Sunteți pe pagina 1din 2

SRI HARI:

SRIMAD BHAGAVATHAM DHYANA SHLOKAS

Dhyana Slokas
गोपिका जीवनस्मरणम ् ! गोपवन्द ! गोपवन्द ! gopika jIvanasmaraNam ! govinda! govinda!
sadgurunAtha maharAja ki ! jai!
सद्गुरुनाथ महराज की ! जय !

शुक्ाांबरधरां पवषणुां शशशवणं चतुर्ुजम ् । shuklAmbaradharam vishNum shashi varNam chaturBhujam |


prasanna vadanam dhyAyet sarva vighnopashAntayE ||
प्रसन्नवदनां ध्याये त ् सवुपवघ्नोिशान्तये ॥

गुरुर्ब्ुह्मा गुरुपवुषणु: गुरुदे वो महे श्वर: ।


gurur brahmA gurur vishnu: gurur dEvo mahEshvara: |
गुरुस्साक्षात ् िरां र्ब्ह्म तस्मै श्रीगुरवे नम: ॥
gurur sAkshAt param brahma tasmai sRI guravE nama: ||

क्ये सुन्दराकारां सदैकपप्रयदशुनम ् ।


kalaye sundarAkAram sadaika priyadarshanam |
अज्ञाननाशकां दे वां सद्गुरुां मुर्ीधरम ् ॥
agnAna nAshakam dEvam sadgurum muraLIdharam ||

मुर्ी-मण्डित-करकम्ां मुननजनमोहनां
व्यत्यस्त-िादां वनमा्ाधाररणम ् । muraLI maNdita karakamalam munijana mOhanam
vyatyasta pAdam vanamAlA dhAriNam |
प्रे म-र्कत-मडि् ननत्य-कीनतुतां prEma bhakta maNdala nitya kIrthitam
प्रे शमकवरदां आश्रये हम ् ॥ prEmika varadam AsRayeham ||

दे व दे व जगन्नाथ िुडय श्रवण कीतुन |


deva deva jagannAtha puNya shravaNa keerthana |
सप्ताह श्रवणां दे व सफ्ां कुरु सवुथा || saptAha shravaNam deva saphalam kuru sarvatha||

samsAra sAgare magnam dInam mAm karuNAnidhe |


सांसारसागरे मग्नां दीनां माां करुणाननधे । karma moha gruhItAngam mAm udhdara bhavArNavAt ||
कमुमोहगहृ ीताांगां माां उद्धर र्वाणुवात ् ॥
srImad bhAgavatAkhyoyam pratyaksha: krshNa eva hi |
श्रीमद् र्ागवताख्योयां प्रत्यक्ष: कृषण एव हह । svIkratosi mayA nAtha muktyartham bhava sAgare ||
स्वीकृतोशस मया नाथ मुकत्यथं र्वसागरे ॥

manoratho madIyoyam saphala: sarvatA tvayA |


मनोरथो मदीयोयां सफ्: सवुथा त्वया । nirvighnEnaiva kartavyo dAsOham tava keshava ||
ननपवुघ्नेनैव कतुव्यो दासोहां तव केशव ॥

shuka rUpa prabodhajna sarva shAstra vishArada |


शुकरूि प्रबोधज्ञ सवुशास्रपवशारद । etat kathA prakAshena mad ajnAnam vinAshaya ||
एतत ् कथाप्रकाशेन मदज्ञानां पवनाशय ।।

जन्माद्यस्य यथोऽन्वयाद् इतरतश्चाथे षु अशर्ज्ञः janmAdhyasya yatonvayAt itarataschArtheshu abhigna svarAt


स्वराट् tene brahma hrdA ya AdikavayE muhyanti yatsUraya: |
tejovArimrudAm yathA vinimayo yatra trisargo amrSA
तेने र्ब्ह्म हृदा य आहदकवये मुह्यण्न्त यत्सूर य: ।
dhAmnAsvEna sadA nirastakuhakam satyam param dhImahi ||
तेजोवाररमद
ृ ाां यथा पवननमयो यर त्ररसगोऽमष
ृ ा
धाम्ना स्वे न सदा ननरस्तकुहकां सत्यां िरां धीमहह ॥

धमु:प्रोण्झितकैतवोऽर िरमो ननमुत्सराणाम ् सताां dharma: projjitakaitavotra paramo nirmatsarANAm satAm


वे द्यां वास्तवम ् अर वस्तु शशवदां तािरयोन्मू्नां | vEdyam vAstavam atra vastu shivatam tApatrayonmUlanam|
srimad bhAgavate mahAmunikrte kim vA parai: Ishwara:
श्रीमद्र्ागवते महामुननकृते ककम ् वा िरै: ईश्वर: sadhyo hrdyavarudhyate atra krutibhi: sushrUshubhi:
सद्यो हृद्यवरुध्यते अर कृनतशर्ः शुश्रष
ू ुशर्: तत्क्षणात ् || tatkshaNAt||
SRI HARI:
SRIMAD BHAGAVATHAM DHYANA SHLOKAS

nigama kalpataror galitam phalam


ननगमकल्ितरोगुश्तम ् फ्ां shukamukhAt amrutadravasamyutam |
pibata bhAgavatam rasam Alayam
शुकमुखात ् अमत
ृ द्रवसांयुतम ् । muhuraho rasikA: bhuvi bhAvukA:||
पिबत र्ागवतां रसां आ्यां
मुहुरहो रशसका: र्ुपव र्ावुका :॥
yam pravrajantam anupetam apetakrutyam
dvaipAyano virahakAtara AjuhAva |
यां प्रव्रजन्तम ् अनुिेतम ् अिे तकृत्यां
putrEti tanmayatayA taravo abhinEdu:
द्वैिायनो पवरहकातर आजुहाव । tam sarvabhUta hrudayam munim Anatosmi ||
िुरेनत तन्मयतया तरवो अशर्नेद:ु
तां सवुर्ूतहृदयां मुननां आनतोऽण्स्म ॥
ya: svAnubhAvam akhilasrutisAramEkam
adhyAtmadIpam atititIrshatAm tamondham |
य: स्वानुर्ावम ् अखख्श्रुनतसारमेकम ् samsAriNAm karuNayAha purANaguhyam
tam vyAsasUnum upayAmi gurum munInAm ||
अध्यात्मदीिां अनतनततीषुताां तमोऽन्धम ् ।
सांसाररणाां करुणयाह िुराणगुह्यां
nArAyaNam namaskrtya naranchaiva narottamam |
तम ् व्याससूनुां उियाशम गुरुां मुनीनाम ् ॥ devIm sarasvatIm vyAsam tato jayamUdIrayEt ||

नारायणां नमस्कृत्य नरां चैव नरोत्तमम ् ।


दे वीां सरस्वतीां व्यासां ततो जयमुदीरये त ् ॥ kRuShNAya vAsudEvAya dEvakI nandanAya cha |
nanda gopa kumArAya govindAya namo nama: ||
कृषणाय वासुदेवाय दे वकीनन्दनाय च |
नन्दगोिकुमाराय गोपवन्दाय नमो नमः || kRuShNAya vAsudEvAya haraye paramAtmane |
praNataklesha nAshAya govindAya namo nama: ||
कृषणाय वासुदेवाय हरये िरमात्मने |
nAma sankIrtanam yasya sarva pApa praNAshanam |
प्रणतक्े शनाशाय गोपवन्दाय नमो नमः ||
praNAmo dukha shamana: tam namAmi harim param ||

नामसङ्कीतुनां यस्य सवुिाि-प्रणाशनम ् |


प्रणामो दुःखशमन: तां नमाशम हररां िरम ् ||

gopika jIvanasmaraNam ! govinda! govinda!


sadgurunAtha maharAja ki ! jai!
गोपिका जीवनस्मरणम ् ! गोपवन्द ! गोपवन्द !
सद्गरुनाथ महराज की ! जय !

S-ar putea să vă placă și