Sunteți pe pagina 1din 7

3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

Partha Banerjee <iit.partha@gmail.com>

Trailokya Mohana Kavacha Upadesah 
1 message

Partha Banerjee <iit.partha@gmail.com> Fri, Mar 8, 2019 at 9:43 PM
To: Partha Banerjee <iit.partha@gmail.com>

Mahākālasaṁhitā - kāmakalākālīkhaṇḍaḥ -- Trilokyamohanakavaca upadeśaḥ

महाकालसं हता – कामकलाकालीख ः -- ैलो मोहनकवच उपदशः


(As told by Mahākālā to Devi in Mahākālasaṁhitā)
{Number of recitations and benefits as prescribed in Mahākālasaṁhitā:  single recitation - all sins
are destroyed; three times – long life; 100 times – all types of siddhis (superhuman powers); 1000
times – becomes messenger of Śiva; 10,000 times – one becomes Śiva. This mantra is capable of
providing everything that is desired. It protects from extreme miseries, cures acute ailments, gives
strong body, protects against enemies, protects from premature and unnatural deaths. It destroys
all accrued sins. It is also capable of providing kingdom (richness). Mantra part of the kavaca
consists of twenty verses, all in couplets, except the last one. There are thirty four Śakti-s
(goddesses) mentioned in this mantra and they protect thirty four bodily parts. The mantra
becomes extremely powerful because of the usage of multiple bīja-s. It is like Durgāsaptaśatī -
pūrvabhāgaḥ (first chapter) - kavacam, but trailokayamohana rahasya kavaca vastly differs from
Durgāsaptaśatī mainly because of the multiple and powerful bīja-s. To cap it all, this was told by
Mahākālā to Devi.}

TRILOKYAMOHANAKAVACAḤ -  लो मोहनकवचः
अ ी ैलोकयमोहन रह कवच ।
asya śrī trailokayamohana  rahasya kavacasya ।

पुरा र ऋ षः - वराट् छ ः - भगव त कामकलाकाली दवता ।


tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।

बीजं - यो गनी श ः- क लकं - डा क न त ं


phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ
गावती ी कामकलाकाली अनु ह साद स त जपे व नयोगः॥
bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||
---
ॐ ऐं शरः पातु मदनातुरा।
ूं लं ललाटं पातु करा लनी॥ १
om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)
आं ह ँू मुखं पातु ूं ं च ना यका।
ं लूं मौः पातु शौ जगदा का॥ २
https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 1/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |


hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)

ंू ूं ल पातु कण ं ः स सुर री।


गं ां हनू पातु अं आं इं शा ननी॥ ३
krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |
gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)
जूं डं ऐं औं ुवौ पातु कं खं गं घं मा थनी।
चं छं जं झं पातु नासां टं ठं डं ढं भगाकु ला॥ ४
jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |
caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)
तं थं दं धं पा धरमो ं पं फं र त या।
बं भं यं रं पातु द ान् लं वं शं सं चं का लका॥ ५
taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)
हं ं ं हं पातु ज ां सं शं वं लं रताकु ला।
वं यं भं वं चं चबुकं पातु फं पं मह री॥ ६
haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)
धं दं थं तं पातु क ं ढं डं ठं टं भग या।
झं जं छं चं पातु कु ौ घं गं खं कं महाजटा॥ ७
dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

ह्सौः ह् पातु भुजौ ूं मदनमा लनी।


ङां ञ णूं र ता ू न म र ासवो दा ॥ ८
hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

ां ू ं पातु क ौ म नधुवन या।


ां ूं पातु दयं मु ावतं सका॥ ९
hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

ां ूं र तु करौ फे ाररा वणी।


https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 2/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

ां ूं अङ् गुलीः पातु च नारवा हनी॥ १०


śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

ां ूं पातु जठरं संहार पणी।


ां ं र ता ा भ स करा लनी॥ ११
crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)

ां ंू र तात् पा नवाणदा यनी।


ां ूं र तात् पृ ं ान का शनी॥ १२
strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)

ां ंू र तु क ट नृमु मा लनी।
ां ूं र ता ू वजयदा यनी॥ १३
kṣāṁ kṣīṁ kṣūṁ rakṣatu kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)
ां ंू जानुनी पातु म हषम दनी।
ां ंू र ता ङ् घे मृ ु वना शनी॥ १४
blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)
ां ंू चरणौ पातु संसारता रणी।
ॐ सद् करा ल ं नमः॥ १५
thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

सवस षु सवाङ् गं गु काली सदावतु।


ॐ सद् ह ह्स करा ल ह ह् ॐ ाहा॥ १६
sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ
om svāhā || (16)

र ताद् घोरचामु ा तु कलेवरं वह मलवरयूं।


अ ात् सदा भ काली ाणानेकादशे यान् ॥ १७
rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |
avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)
https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 3/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

ॐ ह् ह
यूं
न नमः।
य ानु लं दह याव च त त॥ १८
hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ
nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

उ ं वाऽ थवानु ं करालदशनावतु


ॐ ऐं ं ंू
ूं फट् नमः ाहा॥ १९
uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu
om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ
krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)

सवमापादके शा ं काली कामकलावतु॥ २०


sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)
---
(Only in Sanskrit)

लो मोहनकवचः
अ ी ैलोकयमोहन रह कवच ।
पुरा र ऋ षः - वराट् छ ः - भगव त कामकलाकाली दवता ।
बीजं - यो गनी श ः- क लकं - डा क न त ं
गावती ी कामकलाकाली अनु ह साद स त जपे व नयोगः॥
---
ॐ ऐं शरः पातु मदनातुरा।
ूं लं ललाटं पातु करा लनी॥ १
आं ह ँू मुखं पातु ूं ं च ना यका।
ं लूं मौः पातु शौ जगदा का॥ २
ूं ूं ल पातु कण ं ः स सुर री।
गं ां हनू पातु अं आं इं शा ननी॥ ३
जूं डं ऐं औं ुवौ पातु कं खं गं घं मा थनी।
चं छं जं झं पातु नासां टं ठं डं ढं भगाकु ला॥ ४

https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 4/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

तं थं दं धं पा धरमो ं पं फं र त या।
बं भं यं रं पातु द ान् लं वं शं सं चं का लका॥ ५
हं ं ं हं पातु ज ां सं शं वं लं रताकु ला।
वं यं भं वं चं चबुकं पातु फं पं मह री॥ ६
धं दं थं तं पातु क ं ढं डं ठं टं भग या।
झं जं छं चं पातु कु ौ घं गं खं कं महाजटा॥ ७
ह्सौः ह् पातु भुजौ ूं मदनमा लनी।
ङां ञ णूं र ता ू न म र ासवो दा ॥ ८
ां ू ं पातु क ौ म नधुवन या।
ां ूं पातु दयं मु ावतं सका॥ ९
ां ूं र तु करौ फे ाररा वणी।
ां ूं अङ् गुलीः पातु च नारवा हनी॥ १०
ां ूं पातु जठरं संहार पणी।
ां ं र ता ा भ स करा लनी॥ ११
ां ूं र तात् पा नवाणदा यनी।
ां ूं र तात् पृ ं ान का शनी॥ १२
ां ंू र तु क ट नृमु मा लनी।
ां ूं र ता ू वजयदा यनी॥ १३
ां ूं जानुनी पातु म हषम दनी।
ां ूं र ता ङ् घे मृ ु वना शनी॥ १४
ां ूं चरणौ पातु संसारता रणी।
ॐ सद् करा ल ं नमः॥ १५
सवस षु सवाङ् गं गु काली सदावतु।
ॐ सद् ह ह्स करा ल ह ह् ॐ ाहा॥ १६
र ताद् घोरचामु ा तु कलेवरं वह मलवरयूं।
अ ात् सदा भ काली ाणानेकादशे यान् ॥ १७
ॐ ह् ह यूं
न नमः।
य ानु लं दह याव च त त॥ १८
उ ं वाऽ थवानु ं करालदशनावतु
ॐ ऐं ं ंू
ूं फट् नमः ाहा॥ १९
सवमापादके शा ं काली कामकलावतु॥ २०
https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 5/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

Only in IAST

TRILOKYAMOHANAKAVACAḤ

asya śrī trailokayamohana  rahasya kavacasya ।

tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।


phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ
bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||
---
om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)
āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |
hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)
krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |
gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)
jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |
caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)
taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)
haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)
dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)
hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)
hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)
śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)
crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)
strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)
kṣāṁ kṣīṁ kṣūṁ rakṣat kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)
blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)
thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)
sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ
om svāhā || (16)

https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 6/7
3/8/2019 Gmail - Trailokya Mohana Kavacha Upadesah

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |


avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)
hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ
nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)
uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu
om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ
krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)
sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)

https://mail.google.com/mail/u/0?ik=5c18d0e990&view=pt&search=all&permthid=thread-a%3Ar-5023826281004458822&simpl=msg-a%3Ar-5613631417420946688 7/7

S-ar putea să vă placă și