Sunteți pe pagina 1din 55

Shree Vishnusahasranama

To tackle your Planetary and Other ill-effects


This small hand book helps
and guides you to tackle your
planetary afflictions using Shree
Vishnusahasranama shlokas.
This book is compiled to help
people identify corresponding
shlokas according to their birth
stars (Janma Nakshatra) from
Vishnusahasranama.

Designed & Compiled by


Dr. Chandrashekar . M.G
Acupuncturist
M.D (Acu), P.hD (Acu)

For free Distribution


Share the PDF with like minded people
Sharing Divine Knowledge is Divinity by itself.
Number of Pages: 55

Published for humanity:


ARC ACU CLINIC
Bangalore – 560 050
www.chandrashekarg.wordpress.com
to
The Entire Humanity

To download Shree Vishnusahasranama in other Indian languages, Please visit:


www.chandrashekarg.wordpress.com
- Foreword…

Any holistic approach to health must necessarily include the physical,


mental, emotional and spiritual aspects of the patient, together with the recognition
that all these aspects are intertwined. Each affects the others. The evolution- balance-
& declination of the body, mind and soul always passes through chaotic phase. Health
of the body, mind and soul should always be achieved by multi-dimensional approach
for a long lasting result.

Astrology, Herbs, Gems, Mudras, Mantras, Yoga etc., all are aimed at
strengthening & balancing the internal chemistry of the body. Nothing is absurd, these
are all time-tested.

The precision at which astrology calculates cosmology and its events are by
itself a proof to its accuracy, utilizing such a science for human upliftment should create
no doubt about its positive results. Reciting Shree Vishnusahasranama is one such
astrological remedy gifted by our seers and sages for the entire humanity.

This book in the last section also gives you a fair glimpse on how to use Shree
Vishnusahasranama for other problems:
• increasing interest for knowledge for your children,
• increasing memory,
• good health of loved ones and for yourself,
• for peace & harmony of self and for the entire society,
• improves your financial status,
• helps destroy nightmares,
• helps pregnant ladies and yet to be born etc,...

We humbly request people to recite these shlokas for the good of


the planet Earth and spread the knowledge. We also request to share
this Free PDF to all like minded people.
People who want to gift a printed copy of this book can contact
Shree Graphics proprietor, who has agreed to take the task for a
nominal price.

Mr. A. Baalasubramaniam
Proprietor
Shree Graphics
99163463379
CONTENTS • About shree Vishnusahasranama
• poorvapeetika
• dhyaanam
• Ashwini
• Bharani
• Kruttika
• Rohini
• Mrugashira
• Aaridraa
• Punarvasu
• Pushyaa
• Aashlesha
• Makhaa
• Pubba
• Uttara
• Hasta
• Chitta
• Swaati
• Vishaakha
• Anuradha
• Jyeshta
• Moola
• Purvaashada
• Uttaraashada
• Shravana
• Dhanista
• Shatabhisha
• Poorvaabhaadra
• Uttaraabhaadra
• Revati
• Phalashruthi
• Tackle Health & Other Problems
Shree Vishnusahasranama
Vishnusahasranama is one of the most sacred and commonly
chanted shlokas to contact the Divine within for peace and harmony. Reciting
it daily, not only increases the spiritual energies inside the body, but also helps
in balancing and cleansing the mind and other subtle chakra systems of the
body. We should always remember that good health is not only having a clean
body; but also having a clean mind too. It also brings unwavering calm of
mind, complete freedom from stress and brings eternal knowledge
unknowingly and effortlessly.

Vishnusahasranama literally means "the thousand names of Lord


Maha Vishnu". In Sanskrit, “sahasra means thousand and naama means
names”. Lord Mahavishnus’ 1,000 names each applauding & praising one of
His countless great attributes. ‘vishnu-vishwe anu anuunam tishtati iti vishnu’
meaning the One who is present in every atom in the creation. In
Vishnusahasranama, apart from the initial and concluding prayers it has a total
of 108 shlokas in anushtup chanda (a meter of poetry).

In religious Hindu tradition, a devotee should daily chant the


Upanishads, Gita, Rudram, Purusha Sukta, Devi Mahatmyam and Vishnu
sahasranama. If one cannot do all this on any day, it is said that chanting
Vishnusahasranama alone is sufficient. Vishnusahasranama has no
restrictions and can be chanted irrespective of gender at any time, any place.

The Vishnusahasranama as found in the Shanti Parva of the


Mahabharata is the most popular version practiced, though other versions
from Padma Purana and Matsya Purana exist.
According to the 149th chapter of Anushāsanaparva (verses 14 to
120) in the epic Mahabharata, Lord Krishna accompanied by pandavas visit
Bhishma who is on the death bed (of arrows) in the battle field of Kurukshetra.
During this conversation Bhishma applauds Vishnusahasranama originally
composed by Shree Veda Vyaasa muni.

Varahi tantra says that in the age of Kali yuga, most stotras are
cursed by Parashurama and hence are ineffective. While listing the ones which
are free from this curse and hence suitable during Kali Yuga, it is said, "Gita of
the Bhishma Parva, Vishnu Sahasranama of Mahabharata and Chandika
Saptashati (Devi Mahatmyam) are free from any Doshas and grant fruits
immediately in Kali Yuga."

In a classic astrological text, the Bruhat Parashara Horashastra, Sage


Parashara frequently recommends various verses from Vishnusaharanama for
various problems. He also considers reciting Vishnusahasranama as the best
remedial measure for many planetary afflictions.

Shirdi Sai Baba, commentating on the merits of Vishnusahasranama


(Ref Chapter XXVII of “Shri Sai Satcharitra”) says reciting it will ward off any
illness and dangers in life and also protects you all the time.

Many sages and saints of yore have stressed the importance of


reciting Vishnusahasranama. Adi Shankaracharya, Ramanujacharya,
Madhvacharya, Parashara Bhattar, and many have compiled commentaries on
Vishnusahasranama.

Sages and Vedic Scholars have diagnosed Vishnusahasranama shloka


recital as an important Vedic practice and is also used for astrological
remedies for all the 27 nakshatras (Birth Stars).
The entire zodiac comprises of 360 degrees (remember 60 seconds =
1 minute and 60 minutes = 1 degree). The 27 nakshatras (Stars or
constellations) occupy the 360 degrees of the zodiac. This means that each
nakshatra gets 13 degrees and 20 minutes in the zodiac. Further, each
nakshatra is divided into 4 quarters or padas. Hence each pada occupies 3
degrees and 20 minutes. Hence, each sign in the zodiac occupies 30 degrees .
Therefore each zodiac has 9 pada corresponding to nakshatras.

Below is the mapping of nakshatra and padas for corresponding


Rashis.

Rashi nakshatras and Padas


Mesha Ashvini (4) + Bharani (4) + Kruttikaa (1)
(Aries)
Vrushabha Kruttikaa (3) + Rohini (4) + Mrugashira (2)
(taurus)
Mithuna Mrugashira (2) + Aaridraa (4) + Punarvasu (3)
(Gemini)
Karkataka Punarvasu (1) + Pushyaa (4) + Aashlesha (4)
(Cancer)
Simha Makhaa (4) + Pubbaa (4) + Uttara (1)
(Leo)
Kanya Uttara (3) + Hasta (4) + Chitta (2)
(Virgo)
tula Chitta (2) + Swaati (4) + Vishaakha (3)
(Libra)
Vrushchika Vishaakha (1) + Anuraadha (4) + Jyeshtha (4)
(Scorpio)
Dhanus Moola + Purvaashadha + Uttaraashadha
(Sagittarius) (4) (4) (1)
Makara Uttarashadha + Shravana (4) + Dhanishta (2)
(Capricorn) (3)
Kumbha Dhanishta + Shathabisha + Poorvabhadra
(Aquarius) (2) (4) (3)
Meena Poorvaabhadra + Uttaraabhadra + Revati
(Pisces) (1) (4) (4)
As said earlier, 108 shlokhas in Vishnusahasranama correspond to 27
nakshatra X 4 pada = 108 Shlokas.

Thus a person born in Ashvini 1st Pada chants first shloka, Ashvini
3rd Pada chant third shloka, Rohini 4th pada chants sixteenth shloka, Chitta
3rd pada chants fifty-fifth shloka, Purva-ashadha 2nd pada chants seventy
eighth shloka and so on.

Reciting Vishnusahasranama daily followed by 9, 11 or 108 times


corresponding nakshatra/pada shlokas is advised to ward off their planetary
ill-effects. Reciting on Wednesday and Saturday has special effects. If you do
not know your pada or quarter, then recite the entire four part of the shloka
that belong to your birth star (Janma-nakshatra).

For people who don’t know their rashi, nakshatra or pada are
strongly suggested to recite all the 108 shlokas daily to get rid of all ills
associated with one's nakshatra. Many devotees have experienced positive
changes in their lives within couple of weeks of recital.

A translation of the concluding verses (Phalashruti) of


Vishnusahasranama, states: "nothing evil or inauspicious will befall a man here
or hereafter who daily hears or repeats these names. Which ever devoted
man, getting up early in the morning and purifying himself, repeats this hymn
devoted to Lord Maha Vishnu, with a concentrated mind on Him, that man
attains to great fame, leadership among his peers, wealth that is secure and
the supreme good unsurpassed by anything. He will be free from all fears and
be endowed with great courage and energy and he will be free from diseases.
Beauty of form, strength of body and mind, and virtuous character will be
natural to him.

While reciting the shlokas, pls remember;


ā : pronounced as in fāther
Shree Vishnusahasranama Stotram

poorvapeetika

OM ‫ ׀׀‬shuklām baradharam vishnum shashivarnam


chathurbhujam ‫׀‬
prasanna vadanam dhyayeth sarva vignopa shanthaye ‫׀׀‬

vyāsam vashishta napthāram shakte poutra-ma-


kalmasham ‫׀‬
parāsharāth-majam vande shukatātam taponidhim ‫׀׀‬

vyāsaya vishnu roopaya vyāsaroopaya vishnave ‫׀‬


namovai brahma-nidhaye vāsishtāya namo namaha ‫׀׀‬

avikārāya shuddhāya nithyāya paramāthmane ‫׀‬


sadaika roopa-roopaya vishnave sarva-jishnave ‫׀׀‬

yasya smarana māthrena janma samsāra bandhanāth ‫׀‬


vimuchyathe namas-tasmyai vishnave-prabhavishnave ‫׀׀‬
OM namo vishnave praba vishnave ‫׀׀‬

Shree vaisham pāyana uvācha


shruthvā dharmāna-sheshena pāvanāni cha sarvashaha ‫׀‬
yudhishtira shāntha-navam punare-vā-bhya bhashatha ‫׀׀‬
yudhishtira uvācha
kimekam daivatham loke kim vāpye-kam parāya-nam ‫׀‬
stuvanthah kamkamar-chanthah prāpnuyur mānavā
shubham ‫׀׀‬

ko dharma-ssarva dharmā-nām bhavatha paramo


mathaha ‫׀‬
kim japan muchyathe janthur janma samsāra
bandhanāth ‫׀׀‬

Shree bheeshmā uvācha


jagath prabhum deva devam antham-purushothamam ‫׀‬
sthuvan nāma sahas-rena purusha sathatho-thi-thaha ‫׀׀‬

tameva chār-chayan nithyam bhakthya purusham-


avyayam ‫׀‬
dhayāyan sthuvan namas-yamscha yajamānas tame-va-
cha ‫׀׀‬

anādi nidhanam vishnum sarva loka-maheshvaram ‫׀‬


lokādhyaksham sthuvan nithyam sarva-dukhā-ti-go
bhaveth ‫׀׀‬

brahmanyam sarva dharma-gnyam lokānām keerthi-


vardhanam ‫׀‬
lokanātham mahadh-bhootham sarva bhootha bhavodh-
bhavam ‫׀׀‬
esha me sarva-dharmānām dharmo-dhikathamo
mathaha ‫׀‬
yadh bhakthyā pundari-kāksham sthavair ar-chen-nnara-
ssadā ‫׀׀‬

paramam yo mahath teja paramam yo mahath tapaha ‫׀‬


paramam yo mahadhbrahma paramam yahparāyanam ‫׀׀‬

pavithrānām pavithram yo mangalā-nāncha mangalam ‫׀‬


daivatham devatā-nāncha bhoothānām yo vyaya pitā ‫׀׀‬

yatha sarvāni bhoothāni bhavanth-yādhi yugāgame ‫׀‬


yasmimscha pralayam yānthi punareva yuga-kshaye ‫׀׀‬

tasya loka pradhā-nasya jagan-nāthasya bhoopathe ‫׀‬


vishnor nāma sahasram-me shrunu pāpa bhayāpaham ‫׀׀‬

yāni nāmāni gounāni vikyāthāni mahāth-manaha ‫׀‬


rushibhi parigeethāni tāni vakshyāmi bhoothaye ‫׀׀‬

rushir-nāmnām sahas-rasya vedavyāso mahā-munihi ‫׀‬


chchando-nushtup tatha devo bhaghavān devakee-
suthaha ‫׀׀‬
amruthām shoodhbhavo beejam shakthir devaki
nandana-ha ‫׀‬
trisāmā hrudhayam tasya shānth-yarthe vini-yujjyathe ‫׀׀‬
vishnum jishnum mahāvishnum prabha-vishnum
maheswaram ‫׀‬
aneka roopa daithyān-tham namāmi purushothamam ‫׀׀‬

asya shri-vishnor divya sahasranāma-sthotra mahā-


manthrasya ‫ ׀‬shri vedavyāso bhagavan rushihi ‫׀‬
anushtup chchandaha ‫ ׀‬shri mahavishnu paramāthmā
shrimān-narāyano devatā ‫ ׀‬amruthām shoodh-bhavo
bhānureeti beejam ‫ ׀‬devakee nandanah srashte-thi
sakthihi ‫ ׀‬udbhavaha kshobhano deva iti-paramo
manthraha ‫ ׀‬shankha-bhrun nandakee chakreethi
keelakam ‫ ׀‬shārnga-dhanvā gadādhara ithyastram
rathānga-pāni rakshobhya ithi-netram ‫ ׀‬trisāma sāmagah
sāmeti kavacham ‫ ׀‬ānandam parabrahmethi yonihi ‫ ׀‬rutu
sudarshanah kāla iti-digh-bandhaha ‫ ׀׀‬shri viswaroopa
iti-dhyānam ‫ ׀‬shree mahāvishnu preeth-yarthe
sahasranāma jape viniyogaha ‫׀‬

vishvam vishnur vashatkāra ithya-gushtaa bhyām


namaha ‫׀‬
amrutām shoodhbhavo bhānuriti tarjanee-bhyām
namaha ‫׀‬
brahmanyo brahmakrud brahmeti madhyamā-bhyām
namaha ‫׀‬
nimisho nimishah sragveethi kanishti-kābhyām namaha ‫׀‬
rathānga pānikara-kshobhya iti-karatala-kara prashtā-
bhyām namaha ‫׀‬
suvratah sumukah sookshmethi jnānāya hrudayāya
namaha ‫׀‬
sahasra moordhā vishvāth-methi aishwaryāya shirase
swāha ‫׀‬
sahas-rārchi sapta-jihveti shaktyai vashat ‫׀‬
trisāma sāmagah sāmeti balāya kavachāya-hum ‫׀‬
rathānga pānikara-kshobhya iti-tejase netra-trayāya
voushat ‫׀‬
shārnga-dhanvā gadādhara iti-veer-yāya astrāya phat ‫׀‬
rutuh sudarshanah kāla iti-bhoor-bhuvah suvaro-mithi
digh-bandha-ha ‫׀‬

dhyānam

ksheero-dhanvath-pradheshe suchi-mani vilasa-thsyai


kathe moukthikā-nām
mālā-klapthāsa-nastah spatikamani-nibhair moukthikair
mandithāngah ‫׀‬
shubhrai-rabhrai-radhabrai rupari-virachithair-muktha
peeyoosha-varshyai
anandee-nah puneeyā-dari nalina-gadha shanka-pānir
mukundah ‫׀׀‬

bhuh-pādau yasya nābhir viyadasura-


nilash-chandra sooryau cha nethre
karnā-vāshāh shiro dhyaur-mukhamapi
dahano yasya vāstheya-mabdihi ‫׀‬

anthastham yasya vishvam suranara-khagagho-bhogi-


gandharva-daithyai-hi ‫׀‬
chitram ram-ramyathe tam tribhuvana-vapusham vishnu
meesham namāmi ‫׀׀‬

shānthākāram bhujaga-shayanam padmanābham


suresham
vishwā-dhāram gagana-sadrusham megha-varnam
shubhangam ‫׀‬
lakshmee-kāntham kamala-nayanam yogihrudh-yāna
gamyam
vandhe vishnum bhava-bhaya-haram sarvalokaika
nātham ‫׀׀‬

megha shyāmam peetha kausheya vāsam


shree vatsānkam kausthubhodh-bhāsithāngam ‫׀‬
punyopetham pundaree-kayatāksham
vishnum vande sarva-lokaika natham ‫׀׀‬
namas-samastha bhothānām-ādi-bhootāya bhoobruthe ‫׀‬
aneka roopa-roopāya vishanve prabha vishnave ‫׀׀‬

sashankha-chakram sakireeta kundalam ‫׀‬


sapeetha vasthram sarasee-ruhekshanam ‫׀‬
sahāra vaksha sthala shobhi kausthubham
namami vishnum shirasā chaturbhujam ‫׀׀‬

chāyāyām pārijātasya hema simhāsano-pari ‫׀‬


āseena-mambudha-shyāma-māya-tāksha malam
krutham ‫׀׀‬

chandrānanam chathur bāhum shree vatsankitha


vakshasam ‫׀‬
rukminee sathya-bhāmā-bhyām sahitam krishnamā-
shraye ‫׀׀‬

‫ ׀׀‬om namo bhagavate vāsudevāya ‫׀׀‬


‫ ׀׀‬om vishwasmyai namaha ‫׀׀‬
Individuals belonging to Ashwini nakshatra should recite:

1st pāda:
vishvam vishnur-vashat-kāro
bhuta-bhavya bhavat-prabhuh ‫׀‬
bhuta-krud-bhutabhrudh-bhāvo
bhutātmā bhuta-bhāvanah ‫ ׀׀‬1 ‫׀׀‬

2nd pāda:
pootātmā-paramātmā-cha
muktā-nām paramāgatihi ‫׀‬
avyayah-purushah-sākshee
kshetragn-o-kshara eva cha ‫ ׀׀‬2 ‫׀׀‬

3rd pāda:
yogo yoga-vidām
netā pradhāna purusheshvaraha ‫׀‬
nārasimha-vapuh shreemān ‫׀‬
keshavah purushottamaha ‫ ׀׀‬3 ‫׀׀‬

4th pāda:
sarvah sharvah shivah sthānuh
bhootā-dir nidhir-avyaya-ha ‫׀‬
sambhavo-bhāvano bhartā
prabhavah prabhur-eeshwar-ha ‫ ׀׀‬4 ‫׀׀‬
Individuals belonging to Bharani nakshatra should recite:

1st pāda:
swayambhuh shambhur-ādityah
pushkarāksho-mahāsvana-ha ‫׀‬
anādi-nidhano-dhātā
vidhātā-dhātur-uttama-ha ‫ ׀׀‬5 ‫׀׀‬

2nd pāda:
aprameyo hrushee-keshah
padmanābho-amara-prabhu-hu ‫׀‬
vishvakarmā manu-sthvashtā
sthavishtah-sthaviro dhruva-ha ‫ ׀׀‬6 ‫׀׀‬

3rd pāda:
agrāh-yah-sāshvata krishno
lohitākshah-pratardana-ha ‫׀‬
prabhootas-trikakub-dhāma pavitram
mangalam param ‫ ׀׀‬7 ‫׀׀‬

4th pāda:
eeshānah-prānadah prāno
jyeshtah-shreshtah prajāpati-hi ‫׀‬
hiranya-garbho bhoo-garbho
mādhavo madhu-soodana-ha ‫ ׀׀‬8 ‫׀׀‬
Individuals belonging to Kruttika nakshatra should recite:

1st pāda:
eeshvaro vikramee dhanvee
medhāvee vikramah krama-ha ‫׀‬
anuttamo durā-darshah
krutahjnah krutir-ātmavān ‫ ׀׀‬9 ‫׀׀‬

2nd pāda:
sureshah-sharanam sharma
vishvaretāh prajā-bhava-ha ‫׀‬
ahah samvatsaro vyālah
pratyayah sarva-darshana-ha ‫ ׀׀‬10 ‫׀׀‬

3rd pāda:
ajah sarveshvarah siddhah
siddhih-ssarvādhir-achyuta-ha ‫׀‬
vrashākapir-ameyātmā
sarva yoga vini-ssruta-ha ‫ ׀׀‬11 ‫׀׀‬

4th pāda:
vasur-vasumanāh-satyah
samātmā sammitah-sama-ha ‫׀‬
amogha pundaree-kā-ksho
vrusha-karmā vrushā-krutihi ‫ ׀׀‬12 ‫׀׀‬
Individuals belonging to Rohini nakshatra should recite:

1st pāda:
rudro bahu-shirā babhruh
vishva-yonih shuchi-shravā-ha ‫׀‬
amratah shāshvatah-sthānuh
varāroho mahā-tapā-ha ‫ ׀׀‬13 ‫׀׀‬

2nd pāda:
sarvagah-ssarvavid-bhānuh
vishva-kseno janārdana-ha ‫׀‬
vedo vedavid-avyango
vedāngo vedavit kavi-hi ‫ ׀׀‬14 ‫׀׀‬

3rd pāda:
lokā-dyaksha surā-dyaksho
dharmā-dyaksha krutā-kruta-ha ‫׀‬
chatur-ātmā chatur-vyoohash
chatur-damshtras-chaturbhuja-ha ‫ ׀׀‬15 ‫׀׀‬

4th pāda:
bhrājishnur-bhojanam bhoktā
sahishnur-jagadā-dijaha ‫׀‬
anagho vijayo jetā
vishva-yoniha punarvasuhu ‫ ׀׀‬16 ‫׀׀‬
Individuals belonging to Mrugashira nakshatra should
recite:
st
1 pāda:
upendro vāmanah
prāmshur-amogha shuchir-oorjita-ha ‫׀‬
ateendrah sangrah-sargo
dhrutātmā niyamo yama-ha ‫ ׀׀‬17 ‫׀׀‬

2nd pāda:
vedyo vaidyah sadā-yogi
veerahā mādhavo madu-hu ‫׀‬
ateendriyo mahā-māyo
mahotsāho mahābalaha ‫ ׀׀‬18 ‫׀׀‬

3rd pāda:
mahā-budir-mahāveeryo
mahā-shaktir-mahā-dyutihi ‫׀‬
anir-deshya-vapuha shreemān
ameyātmā mahā-dhridhrak ‫ ׀׀‬19 ‫׀׀‬

4th pāda:
mahe-shvāso mahee-bhartā
shree-nivāsaha satām-gatihi ‫׀‬
anirudhaha surā-nando
govindo govidām-patihi ‫ ׀׀‬20 ‫׀׀‬
Individuals belonging to Aaridraa nakshatra should recite:

1st pāda:
mareechir-damano hamsah
suparno bhujag-ottama-ha
hiranyanābhah sutapāh
padmanābah prajāpatihi ‫ ׀׀‬21 ‫׀׀‬

2nd pāda:
amratyuh sarvadrak simhah
sandhātā sandhimān sthira-ha
ajo dur-marshanah shāstā
vishrutātmā surāri-hā ‫ ׀׀‬22 ‫׀׀‬

3rd pāda:
gururgutamo dhāmah
satyah satya-parākramaha
nimisho nimishah sragvee
vāchaspatir-udāra-dheehi ‫ ׀׀‬23 ‫׀׀‬

4th pāda:
agraneer-grāmaneeh shreemān
nyāyo netā samee-rana-ha
sahasra-moordhā vishvātma
sahasrākshah sahasrapāt ‫ ׀׀‬24 ‫׀׀‬
Individuals belonging to Punarvasu nakshatra should
recite:
st
1 pāda:
āvartano nivru-ttātmā
samvrutah sampra-mardana-ha ‫׀‬
ahah samvartako vahnir
anilo dharanee-dhara-ha ‫ ׀׀‬25 ‫׀׀‬

2nd pāda:
suprasādah prasann-ātmā
vishva-dhrug-vishva-bhug-vibhu-hu
satkartā satkratah
sādhur-jahnur-nārāyano nara-ha ‫ ׀׀‬26 ‫׀׀‬

3rd pāda:
asankh-yeyo pramey-ātmā
vishishtah shishta-kruch-chu-chihi ‫׀‬
siddhārthah siddah sankalpah
siddhidah siddhi sādhana-ha ‫ ׀׀‬27 ‫׀׀‬

4th pāda:
vrushāhee-vrushabho vishnur
vrushaparvā-vrusho-daraha
vardhano vardha-mānashcha
viviktah shruti-sāgaraha ‫ ׀׀‬28 ‫׀׀‬
Individuals belonging to Pushyaa nakshatra should recite:

1st pāda:
subhujo durdharo vāgmi
mahendro vasudo vasuhu ‫׀‬
naikarupo bruhad-roopah
shipi-vishtah prakāshana-ha ‫ ׀׀‬29 ‫׀׀‬

2nd pāda:
ojas-tejo-dyuti-dharah
prakāshātmā pratāpana-ha ‫׀‬
ruddhah spashtā-ksharo-manthrash
chandrām-shur-bhāskara-dyuti-hi ‫ ׀׀‬30 ‫׀׀‬

3rd pāda:
amratām-shoodbhavo-bhānuh
shashabinduh sureshwara-ha ‫׀‬
au-shadham jagataha setuh
satya-dharmā-parākrama-ha ‫ ׀׀‬31 ‫׀׀‬

4th pāda:
bhoota-bhavya-bhavan-nāthah pavanah
pāvan-o-nalaha ‫׀‬
kāmahā kāmakrut kāntah
kāmah kāma-pradaha prabu-hu ‫ ׀׀‬32 ‫׀׀‬
Individuals belonging to Aashlesha nakshatra should
recite:
st
1 pāda:
yugādi-krud yugā-varto
naikamāyo mahā-shana-ha ‫׀‬
adrashyo vyakta-roopash-cha
sahasra-jid-anantajit ‫ ׀׀‬33 ‫׀׀‬

2nd pāda:
ishto vishishtah shish-tesh-tah
shikhan-dee nahusho vrusha-ha ‫׀‬
krodahāh krodha-krut kartā
vishva-bāhur-mahee-darah-ah ‫ ׀׀‬34 ‫׀׀‬

3rd pāda:
achyutah pratitah prānah
prānado vāsa-vānuja-ha ‫׀‬
apām-nidhir-adhishtānah
mapra-ma-ththah pratishtita-ha ‫ ׀׀‬35 ‫׀׀‬

4th pāda:
skandah skanda-daro dhuryo
varado vāyu-vāhana-ha ‫׀‬
vāsudevo bruhad-bhānur
ādi-devah purandar-ah ‫ ׀׀‬36 ‫׀׀‬
Individuals belonging to Makhaa nakshatra should recite:

1st pāda:
ashokas-tārana-stārah
shoorah shaurir-janeshwara-ha ‫׀‬
anukoolah-shatā-vartah
padmee padma-nibhekshana-ha ‫ ׀׀‬37 ‫׀׀‬

2nd pāda:
padmanābho-ravin-dākshah
padma-garbah shareera-bhrut ‫׀‬
maharddhir-ruddo vruddātma
mahāk-sho garuda-dhvaja-ha ‫ ׀׀‬38 ‫׀׀‬

3rd pāda:
atulah sharabho bheemah
samayajno havir-hari-hi ‫׀‬
sarva-lakshana-lakshanyo
lakshmeevān-samitinjaya-ha ‫ ׀׀‬39 ‫׀׀‬

4th pāda:
viksharo rohito-mārgo
hetur-dāmodarah saha-ha ‫׀‬
maheedharo mahā-bhāgo
vegavān-amitāshana-ha ‫ ׀׀‬40 ‫׀׀‬
Individuals belonging to Pubbaa nakshatra should recite:

1st pāda:
udbhavah kshobano devah
shree-garbhah parameshvara-ha
karanam kāranam kartā
vikartā gahano-guha-ha ‫ ׀׀‬41 ‫׀׀‬

2nd pāda:
vyavasāyo vyava-sthānah
sams-thānah sthānado dhruva-ha
pararddhih parama-spashta-tushtah
pushtah-shubhekshana-ha ‫ ׀׀‬42 ‫׀׀‬

3rd pāda:
rāmo virāmo virato
mārgo neyo nayo naya-ha
veerah shaktimatām shreshto
dharmo dharma-viduttama-ha ‫ ׀׀‬43 ‫׀׀‬

4th pāda:
vaikuntah purushah prānah
prānadah pranavah pruthuhu
hiranya-garbhah shatru-ghno
vyāpto vāyur-adho-kshaja-ha ‫ ׀׀‬44 ‫׀׀‬
Individuals belonging to Uttara nakshatra should recite:

1st pāda:
rutuh-ssudarshanaha kalah
parameshtee parigraha-ha
ugra-ssamvatsaro daksho
vishrāmo vishva-dakshina-ha ‫ ׀׀‬45 ‫׀׀‬

2nd pāda:
vistārah sthāvarah sthānuh
pramānam beejam-avyayam
artho nartho mahākosho
mahā-bhogo mahā-dhana-ha ‫ ׀׀‬46 ‫׀׀‬

3rd pāda:
anir-vinnah sthavishto-bhoor
dharma-yupo mahā-maka-ha
nakshatra-nemir-nakshathree-kshamaha
kshāmah samee-hana-ha ‫ ׀׀‬47 ‫׀׀‬

4th pāda:
yagna-ijyo mahe-jyas-cha
kratuh satram satām gatihi
sarva-darshee vimukt-ātmā
sarvagno-gnāna-muttamam ‫ ׀׀‬48 ‫׀׀‬
Individuals belonging to Hasta nakshatra should recite:

1st pāda:
suvratah sumukah sookshmah
sughoshah sukadah suhruth ‫׀‬
manoharo jitakrodho
veera-bāhur-vidārana-ha ‫ ׀׀‬49 ‫׀׀‬

2nd pāda:
swāpanah swavasho vyāpi
naikātmā naikakarmakrut ‫׀‬
vatsaro vatsalo vatsee
ratna-garbho dhane-shwara-ha ‫ ׀׀‬50 ‫׀׀‬

3rd pāda:
dharma-gub-dharma-krud-dharmee
sadasat ksharam-aksharam ‫׀‬
avignātā sahasrām-shuh
vidhātā kruta-lakshana-ha ‫ ׀׀‬51 ‫׀׀‬

4th pāda:
gabhasti-nemih satva-sthah
simho bhoota maheshwara-ha ‫׀‬
ādi-devo mahādevo
devesho deva-bhrud-guru-hu ‫ ׀׀‬52 ‫׀׀‬
Individuals belonging to Chitta nakshatra should recite:

1st pāda:
uttaro gopatir-goptā
gnāna-gamyah purātana-ha ‫׀‬
shareera-bhoota-bhrudbhoktā
kapeendro bhoori-dakshina-ha ‫ ׀׀‬53 ‫׀׀‬

2nd pāda:
soma-po-mrutapah somah
purujit puru-sattama-ha ‫׀‬
vinayo jayah satya-sandho
dāshārhah sātvatām pati-hi ‫ ׀׀‬54 ‫׀׀‬

3rd pāda:
jeevo vinayitā-sākshee
mukund-o-mita-vikrama-ha ‫׀‬
ambho-nidhir-anantatmā
maho-dadhi-shayo-ntaka-ha ‫ ׀׀‬55 ‫׀׀‬

4th pāda:
ajo mahār-hah swābhāvyo
jitāmitrah pramodana-ha ‫׀‬
ānando nandano nandah
satya-dharmā tri-vikrama-ha ‫ ׀׀‬56 ‫׀׀‬
Individuals belonging to Swaati nakshatra should recite:

1st pāda:
maharshih kapil-āchāryah
krutagno medi-neepatihi ‫׀‬
tripadas-tridashā-dhya-ksho
mahā-shrungah krutānta-krut ‫ ׀׀‬57 ‫׀׀‬

2nd pāda:
māhā-varāho govindah
sushenah kanak-āngadee ‫׀‬
guhyo gabheero gahano
guptash-chakra-gadādhāra-ha ‫ ׀׀‬58 ‫׀׀‬

3rd pāda:
vedhāh swāngo jitah krishno
dhru-dah sankar-shano-cyuta-ha ‫׀‬
varuno vāruno vrukshah
pushkarāksho mahā-manā-ha ‫ ׀׀‬59 ‫׀׀‬

4th pāda:
bhagavān bhagahā nandee
vanamālee halā-yuda-ha ‫׀‬
ādityo jyotir-ādityah
sahishnur-gati-sattama-ha ‫ ׀׀‬60 ‫׀׀‬
Individuals belonging to Vishaakha nakshatra should
recite:
st
1 pāda:
sudhanvā-khanda-parashur
dāruno dravina-prada-ha ‫׀‬
diva-spruk sarva-dhrug-vyāso
vachas-patir-ayoni-jaha ‫ ׀׀‬61 ‫׀׀‬

2nd pāda:
trisāma sāmagah sāma
nirvānam bhe-shajam bhishak ‫׀‬
sanyāsa-kruch-chama shānto nishtā
shāntih parā-yanam ‫ ׀׀‬62 ‫׀׀‬

3rd pāda:
shubhāngah shāntidah srushtā
kumudah kuva-leshaya-ha ‫׀‬
gohito gopatir-goptā
vrusha-bhāksho vrusha-priya-ha ‫ ׀׀‬63 ‫׀׀‬

4th pāda:
ani-vartee nivruttātmā
sanksheptā kshema-kruch-chiva-ha ‫׀‬
shree-vatsa-vakshāh shree-vāsah
shree-patih shree-matām-vara-ha ‫ ׀׀‬64 ‫׀׀‬
Individuals belonging to Anuraadha nakshatra should
recite:
st
1 pāda:
shree-dah shree-shah shree-ni-vāsah
shree-nidhih shree-vi-bhāvana-ha ‫׀‬
shree-dharah shree-karah shreyah
shree-maan loka-trayā-shraya-ha ‫ ׀׀‬65 ‫׀׀‬

2nd pāda:
swakshah swangah shatā-nando
nandir jyotir-ganesh-wara-ha ‫׀‬
vijit-ātmā-vidhe-yātma
satkeertish-chinna-samshaya-ha ‫ ׀׀‬66 ‫׀׀‬

3rd pāda:
udeernah sarvatash-chak-shu
raneeshah shāshvatah-sthira-ha ‫׀‬
bhooshayo-bhooshano-bhootir
vishoka shoka nāshana-ha ‫ ׀׀‬67 ‫׀׀‬

4th pāda:
archish-maan-architah kumbho
vishuddh-ātmā visho-dhana-ha ‫׀‬
ani-ruddho-prati-rathah
pradyumno-mita-vikrama-ha ‫ ׀׀‬68 ‫׀׀‬
Individuals belonging to Jyeshtaa nakshatra should recite:

1st pāda:
Kāla-nemi-nihā veerah
shaurih shoora-janesh-wara-ha ‫׀‬
tri-lokātmā tri-lokeshah
keshavah keshihā-hari-hi ‫ ׀׀‬69 ‫׀׀‬

2nd pāda:
kāmadevah kāmapālah
kāmee kantah krutāgama-ha ‫׀‬
anir-deshya-vapur-vishnur
veero nanto dhanan-jaya-ha ‫׀׀‬70 ‫׀׀‬

3rd pāda:
brahmanyo brahmakrud brahmā
brahma brahma-vivar-dhana-ha ‫׀‬
brahmavid brāhmano brahmee
brahma-gno brāhmana-priya-ha ‫ ׀׀‬71 ‫׀׀‬

4th pāda:
mahākramo mahākarmā
mahā-tejā maho-raga-ha ‫׀‬
mahā-krutur-mahā-yajvā
mahā-yajno mahā-havi-hi ‫ ׀׀‬72 ‫׀׀‬
Individuals belonging to Moola nakshatra should recite:

1st pāda:
sthavyah sthava-priyah stotram
stutih stotā-rana-priya-ha ‫׀‬
poornah poora-yitā punyah
punya-keertir-anāmaya-ha ‫ ׀׀‬73 ‫׀׀‬

2nd pāda:
manoja-vas-teertha-karo
vasuretā vasupradah ‫׀‬
vasuprado vāsudevo
vasur-vasumanā havi-hi ‫ ׀׀‬74 ‫׀׀‬

3rd pāda:
sadhgatih satkrutih sattāh
sadhbhooti sath-pārayana-ha ‫׀‬
shoora-seno yadu-shreshtah
sannivāsah suyāmuna-ha ‫ ׀׀‬75 ‫׀׀‬

4th pāda:
bhootā-vāso vāsudevo
sarvāsu-nilay-o-nala-ha ‫׀‬
darpahā darpado drupto
durdhar-o-thāpa-rājita-ha ‫ ׀׀‬76 ‫׀׀‬
Individuals belonging to Poorvaashaada nakshatra should
recite:
st
1 pāda:
vishva-moortir-mahā-moortir
deepta-moortir-amoorti-maan ‫׀‬
aneka-moortir-avyaktah
shatha-moortih shathaa-nana-ha ‫ ׀׀‬77 ‫׀׀‬

2nd pāda:
eko naikah savah kah kim
yat-tath-padam-anuttamam ‫׀‬
loka-bandhur-lokanāto
madhavo bhakta-vatsala-ha ‫ ׀׀‬78 ‫׀׀‬

3rd pāda:
suvarna-varno hemāngo
varānga-sh-chandanām-gadee ‫׀‬
veerahā vishamah shoonyo
grutā-sheera-chala-sh-chala-ha ‫ ׀׀‬79 ‫׀׀‬

4th pāda:
amānee mānado mānyo
loka-swāmee triloka-dhrut ‫׀‬
sumedhā medha-jo dhan-yah
satya-medhā dharā-dhara-ha ‫ ׀׀‬80 ‫׀׀‬
Individuals belonging to Uttaraashaada nakshatra should
recite:
st
1 pāda:
tejo-vrusho-dyuti-dharah
sarva-shastra-bhrutām-vara-ha ‫׀‬
pragraho nigraho vyagro
naika shrungo gadā-graja-ha ‫ ׀׀‬81 ‫׀׀‬

2nd pāda:
chatur-moortish-chatur-bāhu
shchatur-vyoohash-chatur gati-hi ‫׀‬
chaturātmā chatur-bhāvah
shchatur-veda-videka-pāt ‫ ׀׀‬82 ‫׀׀‬

3rd pāda:
samā-vart-o-nivratt-ātmā
durjayo durati-krama-ha ‫׀‬
durlabho durgamo durgo
durā-vāso durāri-hā ‫ ׀׀‬83 ‫׀׀‬

4th pāda:
shubāngo loka-sārangah
sutantus-tantu-vardhan-ah ‫׀‬
indra-karmā mahā-karmā
kruta-karmā krutā-gamah ‫ ׀׀‬84 ‫׀׀‬
Individuals belonging to Shravana nakshatra should recite:

1st pāda:
udbhavah sundarah sundho
ratna-nābhah sulo-chana-ha ‫׀‬
arko vāja-sanah shrangee
jayantah sarva-vijjayee ‫ ׀׀‬85 ‫׀׀‬

2nd pāda:
suvarna bindur-aksho-bhyah
sarva-vāgeesh-waresh-warah ‫׀‬
mahā-hrado-mahā-garto
mahā-bhooto mahā-nidi-hi ‫ ׀׀‬86 ‫׀׀‬

3rd pāda:
kumudah kundarah kundah
parjanyah pāvan-o-nila-ha ‫׀‬
amratām-sh-o-mratava-puh
sarva-gnah sarva-tho-muka-ha ‫ ׀׀‬87 ‫׀׀‬

4th pāda:
sulabah suv-ratah siddah
shatruji-chchatru-tāpana-ha ‫׀‬
nyagro-dho-dumbar-o-shwath-thash
chānoor-āndhra-nishoo-dana-ha ‫ ׀׀‬88 ‫׀׀‬
Individuals belonging to Dhanistaa nakshatra should
recite:
st
1 pāda:
sahas-rārchih sapta-jihvah
sap-tai-dhā sapta-vāhana-ha ‫׀‬
amoortir-anagh-o-chintyo
bhaya-krud bhaya-nāshana-ha ‫ ׀׀‬89 ‫׀׀‬

2nd pāda:
anur-brahat-krushah sthulo
guna-bhran-nirguno mahān ‫׀‬
adhrutah sva-drutah svāsyah
prāg-vamsho vamsha-vardhana-ha ‫ ׀׀‬90 ‫׀׀‬

3rd pāda:
bhāra-bhrut kathito yogee
yogee-shah sarva-kāmada-ha ‫׀‬
āshramah shramanah kshāmah
suparno vāyu-vāhana-ha ‫ ׀׀‬91 ‫׀׀‬

4th pāda:
dhanur-dharo dhanur-vedo
dando dama-yitā dama-ha ‫׀‬
aparājitah sarva-saho
niyantā-niyam-o-yama-ha ‫ ׀׀‬92 ‫׀׀‬
Individuals belonging to Shatabhisha nakshatra should
recite:
st
1 pāda:
satva-vān sāt-vikah satyah
satya-dharma-parāyana-ha ‫׀‬
abhi-prāyah priyār-ho-rhah
priya-krut preeti-vardhana-ha ‫ ׀׀‬93 ‫׀׀‬

2nd pāda:
vihāya-sagatir-jyotih
suruchir-hutabhug vibuhu ‫׀‬
ravir-virochanah sooryah
savitā ravi-lochana-ha ‫ ׀׀‬94 ‫׀׀‬

3rd pāda:
ananto huta-bhug bhoktā
sukhado naikajo-graja-ha ‫׀‬
anir-vinnah sadā-marshee
lokā-dhishtāna-madh-bhuta-ha ‫ ׀׀‬95 ‫׀׀‬

4th pāda:
sanāt sanā-ta-natamah
kapilah kapir-avyayah ‫׀‬
svasti-dah svati-krut svasti
svasti-bhuk svasti-dakshina-ha ‫ ׀׀‬96 ‫׀׀‬
Individuals belonging to Poorvaabhaadra nakshatra
should recite:
st
1 pāda:
aroud-rah kunda-lee chakree
vikram-yur-jita-shāsana-ha ‫׀‬
shabdā-tiga shabda-sahah
shishirah sharva-ree-kara-ha ‫ ׀׀‬97 ‫׀׀‬

2nd pāda:
ak-roor-ah peshalo daksho
dak-shinah kshaminām vara-ha ‫׀‬
vid-vattamo veeta-bhayah
punya-shravana-keertana-ha ‫ ׀׀‬98 ‫׀׀‬

3rd pāda:
uttā-rano dush-krutihā
punyo duh-swapna-nāshana-ha ‫׀‬
veerahā rakshanah santo
jee-vanah parya-vasthita-ha ‫ ׀׀‬99 ‫׀׀‬

4th pāda:
ananta-roop-o-nanta
shreer-jita-manyur-bhayā-paha-ha ‫׀‬
chatura-shro gabheer-ātmā
vidisho vyā-disho disha-ha ‫ ׀׀‬100 ‫׀׀‬
Individuals belonging to Uttaraabhaadra nakshatra should
recite:
st
1 pāda:
anādir-bhoor-bhuvo laksh-mee
su-veero ruche-rāngada-ha ‫׀‬
janano jana-janmādir
bheemo bheema-parā-krama-ha ‫ ׀׀‬101 ‫׀׀‬

2nd pāda:
adhāra-nilay-o-dhātā
pushpa-hāsah prajā-gara-ha ‫׀‬
oordh-va-gah sat-pathā-chāra
prā-nadah prana-vah pana-ha ‫ ׀׀‬102 ‫׀׀‬

3rd pāda:
pramā-nam prāna-nilayah
prāna-bhrut prāna-jeevana-ha ‫׀‬
tatvam tatva-videk-ātmā
janma mrutyu-jarā-tiga-ha ‫ ׀׀‬103 ‫׀׀‬

4th pāda:
bhoor-bhuvah svas-tarus-tārah
savitā pra-pitā-maha-ha ‫׀‬
yagno yagna-patir-yajvā
yagnāngo yagna-vāhana-ha ‫ ׀׀‬104 ‫׀׀‬
Individuals belonging to Revati nakshatra should recite:

1st pāda:
yagna-bhrut yagna-krud yag-nee
yagna-bhug yagna-sādhana-ha ‫׀‬
yagnānta-krud yagna-guhya
manna-mannāda eva-cha ‫ ׀׀‬105 ‫׀׀‬

2nd pāda:
atma-yonih svayam-jāto
vaikhānah sāma-gāyana-ha ‫׀‬
devakee nandanah sra-shtā
kshi-teeshah pāpa-nāshana-ha ‫ ׀׀‬106 ‫׀׀‬

3rd pāda:
sankha-bhrun-nandakee chakree
shārngga-dhanvā gadādhara-ha ‫׀‬
rathānga-panir-akshobhyah
sarva-praharanāyudha-ha ‫ ׀׀‬107 ‫׀׀‬

4th pāda: vanamālee gadhee shārnggee


shankee chakree cha nandakee ‫׀‬
shreeman-nārāyano vishnur
vāsudev-o-bhi-rakshatu ‫ ׀׀‬108 ‫׀׀‬

‫ ׀׀‬shree vāsudev-o-bhi-rakshatu OM nama iti ‫׀׀‬


Palashrutiha

itheedam keerthanee-yasya keshavasya mahātmanaha ‫׀‬


nāmnāām-sahasram divyānāmasheshena prakeertitam ‫׀׀‬

ya idam shrunuyān-nityam yaschāpi parikeertayeth ‫׀‬


nāshubam prāpnuyathkinchit somutrehachamānavaha ‫׀׀‬

vedāntago brāhmana-syāt kshatriyo vijayee bhavet ‫׀‬


vaishyo dhana samrudhdha-syāt shoodhras-sukha-
mavāpnuyāt ‫׀׀‬

dharmārthee prāpnu-yādh-dharmam arthārthi


chārthamāpnu-yāth ‫׀‬
kāmān-avāpnuyāth kāmi prajārthi chāpnuyāt prajām ‫׀׀‬

bhaktimān yah sadottāya shuchis-thad-gata mānasah ‫׀‬


sahasram vāsudevasya nāmnām-etath prakeerthayeth ‫׀׀‬

yasha prāpnoti vipulam yāti prādhānya-meva-cha ‫׀‬


achalām shriya maapnoti shreya praapnothya-nuth-
thamam ‫׀׀‬

na bhayam kvachidāpnoti veeryam tejascha vindati ‫׀‬


bhavatya-rogo dyutimān bala roopa gunānvitaha ‫׀׀‬
rogārto muchyate rogādh-baddho muchyeta
bandhanaath ‫׀‬
bhayān muchyeta bheethastu muchye-tāpanna
aapadaha ‫׀׀‬

durgānyatitharat-yāshu purusha purushotamam ‫׀‬


stuvan nāma sahasrena nityam bhakti samanvitaha ‫׀׀‬

vāsudevāshrayo martyo vāsudeva parayanaha ‫׀‬


sarva pāpa vishuddhātmā yāti brahma sanāthanam ‫׀׀‬

na vāsudeva bhaktā-nām-ashubham vidhyate kvachith ‫׀‬


janma mrutyu jarā vyādhi bhayam naivo-pajāyathe ‫׀׀‬

imam sthavam adheeyānah shraddhā bhakti


samanvitaha ‫׀‬
yujye-taatma sukha kshānti shree-dhruti-smruti
keertibhihi ‫׀׀‬

na-krodho na cha maatsar-yam na lobho naa-shubhaa


mathihi ‫׀‬
bhavanthi kruta punyānām bhaktānam purushottame ‫׀׀‬

dyausa chandrārka nakshtrā khamdisho bhoor


mahodadihi ‫׀‬
vāsudevasya veeryena vidhrutāni mahātmanaha ‫׀׀‬
sa-surā sura gandharvam sa-yakshoraga rākshasam ‫׀‬
jagadhvashe varthathedam krushnasya sacharācharam ‫׀׀‬

indhriyāni mano buddhi satyam tejo balam dhrithihi ‫׀‬


vāsudevātmakān yāhuhu kshetram kshetragna-eva-cha ‫׀׀‬

sarvā gamānā māchārah prathamam pari-kalpyathe ‫׀‬


āchāra prabhavo-dharmo dharmasya prabhur-
achyuthaha ‫׀׀‬

rushay pitharo devo maha-bhootani dhatavaha ‫׀‬


jangamaa-jangamam chedham jagan naaryanodh-
bhavam ‫׀׀‬

yogo gnānam tathā sānkhyam vidhya shilpādhi karma


cha ‫׀‬
vedā-shyāstrāni vignāna-metat-sarvam janārdhanāth ‫׀׀‬

eko vishnur mahadh bhootam pruthak bhootā-nya-


nekashaha ‫׀‬
treen lokān vyāpya bhootātma bhuhkthe vishva
bhugavyaha ‫׀׀‬
imam stavam bhagavato vishnor vyāsena keertitam ‫׀‬
pathedh-ya-ichchet purusha shreyah praapthum
sukhaani cha ‫׀׀‬

vishveshra-majam devam jagatah prabhavāpyayam ‫׀‬


bhajanti ye pushkarā-ksham na the-yānti parābhavam ‫׀׀‬
na the-yānti parābhavam om nam iti ‫׀׀‬
‫ ׀׀‬om namo bhagavathe vāsudevāya ‫׀׀‬

arjuna uvācha
padma patra vishālāksha padmanābha surottama ‫׀‬
bhaktānām-anuraktānām trātā bhava janārdhana ‫׀׀‬

shree bhagavānuvācha
yo mām nāma-sahasrena sthotu-michchati pāndava ‫׀‬
soha-mekena shlokena sthuta eva na samshayaha ‫׀׀‬
sthuta eva na samshaya om nama iti ‫׀׀‬

vyāsa uvācha
vāsanādh-vāsudevasya vāsitam te jaga-trayam ‫׀‬
sarva bhoota nivāsosi vāsudeva namosthu-the ‫׀׀‬
sri vāsudeva namosthutha om nama iti ‫׀׀‬
pārvatyuvācha
kenopāyena laghuna visnor nāma sahasrakam ‫׀‬
pat-yathe pandi-thair-nityam shrothu-michchām-yaham
prabho ‫׀׀‬

ishwara uvācha
shreerāma rāma rāmethi rame rāme manorame ‫׀‬
sahasra nāma tathtulyam rāma nāma varanane ‫ ׀׀‬3 ‫׀׀‬
shree rāma nama varānana om nama iti ‫׀׀‬

brahmovācha
namo-stwa-nantāya sahasra moorthaye
shasra pādākshi shiroru-bāha-ve ‫׀‬
sahasra-nāmne purushāya shāshwate
sahasra koti yuga-dhārine namaha ‫׀׀‬
‫ ׀׀‬sahasra koti yugadhārine nama om nama iti ‫׀׀‬

sanjaya uvācha
yatra yogeshwara krishno yatra pārtho dhanur dharaha ‫׀‬
tatra shree vijayo bhutir-dhruvā neetir-mathir mama ‫׀׀‬

shree bhagavān uvācha


ananyāsh-chintha-yanto mām ye-janāh paryupāsathe ‫׀‬
teshaam nityaabhi-yuktaanām yogakshemam vahām-
yaham ‫׀׀‬
paritrānāya sādhoonām vināshāya-cha dushkrutām ‫׀‬
dharma samsthāpa-nārthāya sambhavāmi yuge yuge ‫׀׀‬

ārtā-vishannāh shithi-lāscha-bheethāha
ghoreshu cha vyādhishu vartamānāhā ‫׀‬
samkeertya narāyana shabda-mātram
vimukta-dhukhāh sukhino bhavanthu ‫׀׀‬

kāyena vāchā manasendri-yair-vā


budhyātmanā-vā prakruteh swabhāvāth ‫׀‬
karomi yadyat sakalam parasmyai
narāyanā yeti samarpayāmi ‫׀׀‬

‫ ׀׀‬iti shreeman-mahābhārathe shatha-sāhasrikāyām


samhitāyām vaiyā-sikyām anushāsanika-parvani moksha
dharme bheeshma-yudhishtira-samvāde shree vishnor-
divya sahasranāma stotram sampoornam ‫׀׀‬

yadaksharam kshmyathām deva nārāyana namosthuthe ‫׀‬


tatsarvam kshmyathām deva nārāyana namosthuthe ‫׀׀‬

visarga bindu mātraani padapādāksharāni cha ‫׀‬


nyoonāni chaathiriktāni kshamastva purushottama ‫׀׀‬

‫ ׀׀‬shree vāsudevārpanamasthu ‫׀׀‬


‫ ׀׀‬om namo bhagavathe vāsudevāya ‫׀׀‬
Tackle Health and other Problems using Vishnusahasranama
shlokas:

Below are a list of shlokas that can be used for desired results, it can
also be used in combinations depending upon your needs. It is always advised
to prefix “om” and suffix “ha”(like in dharmaha), for ex:

OM asankh-yeyo pramey-ātmā
vishishtah shishta-kruch-chu-chihi ‫׀‬
siddhārthah siddah sankalpah
siddhidah siddhi sādhana-ha ‫ ׀׀‬27 ‫׀׀‬

General
1. To fulfill all your wishes and cross any hurdles easily in life: Recite
shloka 27
2. If you have uncontrolled anger, at any place, at all the times: Recite
shloka 49
3. To get protection from enemies (known or unknown), and from
black-magic for self and home: Recite shloka 88

Health (these should be practiced in tandem with other therapies too, it’s
always a better idea to meet a physician first)

1. If you are suffering from any Kapha related problems, Chronic


Indigestion, nausea, any Stomach related problems: Recite shloka
16
2. If you are suffering from any Vaata related problems, Laziness, less
Joy in life, low self esteem: Recite shloka 18
3. If you are suffering from any Pitta related problems, Jaundice, Liver
related problems, any Eye related problems: Recite shloka 67
4. to get rid of any chronic Illness, repeated health problems in life :
Recite shloka 89
5. If suffering from insomnia, nightmares: Recite shloka 99

Family & Kids

1. For betterment of kid’s health and education: Recite shloka 14 (&/


or) shloka 19.
2. To stabilize any relation at home or outside: Recite shloka 32 (&/ or)
shloka 93 (&/ or) shloka 96.
3. For the betterment of off-springs, for pregnant’s to have a healthy &
intelligent off-spring: Recite shloka 84.

to improve finance & Work

1. To increase your efficiency in work, to easily cross any obstacles in


work and studies: Recite shloka 42
2. To Improve your finance, to get good job, to improve status in
society, to have a happy family: Recite shloka 46
3. To enhance your financial status: Recite shloka 65

nakshatra Doshas

To sail through easily the difficult transits of Rahu, Ketu, Saturn,


malefic planets, to minimize evil combinations/affliction of planets as
indicated in one’s birth chart, If someone has expired on inauspicious time, to
pacify and empower all planets in one’s birth chart, for total happiness of
family: Recite shloka 47 & shloka 81
to download Shree Vishnusahasranama in other Indian languages, Please visit:
www.chandrashekarg.wordpress.com

S-ar putea să vă placă și