Sunteți pe pagina 1din 2

Nārāyaṇa

Upaṇiṣad

oṁ
sa̱ h a nā̍ v avatu |
sa̱ h a nau̍ bhunaktu |
sa̱ h a vī ṟ ya̍ ṃ karavāvahai |
te̱ j a̱ s vi nā̱ v adhī t̍ am astu̱ mā vı d̍ viṣ ā̱ v ahaı ̎ |
oṁ śānti ḥ̲ śānti ḥ̲ śāntı ḥ̍

atha puruṣo ha vai nārāyaṇo 'kāmayata prajāḥ sṛ̍j e ye̱ t i |
nā̱ r ā̱ y a̱ ṇ āt prā̍ ṇ o jā̱ y ate | manaḥ sarvendrı y̍ āṇi ̱ ca |
khaṁ vāyur jyotir āpaḥ pṛthivī viśva̍ s ya dhā̱ r iṇī |
nā̱ r ā̱ y a̱ ṇ ād bra̍ h ma jā̱ y ate |
nā̱ r ā̱ y a̱ ṇ ād ru̍ d ro jā̱ y ate |
nā̱ r ā̱ y a̱ ṇ ād ı n̍ dro jā̱ y ate |
nā̱ r ā̱ y a̱ ṇ āt prajāpatayaḥ pra̍ j āya̱ n te |
nā̱ r ā̱ y a̱ ṇ ād dvādaśādityā rudrā vasavas sarvāṇi ca cha̍ n dā(g̱ ) ṁsi |
nā̱ r ā̱ y a̱ ṇ ād eva samu̍ t -padya̱ n te |
nā̱ r ā̱ y a̱ ṇ e pra̍ v arta̱ n te |
nā̱ r ā̱ y a̱ ṇ e pra̍ l īya̱ n te ||
etad ṛg veda śiro 'dhite || 1 ||

oṁ | atha nityo nā̍ r āya̱ ṇ aḥ |
bra̱ h mā nā̍ r āya̱ ṇ aḥ |
śi v̱ aś ca̍ nārāya̱ ṇ aḥ |
śa̱ k raś ca̍ nārāya̱ ṇ aḥ |
dyā̱ v ā pṛthivyau ca̍ nārāya̱ ṇ aḥ |
kā̱ l aś ca̍ nārāya̱ ṇ aḥ |
di ś̱ aś ca̍ nārāya̱ ṇ aḥ |
vi ḏ i ś̱ aś ca̍ nārāya̱ ṇ aḥ |
ū̱ r dhvaś ca̍ nārāya̱ ṇ aḥ |
a̱ d haś ca̍ nārāya̱ ṇ aḥ |
a̱ n tar bahiś ca̍ nārāya̱ ṇ aḥ |
nārāyaṇa eveda̍ ( g)ṁ sa̱ r vam |
yad bhū̱ t aṁ yac-ca̱ bhavyam̎ |
niṣkalo nirañjano nirvikalpo nirākhyāta śuddho deva eko̍ nārāya̱ ṇ aḥ |
na dvi ṯ īyo̎ 'sti ̱ kaścı t̍ |
ya e̍ v aṁ ve̱ d a | sa viṣṇureva bhavati sa viṣṇure̍ v a bha̱ v ati |
etad yajur veda śiro'dhīte || 2 ||
oṁ itya̍ g re vyā̱ h aret |
nama ı t̍ i pa̱ ś cāt |
nā̱ r ā̱ y a̱ ṇ āyety-u̍ p ari ṣ̱ ṭāt |
oṁ ı t̍ yekā̱ k ṣaram |
nama itı ̍ dve a̱ k ṣare |
nā̱ r ā̱ y a̱ ṇ āyeti pañcā̎ k ṣarā̱ ṇ i |
etad vai nārāyaṇasyā 'ṣṭākṣa̍ r aṁ pa̱ d am |
yo ha vai nārāyaṇasyā 'ṣṭākṣaraṁ pada̍ m adhye̱ t i |
anapabruvas sarvam ā̍ y ur e̱ t i |
vindate prā̍ j āpa̱ t ya̱ ( g̱ ) ṁ rāyas poṣa̍ ṁ gaupa̱ t yam |
tato 'mṛtatvam aśnute tato 'mṛtatvam aśnu̍ t a i ṯ i |
ya e̍ v aṁ ve̱ d a | etat sāma veda śiro 'dhīte || 3 ||

pratyag ānandaṁ brahma puruṣaṁ praṇava̍ svarū̱ p aṁ |
akāra ukāra makā̍ r a i ṯ i |
tān ekadhā samabharat tad-eta̍ d oṁ i ṯ i |
yam uktvā̍ mucya̍ t e yo̱ g ī ̱ ja̱ n ma saṁsā̍ r a ba̱ n dhanāt |
oṁ namo nārāyaṇāyeti ma̍ n tropā̱ s akaḥ |
vaikuṇṭha bhuvana loka̍ ṁ gami ṣ̱ yati |
tad idaṁ paraṁ puṇḍarīkaṁ vı j̍ ñāna̱ - ghanam |
tasmāt tad idā̍ v an mā̱ t ram |
brahmaṇyo deva̍ k ī pu̱ t ro̱ brahmaṇyo ma̍ d husū̱ d an-oṁ |
sarva bhūtastham eka̍ ṁ nārā̱ y aṇam |
kāraṇa puruṣaṁ akāraṇam pa̍ r abra̱ h m' oṁ || 4 ||

etad atharva śiro̍ yo 'dhī ṯ e̱ prā̱ t ar a̍ d hīyā̱ n o̱ rātri-kṛtaṁ pāpa̍ ṁ nāśa̱ y ati |
sā̱ y am a̍ d hiyā̱ n o̱ divasa-kṛtaṁ pāpa̍ ṁ nāśa̱ y ati |
mādhyandinam āditya 'bhimukho̍ 'dhiyā̱ n a̱ ḥ
pañca pātakopa pātakā̎ t pramu̱ c yate |
sarva veda pārāyaṇa pu̍ ṇ yaṁ la̱ b hate |
nārāyaṇa sāyujyam a̍ v āpno̱ t i ̱ nārāyaṇa sāyujyam a̍ v āpno̱ t i |
ya e̍ v aṁ ve̱ d a | ityu̍ p a̱ n iṣa̍ t || 5 ||

sa̱ h a nā̍ v avatu |
sa̱ h a nau̍ bhunaktu |
sa̱ h a vī ṟ ya̍ ṃ karavāvahai |
te̱ j a̱ s vi nā̱ v adhī t̍ am astu̱ mā vı d̍ viṣ ā̱ v ahaı ̎ |
oṁ śānti ḥ̲ śānti ḥ̲ śāntı ḥ̍

S-ar putea să vă placă și