Sunteți pe pagina 1din 9

gaṇapati hōmam

http://www.mantraaonline.com/
gaṇapati hōmam

Check List

1. Altar, Homa kuNDa, yantra

2. Matchbox, Agarbatti

3. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi

4. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita

5. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks

6. 4 bowls for ghee-with spoons,4 bowls for AshTha dravya

7. Flowers, Akshata (in a container)

8. AshTha Tra dravya - made of Coconut flakes (1 whole coconut), jaggery (1 kg), avil
rice flakes (1 kg), sugarcane pieces (8 each with a notch), ghee, fried black til (200g),
bananas-cut and sliced (8), Modak (8 or 21), Appam (8 or 21), Cardamom
powder

http://www.mantraaonline.com/ 2|P ag e
1 At the regular altar ōṁ praṇavasya parabrahma r̥ ṣiḥ . paramātmā dēvatā
.
ōṁ sarvēbhyō gurubhyō namaḥ | daivī gāyatrī chandaḥ . prāṇāyāmē viniyōgaḥ ||
ōṁ sarvēbhyō dēvēbhyō namaḥ |
ōṁ sarvēbhyō brāhmaṇēbhyō namaḥ || ōṁ bhūḥ . ōṁ bhuvaḥ . ōṁ svaḥ . ōṁ mahaḥ .
prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ ōṁ janaḥ . ōṁ tapaḥ . ōṁ satyaṁ .
śōbhanamastu | ōṁ bhūrbhuvaḥ svaḥ |
iṣṭa dēvatā kuladēvatā suprasannā varadā bhavatu || ōṁ tatsaviturvarēṇyaṁ bhargō dēvasya dhīmahī
anujñāṁ dēhi || dhiyō yō naḥ pracōdayāt ||

--------------------------------------------------------------- punarācamana
At the śrī gaṇēśa altar (Repeat Achamana 2 - given above)
2 ācamanaḥ ōṁ āpōjyōti rasōmr̥ taṁ brahma bhūrbhuvassuvarōm
||
dvirācamya (Apply water to eyes and understand that you are of
ōṁ kēśavāya svāhāḥ. ōṁ nārāyaṇāya svāhāḥ. the nature of Brahman)
ōṁ mādhavāya svāhāḥ. ---------------------------------------------------------------
(Sip one spoon of water after each of the above 3 4 saṅkalpaḥ
mantras. (Holding unbroken consecrated rice (akshata) and
Take a little water from the vessel for worship with an offering spoon (pali) with water in the cup of
an offering spoon onto the palm and sip it. This is one’s hand one should chant the mantra with the
called achaman|| Just as bathing causes external resolve, ‘I of the …...lineage (gotra), am performing
purification, partaking water in this way is the ….. ritual to obtain the benefit according to the
responsible for internal purification. This act is Shrutis, Smrutis and Puranas in order to acquire…..|
repeated thrice. Thus physical, psychological and result and then should offer the water from the hand
spiritual, internal purification is brought about.) into the circular, shelving metal dish (tamhan).
Offering the water into the circular, shelving dish
ōṁ gōviṁdāya namaḥ . ōṁ viṣṇavē namaḥ . signifies the completion of an act.)
ōṁ madhusūdanāya namaḥ . ōṁ trivikramāya
namaḥ . sarva dēvatā prārthanā
ōṁ vāmanāya namaḥ . ōṁ śrīdharāya namaḥ . (Stand and hold a fruit in hand during sankalpa)
ōṁ hr̥ ṣīkēśāya namaḥ . ōṁ padmanābhāya namaḥ .
ōṁ dāmōdarāya namaḥ . ōṁ saṅkarṣaṇāya namaḥ . ōṁ śrīmān mahāgaṇādhipatayē namaḥ .
ōṁ vāsudēvāya namaḥ . ōṁ pradyumnāya namaḥ . śrī gurubhyō namaḥ . śrī sarasvatyai namaḥ .
ōṁ aniruddhāya namaḥ . ōṁ puruṣōttamāya namaḥ . śrī vēdāya namaḥ . śrī vēdapuruṣāya namaḥ .
ōṁ adhōkṣajāya namaḥ . ōṁ nārasiṁhāya namaḥ . iṣṭadēvatābhyō namaḥ |
ōṁ acyutāya namaḥ . ōṁ janārdanāya namaḥ . (Prostrations to your favorite deity)
ōṁ upēṁdrāya namaḥ . ōṁ harayē namaḥ . kuladēvatābhyō namaḥ |
śrī kr̥ ṣṇāya namaḥ || (Prostrations to your family deity)
--------------------------------------------------------------- sthāna dēvatābhyō namaḥ |
3 prāṇāyāmaḥ (Prostrations to the deity of this house)
(Due to pranayam, the rajas component decreases grāmadēvatābhyō namaḥ |
and the sattva component increases.) (Prostrations to the deity of this place)
vāstudēvatābhyō namaḥ |

http://www.mantraaonline.com/ Ganapathy Homam 3|P a ge


(Prostrations to the deity of all the materials we tadēva lagnaṁ sudinaṁ tadēva tārābalaṁ
have collected) caṁdrabalaṁ tadēva .
śacīpuraṁdarābhyāṁ namaḥ | vidyābalaṁ daivabalaṁ tadēva lakṣmīpatēḥ
(Prostrations to the Indra and shachii) tēṁghri'yugaṁ smarāmi ||
umāmahēśvarābhyāṁ namaḥ | (What is the best time to worship the Lord? When
(Prostrations to Shiva and pArvati) our hearts are at the feet of Lord Narayana, then the
lakṣmīnārāyaṇābhyāṁ namaḥ | strength of the stars, the moon, the strength of
(Prostrations to the Lords who protect us - LakShmi knowledge and all the Gods will combine and make
and NArAyaNa) it the most auspicious time and day to worship the
mātāpitr̥ bhyāṁ namaḥ | Lord)
(Prostrations to our parents) lābhastēṣāṁ jayastēṣāṁ kutastēṣāṁ parājayaḥ .
sarvēbhyō dēvēbhyō namō namaḥ | yēṣāṁ indivaraśyāmō hr̥ dayasthō janārdanaḥ ||
(Prostrations to all the Gods) (When the Lord is situated in a person's heart, he
sarvēbhyō brāhmaṇēbhyō namō namaḥ | will always have profit in his work and victory in all
(Prostrations to all Brahamanas - those who are in that he takes up and there is no question of defeat
the religious path) for such a person)
ētadkarma pradhāna dēvatābhyō namō namaḥ | vināyakaṁ guruṁ bhānuṁ
(Prostrations to Lord Satyanarayana, the main deity brahmāviṣṇumahēśvarān|
if this puja) sarasvatīṁ praṇamyādau sarva kāryārtha siddhayē ||
|| avighnamastu || (To achieve success in our work and to find
sumukhaśca ēkadaṁtaśca kapilō gajakarṇakaḥ . fulfillment we should first offer our prayers
laṁbōdaraśca vikaṭō vighnanāśō gaṇādhipaḥ || to Lord Vinayaka and then to our teacher, then
dhūmrakēturgaṇādhyakṣō bālacandrō gajānanaḥ . to the Sun God and to the holy trinity of Brahma,
dvādaśaitāni nāmāni yaḥ paṭhēt śruṇuyādapi || ViShNu and Shiva)
vidyāraṁbhē vivāhē ca pravēśē nirgamē tathā .
saṁgrāmē saṁkaṭēcaiva vighnaḥ tasya na jāyatē || śrīmad bhagavatō mahāpuruṣasya viṣṇōrājñayā
(Whoever chants or hears these 12 names of Lord pravartamānasya adya brahmaṇō dvitīya parārdhē
Ganesha will not have any obstacles in any of their viṣṇupadē śrī śvētavarāha kalpē vaivasvata
endeavours) manvantarē --------------- dēśē, śālivāhana śakē
vartamānē vyavahārikē ------------ nāma saṁvatsarē
śuklāṁbaradharaṁ dēvaṁ śaśivarṇaṁ caturbhujam | dakṣiṇāyaṇē, bhādrapada māsē, śukla pakśē
prasannavadanaṁ dhyāyēt sarva vighnōpaśāṁtayē || caturthyām tithau, ----- nakṣatrē ----- vāsarē sarva
sarvamaṅgala māṅgalyē śivē sarvārtha sādhikē | grahēṣu yathā rāśi sthāna sthitēṣu satsu ēvaṁ
śaraṇyē tryaṁbakē dēvī nārāyaṇī namō'stutē || guṇaviśēṣēṇa viśiṣṭāyāṁ śubhapuṇyatithau
(We completely surrender ourselves to that Goddess asmākaṁ sakuḍhumbānāṁ mama kāyika vācika
who embodies auspiciousness, who is full of mānasika jñāta ajñāta samasta pakṣayadvārā cinta
auspicious-ness and who brings auspicousness to śuddhyarthaṁ kariṣyamāṇa sakala kāryēṣu
us) nirvighnatā pūrvaka sarvābhiṣṭhasiddhyarthaṁ
(kāmnā viśēṣētu amuka kāmnā) Replace with
sarvadā sarva kāryēṣu nāsti tēṣāṁ amaṅgalam | whichever kanyāḥ vivāha kārya or vara anvēṣaṇē
yēṣāṁ hr̥ disthō bhagavān maṅgalāyatanō hariḥ || siddhayarthaṁ or vidhyābhyāsa saphalārthē or
(When Lord Hari, who brings auspiciousness is paradēśa gamana siddhyarthē or mōkṣa siddhyarthē
situated in our hearts, then there will be no more śrī mahāgaṇapatiṁ prītyarthaṁ śrī mahāgaṇapati
inauspiciousness in any of our undertakings) hōmaṁ kariṣyē. tadā ādau śāntyarthaṁ puṇyāḥ

http://www.mantraaonline.com/ Ganapathy Homam 4|P a ge


vācanaṁ nirvighnatā siddhyarthaṁ gaṇapati pavitrī karaṇārthē śaṅkha mudrā . (to make
pūjanaṁ kariṣyē || auspicious)
idaṁ phalaṁ mayā dēva sthāpitaṁ puratastava | saṁrakṣaṇārthē cakra mudrā . (to protect)
tēna mē suphalāvāptir bhavēt janmani janmani || vipulamāyā karaṇārthē mēru mudrā . (to remove
(Keep fruits in front of the Lord) mAyA)
(Keep yantra in the north of homakunDa. Keep the (Offer Sandalwood powder/Akshata. Sprinkle water
ashhTha dravya in the south of the Homa kuNDa) around. )
--------------------------------------------------------------- Chant “ōṁ vaṁ” 108 times. It is the “amr̥ ta bījam”
5. āvāhanaṁ Treat it as “amr̥ ta” and offer dhūpam, dīpam and
naivēdyam
mōdakē vighnēśaṁ āvāhayāmi ---------------------------------------------------------------
(Put axata/tulasi in Modak) 6 agni pīṭa pūjā
pratukē urviṁ āvāhayāmi
(Put axata/tulasi in Jaggery) (In the Homa kuNDA draw “śrī”. Keep some
lājēṣu dinēśaṁ āvāhayāmi banyan leaf sticks or dharbha and tiirtha. Then
(Put axata/tulasi in Rice flakes) arrange the wooden pieces on top. The agni should
sattkuni agniṁ āvāhayāmi be brought by a lady (Sowbhaagyavathi). It can be
(Put axata/tulasi in Appam) brought with camphor or ghee and the fire should
ikṣau sōmaṁ āvāhayāmi not get extinguished)
(Put axata/tulasi in Sugarcane) balaṁ vardhana nāmnāṁ agniṁ pratiṣṭhāpayēt
nālikērē īśānāṁ āvāhayāmi (Now do pīṭa pūjā, pouring ghee for each mantra)
(Put axata/tulasi in Coconut) 1. ōṁ ādāra śaktyai namaḥ ||
tilē hariṁ āvāhayāmi 2. ōṁ mūla prakr̥ tyai namaḥ ||
(Put axata/tulasi in Black Sesame) 3. ōṁ kūrmāya namaḥ ||
kadaliphalē brahmaṇāṁ āvāhayāmi 4. ōṁ anantāya namaḥ ||
(Put axata/tulasi in Bananas) 5. ōṁ pr̥ thivyai namaḥ ||
6. ōṁ ikṣu sāgarāya namaḥ ||
dhyāyāmi | dhyānaṁ samarpayāmi || 7. ōṁ ratna dīpāya namaḥ ||
āvāhanaṁ samarpayāmi | āsanaṁ samarpayāmi || 8. ōṁ kalpa vr̥ kṣāya namaḥ ||
pādyaṁ samarpayāmi | arghyaṁ samarpayāmi || 9. ōṁ maṇi maṇḍapāya namaḥ ||
ācamanīyaṁ samarpayāmi | snānaṁ samarpayāmi || 10. ōṁ ratna siṁhāsanāya namaḥ ||
vastraṁ samarpayāmi | yajñōpavītaṁ samarpayāmi || 11. ōṁ śvēta chatrāya namaḥ ||
gaṁdhaṁ samarpayāmi | dhūpaṁ āghrāpayāmi || 12. ōṁ dharmāya namaḥ ||
dīpaṁ darśayāmi | naivēdyaṁ nivēdayāmi || 13. ōṁ jñānāya namaḥ ||
mantrapuṣpaṁ samarpayāmi | sakala pūjārthē 14. ōṁ vairāgyāya namaḥ ||
akṣatān samarpayāmi || 15. ōṁ aiśvaryāya namaḥ ||
16. ōṁ adharmāya namaḥ ||
(Mix all of these and take 8 hand fulls) 17. ōṁ ajñānāya namaḥ ||
18. ōṁ avairāgyāya namaḥ ||
|| mudrā || 19. ōṁ anaiśvaryāya namaḥ ||
(Show mudras as you chant ) 20. ōṁ sarva tatva padmāya namaḥ ||
21. ōṁ ānanda kandāya namaḥ ||
nirvīṣī karaṇārthē tārkṣa mudrā . (to remove poison) 22. ōṁ sāṁvinnalāya namaḥ ||
amr̥ tī karaṇārthē dhēnu mudrā . (to provide nectar - 23. ōṁ prakr̥ timaya dalēbhyō namaḥ ||
amrit) 24. ōṁ vikāramaya kēsarēbhyō namaḥ ||

http://www.mantraaonline.com/ Ganapathy Homam 5|P a ge


25. ōṁ pañcāśadvarṇa karṇikāyai namaḥ || upavaśravastamam iti kaniṣṭhikābhyāṁ namaḥ ||
26. ōṁ pr̥ thivyātmanē parivēśāya namaḥ || āna: śr̥ ṇvannūtibhiḥ sīdasādanamiti
27. aṁ arkamaṇḍalāya arthaprada karatalakarapr̥ ṣṭhābhyāṁ namaḥ ||
dvādaśakalātmanē namaḥ||
28. uṁ sōmamaṇḍalāya kāmaprada ṣōḍaṣa || ēvaṁ hr̥ dayādi nyāsaḥ ||
kalātmanē namaḥ||
29. raṁ vahni maṇḍalāya dharmaprada daśa gaṇānāṁtvāyai śirasē svāhā ||
kalātmanē namaḥ|| gaṇapatimiti lalāṭāya namaḥ ||
30. saṁ satvāya namaḥ || havāmahē iti mukhāya namaḥ ||
31. raṁ rajasē namaḥ || kaviṁ kavīnāmiti hr̥ dayāya namaḥ ||
32. taṁ tamasē namaḥ || upamaśravastamam iti nābhyai namaḥ ||
33. maṁ māyāyai namaḥ || jyēṣṭharājya iti kaṭyai namaḥ ||
34. viṁ vidhyāyai namaḥ || brahmaṇāṁ iti ūrubhyāṁ namaḥ ||
35. āṁ ātmanē namaḥ || brahmaṇaspata iti jānubhyāṁ namaḥ ||
36. aṁ antarātmanē namaḥ || ā naḥ śr̥ ṇvan iti jaṭharābhyāṁ namaḥ ||
37. paṁ paramātmanē namaḥ || nūtibhiḥ iti gulphaubhyāṁ namaḥ ||
38. saṁ sarvatatvātmanē namaḥ || sīdasādanam iti pādābhyāṁ namaḥ ||
39. ōṁ tīvrāyai namaḥ ||
40. ōṁ jvālinyai namaḥ || ---------------------------------------------------------------
41. ōṁ nandāyai namaḥ || 8 digbandhana
42. ōṁ bhōgadāyai namaḥ || (Show mudras)
43. ōṁ kāmarūpiṇyai namaḥ || ōṁ bhūrbhuvassuvarōm | iti digbandhaḥ ||
44. ōṁ ugrāyai namaḥ || (Snap fingers circle head clockwise and clap hands)
45. ōṁ tējōvatyai namaḥ ||
46. ōṁ satyāyai namaḥ || diśō badnāmi ||
47. ōṁ vighna nāśinyai namaḥ || (Shut off all directions i.e. distractions, so that we
48. ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ namō bhagavatē can concentrate on the Lord.)
sarva bhūtātmanē sarva śaktir kamalāsanāya namaḥ||
--------------------------------------------------------------- ---------------------------------------------------------------
7 prāṇa pratiṣṭhā 9 dhyānaṁ

ōṁ ēkadantāya namaḥ || (pour water thrice) ōṁ ōṁ (repeat 15 times)


gaṇaka r̥ ṣiḥ gāyatri chandaḥ | śrī mahāgaṇapatiṁ (Close eyes and bring Lord Ganesha's image in your
dēvatā mind and chant)
mahāgaṇapati prītyartha hōmē viniyōgaḥ || śrī gaṇēśāya namaḥ |
śrī gaṇēśāya namaḥ |
|| mahā gaṇapati nyāsa || śrī gaṇēśāya namaḥ |
vināyakaṁ hēmavarṣaṁ pāśāṁkuśadharaṁ vibhuṁ|
ōṁ gaṇānāṁ tvā iti maṁtrasya ghr̥ tsamada r̥ ṣiḥ. dhyāyōr gajānanaṁ dēvaṁ bhālacaṁdra
gaṇapatirdēvatā | jagati chaṁdaḥ || samaprabhaṁ ||
mahā gaṇapati nyāsē viniyōgaḥ || (you can add more related shlokas)
ōṁ śrī vināyakāya namaḥ | dhyānāt dhyānaṁ
gaṇānāṁtvēti aṁguṣṭhābhyāṁ namaḥ || samarpayāmi
gaṇapatiṁ havāmahē iti tarjanībhyāṁ namaḥ || ---------------------------------------------------------------
kaviṁ kavīnāṁ iti madhyamābhyāṁ namaḥ || 10 āvāhanaṁ

http://www.mantraaonline.com/ Ganapathy Homam 6|P a ge


20. ōṁ yēṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
svātma saṁsthaṁ ajaṁ śuddhaṁ adhya gaṇanāyaka| 21. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
haraṇyāṁ iva havyāśma agnyāvā āvāhayāmyahaṁ || tarpayāmi ||
22. ōṁ vaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
ōṁ hrīṁ bhūrbhuvassuvarōm || 23. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi ||
āvāhitō bhava | sthāpitō bhava | sannihitō bhava | 24. ōṁ raṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
sanniruddhō bhava | avakuṇṭhitō bhava | suprītō 25. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
bhava | tarpayāmi ||
suprasannō bhava | sumukhō bhava | varadō bhava | 26. ōṁ vaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
prasīda prasīda || 27. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
(show mudras to Lord) tarpayāmi ||
28. ōṁ raṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
--------------------------------------------------------------- 29. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
11 āhuti tarpayāmi ||
(Each mantra should be chanted four times, offering 30. ōṁ saṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
ghee to the fire) 31. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi ||
1. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi 32. ōṁ rvaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
|| 33. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
2. ōṁ aum svāhā | śrī mahāgaṇapatiṁ tarpayāmi || tarpayāmi ||
3. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi 34. ōṁ jaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
|| 35. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
4. ōṁ śrīṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || tarpayāmi ||
5. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi|| 36. ōṁ naṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
6. ōṁ hrīṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 37. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
7. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi|| tarpayāmi ||
8. ōṁ klīṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 38. ōṁ mēṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
9. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi|| 39. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
10. ōṁ glauṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
tarpayāmi|| 40. ōṁ vaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
11. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 41. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
12. ōṁ gaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 42. ōṁ śaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
13. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 43. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
14. ōṁ ṇaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 44. ōṁ māṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
15. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 45. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
16. ōṁ paṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 46. ōṁ naṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
17. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 47. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
18. ōṁ taṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 48. ōṁ yaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
19. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 49. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||

http://www.mantraaonline.com/ Ganapathy Homam 7|P a ge


50. ōṁ svāṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 76. ōṁ ānayaṁ svāhā | śrī mahāgaṇapatiṁ
51. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi||
tarpayāmi || 77. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
52. ōṁ hāṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || tarpayāmi ||
53. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 78. ōṁ svāhā | svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
54. ōṁ ōṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 79. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
55. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
tarpayāmi || 80. ōṁ śrīṁ ramā ramēśābhyāṁ svāhā |
56. ōṁ hrīṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || ramā ramēśau tarpayāmi ||
57. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 81. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
58. ōṁ klīṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 82. ōṁ hrīṁ girijā vr̥ ṣāṁkābhyāṁ svāhā |
59. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ girijā vr̥ ṣāṁkau tarpayāmi ||
tarpayāmi || 83. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
60. ōṁ glauṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
tarpayāmi|| 84. ōṁ klīṁ ratimadanābhyāṁ svāhā |
61. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ rati madanau tarpayāmi ||
tarpayāmi || 85. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
62. ōṁ gaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || tarpayāmi ||
63. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 86. ōṁ glauṁ mahī varāhābhyāṁ svāhā |
tarpayāmi || mahī varāhau tarpayāmi ||
64. ōṁ gaṇapatayē svāhā | śrī mahāgaṇapatiṁ 87. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || tarpayāmi ||
65. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 88. ōṁ gaṁ lakṣmī gōpanāyakābhyāṁ svāhā |
tarpayāmi || lakṣmī gōpanāyakau tarpayāmi ||
66. ōṁ varaṁ svāhā | śrī mahāgaṇapatiṁ 89. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi|| tarpayāmi ||
67. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 90. ōṁ gaṁ siddhyā mōdābhyāṁ svāhā |
tarpayāmi || siddhyāmōdau tarpayāmi ||
68. ōṁ varada svāhā | śrī mahāgaṇapatiṁ 91. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi|| tarpayāmi ||
69. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 92. ōṁ gaṁ samr̥ ddhi pramōdābyāṁ svāhā |
tarpayāmi || samr̥ ddhi pramōdau tarpayāmi ||
70. ōṁ sarvajanaṁ svāhā | śrī mahāgaṇapatiṁ 93. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi|| tarpayāmi ||
71. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ 94. ōṁ gaṁ kānti sumukhābhyāṁ svāhā |
tarpayāmi || kānti sumukhau tarpayāmi ||
72. ōṁ mēṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi || 95. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
73. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
tarpayāmi || 96. ōṁ gaṁ madanāvati durmukhābhyāṁ svāhā |
74. ōṁ vaśaṁ svāhā | śrī mahāgaṇapatiṁ madanāvati durmukhau tarpayāmi ||
tarpayāmi|| 97. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
75. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ tarpayāmi ||
tarpayāmi || 98. ōṁ gaṁ madadravā vighnābyāṁ svāhā |

http://www.mantraaonline.com/ Ganapathy Homam 8|P a ge


madadravā vighnau tarpayāmi || ōṁ lambōdarāya namaḥ || . tr̥ ptirastu ||
99. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi || (show arati to yaGYa kunDa. Every one does
100. ōṁ gaṁ drāviṇī vighna kartrubyāṁ svāhā | pradkshina thrice.
drāviṇī vighna kartau tarpayāmi || Offer Bhasma (ash) as prasad to every one)
101. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ ---------------------------------------------------------------
tarpayāmi || Puja Text – Sri S.A.Bhandarkar
102. ōṁ gaṁ vasudhārā śaṅkhanidhibyāṁ svāhā | Transliterated by Sowmya Ramkumar
vasudhārā śaṅkhanidhiṁ tarpayāmi || Send corrections to
103. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ (somsram[at]gitaaonline.com)
tarpayāmi || Last updated on Sep 18, 2012
104. ōṁ gaṁ vasumati puṣpanidhibhyāṁ svāhā | (C) http://www.mantraaonline.com/
vasumati puṣpanidhiṁ tarpayāmi ||
105. ōṁ mūlaṁ svāhā | śrī mahāgaṇapatiṁ
tarpayāmi ||
106. ōṁ karmēśvarārpaṇaṁ svāhā |
107. ōṁ ōṁ svāhā |
108. ōṁ ōṁ śrīṁ svāhā |
109. ōṁ ōṁ śrīṁ hrīṁ svāhā |
110. ōṁ ōṁ śrīṁ hrīṁ klīṁ svāhā |
111. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ svāhā |
112. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē
svāhā |
113. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē
varavarada svāhā |
114. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē
varavarada sarvajanaṁ mē svāhā |
115. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē
varavarada sarvajanaṁ mē vaśamānaya svāhā |
116. ōṁ ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē
varavarada sarvajanaṁ mē vaśamānaya svāhā .
svāhā ||

(Make everyone repeat the following 8 times)

ōṁ itaḥ pūrva prāṇa buddhi dēha dharmārdhikāratō


jāgarat svapna suśuptya avastāsu manasā vācā
karmaṇā hastābyāṁ padbhyāṁ udarēna śīrṣṇā
yadkr̥ taṁ yaduktaṁ yatsmr̥ taṁ tat sarvaṁ
brahmārpaṇaṁ bhavatu svāhā | svāhā ||

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā


hutam
brahmaiva tēna gantavyaṁ brahma karma
samādhinā ||

http://www.mantraaonline.com/ Ganapathy Homam 9|P a ge

S-ar putea să vă placă și