Sunteți pe pagina 1din 9

॥ शत ोकी ॥

॥ ीः॥

॥ अथ शत ोकी॥

ा ो नै व भु वनजठरे सद् गु रो ा! नदातुः


"श! #े$% क&'ः स नयित यदहो +ण! ताम.सारम् ।
न "श! 0ं तथािप ि तचरणयु गे सद् गु 4ः +ीयिश5े
+ीयं सा6ं िवध$े भवित िन4पम8े न वालौिककोऽिप ॥ १॥

य=>?ीखAवृ CDसृ तपEरमले नािभतोऽFे ऽिप वृ Cाः


शGHौगIभाजोऽ'तनु तनु भृतां तापमुJूलय ।
आचाया! MNबोधा अिप िविधवशतः सं िनधौ सं Pथतानां
%े धा तापं च पापं सक4णQदयाः +ो Rिभः Cालय ॥ २॥

आTानाTDतीितः Dथममिभिहता सUिमVा0योगा -


W्वे धा XYDतीितिन! गमिनगिदता +ानु भूUोपपZा ।
आ[ा दे हानु ब\ा]वित तदपरा सा च सवा! Tक0ा -
दादौ XYाहम^ीUनु भव उिदते ख `दं XY प#ात् ॥ ३॥

आTा िचि=Hु खाTानु भवपEरिचतः सव! देहािदय ा


सUे वं मूढबु cभ! जित ननु जनोऽिनUदे हाTबु cम् ।
बाdोऽ Pथeायु मfापल4िधरवसाचम!मेदोयु ग -
िव! gू% े hपू णi +परवपु रहो सं िविद0ािप भू यः ॥ ४॥

दे ह ीपु %िम%ानु चरहयवृ षा8ोषहे तुम!मेlं


सवm +ायु न!य Dिथतमलममी मां समीमां सये ह ।
एते जीव ये न oवQितपटवो ये न सौभाqभाज -
8ं Dाणाधीशम ग! तममृतममुं नै व मीमां सय ॥ ५॥

कि#sीटः कथं िचtटु मितरिभतः कuकानां कुटीरं


कुवi 8ेनैव साकं oवQितिवधये चे ते यावदायु ः ।
त=fीवोऽिप नानाचEरतसमुिदतैः कम!िभः Pथू लदे हं
िनमा! या%ै व ितvwनु िदनममुना साकमxे ित भू मौ ॥ ६॥

+ीकुव! zoा{वे षं +जठरभृ तये भीषयF# मु|ा -


J0ा oा{ोऽहिमlं स नरपशु मुखाzबाधते िकं नु स}ान् ।
म0ा ीवे षधारी P~हिमित कु4ते िक नटो भतु!Eर>ां
त=>ारीर आTा पृ थगनु भवतो दे हतो यH साCी ॥ ७॥

+ं बालं रोदमानं िचरतरसमयं शा माने तुम€े


•ाCं खाजू!रमा‚ं सु कदलमथवा योजयU ƒका„ ।
त=…ेतोऽितमूढं ब†जननभवाJौ‡सं ˆारयोगा -
‰ोधोपायै रने कैरवशमुपिनष‰ोधयामास स6क् ॥ ८॥

य‹ीUा Dीितमा%ं तनु युविततनू जाथ! मुŒं स त^ा -


‹े यानाTाथ शोका"दिमतरदतः Dे य एतsथं „ात् ।
भाया! [ं जीिवताथ• िवतरित च वपु ः +ाTनः े य इ>ं -
8^ादाTानमेव िDयमिधकमुपासीत िव=ाw चाFत् ॥ ९॥

य^ा[ाव ‹यं „ािदह िह िवषयत8ावद ^ •य0ं


यावद् दु ःखं च य^ा]वित खलु तत8ावदे वािDय0म् ।
नै क ^‘व! काले ऽ’ु भयमिप कदा'िDयोऽिप िDयः „ा -
‹े यान'िDयो वा सततमिप ततः Dे य आTाŒव8ु ॥ १०॥

े यः Dे य# लोके ि=िवधमिभिहतं का6माU कं च


का6ं दु ःखै कबीजं Cणलविवरसं त …कीष! म”ाः ।
XYै वाU कं यिwरितशयसु ख„ा"दं सं य े
त} ा8… काठोपिनषदिभिहतं षड् िवधायां च व–ाम् ॥ ११॥

आTा—ोधे 8र˜ोऽ™हिमित गमने भावयwासनPथः


सं िवHू %ानु िवcो मिणरहिमित वा^ी šयाथ! Dतीतौ ।
ोऽ™ाTावलोकािदित शयनिवधौ म› आन”िस\ा -
व िन! vो मुमुCुः स खलु तनु भृता यो नयUे वमायु ः ॥ १२॥

वै राजoि œपं जगद खलिमदं नामœपाTकं „ा -


द ःPथDाणमुŒा‹चलित च पु नवm ि$ सवा! •दाथा! न् ।
नायं कता! न भोRा सिवतृविदित यो ानिव ानपू ण!ः
साCािदlं िवजानzoहरित पराTानु संधानपू व!म् ॥ १३॥

नै वm[ं ानगभ! ि=िवधमिभिहतं त% वै राqमा[ं


Dायो दु ःखावलोका]वित गृ हसु Qtु %िव$ै षणादे ः ।
अFžानोपदे शा[दु िदतिवषये वा वcे यता „ा -
‹Ÿ ािप ि=धा „ािwयिमतमनसा दे हतो गे हत# ॥ १४॥

यः कि#HौŒहे तो जगित यतते नै व दु ःख„ हे तो -


दm हेऽहता तदु lा +िवषयममता चे ित दु ःखा"दे =े ।
जान¡ोगािभघाता[नु भवित यतो िनUदे हाTबु c -
भा! या! पु%ाथ! नाशे िवपदमथ परामेित नाराितनाशे ॥ १५॥

ितvzगे हे गृ हेशोऽ'ितिथEरव िनजं धाम ग ुं िचकीषु! -


दm हPथं दु ःखसौŒं न भजित सहसा िनम!म0ािभमानः ।
आया%ाया„तीदं जलदपटलव[ातृ या„Uव£ं
दे हा[ं सव! मेवं Dिविदतिवशयो य# ितvUय¤ः ॥ १६॥

श¥ा िनम¦कतः +ा‰िहरिहEरव यः DŸजz+ीयगे हा -


>ायां माग! •ुमोlां पिथक इव मनाक् सं ये Wेहसं Pथाम् ।
Cुtया! §ं त4xः पिततफलमयं Dाथ! ये]ैCमwं
+ाTारामं Dवे ©टुं स खलु सु खमयं DŸजेWेहतोऽिप ॥ १७॥

कामो बु cावु देित Dथमिमह मन„ु िWशUथ! जातं


तद् गृ ªाती šया„ै 8दनिधगमतः «ोध आिवभ! वे… ।
Dा§ावथ! „ सं रCणमित4िदतो लोभ एत¬-यं „ा -
Hवm षां पातहे तु8िदह मितमता Uा म®ाTयोगात् ॥ १८॥

दानं XYाप! णं य ¯यत इह नृ िभः „ा°मा«ोधसं ा


cा 8±ं च सUं सिदित परमतः से तुसं ं चतु²म् ।
त³ा‰\ाय ज ोEरित चतुर इमा”ानपू व´#तुिभ! -
8ी0ा! े योऽमृतं च यत इह नरः +ग! ितं ोितरा §म् ॥ १९॥

अwं दे वाितिथxोऽिप! तममृतिमदं चाFथा मोघमwं


य#ाTाथi िवध$े तिदह िनगिदतं मृUुœपं िह त„ ।
लोकेऽसौ केवलाघो भवित तनु भृतां केवलादी च यः „ा -
Zµा Dाणाि›हो%ं िविधवदनु िदनं योऽ¶ु ते सोऽिप मU! ः ॥ २०॥

लोके भोजः स एवाप! यित गृ हगतायािथ! नेऽwं कृशाय


य8^ै पू ण!मwं भवित मखिवधौ जायतेऽजातश%ु ः ।
सŒे नाwािथ! ने योऽप! यित न स सखा से वमानाय िनUं
सं सRायाwम^ाि=मुख इव परावृ ि$िम>े sदया! त् ॥ २१॥

+ा ान ानहे तू जगदु दयलयौ सव! साधारणौ 8ो


जीवे ·ा+ण! गभi ु तय इित जगु ¸!यते +Dबोधे ।
िवGं XY¹बोधे जगित पु नEरदं ¸यते XY य= -
>ु Rो रौ'ं च रौ'े ऽिधकरणमथवा ¸यतेऽFोFमोहात् ॥ २२॥

तु>0ाwासदासीºगनकुसु मव]े दकं नो सदासी -


sं 0ाxामFदासी»वQितगितसwास लोक8दानीम् ।
िकं 0वा! गेव शु Rौ रजतवदपरो नो िवराड् oोमपू व!ः
शम!¹ाTFथै तsुहकसिललव sं भवे दावरीवः ॥ २३॥

ब\ो जJाUयाTा यिद न पु नरभू $िह! मोCोऽिप नासी -


[=•ाि%िद! नं वा न भवित तरणौ िकं तु ¼ोष एषः ।
अDाणं शु cमेकं समभवदथ तJायया कतृ!सं ं
त^ादF… नासीtEरवृ तमजया जीवभू तं तदे व ॥ २४॥

Dागासी]ावœपं तम इित तमसा गू ढम^ादत±i


Cीरा य! =द—ो जिनEरह जगतो नामœपाTक„ ।
कामाcातुः िससृ Cोरनु गतजगतः कम!िभः स½वृ $ा -
•े तोœपै म!नोिभः Dथममनु गतैः सं ततैः काय! माणै ः ॥ २५॥

च0ारोऽ„ाः कपदा! यु वितरथ भवे wूतना िनUमेषा


माया वा पे शला „ादघटनघटनापाटवं याित य^ात् ।
„ादार—े घृता„ा ु ितभववयु नाFे वमा>ादय ी
त„ामेतौ सु पणा! िवव परपु 4षौ ितvतोऽथ! DतीUा ॥ २६॥

एक8%ा’स˜8दनु तदपरोऽ ानिस\ुं Dिव ो


िव^ृ UाT+œपं स िविवधजगदाकारमाभासमैCत् ।
बु ¾ा या! वदै Cि=सृ जित तमजा सोऽिप तामेवमेक -
8ावि=Dा8मेकं कथमिप ब†धा क¿य +वा Àः ॥ २७॥

नायाित DUगाTा Dजननसमये नै व याU काले


यHोऽखAोऽ 8 लै ˜ं मन इह िवशित DŸजUू Á!मवा! क् ।
तsा£i Pथू लतां वा न भजित वपु षः िकंतु सं ˆारजाते
तेजोमा%ा गृ ही0ा Ÿजित पु नEरहायाित तै8ैः सहै व ॥ २८॥

आसीtू वi सु ब\ु भृ!शमविनसु रो यः पु रोधाः सनाते -


Xा! ÂाsूटािभचाराH खलु मृितिमत8Jनोऽगाsृता म् ।
तद् Ãाता ौतमÄैः पु नरनयिदित Dाह सू Rेन वे द -
8^ादाTािभयु Rं Ÿजित ननु मनः किह! िचwा राTा ॥ २९॥

एको िन²Å आTा Dचलित मनसा धावमाने न त ^ं -


8vw€े ऽथ प#ाw िह तमनु गतं जानते चCुरा[ाः ।
य=tाथ8र˜ैः Dचलित पEरतो धावमानै 8द ः
DाÆ#ाद 8 तेषां पवनसमुिदतै8ैः Dशा ैय!थावत् ॥ ३०॥

एका±ासीH पू वi मृगयित िवषयानानु पूoा! राTा


जाया मे „ा‹जा वा धनमुपकरण कम! कुव! 8दथ! म् ।
Çे शैः Dाणावशे षैम!हदिप मनु ते नाFद^ाºरीय -
Èे कालाभे ऽ'कृÉो मृत इव िवरमUे कहाFाकृताथ! ः ॥ ३१॥

नासीtू वi न प#ादतनु िदनकरा>ादको वाEरवाहो


£ः िकं 0 रासौ Pथगयित स शं प£तो नाक!िबƒम् ।
नो चे देवं िवनाकi जलधरपटलं भासते तिह! क^ा -
$=ि=Gं िपध$े शमथ न परं भासकं चालकं +म् ॥ ३२॥

भु Êानः +Ëरा ं ससकलिवभवो जागरं Dा' भू यो


रा Ã ोऽहिमlं न भजित िवषमं तJृ षा मFमानः ।
+Ëे कुव! wग6ागमनमुखमघं तेन न DUवायी
त=fा€Wशायां oवQितम खलां +Ëवि=^रे …ेत् ॥ ३३॥

+ËावPथानु भूतं शु भमथ िवषमं तJृ षा जागरे „ा -


fा€Uां Pथू लदे हoवQितिवषयं तJृ षा +ापकाले ।
इlं िमVा0िसcाविनशमुभयथा सfते त% मूढः
सUे त]ासकेऽ ^िwह िह कुत इदं तw िवÌो वयं िह ॥ ३४॥

जीव ं जा€तीह +जनमथ मृतं +Ëकाले िनरीÍ


िनवm दं याUक^ाJृ तममृतममुं वीÍ हषi Dयाित ।
^ृ 0ा'े त„ ज ोिन! धनमसु युितं भाषते तेन साकं
सUे वं भाित भू योऽ¿कसमयवशाHUता वा मृषा0म् ॥ ३५॥

+ाË ीस˜सौŒादिप भृ शमसतो या च रे तÎÏुितः „ा -


Hा £ा त=दे तÐफुरित जगदसsारणं सUक¿म् ।
+Ëे सUः पु माz„ाद् यु वितEरह मृषैवानयोः सं युित#
Dातः शु «ेण व ोपहितEरित यतः क¿नामूलमेतत् ॥ ३६॥

प£Ñारामम„ Dितिदवसममी ज वः +ापकाले


प£Uे नं न कि#sरणगणमृते मायया «ीडमानम् ।
जा€Uथ! Ÿजानामथ च तनु भृतां भासकं चालकं वा
नो जानीते सु षु§ौ परमसु खमयं कि#दा#य! मेतत् ॥ ३७॥

+Ëे मÄोपदे शः वणपEरिचतः सU एष Dबोधे


+ाËादे व Dसादादिभलिषतफलं सUतां Dातरे ित ।
सUDा §ÈसUादिप भवित तथा िकं च तÒDकाशं
ये नेदं भाित सवi चरमचरमथो…ावचं £जातम् ॥ ३८॥

म®Dाणं सु षु§ौ +जिनमनु िवशÑि›सू या! दयोऽमी


वागा[ाः Dाणवायुं तिदह िनगिदता Óािनरे षां न वायोः ।
तेxो £ावभासो Ãम इित िविदतः शु Rकारौ'क¿ः
DाणायामŸतं त>Ôितिशरिस मतं +ाTलNौ न चाFत् ॥ ३९॥

नोऽक^ादा•! मेधः "ृ शित च दहनः िकं तु शु ²ं िनदाघा -


दा•i चे तोऽनु ब\ै ः कृतसु कृतमिप +ोRकम!Dजाथ´ ः ।
त=žानाि›रे तÐपृ शित न सहसा िकं तु वै राqशु ²ं
त^ा>ु cो िवरागः Dथममिभिहत8े न िव ानिस cः ॥ ४०॥

य sिÕwामœपाTकिमदमसदे वोिदतं भाित भू मौ


ये नाने कDकारै o! वहरित जग[े न तेनेGरे ण ।
त=‹>ादनीयं िनभृ तरशनया य=दे ष ि=िजÖ -
8े न URे न भो ं सु खमनितशयं मा गृ धोऽFcना[म् ॥ ४१॥

जीवJु Rमु!मुCोः Dथममथ ततो मु RराU की च


तेऽxास ानयोगाद् गु 4चरणकृपापा˜स˜ेन लNात् ।
अxासोऽिप ि=धा „ादिधकरणवशाWै िहको मानस#
शारीरÈासना[ो ह्युपरितरपरो ानयोगः पु रोRः ॥ ४२॥

सवा! नुJू× कामाzQिद कृतिनलया zC§शङ् कूिनवो…ै -


द•य! Wेहािभमान’जित चपलतामाTद$ावधानः ।
याUू Á!Pथानमु…ैः कृतसु कृतभरो नािडकािभिव! िच%ं
नीलGे ता4णािभः Ùवदमृतभरं गृ dमाणाTसौŒः ॥ ४३॥

Dाप£ि=GमाTे Uयिमह पु 4षः शोकमोहा[तीतः


शु «ं XYा®ग>H खलु सकलिवHव! िस¾ा"दं िह ।
िव^ृ U Pथू लसू ÚDभृ ितवपु रसौ सव! संक¿शू Fो
जीवJु R8ु रीयं पदमिधगतवा•ु ¹पापै िव! हीनः ॥ ४४॥

यः स}ाकारवृ $ौ Dितफलित यु वा दे हमा%ावृ तोऽिप


तcम´बा! ×वाद् Ûयािदिभरनु पहतः Dाण आिवब! भूव ।
े या‘ा®8मेतं सु िनपु णमतयः सUसं क¿भाजो
dxासाWे वय ः पEरणतमनसा साकमूÁi नय ॥ ४५॥

Dायोऽकामोऽ8कामो िनरितशयसु खायाTकाम8दासौ


त‹ा§ावा§कामः Pथतचरमदश8„ दे हावसाने ।
Dाणा नै वो¯म «मिवरितिमताः ++हे तौ तदानी ं
Üायं जीवो िवलीनो लवणिमव जले ऽखA आTै व प#ात् ॥ ४६॥
िपAीभू तं यद ज!लिनिधसिललं याित तHै \वाŒं
भू यः DिC§म ^ Ýलयमुपगतं नामœपे जहाित ।
Dा 8=tराTFथ भजित लयं त„ चे तो िहमां शौ
वाग›ौ चCुरकm पयिस पु नरसृ €ेतसी िदCु कणÞ ॥ ४७॥

Cीरा य! =दा ं मधु Eरमिविदतं तtृ थÀू तम^ा -


द् भू तेषु XY त=»वQितिविदतं ा िव ा बीजम् ।
यं लßा लाभमFं तृणिमव मनु ते य% नोदे ित भीितः
साšान”ं यद ः àुरित तदमृतं िव¾तो dFदात!म् ॥ ४८॥

ओतः Dोत# त ु ·ह िवततपटि#%वणm षु िच% -


8 ^िÊ ा„माने ननु भवित पटः सू %मा%ावशे षः ।
त=ि=Gं िविच%ं नगनगरनर€ामपGािदœपं
Dोतं वै राजœपे स िवयित तदिप XYिण Dोतमोतम् ॥ ४९॥

œपं œपं Dतीदं Dितफलनवशा‹ाितœ'ं Dपे दे


dेको • ा ि=तीयो भवित च सिलले सव! तोऽन œपः ।
इšो मायािभरा8े ु ितEरित वदित oापकं XY त^ा -
fीव0ं याUक^ादितिवमलतरे िब ƒतं बु ¾ुपाधौ ॥ ५०॥

तžाः प£ बु ¾ा परमबलवतो माययाRं पत˜ं


बु cाव ःसमु•े DितफिलतमरीÏा"दं वे धस8म् ।
या qावानु पािधः Dितफलित तथा XY त ^Fथा„ं
Dा§ादशा! नुœपं Dितफलित यथाव Pथतं सHदै व ॥ ५१॥

एको भानु 8दPथः Dितफलनवशा[Èने कोदका -


ना! ना0ं याUु पािध Pथितगितसमतां चािप त=tराTा ।
भू तेषू…ावचे षु Dितफिलत इवाभाित तावÒभावा -
व >wो यः परं तु àुटमनु पहतो भाित तावÒभावै ः ॥ ५२॥

य=tीयू षर.ौ िदनकरिकरणै िब! ƒतैरेित साšं


नाशं नै शं तिमÙं गृ हगतमथवा मूिछ! तैः कां „पा%े ।
त=द् बु cौ पराTद् यु ितिभरनु पदं िब ƒतािभः सम ा -
]ास े ही šया„Dसृ ितिभरिनशं œपमुŒाः पदाथा! ः ॥ ५३॥

पू णा! TानाTभे दा ¬-िवधिमह परं बु ¾व >wमF -


$%ै वाभासमा%ं गगनिमव जले ि%Dकारं िवभाित ।
अ—ोव >wम ^•ितफिलतमतः पाथसो ब! िह#
पू णा! व >wयोगे Ÿजित लयमिव[ा +काय´ ः सहै व ॥ ५४॥

£ े दा4नाय¦ यु गपदगिणताः 8—सू %Dयु Rाः


सं गीतं दश! यÑो oवQितमपरां लोकिसcां च सवा! म् ।
सव! %ानु Dिव ादिभनविवभवा[ावदथा! नुब\ा -
$=Hू %ाTसं ा»वहरित जगद् भू भु!वः+म!हा म् ॥ ५५॥

तHUं य ¬-काले ·नु पहतमदः DाणिदãoोममुŒं


य ^ Ý ा मा8े तिदह िनगिदतं XY सU„ सUम् ।
ना’F sंच य=tरमिधकमतो नाम सU„ सUं
स… U…ेित मूता! द्यु पिहतमवरं सUम„ािप सUम् ॥ ५६॥

य sिÕ]ाUसUं oवQितिवषये रौ'सपा! ƒुमुŒं


त=ै सUा ये णेUयिमह िनयमः साविधल¦किसcः ।
त=ै सU„ सUे जगद खलिमदं XYिण Dािवरासी -
JVाभू तं Dतीतं भवित खलु यत8… सUं वद ॥ ५७॥

य%ाकाशावकाशः कलयित च कलामा%ता य% कालो


य%ै वाशावसानं बृ हिदह िह िवराट् पू व!मवा! िगवा8े ।
सू %ं य%ािवरासीJहदिप महत8 c पू णा! … पू णi
सÅूणा! दण! वादे रिप भवित यथा पू ण!मेकाण! वा—ः ॥ ५८॥
अ ः सवÞषधीनां पृ थगिमतरसै ग!\वीय´ िव! पाकै -
रे कं पाथोदपाथः पEरणमित यथा त=दे वा राTा ।
नानाभू त+भावै व!हित वसु मती ये न िवGं पयोदो
वष! Uु…ै†!ताशः पचित दहित वा ये न सवा! रोऽसौ ॥ ५९॥

भू ते·ाTानमाTFनु गतम खलं भू तजातं Dप£े -


‹ायः पाथ8र˜ाÝयवदथ िचरं सव! माTै व प£े त् ।
एकं XYाि=तीयं ु ितिशरिस मतं ने ह नाना 8 िकं िच -
Jृ UोराËोित मृUुं स इह जगिददं य8ु नाने व प£े त् ॥ ६०॥

DाÆ#ाद 8 कु—ाºगनिमदिमित DUये सUपीदं


कु—ोt$ावु देित Dलयमुपगते न£तीUFदे शम् ।
नीते कु—े न साकं Ÿजित भजित वा त‹माणानु कारा -
िवlं िमVाDतीितः àुरित तनु भृतां िवGत8=दाTा ॥ ६१॥

यावा •Aो गु ड„ àुरित मधु Eरमैवा 8 सव¦ऽिप तावा -


Fावाäपू! रिपAः पEरणमित सदामोद एवा% तावान् ।
िवGं यावि=भाित •ु मनगनगरारामचै Uािभरामं
ताव…ैतFमेकं Dिवकसित यतोऽ े तदाTावशे षम् ॥ ६२॥

वा[ाwादानु भूितय! दिप तदिप सा नू नमाघातग6ा


वा[ाघातÁनीनां न पृ थगनु भवः िकं तु तHाहचया! त् ।
मायोपादानमेतHहचEरतिमव XYणाभाित त= -
$ ^•Uåतीते न िकमिप िवषयीभावमाËोित य^ात् ॥ ६३॥

ः साCािददानीिमह खलु जगतामीGरः सं िवदाTा


िव ातः Pथाणु रेको गगनवदिभतः सव! भूता राTा ।
ं XYाितEरRं सकलिमदमस•ू पमाभासमा%ं
शु cं XYाहम^ीUिवरतमधु ना%ै व ितvे दनीहः ॥ ६४॥

इšे šा¹ोः Dकामं सु रतसु खजुषोः „ा•ता ः सु षु § -


8„ामान”साšं पदमितगहनं यH आन”कोशः ।
त ^wो वे द िकिÕिwरितशयसु खाx रे लीयमानो
दु ःखी „ा‰ोिधतः सिwित कुशलमितब¦धये wैव सु §म् ॥ ६५॥

सवm न” जीवा अिधगतयशसा गृ ªता चCुरादी -


न ः सव¦पक%ा! बिहरिप च सु षु§ौ यथा तु×सं Pथाः ।
एतेषां िक æष"ृ çठरभृ ितकृते यो बिहवृ! ि$रा8े
0èCुः ो%नासारसनवशिमतो याित शोकं च मोहम् ॥ ६६॥

जा€Uाम राTा िवषयसु खकृतेऽने कय¤ा Ýधा„ -


é ा6Hवm šयौघोऽिधगतमिप सु खं िव^रFाित िन•ाम् ।
िव ामाय +œपे 0िततरसु लभं तेन चाती šयं िह
सु खं सव¦$मं „ात् पEरणितिवरसािद šयोlाHु खा… ॥ ६७॥

पCावx„ पCी जनयित म4तं तेन याUु …दे शं


लßा वायुं महा ं ममपनयित +ीयपCौ Dसाय! ।
दु ःसं क¿ै िव! क¿ै िव! षयमनु कदथ•कृतं िच$मेत -
êwं िव ामहे तोः +िपित िचरमहो ह8पादा•साय! ॥ ६८॥

आ 5ाTानमाTा न िकमिप सहसै वा रं वे द बाdं


य=sामी िवदे शाHदनमुपगतो गाढमा 5 का ाम् ।
याU8ं त% लोकoवQितर खला पु ¹पापानु ब\ः
शोको मोहो भयं वा समिवषमिमदं न ^रUे व िकंिचत् ॥ ६९॥

अ¿ान¿DपÕDलय उपरित#े šयाणां सु खा § -


ज•वJु Rौ सु षु§ौ ि%तयमिप समं िकं तु त%ा 8 भे दः ।
Dाëं ˆारा‹सु §ः पु नरिप च परावृ ि$मेित Dबु cो
न£Hं ˆारजातो न स िकल पु नरावत!ते य# मुRः ॥ ७०॥

आन”ाF# सवा! ननु भवित नृ पः सव! सÅHमृc


8„ान”ः स एकः स खलु शतगु णः स•िद ः िप¬ऱॄणाम् ।
आदे वXYलोकं शतशतगु िणता8े यद ग! ताः „ु -
X! Yान”ः स एकोऽ’थ िवषयसु खाF„ मा%ा भव ॥ ७१॥

य%ान”ा# मोदाः Dमुद इित मुद#ासते सव! एते


य%ा§ाः सव! कामाः „ु र खलिवरमाsेवलीभाव आ8े ।
मां त%ान”साšे कृिध िचरममृतं सोमपीयू षपू णाi
धारािमšाय दे हीUिप िनगमिगरो Ãू युगा ग! ताय ॥ ७२॥

आTाकÅः सु खाTा àुरित तदपरा 0Fथै व àुर ी


Pथै यi वा चÕल0ं मनिस पEरणितं याित त%Uम ^न् ।
चाÕ×ं दु ःखहे तुम!नस इदमहो याविद ाथ! ल N -
8„ां याव Ðथर0ं मनिस िवषयजं „ाHु खं तावदे व ॥ ७३॥

य=HौŒं रता े िनिमषिमह मन„े कताने रसे „ा -


Ðथै यi यावHु षु§ौ सु खमनितशयं तावदे वाथ मुRौ ।
िनUान”ः Dशा े Qिद तिदह सु खPथै य!योः साहचयi
िनUान”„ मा%ा िवषयसु खिमदं यु ते तेन वRु म् ॥ ७४॥

ा ं +ा ं स बाdoवQितिभEरदं ताः समाकृ5 सवा! -


8$Hं ˆारयु Rं ह्युपरमित परावृ $िम>िwदानम् ।
+ाËा‘ं ˆारजातDजिनतिवषयाz+ाËदे हेऽनु भूता -
•ोîïा ः DUगाTDवणिमदमगाद् भू Eर िव ामम ^न् ॥ ७५॥

+Ëे भोगः सु खादे भ!वित ननु कुतः साधने मूछ!माने


+ाËं दे हा रं त»वQितकुशलं नoमुt[ते चे त् ।
तHामðा अभावाsुत इदमुिदतं त c सां क ¿कं चे -
$ sं +ाËे रता े वपु िष िनपितते £ते शु «मोCः ॥ ७६॥

भीUा रोिदUने न Dवदित हसित ाघते नू नम^ा -


ÒËे ऽ'˜ेऽनु ब\ं Uजित न सहसा मूिछ! तेऽ' राTा ।
पू वi ये ये ऽनु भूता8नु युवितहयoा{दे शादयोऽथा! -
8Hं ˆार+œपा‘ृ जित पु नरमू é U सं ˆारदे हम् ॥ ७७॥

सं धौ जा€Hु षुñोरनु भविविदता +ाòFवPथा ि=तीया


त%ाT ोितरा8े पु 4ष इह समाकृ5 सवm šयािण ।
सं वे5 Pथू लदे हं समुिचतशयने +ीयभासा राTा
प£‘ं ˆारœपानिभमतिवषयाFाित कु%ािप त=त् ॥ ७८॥

रC•ाणै ः कुलायं िनजशयनगतं Gासमा%ावशे षै -


मा! भू $‹े तक¿ाकृितकिमित पु नः सारमेयािदभÍम् ।
+Ëे +ीयDभावाHृ जित हयरथािwम›गाः प`लािन
«ीडाPथानाFने काFिप सु Qदबलापु %िम%ानु कारान् ॥ ७९॥

मात˜oा{द„ु ि=षदु रगकपीäु%िच‹े यसीिभः


«ीडwा8े हसÝा िवहरित कुहिचJृ म¶ाित चाwम् ।
óे >0ं Dा§वान™हिमित कुहिच>िôतः +ीयलोका -
दा8े oा{ािदभीUा Dचलित कुहिच•ोिदित €„मानः ॥ ८०॥

यो यो õोचरोऽथ¦ भवित स स तदा तºताT+œपा -


िव ानोt[मानः àुरित ननु यथा शु Rका ानहे तुः ।
रौ'ाभासो मृषैव àुरित च िकरण ानतोऽ—ो भु ज˜ो
रö ानािwमेषं सु खभयकृदतो ि सृ ं िकले दम् ॥ ८१॥

माया®ासा ये ण Dिवततम खलं यJया तेन मÐथा -


Fे ताFे तेषु नाहं यदिप िह रजतं भाित शु Rौ न रौ'े ।
शु ¥ंश8े न भू ताFिप मिय न वस ीित िव· ÷ने ता
Dाहा^ाद् £जातं सकलमिप मृषैवेšजालोपमेयम् ॥ ८२॥

हे तुः कम´व लोके सु खतिदतरयोरे वम ोऽिविद0ा


िम%ं वा श%ु Eरlं oवहरित मृषा या वøात!भागौ ।
यsम´वोचतुः Dाçनकनृ पगृ हे च«तु8‹शं सां
वं शो$ं सो यदू नािमित वदित न कोऽ'% ितvUकमा! ॥ ८३॥

वृ C>े दे कुठारः Dभवित यदिप Dािणनो[8थािप


Dायोऽwं तृ §हे तु8दिप िनगिदतं कारणं भोRृ य¤ः ।
Dाचीनं कम! त=ि=षमसमफलDा §हे तु8थािप
+ातz~ं नGरे ऽ ^w िह खलु घटते Dे रकोऽ„ा राTा ॥ ८४॥

^ृ Uा लोकेषु वणा! मिविहतमदो िनUका6ािद कम!


सवi XYाप! णं „ािदित िनगमिगरः सं िगर ेऽितर6म् ।
यwासाने %िजÖाकरचरणिशरः ो%सं तप! णेन
तु5ेद˜ीव साCा$4Eरव सकलो मूलसं तप! णेन ॥ ८५॥

यः Dै UाTानिभ ः ु ितिवदिप तथाकम!कृsम!णोऽ„


नाशः „ाद¿भोगाtु नरवतरणे दु ःखभोगो महीयान् ।
आTािभ „ िलùोरिप भवित महाúाGतः िस cभोगो
dाTा त^ादु पा„ः खलु तदिधगमे सव! सौŒाFिलùोः ॥ ८६॥

सू या! [ैरथ! भानं न िह भवित पु नः केवलै ना! % िच%ं


सू या! Hूय!Dतीितन! भवित सहसा नािप चš„ चšात् ।
अ›े र›े # िकं तु àुरित रिवमुखं चCुषि#‹यु Rा -
दाT ोित8तोऽयं पु 4ष इह महो दे वतानां च िच%म् ॥ ८७॥

Dाणे ना—ां िस भू यः िपबित पु नरसावwम¶ाित त%


तtाकं जाठरोऽि›8दु पिहतबलो •ाûछनै वा! करोित ।
oानः सवा! ˜नाडी·थ नयित रसं Dाणसं तप! णाथi
िनःसारं पू ितग\ं Uजित बिहरयं दे हतोऽपानसं ः ॥ ८८॥

oापारं दे हसं Pथः Dितवपु र खलं पÕवृ ZाTकोऽसौ


Dाणः सवm šयाणामिधपितरिनशं स$या िनिव! वादम् ।
य„े lं िचद् घन„ àुटिमह कु4ते सोऽ ^ सव! „ साCी
Dाण„ Dाण एषोऽ' खलतनु भृतां चCुष#Cुरेषः ॥ ८९॥

यं भा ं िचद् घनै कं िCितजलपवनािदUचšादयो ये


भासा त„ै व चानु Dिवरलगतयो भा त ^Ýस ।
िवद् यु tुÊोऽि›सं घोऽ'ु डुगणिवतितभा! सये sं परे शं
ोितः शा ं dन ं किवमजममरं शाGतं जJशू Fम् ॥ ९०॥

तüYै वाहम^ीUनु भव उिदतो य„ क„ािप चे =ै


पुं सः ीसद् गु œणामतुिलतक4णापू ण!पीयू ष ©ýा ।
जीवJु Rः स एव Ãमिवधु रमना िनग! तेऽनाद् यु पाधौ
िनUान”ै कधाम Dिवशित परमं न सं देहवृ ि$ः ॥ ९१॥

नो दे हो ने šयािण Cरमितचपलं नो मनो नै व बु cः


Dाणो नै वाहम^ीU खलजडिमदं व8ु जातं कथं „ाम् ।
नाहं कारो न दारा गृ हसु तसु जनCे%िव$ािद दू रं
साCी िच‹UगाTा िन खलजगदिधvानभू तः िशवोऽहम् ॥ ९२॥

£ं य•ू पमेत]वित च िवशदं नीलपीता[ने कं


सव! „ैत„ ÷ै àुरदनु भवतो लोचनं चै कœपम् ।
तद् £ं मानसं ÆEरणतिवषयाकारधीवृ $योऽिप
£ा €ू प एव Dभु Eरह स तथा £ते नै व साCी ॥ ९३॥

रö ानाद् भु ज˜8दु पEर सहसा भाित म”ा\कारे


+ाTा ाना$थासौ भृ शमसु खमभू दाTनो जीवभावः ।
आ§ो¥ािहÃमा े स च खलु िविदता रfु रेका तथाहं
कूटPथो नै व जीवो िनजगु 4वचसा सािCभू तः िशवोऽहम् ॥ ९४॥

िकं ोित8े वद+ाहिन रिवEरह मे चšदीपािद रा%ौ


„ादे वं भानु दीपािदकपEरकलने िकं तव ोितर 8 ।
चCु8Jीलने िकं भवित च सु तरां धीिध! यः िकं Dकाशे
त%ै वाहं ततÈं तदिस परमकं ोितर ^ Dभोऽहम् ॥ ९५॥

कंिचsालं Pथतः कौ पु नEरह भजते नै व दे हािदसं घं


याव‹ारNभोगं कथमिप स सु खं चे तेऽस˜बु ¾ा ।
िन=! z=ो िनUशु cो िवगिलतममताहं कृितिन! Uतृ§ो
XYान”+œपः Pथरमितरचलो िनग! ताशे षमोहः ॥ ९६॥

जीवाTXYभे दं दलयित सहसा य‹काशै कœपं


िव ानं त… बु cौ समुिदतमतुलं य„ पुं सः पिव%म् ।
माया तेनैव त„ Cयमुपगिमता सं सृतेः कारणं या
न ा सा कायक%• पु नरिप भिवता नै व िव ानमा%ात् ॥ ९७॥

िवGं ने ित Dमाणाि=गिलतजगदाकारभान’जे=ै
पी0ा य=þला—’जित च सु तरां तþलं सौरभा‡म् ।
स6ë …द् घनै कामृतसु खकबला+ादपू ण¦ Qदासौ
ा0ा िनःसारमेवं जगद खलिमदं +Dभः शा िच$ः ॥ ९८॥

Cीय े चा„ कमा! ¹िप खलु Qदय€ 4 ][ते वै


>[ े सं शया ये जिनमृितफलदा मा%े परे शे ।
त ^ं ि#Jा%œपे गु णमलरिहते त}म„ािदलÍे
कूटPथे DUगाTF खलिविधमनोगोचरे XYणीशे ॥ ९९॥

आदौ म®े तथा े जिनमृितफलदं कम!मूलं िवशालं


ा0ा सं सारवृ Cं Ãममदमुिदताशोकताने कप%म् ।
काम«ोधािदशाखं सु तपशु विनताकFकापिCसं घं
िछ0ास˜ािसनै नं पटु मितरिभति# ये =ासु देवम् ॥ १००॥

जातं म े व सव! पु नरिप मिय तHं Pथतं चै व िवGं


सवi म े व याित Dिवलयिमित तüY चै वाहम ^ ।
य„ ^ृ Uा च य ा[ खलशु भिवधौ सु Dयातीह कायi
Fू नं सÅूण!तां वै तमहमितमुदैवाÏुतं सं नतोऽ ^ ॥ १०१॥

इित ीमtरमहं सपEरŸाजकाचाय! „ ीगोिव”भगव -


tू पादिश5„ ीम>ं करभगवतः कृतौ
शत ोकी समा§ा ॥

Proofread by Subhash Prajapati subhashzp@gmail.com


Processed by Sunder Hattangadi, reference www.sankara.Itk.ac.in

S-ar putea să vă placă și