Sunteți pe pagina 1din 3

ŚĪKṢĀ VALLĪ

The peace invocation:

Om̃ śaṃ no mitraḥ śaṃ varuṇaḥ । śaṃ no bhavatvaryamā ।


śaṃ na indro bṛhaspatiḥ । śaṃ no viṣṇururukramaḥ ।
namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṃ brahmāsi ।
tvāmeva pratyakṣaṃ brahma vadiṣyāmi । ṛtaṃ vadiṣyāmi ।
satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।
avatu mām । avatu vaktāram ।
Om̃ śāntiḥ śāntiḥ śāntiḥ ॥ 1 ॥

Om̃ śīkṣāṃ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam ।


sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 2 ॥

We shall expound the discipline of knowledge on pronunciation. ( It deals with)


alphabet, accent, measure, emphasis, uniformity (of pace), (and) conjunction. Thus,
the chapter on pronunciation has been taught.

saha nau yaśaḥ । saha nau brahmavarcasam ।


athātaḥ sagṁhitāyā upaniṣadam vyākhyāsyāmaḥ ॥ 3.1 ॥
pañcasvadhikaraṇeṣu ।
adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam ।
tā mahāsaṁhitā ityācakṣate ॥ 3.2 ॥

May we both (enjoy) fame. May we both (enjoy) the glow born of Vedic study.
Thereafter, we shall teach meditations on the conjunction of the letters centred on (the
following) five topics: (conjunction of letters) related to the worlds, related to the
luminaries, related to knowledge, related to progeny, (and) related to individual’s body.
(The sages) call them the great meditations.

athādhilokam । pṛthivī pūrvarūpam । dyauruttararūpam ।


ākāśaḥ sandhiḥ । vāyuḥ sandhānam । ityadhilokam ॥ 3.3 ॥

athādhijautiṣam । agniḥ pūrvarūpam । āditya uttararūpam ।


āpaḥ sandhiḥ । vaidyutaḥ sandhānam । ityadhijyautiṣam ॥ 3.4 ॥

athādhividyam । ācāryaḥ pūrvarūpam ।


antevāsyuttararūpam । vidyā sandhiḥ ।
pravacanaꣳsandhānam । ityadhividyam ॥ 3.5 ॥
athādhiprajam । mātā pūrvarūpam ।
pitottararūpam । prajā sandhiḥ । prajananaṁsandhānam ।
ityadhiprajam ॥ 3.6 ॥

athādhyātmam । adharāhanuḥ pūrvarūpam ।


uttarāhanūttararūpam । vāksandhiḥ । jihvāsandhānam ।
ityadhyātmam ॥ 3.7 ॥

(With reference to the loka) the earth is the preceding letter. The preceding letter is
called pūrva-rūpam. The idea is, on the preceding letter of the sandhi, one has to
visualise the earth. In the same way, the succeeding letter is svarga. The intermediary
world is the sandhi, the middle place between the preceding and succeeding letters.
In this (sandhi) the preceding and succeeding letters meet. Air is the link, that by which
something is connected. In this manner the upāsāna with reference to the world has
been told.

The words adhijautiṣam, adhividyam, adhiprajam and adhyātmam have to be


understood in the same way.

Adhiyautiṣam, with reference to luminaries, samanam, the method of meditation is


the same. Adhividyam, with reference to vidya.- Adhiprajam, with reference to
progeny - Adhyātmam, with reference to the body.

itīmāmahāsaṁhitāḥ । ya evametā mahāsaṁhitā vyākhyātā ve`da ।


sandhīyate prajayā paśubhiḥ ।
brahmavarcasenānnādyena suvargyeṇa lokena ॥ 3.8 ॥

Therefore, here also whoever meditates thus gets connected (with results).
Beginning from progeny upto svarga. It means he gains children, etc as the result.

yaśchandasāmṛṣabho viśvarūpaḥ । chandobhyo'dhyamṛtātsambabhūva ।


sa mendro medhayā spṛṇotu । amṛtasya deva dhāraṇo bhūyāsam ।
śarīraṃ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṃ bhūriviśruvam ।
brahmaṇaḥ kośo'si medhayā pihitaḥ । śrutaṃ me gopāya ॥ 4.1॥

May that (oṁkara) which manifested from the eternal Vedas, which is the greatest
among the veda-mantras, which is like a bull (among the cows), and is endowed with
manifold forms, strengthen me with intelligence. O lord! May I become the enjoyer of
the timeless truth. May my body be healthy. May my tongue speak very sweetly. May
(my) ears hear (the scriptures) profusely. You are the abode of Brahman (which is)
veiled by knowledge of objects of the world. May you protect what is heard by me.
āvahantī vitanvānā । kurvāṇā'cīramātmanaḥ । vāsāṁsi mama gāvaśca ।
annapāne ca sarvadā । tato me śriyamāvaha । lomaśāṃ paśubhiḥ saha svāhā ॥ 4.2 ॥
āmāyantu brahmacāriṇaḥ svāhā । vimā''yantu brahmacāriṇaḥ svāhā ।
pramā''yantu brahmacāriṇaḥ svāhā । damāyantu brahmacāriṇaḥ svāhā ।
śamāyantu brahmacāriṇaḥ svāhā ॥ 4.3 ॥
yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā ॥ 4.4॥
taṃ tvā bhaga praviśāni svāhā ।
sa mā bhaga praviśa svāhā ।
tasmin sahasraśākhe । nibhagā'haṃ tvayi mṛje svāhā ।
yathā''paḥ pravatā''yanti । yathā māsā aharjaram ।
evaṃ māṃ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā ।
prativeśo'si pramābhāhi pramāpadyasva ॥ 4.5॥

Thereafter, bring me wealth, which will soon grow, and stay forever, in the form of
clothes, cattle, food, water and woolly animals along with other animals for me. Let
students come to me. Let students come to me with varied interests. Let students
come to me with intellegence. Let students who have mastered their mind come to
me. May I be well-known (as a teacher) among people. May I be the greatest among
the wealthy. O Lord! May I merge into you. O Lord! May you merge into me. O Lord!
Let students come to me from all directions, just as water rush downwards (to the
ocean and) just as the months (rush towards) the year. You are (like) a rest-house.
Reveal yourself unto me (and) become one with me.

S-ar putea să vă placă și