Sunteți pe pagina 1din 2

Page 1

% Text title : kRityApaharaNasUktam bagalAmukhIsUkta


% File name : kRityApaharaNabagalAmukhIsUkta.itx
% Location : doc\_veda
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : NA
% Latest update : November 24, 2015
% Send corrections to : sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
\documentstyle[11pt,multicol,itrans]{article}
#include=ijag.inc
#endwordvowel=.h
\portraitwide
\parindent=100pt
\let\usedvng=\Largedvng % for 1 column
\pagenumbering{itrans}
\def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}}
\def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule}
\def\endtitles{\medskip\obeyspaceslines}
%%
\begin{document}
\engtitle{.. Krityaapariharanasuktam or Bagalamukhisuktam ..}##
\itxtitle{.. कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं च ..}##\endtitles ##
\section{.. कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं च ..}

31 अथर्ववेदान्तर्गतं एकत्रिंशं सूक्तम्


ऋषिः शुक्रः ॥ देवता कृत्याप्रतिहरणम् अथवा कृत्यादूषण ॥
छन्दः 1\-10 अनुष्टुप्\, 11 बृहतीगर्भाऽनुष्टुप्\, 12 पथ्याबृहती ॥

यां ते\' च\`क्रुरा\`मे पात्रे\` यां च\`क्रुर्मि\`श्रधा\'न्ये ।


A\`मे मां\`से कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 1॥
यां ते\' च\`क्रुः कृ\'क\`वाका\'व\`जे वा\` यां कु\'री\`रिणि\' |
अव्यां\' ते\' कृत्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 2॥
यां ते\' च\`क्रुरेक\'शफे पशू\`नामुभ\`याद\'ति ।
ग\`र्द\`भे कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 3॥
यां ते\' च\`क्रुर\'मू\`लायां\' वल\`गं वा\' नरा\`च्याम् ।
क्षेत्रे\' ते\' कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 4॥
यां ते\' च\`क्रुर्गार्ह\'पत्ये पूर्वा\`ग्नावु\`त दु\`श्चित\'H ।
शाला\'यां कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 5॥
यां ते\' च\`क्रुः स\`भायां\` यां च\`क्रुर\'धि\`देव\'ने ।
a\`क्षेषु\' कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 6॥
यां ते\' च\`क्रुः सेना\'यां\` यां च\`क्रुरि\'ष्वायु\`धे ।
दु\`न्दु\`भौ कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 7॥
यां ते\' कृ\`त्यां कूपे\'.अवद\`धुः श्म\'शा\`ने वा\' निच\`ख्नुः ।
सद्म\'नि कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 8॥
यां ते\' च\`क्रुः पु\'रुषा\`स्थे a\`ग्नौ सङ्क\'सुके च\` याम् ।
म्रो\`कं नि\'र्दा\`हं क्र\`व्यादं\` पुनः\` प्रति\' हरामि\` ताम् ॥ 9॥
अप\'थे\`ना ज\'भारैणां\` तां प\`थेतः प्र हि\'ण्मसि ।
अधी\'रो मर्या\`धीरे\'भ्य\`H सं ज\'भा\`राचि\'त्त्या ॥ 10॥
यश्च\`कार\` न श\`शाक\` कर्तुं\' श\`श्रे पाद\'म\`ङ्गुरि\'m ।
च\`कार\' भ\`द्रम\`स्मभ्य\'मभ\`गो भग\'वद्भ्यः ॥ 11॥
कृ\`त्या\`कृतं\' वल\`गिनं\' मू\`लिनं\' शपथे\`य्यम् ।
इन्द्र\`स्तं ह\'न्तु मह\`ता व\`धेना\`ग्निर्वि\'ध्यत्व\`स्तया\' ॥ 12॥
इत्द्वा
अश्ः
प्रआ
T
ह्कः
|itpa~
nchm
aM
\medskip\hrule\medskip
kA
N
D
am
|
स्वररहितं कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम्

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।


आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 1॥
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।
अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 2॥
यां ते चक्रुरेकशफे पशूनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 3॥
यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 4॥
यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।
शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 5॥
Page 2 of 2

यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।


अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 6॥
यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 7॥
यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।
सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 8॥
यां ते चक्रुः पुरुषास्थे अग्नौ सङ्कसुके च याम् ।
म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥ 9॥
अपथेना जभारैणां तां पथेतः प्र हिण्मसि ।
अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥ 10॥
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥ 11॥
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥ 12॥

इति द्वादशः प्रपाठकः ॥ इति पञ्चमं काण्डम् ॥

इति कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् ।


##
NA
Atharvaveda 5.31
Hindi
http://literature.awgp.org/hindibook/vedPuran Darshan/atharvaved/athaveda1b.34
English translation Griffiths
http://www.sacred-texts.com/hin/av/av05031.htm

This is also known as kRityaanAshaka shrIbagalA sUktam

\medskip\hrule\obeylines

Please send corrections to sanskrit@cheerful.com


Last updated \today
http://sanskritdocuments.org

\end{document}

http://sanskritdocuments.org/doc_veda/kRityApaharaNabagalAmukhIsUkta.itx 31/05/2017

S-ar putea să vă placă și