Sunteți pe pagina 1din 24

श्री महागणपतिक्रमः Śrī Mahāgaṇapatikramaḥ

चिु रावृ तििपपणम् Caturāvṛttitarpaṇam

I. Introduction:

Mahāgaṇapati plays significant role in Śrī Vidyā. Generally first step in Śrī Vidyā initiation is
Mahāgaṇapati mantra. Apart from mantra japa, tarpaṇam is done for Mahāgaṇapati to seek His Grace
for health, wealth, knowledge, happiness, liberation, etc. He also removes any possible obstacles in
seeking Her Grace. For attaining Her Grace, one needs to have to strong body, pure mind and good
knowledge. When all these work together perfectly, subject to one’s karmic impressions, Liberation is
guranteed. It is also said that by performing this tarpaṇam all evil effects are removed (vigṇavināyaka
pāta namaste|| तवग्णतवनायक पाि नमस्ते ॥). Number of tarpaṇa-s is 444 per session.

Mahāgaṇapati mūlamantra has 28 bījākṣara-s. 444 tarpaṇa-s are arrived as follows.

1. Mahāgaṇapati mūlamantra tarpaṇa-s 12

2. Tarpaṇa-s each bījākṣara 28 x 4 times 112

3. At the end of each bījākṣara tarpaṇa one


mūlamantra tarpaṇa 28 x 4 times 112

4. There are 26 āvaraṇa devata-s in His yantra.

Four tarpaṇa-s for each āvaraṇa devata-s 26 x 4 104

5. At the end of tarpaṇa-s for each āvaraṇa devata


four mūlamantra tarpaṇa-s 26 x 4 104

6. Total tarpaṇa-s 444

This is to be done for a contious period of 44 days. This period varies according to traditions. Gnerally
either 41 or 44 days are followed. It is also done for one day to one year.

II. Requirements:

Turmeric powder, water in a vessel (preferably a copper vessel which can hold sufficient water for
performing 444 tarpaṇa-s), powdered condiemnts comprising of cardomom, clove, edible camphor,
sandal paste, saffron, etc. A plate for offering tarnpana and in this plate Gaṇapati is to be made using
turmeric powder mixed with a few drops of water. This turmeric Gaṇapati is to be adored with sandal
paste and kumkum. Wherever possible, turmeric Gaṇapati can be placed on a beetal leaf. In case beetel
leaf is not available a small copper or silver place can be used to keep turmeric Gaṇapati. Alternatively,
tarpaṇa-s can be done on Mahāgaṇapati yantra or on His idol. Performing on a yanta is ideal. Apart from
the above, as usual pañcapātra and uttaraṇi are needed.
There are various methods of offering tarpaṇa-s. Gnerally a flower is held between the middle and ring
fingers of the right hand; alternatively crystal, rudrākṣa, gold ring, etc are held in the place of flowers.
There is no need to have any of these, when none of them are available.

III. Preliminaries:

A. Ācamana:

Ācamana is a procedure where water is taken in the right palm, which is sipped after reciting each of
these mantras.

ॐ गं आत्मित्वाय स्वाहा। om gaṁ ātmatatvāya svāhā |

ॐ गं तवद्याित्वाय स्वाहा। om gaṁ vidyātatvāya svāhā |

ॐ गं तिवित्वाय स्वाहा। om gaṁ śivatatvāya svāhā |

ॐ गं सवप ित्वाय स्वाहा॥ om gaṁ sarvatatvāya svāhā ||

Once this is done, right palm should be washed and dried.

B.Prāṇāyāmaḥ:

Do prāṇāyāma by reciting Mahāgaṇapati mūlamantra. Fold index and middle fingers of the right palm.
Use the little finger and the ring finger to close the left nostrils and the thumb to close the right nostril.
Inhale through the left nostril, hold for a few seconds and exhale through the right nostril. It is ideal to
end prāṇāyāma by inhaling through left nostril.

(Further reading on prāṇāyāma: According to Śiva Svarodaya it is always better to inhale through the left
nostril few times so that normal breathing (svara) itself changes to left nostril inhalation. When svara or
flow of breath is changed to left nostril, it brings in further auspiciousness. In particular svara flow
through left nostril is very good while practicing mantras. There are several verses about this in Śiva
Svarodaya. In this present case, it is better to inhale through left nostril by reciting the following mantra,
hold within for a few seconds and simply exhlae through the right nostril. This can be repeated several
times and this is different from nāḍi śodhana Prāṇāyāma.)

This Is Mahāgaṇapati Mūlamantra:

ॐ श्री ं ह्ीं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय स्वाहा॥

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||

C . Gurupādukā Worship:
As Mahāgaṇapati Caturāvṛttitarpaṇam is mainly followed under Śrī Vidyā cult, one has to worship his or
her Guru-s. If one does not have a guru, then the following mantra can be used.

सदातिवसमारम्ां िंकराचायप मध्यमां ।

अस्मदाचायप पयप न्तं वन्दे गु रु परं परां ॥

sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |

asmadācāryaparyantaṁ vande guru paraṁparāṁ ||

(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance to all the
Gurus)

D. Saṁkalapaḥ:

िुक्ां बरधरं तवष्ुं ितसवणं चिु र्ुपजम्।

प्रसन्नवदनं ध्याये ि् सवप तवग्नोप िान्तये ॥

śuklāṁbaradharaṁ viṣṇuṁ śasivarṇaṁ caturbhujam |

prasannavadanaṁ dhyāyet sarvavignopa śāntaye ||

(Meaning: Eternally present, wearing white garments, shining like the moon, having four hands, whose
face is full of Bliss, I worship you to remove all the obstacles (while performing this pūjā. This is
addressed to Mahāgaṇapati Himself.)

This saṁkalapa is based on Śri Cakra navāvaraṇa pūjā. Without changing anything, this saṁkalapa can
be made. However, other saṁkalapa-s can also be followed.

िुर्े िोभ्ने मुहूिे आद्यब्रह्मणः द्वीिीय-पराधे श्वे िेवराहकल्पे वैवस्विमन्वन्तरे अष्टातवं ितििमे कतियु गे प्रथमेपादे
ितििाद्वीपे ितििानाम वर्षे, ितििानाम खण्डे , अस्मस्मन् विप माने व्यवहाररके ितििानाम सं वत्सरे , ितििानाम अये ने,
ितििानाम ऋिल, ितििानाम मासे , ितििानाम पक्षे , ितििानाम तिथल, ितििानाम वासरयु क्तायां , ितििानाम
नक्षत्रयु क्तायाम् , िुर्योग िुर्करण सकितविेर्षण तवतिष्टायां अस्ां ितििानाम िुर्तिथल ममोपाि समस्त दु ररिक्षयद्वार
श्री परमेश्वरप्रीत्यथं अस्माकं क्षे मस्थैयप वीयप तवजय आयु रारोग्य ऐश्वयप अतबवृ द्ध्यथं समस्त मङ्गि अवाप्त्यथं सम्स्स्त
दु ररिोपिान्त्यथं श्री महागणपति दिपन र्ािन तसद्ध्यिे श्री महागणपति चिु रावृ तििपपणम् कररष्ये ॥

śubhe śobhne muhūrte ādyabrahmaṇaḥ dvītīya-parārdhe śvetevarāhakalpe vaivasvatamanvantare


aṣṭāviṁśatitame kaliyuge prathamepāde lalitādvīpe lalitānāma varṣe, lalitānāma khaṇḍe, asmin
vartamāne vyavahārike lalitānāma saṁvatsare, lalitānāma ayene, lalitānāma ṛtau, lalitānāma māse,
lalitānāma pakṣe, lalitānāma tithau, lalitānāma vāsarayuktāyāṁ, lalitānāma nakṣatrayuktāyām,
śubhayoga śubhakaraṇa sakalaviśeṣaṇa viśiṣṭāyāṁ asyāṁ lalitānāma śubhatithau mamopātta samasta
duritakṣayadvāra śrī parameśvaraprītyarthaṁ asmākaṁ kṣemasthairya vīryavijaya āyurārogya aiśvarya
abivṛddhyarthaṁ samasta maṅgala avāptyarthaṁ samsta duritopaśāntyarthaṁ śrī mahāgaṇapati
darśana bhāśana siddhyarte* śrī mahāgaṇapati caturāvṛttitarpaṇam kariṣye ||
Note: Uniformly lalitānāma is used in the entire saṁkalapa to avoid any confusion.

* This saṁkalapa covers every thing that we aspire for. According to this saṁkalapa, we seek His
appearance before us and our desire to talk to Him.

E. Prayer To Sun God:

By looking at the kalaśa, recite the following mantra.

ब्रह्माण्डोदरिीिीतन करै ः स्पृष्टातन िे स्वे।

िे न स्त्ये न मे दे व िीथाप दे तह तदवाकरे ॥

brahmāṇḍodaratīrtīni karaiḥ spṛṣṭāni te sve |

tena styena me deva tīrthā dehi divākare ||

F. Invoking Gaṅgā Devi (River Ganges) In The Kalaśa:

Now take the kalaśa filled with water and mix the powdered condiments. Decorate the kalaśa with sndal
paste, kumkum and flowers.

For performing 444 tarpaṇa-s, lot of water is needed. There are two options. One, to have a big vessel to
hold enough water to do 444 tarpaṇa-s and by lifting the same, do the tarpaṇa-s. Second, invoke Gaṅgā
in a bigger vessel and then transfer water in small quantities to pañcapātra and by using uttaraṇi, do
tarpaṇa-s. If pañcapātra is used, then pañcapātra should also be decortated with sandal paste and
kumkum. Pañcapātra and uttaraṇi used for ācamana should never be used for doing tarpaṇa-s. There
should always be two pañcapātra and uttaraṇi, one for the God/Goddess and another for the self.

Close the vessel at its mouth by placing the right palm and recite the following mantra.

आवहयातम त्वां दे तव िपपणाये ह सु न्दरर।

एतह गङ्गे नमस्तु भ्यं सवप िीथपसमस्मन्विे ॥

āvahayāmi tvāṁ devi tarpaṇāyeha sundari |

ehi gaṅge namastubhyaṁ sarvatīrthasamanvite ||

Now using aṅkuśa mudra (folding all other fingers except the index finger of the right palm) and by
touching the water in the kalaśa recite the following bījākṣara-s:

ह्ां ह्ीं ह्ववं ह्ैं ह्लं ह्ः hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ

(These bījākṣara-s lead to the expansion and kindling of amṛta bījā, which is recited next)
After reciting the above bījākṣara-s, recite वं vaṁ (amṛta bījā) seven times. After this, remove the index
finger.

At this stage, the water in the kalaśa beocmes Gaṅgā water and fully endowed with Divine Nectar. This
is a simplified version of consecrating viśeṣa arghya druing navāvaraṇa pūjā.

IV. Śrī Mahāgaṇapati Pūjā:

Now if one has Mahāgaṇapati yantra that should be placed in the vessel in which tarpaṇa-s will be done.
It would be ideal to place the yantra on a pīṭha (possibly a wooden plank or something like this). If
yantra is available, then after placing the yantra as above, turmeric Gaṇapati can be placed on beetel
leaf and then placed on this yantra. If there is Mahāgaṇapati idol is available, it should be used instead
of turmeric Gaṇapati. If none of them are available, Mahāgaṇapati yantra, which is shown here can be
drawn on the vessel where tarpaṇa-s are offered.

The follwoing is not detailed invocation as done in regular prāṇapratiṣṭhā. This is simple invocation using
dhyāna verse and nyāsa-s as used in japa procedure, which is given below.

A. Ṛṣyādi Nyāsaḥ ऋष्यातद न्यासः

अस् श्री महागणपति महामन्त्रस् । गणक ऋतर्षः। तनचृद्गायत्रीच्छन्दः। महागणपति दे विा।

ग्ां बीजं । ग्ीं िस्मक्तः। ग्वं कीिकं॥ श्री महागणपति चिु रावृ तििपपणे तवतनयोगः॥

asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and touch the top of the
forehead) | nicṛdgāyatrīcchandaḥ (right palm on the mouth) | mahāgaṇapati devatā (right palm on the
heart chakra) | glāṁ bījaṁ (right shoulder) | glīṁ śaktiḥ (left shoulder) | glūṁ kīlakaṁ (on the navel) ||
śrī mahāgaṇapati caturāvṛttitarpaṇe viniyogaḥ (open both the palms and run them over all parts of the
body; from head to feet) ||

B. Karanyāsaḥ करन्यासः

ग्ां - अङ्गु ष्ठाभ्याम् नमः। glāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on
both the thumbs) (use both the index fingers and run them on both the thumbs)

ग्ीं । िजपनीभ्यां नम । glīṁ - tarjanībhyāṁ namaḥ| (use both the thumbs and run them on both the
index fingers)

ग्वं - मध्यमाभ्यां नमः। glūṁ - madhyamābhyāṁ namaḥ| (both the thumbs on the middle fingers)

ग्ैं - अनातमकाभ्यां नमः। glaiṁ - anāmikābhyāṁ namaḥ| (both the thumbs on the ring fingers)

ग्लं - कतनष्ठीकाभ्यां नमः। glauṁ - kaniṣṭhīkābhyāṁ namaḥ| (both the thumbs on the little fingers)
ग्ः - करििकरपृष्ठाभ्यां नमः। glaḥ - karatalakarapṛṣṭhābhyāṁ namaḥ| (open both the palms; run the
opened palms of the right hand on the front and back sides of the left palm and repeat the same for the
other palm)

C . Hrdayādi Nyāsaḥ ह््दयातद न्यासः

ग्ां - ह््दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and
place them on the heart chakra)

ग्ीं - तिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the
top of the forehead)

ग्वं - तिखायै वर्षट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is
the point where tuft is kept)

ग्ैं - कवचाय हं । glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from
shoulders to finger tips)

ग्लं - नेत्रत्रयाय वलर्षट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right
hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows
(ājñā cakra) with the middle finger.

ग्ः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and
middle fingers of the right hand)

र्व र्ुपवस्सुवरोतमति तदग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||

(by using right hand thumb and middle fingers make rattle clockwise around the head)

D. Dhyānam ध्यानम्:

बीजपवर गदे क्षु कामुपकरुजा चक्राब्ज पािोत्पि व्रीह्यग्र स्वतवर्षाण रत्न किि प्रोद्यि् कराम्ोरुहः।

ध्येयो वल्लर्या सपद्मकरया स्मिष्टोज्ज्विद् र्व र्षया तवश्वोत्पति तवपति सं स्मस्थतिकरो तवग्ने ि इष्टाथपदः॥

bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ |

dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa


iṣṭārthadaḥ ||

(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope, divine
flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made of
precious gems. I bow unto Him who is the cause of creation of the univers, sustains the universe and
who annihilates the universe. I bow unto Him who grants all my desires.)

E. Pañcapūjā पञ्चपवजा:
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - agnyātmikāyai dhīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

िं - पृतथव्यास्मत्मकायै गन्धं समपपयातम।

हं - आकािास्मत्मकायै पुष्ैः पवजयातम।

यं - वाय्वास्मत्मकायै धव पमाघ्रापयातम।

रं - अग्न्यास्मत्मकायै धीपं दिपयातम।

वं - अमृिास्मत्मकायै अमृिं महानैवेद्यं तनवे दयातम।

सं - सवाप स्मत्मकायै सवोपचार पवजाम् समपपयातम॥

V. Śrī Mahāgaṇapati Caturāvṛttitarpaṇam:

A. Understanding Tarpaṇa-S:

This is how we derive 28 bījākṣara-s. While doing tarpaṇa, bindu is added to all the bījākṣara-s. For
example, let us take the seventh bījākṣara, which is ग (ga). If a bindu is placed on the top of the bījā,
then ग (ga) becomes गं (gaṁ). This is given in the tarpaṇa mantras below. For each bījā four tarpaṇa-s
are done and this is followed by four tarpaṇa-s of mūlamatra. It is also important to note that all
tarpaṇa-s for 28 bījākṣara-s should done by suffixing स्वाहा। महागणपतिं िपपयातम॥ svāhā |
mahāgaṇapatiṁ tarpayāmi || Similalry the first four bījākṣara-s of mūlamatra are to to be suffixed to
each bījākṣara tarpaṇa. The first four bījākṣara-s are ॐ श्री ं ह्ीं क्ीं (om śrīṁ hrīṁ klīṁ).
B. 444 Tarpaṇa-S:

Serial Number of
Mantras
numbers reptitions

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय स्वाहा॥

महागणपतिं िपपयातम॥
001 – 012
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me 12
mūlamantra
vaśamānaya svāhā ||

mahāgaṇapatiṁ tarpayāmi ||

013 – 016 ॐ श्री ं ह्ी ं क्ीं ॐ स्वाहा । महागणपतिं िपपयातम॥


4
ॐ om śrīṁ hrīṁ klīṁ om svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


017 – 020 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

021 – 024 ॐ श्री ं ह्ी ं क्ीं श्री ं स्वाहा । महागणपतिं िपपयातम॥


4
श्री ं om śrīṁ hrīṁ klīṁ śrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


025 – 028 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ह्ी ं स्वाहा । महागणपतिं िपपयातम॥


029 – 032
om śrīṁ hrīṁ klīṁ hrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi || 4
ह्ीं
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
033 – 036 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

037 – 040 ॐ श्री ं ह्ी ं क्ीं क्ीं स्वाहा । महागणपतिं िपपयातम॥


4
क्ीं om śrīṁ hrīṁ klīṁ klīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


041 – 044 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

045 – 048 ॐ श्री ं ह्ी ं क्ीं ग्लं स्वाहा । महागणपतिं िपपयातम॥


4
ग्लं om śrīṁ hrīṁ klīṁ glauṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


049 – 052 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

053 – 056 ॐ श्री ं ह्ी ं क्ीं गं स्वाहा । महागणपतिं िपपयातम॥


4
गं om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


057 – 060 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

061 – 064 ॐ श्री ं ह्ी ं क्ीं गं स्वाहा । महागणपतिं िपपयातम॥


4
ग om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
065 – 068 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

069 – 072 ॐ श्री ं ह्ी ं क्ीं णं स्वाहा । महागणपतिं िपपयातम॥


4
ण om śrīṁ hrīṁ klīṁ ṇaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


073 – 076 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

077 – 080 ॐ श्री ं ह्ी ं क्ीं पं स्वाहा । महागणपतिं िपपयातम॥


4
प om śrīṁ hrīṁ klīṁ paṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


081 – 084 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

085 – 088 ॐ श्री ं ह्ी ं क्ीं िं स्वाहा । महागणपतिं िपपयातम॥


4
ि om śrīṁ hrīṁ klīṁ taṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


089 – 092 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

093 – 096 ॐ श्री ं ह्ी ं क्ीं यें स्वाहा । महागणपतिं िपपयातम॥


4
ये om śrīṁ hrīṁ klīṁ yeṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
097 – 100 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

100 – 104 ॐ श्री ं ह्ी ं क्ीं वं स्वाहा । महागणपतिं िपपयातम॥


4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


105 – 108 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

109 – 112 ॐ श्री ं ह्ी ं क्ीं रं स्वाहा । महागणपतिं िपपयातम॥


4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


113 – 116 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

117 – 120 ॐ श्री ं ह्ी ं क्ीं वं स्वाहा । महागणपतिं िपपयातम॥


4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


121 – 124 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

125 – 128 ॐ श्री ं ह्ी ं क्ीं रं स्वाहा । महागणपतिं िपपयातम॥


4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
129 – 132 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

133 – 136 ॐ श्री ं ह्ी ं क्ीं दं स्वाहा । महागणपतिं िपपयातम॥


4
द om śrīṁ hrīṁ klīṁ daṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


137 – 140 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

141 – 144 ॐ श्री ं ह्ी ं क्ीं सं स्वाहा । महागणपतिं िपपयातम॥


4
स om śrīṁ hrīṁ klīṁ saṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विहमनय


145 – 148 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

149 – 152 ॐ श्री ं ह्ी ं क्ीं वं स्वाहा । महागणपतिं िपपयातम॥


4
वप om śrīṁ hrīṁ klīṁ rvaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


153 – 156 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

157 – 160 ॐ श्री ं ह्ी ं क्ीं जं स्वाहा । महागणपतिं िपपयातम॥


4
ज om śrīṁ hrīṁ klīṁ jaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
161 – 164 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

165 – 168 ॐ श्री ं ह्ी ं क्ीं नं स्वाहा । महागणपतिं िपपयातम॥


4
नं om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

169 – 172 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

173 – 176 ॐ श्री ं ह्ी ं क्ीं में स्वाहा । महागणपतिं िपपयातम॥


4
मे om śrīṁ hrīṁ klīṁ meṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

177 – 180 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

181- 184 ॐ श्री ं ह्ी ं क्ीं वं स्वाहा । महागणपतिं िपपयातम॥


4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

185 – 188
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
mūlamantra स्वाहा॥ महागणपतिं िपपयातम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

189 – 192 ॐ श्री ं ह्ी ं क्ीं िं स्वाहा । महागणपतिं िपपयातम॥


4
ि om śrīṁ hrīṁ klīṁ śaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
193 – 196 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विहमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

197 – 200 ॐ श्री ं ह्ी ं क्ीं मां स्वाहा । महागणपतिं िपपयातम॥


4
मा om śrīṁ hrīṁ klīṁ māṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

201 – 204 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

205 – 208 ॐ श्री ं ह्ी ं क्ीं नं स्वाहा । महागणपतिं िपपयातम॥


4
न om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

209 – 212 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

213 – 216 ॐ श्री ं ह्ी ं क्ीं यं स्वाहा । महागणपतिं िपपयातम॥


4
य om śrīṁ hrīṁ klīṁ yaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

217 – 220 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

221 – 224 ॐ श्री ं ह्ी ं क्ीं स्वां स्वाहा । महागणपतिं िपपयातम॥


4
स्वा om śrīṁ hrīṁ klīṁ svāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
225 – 228 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

229 – 232 ॐ श्री ं ह्ी ं क्ीं हां स्वाहा । महागणपतिं िपपयातम॥


4
हा om śrīṁ hrīṁ klīṁ hāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

233 – 236 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

237 – 240
ॐ श्री ं ह्ी ं क्ीं तश्रयं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ śriyaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 1

241 – 244
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
mūlamantra स्वाहा॥ महागणपतिं िपपयातम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

245 – 248
ॐ श्री ं ह्ी ं क्ीं श्रीपतिं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ śrīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 2

249 – 252 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

253 – 256
ॐ श्री ं ह्ी ं क्ीं तगररजां स्वाहा। महागणपतिं िपपयातम॥ 4
āvaraṇa
devatā 3 om śrīṁ hrīṁ klīṁ girijāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

257 – 260 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

261 – 264
ॐ श्री ं ह्ी ं क्ीं तगररजापतिं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ girijāpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 4

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


265 – 268 स्वाहा॥ महागणपतिं िपपयातम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

269 – 272
ॐ श्री ं ह्ी ं क्ीं रतिं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ratiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 5

273 – 276 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

277 – 280
ॐ श्री ं ह्ी ं क्ीं रतिपतिं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ratipatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 6

281 – 284 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
285 – 288
ॐ श्री ं ह्ी ं क्ीं मही ं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ mahīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 7

289 – 292 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

293 – 296
ॐ श्री ं ह्ी ं क्ीं महीपतिं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ mahīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 8

297 – 300 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

301 – 304
ॐ श्री ं ह्ी ं क्ीं महािक्ष्ी ं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ mahālakṣmīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 9

305 – 308
ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
mūlamantra स्वाहा॥ महागणपतिं िपपयातम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

309 – 312 ॐ श्री ं ह्ी ं क्ीं महािक्ष्ीपतिं स्वाहा। महागणपतिं िपपयातम॥

āvaraṇa om śrīṁ hrīṁ klīṁ mahālakṣmīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4


devatā 10 ||

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय


313 – 316 4
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

317 – 320
ॐ श्री ं ह्ी ं क्ीं ऋस्मधं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 11

321 – 324 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

325 – 328
ॐ श्री ं ह्ी ं क्ीं आमोदं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ āmodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 12

329 – 332 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

333 – 336
ॐ श्री ं ह्ी ं क्ीं स्मृस्मधं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ smṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 13

337 – 340 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

341 – 344
ॐ श्री ं ह्ी ं क्ीं प्रमोदं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ pramodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 14
345 – 348 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

349 – 352
ॐ श्री ं ह्ी ं क्ीं कास्मन्तं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ kāntiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 15

353 – 356 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

357 – 360
ॐ श्री ं ह्ी ं क्ीं सु मुखं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ sumukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 16

361 – 364 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

365 – 368
ॐ श्री ं ह्ी ं क्ीं मदनाविी ं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ madanāvatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 17

369 – 372 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

373 – 376 ॐ श्री ं ह्ी ं क्ीं दु मुपखं स्वाहा। महागणपतिं िपपयातम॥


4
āvaraṇa om śrīṁ hrīṁ klīṁ durmukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 18

377 – 380 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

381 – 384
ॐ श्री ं ह्ी ं क्ीं मदद्रवां स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ madadravāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 19

385 – 388 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

389 – 392
ॐ श्री ं ह्ी ं क्ीं अतवग्नं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ avignaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 20

393 – 396 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

397 – 400
ॐ श्री ं ह्ी ं क्ीं द्रातवणी ं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ drāviṇīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 21

401 – 404 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
405 – 408 ॐ श्री ं ह्ी ं क्ीं तवघ्नकिाप रं स्वाहा। महागणपतिं िपपयातम॥

āvaraṇa om śrīṁ hrīṁ klīṁ vighnakarttāraṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4


devatā 22 ||

409 – 412 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

413 – 416
ॐ श्री ं ह्ी ं क्ीं वसु धारां स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ vasudhārāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 23

417 – 420 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

421 – 424
ॐ श्री ं ह्ी ं क्ीं िङ्खतनतधं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ śaṅkhanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 24

425 – 428 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विहमानय
स्वाहा॥ महागणपतिं िपपयातम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

429 – 432
ॐ श्री ं ह्ी ं क्ीं वसु मिी ं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ vasumatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 25

433 – 436 ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय
स्वाहा॥ महागणपतिं िपपयातम॥ 4
mūlamantra
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

437 – 440
ॐ श्री ं ह्ी ं क्ीं पद्मतनतधं स्वाहा। महागणपतिं िपपयातम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ padmanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 26

ॐ श्री ं ह्ी ं क्ीं ग्लं गं गणपिये वरवरद सवप जनं मे विमानय 4


441 – 444 स्वाहा॥ महागणपतिं िपपयातम॥

mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me


vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi || 444

VI. Concluding Part:

A. Hrdayādi Nyāsaḥ ह््दयातद न्यासः

ग्ां - ह््दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and
place them on the heart chakra)

ग्ीं - तिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the
top of the forehead)

ग्वं - तिखायै वर्षट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is
the point where tuft is kept)

ग्ैं - कवचाय हं । glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from
shoulders to finger tips)

ग्लं - नेत्रत्रयाय वलर्षट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right
hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows
(ājñā cakra) with the middle finger.

ग्ः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and
middle fingers of the right hand)

र्व र्ुपवस्सुवरोतमति तदस्मिमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||

(by using right hand thumb and middle fingers make rattle anticlockwise around the head)

B. Dhyānam ध्यानम्:

बीजपवर गदे क्षु कामुपकरुजा चक्राब्ज पािोत्पि व्रीह्यग्र स्वतवर्षाण रत्न किि प्रोद्यि् कराम्ोरुहः।
ध्येयो वल्लर्या सपद्मकरया स्मिष्टोज्ज्विद् र्व र्षया तवश्वोत्पति तवपति सं स्मस्थतिकरो तवग्ने ि इष्टाथपदः॥

bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ |

dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa


iṣṭārthadaḥ ||

(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope, divine
flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made of
precious gems. I bow unto Him who is the cause of creation of the univers, sustains the universe and
who annihilates the universe. I bow unto Him who grants all my desires.)

C. Pañcapūjā पञ्चपवजा:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - amṛtātmikāyai amṛtaṁ mahānaivedhyaṁ nivedayāmi|

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

िं - पृतथव्यास्मत्मकायै गन्धं समपपयातम।

हं - आकािास्मत्मकायै पुष्ैः पवजयातम।

यं - वाय्वास्मत्मकायै धव पमाघ्रापयातम।

रं - अमृिास्मत्मकायै अमृिं महानैवेध्यं तनवे दयातम।

वं - अमृिास्मत्मकायै अमृिं महानैवेद्यं तनवे दयातम।

सं - सवाप स्मत्मकायै सवोपचार पवजाम् समपपयातम॥

D. Samarpaṇam:

Take water in uttaraṇi and by reciting the following two mantra-s, offer the water to the earth

गु ह्यातिगु ह्यगोप्ता त्वं गृ हाण कृििपपणम्।

तसस्मधर्प विु मे दे व त्वत्प्रसादान्मतय स्मस्थरा॥

guhyātiguhyagoptā tvaṁ gṛhāṇa kṛtatarpaṇam |


siddhirbhavatu me deva tvatprasādānmayi sthirā ||

अने न कृिे न िपपणेन र्गवान् श्री तसधिक्ष्ी सतहिः श्री महागणपतिः प्रीयिाम्॥

anena kṛtena tarpaṇena bhagavān śrī siddhalakṣmī sahitaḥ śrī mahāgaṇapatiḥ prīyatām ||

S-ar putea să vă placă și