Sunteți pe pagina 1din 3

02.021.01 (Mandala. Sukta.

Rik)

2.6.27.01 (Ashtaka. Adhyaya. Varga. Rik)

02.02.096 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व ि॒श्वि॒वित े॑ धनि॒वित े॑ स्वि॒विित े॑ सत्रि॒वित े॑ नविते॑


ि॒ उ िररि॒वित े॑ ।

अि॒ श्वि॒वित े॑ ग वि॒ ित े॑ अि॒ब्जित े॑ भि॒रेंद्रे॑ यि॒ स म े॑ यिि॒तरये॑ हयिि॒त ॥

Padapatha Transcription Nonaccented

viśva-jite ǀ dhana-jite ǀ svaḥ-jite ǀ satrā-jite ǀ nṛ-jite ǀ urvarā-jite ǀ

aśva-jite ǀ go-jite ǀ ap-jite ǀ bhara ǀ indrāya ǀ somam ǀ yajatāya ǀ haryatam ǁ

02.021.02 (Mandala. Sukta. Rik)

2.6.27.02 (Ashtaka. Adhyaya. Varga. Rik)

02.02.097 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अि॒वभि॒भु ऽ
े॑ वभभि॒गरये॑ न्वि॒तऽषरे॑ ळ्हरयि॒ सहे॑ मरनरय ि॒धस े॑ ।

तुवि॒ ि॒ ग्रयि॒ ह्ने॑ य दु ष्टर


ि॒ त े॑ सत्रि॒सरहि॒ नमि॒ इद्रे॑ य चत ॥

Padapatha Transcription Nonaccented

abhi-bhuve ǀ abhi-bhaṅgāya ǀ vanvate ǀ aṣāḷhāya ǀ sahamānāya ǀ vedhase ǀ

tuvi-graye ǀ vahnaye ǀ dustarītave ǀ satrā-sahe ǀ namaḥ ǀ indrāya ǀ vocata ǁ

02.021.03 (Mandala. Sukta. Rik)

2.6.27.03 (Ashtaka. Adhyaya. Varga. Rik)

02.02.098 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सि॒त्रि॒सरि॒ह िे॑नभि॒क्ष िे॑नसि॒हश्च्य े॑न यु ध्म


ि॒ अनु ि॒ ि षे॑ मुवक्षि॒तः ।


ि॒ ि॒ चि॒यः सहे॑ ररव िि॒क्ष्रे॑ ररि॒त इद्े॑ स्य चि॒ प्र कि॒ तरवने॑ य
ि॒ रि े॑ ॥

Padapatha Transcription Nonaccented


satrā-sahaḥ ǀ jana-bhakṣaḥ ǀ janam-sahaḥ ǀ cyavanaḥ ǀ yudhmaḥ ǀ anu ǀ joṣam ǀ ukṣitaḥ ǀ

vṛtam-cayaḥ ǀ sahuriḥ ǀ vikṣu ǀ āritaḥ ǀ indrasya ǀ vocam ǀ pra ǀ kṛtāni ǀ vīryā ǁ

02.021.04 (Mandala. Sukta. Rik)

2.6.27.04 (Ashtaka. Adhyaya. Varga. Rik)

02.02.099 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अि॒ नरि॒नुद
ि॒ े॑षि॒भ द धे॑त ि॒ध ग े॑भ रि॒ ऋि॒ष्व असे॑मष्टकरव्यः ।

रि॒ध्रि॒च द
ि॒ ः श्नथे॑न व ि॒ तस्थु
ि॒ ररद्ःे॑ सुयि॒ज्ञ उि॒ षसःि॒ स्वे॑ििनत् ॥

Padapatha Transcription Nonaccented

ananu-daḥ ǀ vṛṣabhaḥ ǀ dodhataḥ ǀ vadhaḥ ǀ gambhīraḥ ǀ ṛṣvaḥ ǀ asamaṣṭa-kāvyaḥ ǀ

radhra-codaḥ ǀ śnathanaḥ ǀ vīḷitaḥ ǀ pṛthuḥ ǀ indraḥ ǀ su-yajñaḥ ǀ uṣasaḥ ǀ svaḥ ǀ janat ǁ

02.021.05 (Mandala. Sukta. Rik)

2.6.27.05 (Ashtaka. Adhyaya. Varga. Rik)

02.02.100 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यि॒ज्ञने॑ गरि॒तुमि॒प्तुर े॑ व व वद्रि॒ वधय े॑ वहन्वरि॒नर उि॒ विि े॑ मन वि॒ षणःे॑ ।

अि॒वभि॒स्वररे॑ वनि॒षदरि॒ गर अे॑ ि॒स्य ि॒ इद्े॑ वहन्वरि॒नर द्व े॑णरन्यरित ॥

Padapatha Transcription Nonaccented

yajñena ǀ gātum ǀ ap-turaḥ ǀ vividrire ǀ dhiyaḥ ǀ hinvānāḥ ǀ uśijaḥ ǀ manīṣiṇaḥ ǀ

abhi-svarā ǀ ni-sadā ǀ gāḥ ǀ avasyavaḥ ǀ indre ǀ hinvānāḥ ǀ draviṇāni ǀ āśata ǁ

02.021.06 (Mandala. Sukta. Rik)

2.6.27.06 (Ashtaka. Adhyaya. Varga. Rik)

02.02.101 (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इद्ि॒ श्रष्रे॑ वनि॒ द्व े॑णरवन धवहि॒ वचव्ि॒ दक्षे॑स्य सुभगि॒त्वमि॒स्म ।


प ष े॑ रय ण
ि॒ रमररे॑ वष्ट ति॒नूनर े॑ स्वरि॒द्मरन े॑ रि॒चः सुे॑वदनि॒त्वमह्नर े॑ ॥

Padapatha Transcription Nonaccented

indra ǀ śreṣṭhāni ǀ draviṇāni ǀ dhehi ǀ cittim ǀ dakṣasya ǀ su-bhagatvam ǀ asme iti ǀ

poṣam ǀ rayīṇām ǀ ariṣṭim ǀ tanūnām ǀ svādmānam ǀ vācaḥ ǀ sudina-tvam ǀ ahnām ǁ

S-ar putea să vă placă și