Sunteți pe pagina 1din 14

AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd

sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya

AmaRtvaaNaI
ÈÈ EaI rama samaqa- ÈÈ

EaIba`*macaOtnya (gaaoMdvalaokr)
maharaja
jayaacaa janaIM janma naamaaqa- Jaalaa
È
jayaanaoM sada vaasa naamaaMt kolaa ÈÈ
jayaacyaa mau#aIM sava-da naamakIit- È
namaskar %yaa ba`*macaOtnyamaUit- ÈÈ

AaoLK
ekda ekanao EaImaharajaaMnaa “naama
Evaasaavar Gyaavao ka?” Asaa p`Sna kolaa.
%yaavar EaI caTkna\ mhNaalao, “naamaacaa
Evaasaapoxaa p`omaaSaI saMbaMQa ksaa
vaaZola ho pahavao. p`omaanao naama
Gaotlyaanao jao samaaQaana imaLola, to
Evaasaat GaoNyaanao imaLNaar naahI. naama
Gaotanaa [tr kSaakDohI laxa do} nayao.”

EaImaharajaaMcao saaMgaNao KraoKr


AitSaya saaopo, AaSayagaBa- va
AmaRtibaMdUMcaa vaYaa-va vhavaa Asao
Asato. %yaat Ìi~matocaa lavalaoSahI
nasalyaanao %yaacao caTkna\ Aaklana haoto.
gahna ikMvaa $xa ASaa vaodantaMcaI
p`maoyao to [t@yaa saaoPyaa va rMjak
||EaI rama jaya rama jaya jaya rama|| 1
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
pQdtInao saaMgat kI, %yaaMcyaa p`%yaok
Sabdat jaIvanaacaI KrIKurI AnauBaUtI Ba$na
raihlyaasaarKI vaaTto. ]dahrNaaqa-,
“jaga kaya mhNaola mhNaUna vaagaNao
yaacao naava p`pMca, tr BagavaMt kaya
mhNaola mhNaUna vaagaNao yaacao naava
prmaaqa-”.
“fLacaI Apoxaa zovaUna ÌtI krNao yaacao
naava kma-, tr fLacaI Apoxaa saaoDUna kma-
krNao yaacao naava kt-vya”.
“jaao kQaI cauktao AaiNa kQaI baraobar
yaotao tao saaQak, va jyaacaI dRYTI rama$p
JaalaI tao gau$”.
“jyaacao hvaopNa jaast tao garIba, va jyaacao
hvaopNa kmaI tao EaImaMt”.
“prmaoEvaracaI AavaD mhNajao Ba@tI, tr
ivaYayaaMcaI AavaD mhNajao p`pMca”.
ASaa Anaok p`BaavaI va icarMtnaacaa
spSa- Jaalaolyaa vaa@saumanaaMcaI ]QaLNa
%yaaMcyaa ina$pNaat Anaok izkaNaI
ivaKurlaolaI idsaUna yaoto, AaiNa mhNaUnaca
%yaaMcao Sabd eoktanaa AapNa
jaIvanarsaanao rsarsalaolao kahItrI AnauBavaIt
Aahaot Asao vaaTto. BagavaMt haca
%yaaMcyaa vaaNaIcaa AaQaar AsalyaamauLo
%yaaMcao baaolaNao ica<avaoQak, tk-SauQd,
va manaavar ivaSaoYa pirNaamakark haoto.
%yaaMcaI sahja baaolalaolaI vaa@yao
prmaaqaa-caI saU~oca banat, ho var
idlaolyaa ]dahrNaaMva$na idsaUna yao[-la.
hsatKoLt, p`apMicak gaPpagaaoYTI krIt
prmaaqaa-caI t<vao samajaavaUna doNyaacaI
EaImaharajaaMcaI hataoTI ivalaxaNa haotI.

||EaI rama jaya rama jaya jaya rama|| 2


||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
Pa`pMcaatIla AgadI CaoTyaa CaoTyaa
p`saMgaaMtUna %yaaMcyaa ]da<a
ivacaaraMcaI AmaRtvaaNaI manaalaa ekdma ]
cca sqaanaI nao}na isqar krto.

ASaa p`karo, p`Snaao<arIcaa saaja


caZvalaolaI %yaaMcaI AitSaya p`BaavaI va
ittkIca manaaoharI vaaTNaarI AmaRtvaaNaI
sava- p`karcyaa vaacakaMcaI parmaaiqa-k
tRYNaa SaMat k$na %yaaMnaa yaaogya to
maaga-dSa-na k$ Sakola Asaa ivaEvaasa
vaaTtao. EaImaharaja naohmaI mhNaayacao kI,
SaMka yaa ivaWanaaMnaaca jaast Asatat va
%yaa AgadI icavaT Asatat, jaata jaat naahIt.
mhNaUna saamaanya maaNasaanao SaMka
yaot AsaUnahI naamasmarNaat KMD pDU do}
nayao. kalaaMtranao hoca naama SaMkaMcao
pUNa- inarsana k$na naamaacao p`oma
vaaZivato. maaNasaalaa SaMka Anaok
p`karcyaa Asatat, jaSaa :

1. naamaanao p`arbQaacao Baaoga TaLta


yaotat ka? ikMvaa naamaacaa
p`arbQaaSaI kaya saMbaMQa Aaho?
2. naamasmarNa krtanaa manaat KUp
ivacaar yaotat, %yaakirta kaya kravao?
3. AMtkaLI mauKat naama yaoNyaasaazI
kaya kravao?
4. naama Gaotanaa BagavaMtakDo laxa
nasalao, tr %yaa naamaacaa ]pyaaoga
haotao ka?
5. naamaacaa AnauBava kaoNata?
6. Anauga`h GaoNao mhNajao kaya?
7. mhatarpNaI prmaaqa- ksaa saaQaavaa?
||EaI rama jaya rama jaya jaya rama|| 3
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
8. prmaaqa- iktI saaQalaa ho ksao
AaoLKavao?
9. AnausaMQaana zovaNao mhNajao kaya?
10. p`pMcaatIla kaLjaI kSaI kmaI hao[-la?
11. BagavaMtacaI Ìpa mhNajao kaya?
12. maanasapUjaa mhNajao kaya? tI kSaI
kravaI?

yaa sava- var idlaolyaa p`SnaaMcaI ]<aro


yaa ga`Mqaat Aaplyaalaa Kicat saapDtIla.
ha p`Snaao<araMcaa saMga`h mhNajao ek
parmaaiqa-k Kijanaaca mhNaayalaa
paihjao. Da^. manaaohr p`Baakr vaTI-kr
yaaMnaI AitSaya maohnat Gao}na ha
Kijanaa Aaplyaasaar#yaa sava-saamaanya
janaaMsaazI Kulaa k$na idlaa Aaho. yaa
Kijanyaat Anaok maaOlyavaana icajaa
Aahot va %yaa sava- EaImaharajaaMnaI
svat: parKUna va AnauBava Gao}na
AaplyaasaazI jatna k$na zovalyaa Aahot.
namaunyaadaKla saaMgaayacao Jaalyaasa
puZIlap`maaNao saaMgata yaotIla :

1. saMt AaoLKNyaacaI AgadI saaopI


KUNa mhNajao jyaacyaa sahvaasaat
Aaplao mana samaaQaana pavato va
AkarNa manaalaa p`saÙata yaoto tao
saMt Asalaa paihjao.
2. stao~ mhNaNao mhNajao p~anao
BagavaMtacaI BaoT GaoNyaasaarKo
AahoÊ tr naama GaoNao ho
BagavaMtalaa p`%yaxa
BaoTNyaasaarKo Aaho.

||EaI rama jaya rama jaya jaya rama|| 4


||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
3. naaqaaMsaarKo p`apMicak saMt
p`pMcaat gauMtlaolao idsatatÊ tr
saamaanya maaNaUsa p`pMcaat
gauMtlaolaa Asatao ica@kUcaI baI
fL faoDlao kI inalao-p baahor pDtoÊ
tsao p`apMicak saMt p`pMcaat
inalao-ppNao rahtaoÊ tao p`pMcaat
idsataoÊ pNa Kra nasatao.
AaMbyaacaI kaoya iktIhI ipLlaI trI
itlaa rsaacaa AMSa rahtaocaÊ tsaa
p`apMicak maaNaUsa kaozotrI
qaaoDa gauMtUna rahtaoca.
4. naamaavaacaUna caOna pDonaasao
Jaalao kI p`omaacaa ]gama Jaalaa
Asao samajaavao.
5. naamasmarNaalaa basatao tovha
manaat p`apMicak ivacaaraMcao
kahUr maajato. P`aapMicak gaaoYTI
krIt Asatanaa naamaacao kahUr
maajaU laagaolaÊ tovha samajaavao
kI Aaplao BagavaMtakDo
paocaNyaacao AMtr qaaoDo raihlao
Aaho,.
6. BagavaMtacyaa Aist%vaacaI jaaNaIva
AKMDpNao iTkivaNao hoca savaao-
<ama saaQana AahoÊ va to
naamasmarNaacyaa yaaogaanao
sahjaI isaQd hao} Sakto.

EaImaharajaaMcaI AmaRtmaya vaaNaI


p`Snaao<aracyaa $pat doNyaacaa yaa
ga`Mqaat p`ya%na kolaolaa Aaho.
EaIMcyaasaMbaMQaI Aatapya-Mt
p`kaiSat Jaalaolyaa Anaok ga`MqaaMcao
||EaI rama jaya rama jaya jaya rama|| 5
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
icaMtna va pirSaIlana Da^. vaTI-kr
yaaMnaI kolao AsaUna %yaa
AaQaarava$naca saamaanya
maaNasaaMcyaa p`SnaaMnaa ikMvaa
SaMkaMnaa EaIMnaI idlaolaI maaima-k
va samap-k ]<aro ga`Miqat kolaI Aahot.
%yaamauLo hI p`Snaao<arI AitSaya
manaaovaoQak va rMjak JaalaolaI Aaho.
ivaVaqyaa-Mkirta eKaVa ivaYayaacaI
qaaoD@yaat tyaar kolaolaI ]pyau@t va
sauTsauTIt maaga-diSa-ka AsaavaIÊ
ikMvaa maagaIla Anaok vaYaa-Mcao
prIxaot ivacaarlaolao p`Sna va
%yaaMnaa vyavaisqatpNao idlaolaI
sayaui@tk ]<aro eki~t k$na jaSaI ]
pyau@t puistka tyaar kravaIÊ
%yaap`maaNao maaNasaacyaa jaIvanaat
satt ]dBavaNaaáyaa p`SnaaMcao va
SaMkaMcao AitSaya saaoPyaa va capKL
BaaYaot EaIMnaI kolaolao inarsana Anaok
p`vacanaatUna vya@t Jaalaolao Aaho.
%yaaMcaI p`Snaao<arIcyaa $panao
maaMDNaI krNyaacaa p`ya%na yaa
ga`Mqaat Da^. vaTI-kr yaaMnaI ]<ama
p`karo kolaa Aaho.

Ahmadabaadcao Da^. manaaohr


p`Baakr vaTI-kr ho vaOVkSaas~atIla Kasa
tj& mhNaUna p`isaQd Aahot.
lahanapNaapasaUna %yaaMcaa
prmaaqaa-kDo kla AsaUna
EaImaharajaaMvar %yaaMcaI inataMt
EaQda Aaho. Aa[-vaiDlaaMkDUna
%yaaMnaa EaIMcyaa p`omaacaa vaarsaa
||EaI rama jaya rama jaya jaya rama|| 6
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
laaBalaa Aaho. Aaplao kt-vyakma- caaoK
paar paaDUna ]rlaolaa sava- vaoL to
naamasmarNaat GaalaivaNyaacaa p`ya
%na krtatÊ evaZo ilaihlao mhNajao puro.

Da^. vaTI-kr yaaMnaI


EaImaharajaaMcyaa yaa AmaRtvaaNaIcaa
kuMBa Ba$na AaplyaapuZo zovalaa Aaho.
%yaamaQaIla jaIvanagaMgaa AKMD
vaahNaarI Aaho. itcao inayaimatpNao
saovana k$na p`%yaokanao
naamaamaRtacaa pUNa- Aasvaad
Gyaavaa va Aaplao jaIvana saaqa-kI
laavaavao.

EaImaharajaaMcyaa Ìponao yaa


AmaRtvaaNaIt mana sadOva rMgaUna
jaavaaoÊ ASaI nama` Baavanaonao
p`aqa-naa krtao.

gaaoivaMd saItarama gaaoKlao

AnauËmaiNaka

1. svat:ivaYayaI ³p`Sna 1 to
64´ 1
2. gau$iSaYya ³p`Sna 1 to 27´
29
3. Anauga`h ³p`Sna 1 to 9´
39
4. p`pMca ³p`Sna 1 to 83´
46

||EaI rama jaya rama jaya jaya rama|| 7


||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
5. prmaaqa- ³p`Sna 1 to 80´
77
6. sauKdu:KsamaaQaana ³p`Sna 1 to
31´ 115
7. saMt ³p`Sna 1 to 25´
129
8. naamasmarNa ³p`Sna 1 to
81´ 139
9. Bajana ³p`Sna 1 to 7´
174
10. maanasapUjaa ³p`Sna 1 to
5´ 177
11. maMidrÊ ]%sava ³p`Sna 1 to
32´ 181
sMadBa-

ÈÈ EaIrama ÈÈ

svat:ivaYayaI
||EaI rama jaya rama jaya jaya rama|| 8
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
p`Sna 1 to 64

p`.1 AapNa svat:laa kaoNa samajataÆ


laaokaMnaa kaya ]pdoSa krtaÆ

tumhI jao jao maI Aaho Asao


samajata to maI naahI. tumacyaa klpnaa
saMptat toqao maI Aaho. pNa Aaja
tumacyaa AanaMdat maI Aaho. AanaMd
mhNajao samaaQaana.

EaIramaacaa maI ek hInaÊ dIna va


A&anaI dasa Aaho.maI laaokaMnaa ]
pdoSa krIt naahI. AapNa hao}na
%yaaMnaa kQaI baaolaavaIt naahI. jao
maaJyaakDo yaotat va p`Sna ivacaartat
%yaaMnaa maI f@t ‘ramaacao naava
AKMD Gyaa’ Asao saaMgatao.

p`.2 AapNa vyavasaaya kaya krtaÆ

maI ramaacao AKMD naamasmarNa


krtao.

p`.3 maharajaÊ Aaplao lahanapNa ksao


gaolaoÆ

AgadI lahanapNaapaasaUna
maaJyaavar naamaacao saMrxaNaC~
haoto. malaa naama GaoNyaasa kaoNaI
saaMigatlao naahI. naama baraobar
Gao}naca maI Aalaao. AajaaobaaMcao
maaJyaavar ivaSaoYa p`oma haoto. pNa
malaa maa~ eka naamaaiSavaaya kahIhI
||EaI rama jaya rama jaya jaya rama|| 9
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
AavaDt navhto va AajahI AavaDt naahI.
maI kaya kravaoÊ yaaba_la malaa AatUna
naamaca maaga-dSa-na krI.
naamaakDUna saUcanaa AalaI
mhNaUnaca maI Gar saaoDlao.

lahanapNaapasaUna naamaacaI Ìpa


maaJyaavar haotI. malaa vaaTayacao kI
naama hoca sa%ya va caaMgalao Aaho.
naama sava- sadgauNaaMcao BaaMDar
AsaUna toca Aaplao Kro Qana Aaho. maI
jaoqao jaayacaao toqao naama baraobar
Gao}na jaayacaao. %yaamauLo kaoNata
maaNaUsa kaoNa%yaa BaUimakovar
Aaho to malaa AapaoAap kLayacao.
naamaacyaa ÌpomauLo maaJaI %yaa
vaoLI ASaI Avasqaa haotI kIÊ
jyaacyaajavaL jaI ivaVa Asao tI %yaanao
malaa AapNahUna VavaI. pNa %yaa
ivaVonao maaJao samaaQaana haot
nasao AaiNa maI puZo inaGaUna
jaayacaao. %yaamauLo hzyaaogaÊ
maM~tM~p`yaaoga [%yaadI ivaVa
maaJyaapaSaI Aahot. Aqaa-t\
naamaapuZo %yaa saaáyaa if@yaa pDtat.

p`.4 maharajaÊ AaplaI Aa[- Aaplyaalaa


kaoNa%yaa naavaanao hak maarIt
haotIÆ

Aa[- ho dOvat Aaho yaat SaMka


naahI. Aa[-var jyaacao p`oma naahI
%yaacao BagavaMtavarhI p`oma naahI.
tumacyaa p`Snaacao ]<ar maI ksao do}Æ
||EaI rama jaya rama jaya jaya rama|| 10
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
jyaacaI dohbauQdI naahISaI JaalaI
%yaacaI Aa[-caI jaaNaIva kmaI haoto.
sagaLyaacaa ivasar pDlyaavar savaa-
McaI AazvaNa krNao kzINa jaato. ksao
saaMgaU tumhalaaÆ saMt haoNao ho
ijatko AvaGaD Aaho ittko dohbauQdIt
yaoNao malaa AvaGaD Aaho.
BagavaMtacaa Avatar jarI JaalaaÊ tao
AyaaoinasaMBava jarI AsalaaÊ trI Aa[-
%yaalaa Aaplyaa maulaap`maaNaoca
paht AsaNaar. maaJyaa lahanapNaI
TaopNanaavaanao hak maarNyaacaI pQdt
navhtI. tovha naavaanaoca ikMvaa
%yaacyaa ApBa`MSaanaoca Aa[- hak
maarIt AsaNaar.

p`.5 maharajaÊ AapNa Aaplyaa Aa[-


ba_la kahI saaMgaaÆ

AapNa AaMbaa Kallyaavar tao


AaMbyaacyaaca JaaDalaa Aalaolaa AahoÊ
baaBaLIcyaa JaaDalaa tao na@kI Aalaolaa
nasaNaarÊ ho AapNa samajatao. tsaoca
[qao samajaavao.

p`.6 tumhalaa jaovaNaat kaya


AavaDtoÆ

BaakrI va itKT AamaTI malaa


AavaDto. %yaathI iSaLI BaakrI malaa
||EaI rama jaya rama jaya jaya rama|| 11
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
AitSaya AavaDto. tsaoca dhI ha maaJaa
AavaDta pdaqa- Aaho.

p`.7 tumhI kaoNakaoNatI saaQanao


kolaIÆ

Aajapya-Mt maI ekca saaQana


kolao. kuNaacao mana duKvalao naahI
AaiNa eka naamaavaacaUna dusaáyaa
kSaacaIhI AazvaNa zovalaI naahI.
maaJyaa gau$MnaI malaa naamaca idlao.
%yaa naamaaiSavaaya maI dusaro
saaQana kolao naahI.

tumhI malaa ]pinaYadamaQaIla


saaMgaa mhTlao tr ksao saaMgaUÆ
jyaanao jao kolao toca tao saaMgaNaar.
ek gau$Aa&apalana yaaiSavaaya dusaro
kahIca maI kolao naahI.

p`.8 maharajaÊ Aaplyaa gau$MivaYayaI


kahI saaMgaala kaÆ

EaItukamaa[- maaJao gau$. maI


%yaaMnaa pUNa- SarNa gaolaao. maaJaa
maI ]rlaao naahI. to ivalaxaNa AiQakarI
haoto. %yaaMcyaapaSaI
AnanyatoiSavaaya dusara maaga-
navhta. Jyaalaa maIpNaacao qaaoDotrI
vaaro AahoÊ %yaacao %yaaMcyaapaSaI
jauLayacao naahI. [tr sa%pu$Ya ‘tU kaya
kolao Aahosa’ Asao ivacaartIlaÊ
saaQanaaMcaI saamaga`I pahtIlaÊ pNa
EaItukamaa[- ‘tU kaya kolao Aahosa’ to
||EaI rama jaya rama jaya jaya rama|| 12
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
pahNaar naahIt. jaao bara haoNaar naahI
ASaa raogyaalaa bara krtao tao Da^@Tr
Kra. %yaacap`maaNao AgadI
ivaYayaatlyaa maaNasaalaa baahor
kaZNyaacaa %yaaMnaa AiQakar haota.
%yaaMcyaajavaL jaa}na nausato ‘maI
SarNa Aaho’ Asao mhTlao trI puro haoto.
baaho$na %yaaMcaI vaRi<a jara ]ga`
haotIÊ mhNaUna %yaaMcyaajavaL AaQaI
kaoNaI jaat nasao. %yaaMnaa kaoNatohI
$p Gaota yaot Asao. hI ek isaQdI Aaho.
yaalaa mah<va naahI. to dusaáyaacaI
samaaQaI laavaU Sakt haoto. jyaanao
Aaplyaa manaalaa samaaQaI laavalaIÊ
tao dusaáyaacaI manaalaa sahja
samaaQaI laavaU Saktao. Aajapya-Mt maI
%yaaMcaImaaJyaa gau$McaIAa&a kQaI
maaoDlaI naahI. malaa jao paaihjao
haoto to sava- eko izkaNaIÊ EaItukamaa[-
cyaa izkaNaIÊ malaa imaLalao. malaa
inagau-Naacaa saaxaa%karÊ
sagauNaacao AlaaoT p`oma AaiNa
AKMDnaama ek~ hvao haoto. to
%yaaMcyaapaSaI imaLalao.EaItukamaa[-
far qaaor haotoÊ to AitSaya qaaor haoto.
p`%yaxa prmaa%masva$pca haoto to.
%yaaMnaI Aaplyaa hyaatIt KUp
laaokaMnaa prmaaqa-maagaa-var
Gaatlao. maaJao sava- kaaya- ho
%yaaMcyaaca Ìpocao fL Aaho.
maaJyaavar %yaaMcao ivalaxaNa p`oma
haoto. raoja ra~I to malaa kuSaIt Gao}na
inajat. gau$Mcyaa AMqa$Naalaa paya
laagaU nayaot mhNaUna maI to KalaI
||EaI rama jaya rama jaya jaya rama|| 13
||EaI rama samaqa-||
AnaMtkaoTI ba`*maaMDkaoTInaayak rajaaiQaraja saiccadanaMd
sadgau$
EaIba`*macaOtnya gaaoMdvalaokr maharajakI jaya
saaoDI. %yaamauLo malaa na} maihnao
Jaaop imaLalaI naahI. idvasa sagaLa
%yaaMcyaa samaagamao jaayacaa.
%yaaMcyaa caoháyaava$na %yaaMcyaa
manaat kaya Aaho to kLt nasao. pNa
%yaaMnaa kQaIca saaoDU nayao Asao
vaaTo. maaJyaa gau$prMprotIla p`%yaok
prmaaoccapdalaa paocalaolaa haotaÊ
saaxaa%karI haota. maaJyaa gau$MnaI
malaa jaga rama$p baGaayalaa
saaMigatlao. to tsao maI baiGatlaoÊ
AaiNa malaa samaaQaana Jaalao.

||EaI rama jaya rama jaya jaya rama|| 14


||EaI rama samaqa-||

S-ar putea să vă placă și