?it/ms?m&i</ c sva/ in[u?Rd me/ g&hat!, Svaha,
g/Nx/a/ra< ?rax/;a/ in/Typu?a< krI/i;[I, $/rI? svR?Uta/na</ taim/haep?ye/ iy<, Svaha,

mn?s>/ kam/makit< va/c> sTym?zImih, p/z/Una< /pm?Sy miy/ I> ?yta</ yz>/, Svaha,
k/dRme?n ?jaU/ta/ m/iy/ sM?v k/dRm, iy<? va/sy? me k/le ma/tr<? p/mail?nI, Svaha,

Aap>? s&/jNtu? i/Gxa/in/ ic/I/t v?s me/ g&he, in c? de/vI ma/tr</ iy<? va/sy? me k/le, Svaha,
Aa/a pu/:kir?[I pu/i</ su/v/[a he?mma/ilnI, c/Na< ih/r{m?yI l/mI jat?vedae m/ Aav?h, Svaha,
Aa/a y>/ kir?[I y/i</ ip</g/a< p?ma/ilnI, sU/ya ih/r{m?yI l/mI/ jat?vedae m/ Aav?h, Svaha,
ta< m/ Aav?h/ jat?vedae l/mImn?pga/imnI, ySya</ ihr?{y</ U?t/< gavae? da/Syae=an! iv/Ndey/< pu?;an/h<, Svaha,
` m/ha/de/VyE c? iv/he? iv:[up/TNyE c? xImih, tae? lmI> cae/dyat!, Svaha,

Sri Mahalakshmi Ashtottara Sata Naama Stotram


kit< ivkit< iv*a< svRUtihtda<, a< ivUit< suri< nmaim prmaiTmka<, Svaha,
vac< palya< pa< zuic< Svaha< Svxa< suxa<, xNya< ihr{myI lmI inTypua< ivavrI, Svaha,
Aidit< c idit< dIa< vsuxa< vsuxair[I, nmaim kmla< ka<ta< kama< ]Iraeds<va<, Svaha,
Anuhpra< bui< An"a< hirva<, Azaeka< Am&ta< dIa< laekzaekivnaiznI, Svaha,
nmaim xmRinlya< k[a< laekmatr<, piya< phSta< pa]I psu<drI, Svaha,
paeva< pmuoI pnaiya< rma<, pmalaxrI devI pinI pg<ixnI, Svaha,
pu{yg<xa< susa< sadaimuoI a<, nmaim c<vdna< c<a< c<shaedrI, Svaha,
ctuuRja< c<pa< #<idra< #<zItla<, AaadjnnI pui< izva< izvkrI stI, Svaha,
ivmla< ivjnnI pui< dairnaiznI, Iitpu:kir[I za<ta< zumaLya<bra< iy<, Svaha,
aSkrI ibLvinlya< vraraeha< yziSvnI, vsu<xra< %dara<ga< hir[I hemmailnI, Svaha,
xnxaNykrI isi< E[saEMya< zuda<, n&pveZmgtan<da< vrlmI vsuda<, Svaha,

zua< ihr{yakara< smutnya< jya<, nmaim m<ga< devI iv:[uv]>SwliSwta<, Svaha,

iv:[upI sa]I naray[ smaita<, dairXv<isnI devI svaeRpvvair[I, Svaha,


nvga mhakaI iv:[uizvaiTmka<, ikal}ans<pa< nmaim uvnerI, Svaha,

Sri Mahalakshmi Ashtakam


nmSte=Stu mhamaye IpIQe surpUijte, z<ocgdahSte mhalim nmae=Stute. Svaha,
nmSte gfaFe faelasury<kir, svRpaphre deiv mhalim nmae=Stute. Svaha,
svR}e svRvrde svRy<kir, svR>ohre deiv mhalim nmae=Stute. Svaha,
isibuide deiv uimuidaiyin, m<mUtRe mhadeiv mhalim nmae=Stute. Svaha,

Aa*<trihte deiv Aaidzi mheir, yaeg}e yaegs<Ute mhalim nmae=Stute. Svaha,


SwUlsUmmharaEe mhazi mhaedre, mhapaphre deiv mhalim nmae=Stute. Svaha,
pasniSwte deiv prSvipi[, prmeiz jgNmat> mhalim nmae=Stute. Svaha,
eta<brxre deiv nanal<karUi;te, jgiTSwte jgNmat> mhalim nmae=Stute. Svaha,

S-ar putea să vă placă și