Sunteți pe pagina 1din 11

Song Name: Samsara Davanala Lidha

Official Name: Śrī Śrī Gurv-aṣṭaka (Eight


(3)
Prayers to the Guru) (Mangala Arati)
Author: Visvanatha Cakravarti Thakura śrī-vigrahārādhana-nitya-nānā
Book Name: Stavamrta Lahari
Srila Visvanatha Cakravarti Thakura, who
appeared in the middle of the seventeenth śṛṅgāra-tan-mandira-mārjanādau
century, is a great spiritual master in the Krsna
conscious chain of gurus and disciples. He says,
“One who, with great care and alteration, loudly yuktasya bhaktāṁś ca niyuñjato ‘pi
recites this beautiful prayer to the spiritual master
during the Brahma-muhurta obtains direct service vande guroḥ śrī-caraṇāravindam
to Krsna, the Lord of Vrndavana, at the time of his
death.”

(1) (4)

saṁsāra-dāvānala-līḍha-loka catur-vidha-śrī-bhagavat-prasāda

trāṇāya kāruṇya-ghanāghanatvam svādvanna-tṛptān hari-bhakta-saṅghān

prāptasya kalyāṇa-guṇārṇavasya kṛtvaiva tṛptiṁ bhajataḥ sadaiva

vande guroḥ śrī-caraṇāravindam vande guroḥ śrī-caraṇāravindam

(2) (5)

mahāprabhoḥ kīrtana-nṛtya-gīta śrī-rādhikā-mādhavayor apāra

vāditra-mādyan-manaso rasena mādhurya-līlā guṇa-rūpa-nāmnām

romāñca -kampāśru-taraṅga-bhājo prati-kṣaṇāsvādana-lolupasya

vande guroḥ śrī-caraṇāravindam vande guroḥ śrī-caraṇāravindam


(6) Song Name: Namaste Narasimhaya
Official Name: Śrī Nṛsiṁha Praṇāma
nikuñja-yūno rati-keli-siddhyai Author: Vyasadeva
Book Name: Nrsimha Purana
yā yālibhir yuktir apekṣaṇīyā (1)

tatrāti-dākṣyād ati-vallabhasya namas te narasiṁhāya

vande guroḥ śrī-caraṇāravindam prahlādāhlāda-dāyine

(7) hiraṇyakaśipor vakṣaḥśilā-ṭaṅka-nakhālaye

sākṣād-dharitvena samasta-śāstrair (2)

uktas tathā bhāvyata eva sadbhiḥ ito nṛsiṁhaḥ parato nṛsiṁho

kintu prabhor yaḥ priya eva tasya yato yato yāmi tato nṛsiṁhaḥ

vande guroḥ śrī-caraṇāravindam bahir nṛsiṁho hṛdaye nṛsiṁho

(8) nṛsiṁham ādiṁ śaraṇaṁ prapadye

yasya prasādād bhagavat-prasādo (3)

yasyāprasādān na gatiḥ kuto ‘pi tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ

dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ dalita-hiraṇyakaśipu-tanu-bhṛṅgam

vande guroḥ śrī-caraṇāravindam keśava dhṛta-narahari-rūpa jaya jagadīśa hare


(4)
ālola-candraka-lasad-vanamālya-
Song Name: Isvara Parama Krsna
Official Name: Brahma Samhita vaṁśīratnāńgadaṁ
Spoken By: Lord Brahma to Lord Govinda praṇaya-keli-kalā-vilāsam
Book Name: Brahma Samhita (Section:
Chapter 5 Verses 1, 28 – 62) śyāmaṁ tri-bhańga-lalitaṁ niyata-prakāśaṁ
Author: Vyasadeva govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(1) (5)
īśvaraḥ paramaḥ kṛṣṇaḥ ańgāni yasya sakalendriya-vṛtti-manti
sac-cid-ānanda-vigrahaḥ paśyanti pānti kalayanti ciraṁ jaganti
ānanda-cinmaya-sad-ujjvala-vigrahasya
anādir ādir govindaḥ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
sarva-kāraṇa-kāraṇam (6)
advaitam acyutam anādim ananta-rūpam
(2)
ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
cintāmaṇi-prakara-sadmasu kalpa-
vedeṣu durlabham adurlabham ātma-bhaktau
vṛkṣalakṣāvṛteṣu
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
surabhir abhipālayantam
(7)
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
panthās tu koṭi-śata-vatsara-sampragamyo
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
vāyor athāpi manaso muni-puńgavānām
(3)
so 'py asti yat-prapada-sīmny avicintya-tattve
veṇuṁ kvaṇantam aravinda-
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
dalāyatākṣambarhāvataṁsam
asitāmbuda-sundarāńgam
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(8) govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
eko 'py asau racayituṁ jagad-aṇḍa-koṭiṁ (13)
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ yasya prabhā prabhavato jagad-aṇḍa-koṭikoṭiṣv
aṇḍāntara-stha-paramāṇu-cayāntara- aśeṣa-vasudhādi vibhūti-bhinnam
sthamgovindam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ
ādi-puruṣaṁ tam ahaṁ bhajāmi govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(9) (14)
yad-bhāva-bhāvita-dhiyo manujās tathaiva māyā hi yasya jagad-aṇḍa-śatāni sūte
samprāpya rūpa-mahimāsana-yāna-bhūṣāḥ traiguṇya-tad-viṣaya-veda-vitāyamānā
sūktair yam eva nigama-prathitaiḥ stuvanti sattvāvalambi-para-sattvaṁ viśuddha-
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi sattvamgovindam
(10) ādi-puruṣaṁ tam ahaṁ bhajāmi
ānanda-cinmaya-rasa-pratibhāvitābhis (15)
tābhir ya eva nija-rūpatayā kalābhiḥ ānanda-cinmaya-rasātmatayā manaḥsu
goloka eva nivasaty akhilātma-bhūto yaḥ prāṇināṁ pratiphalan smaratām upetya
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi līlāyitena bhuvanāni jayaty ajasramgovindam
(11) ādi-puruṣaṁ tam ahaṁ bhajāmi
premāñjana-cchurita-bhakti-vilocanena (16)
santaḥ sadaiva hṛdayeṣu vilokayanti goloka-nāmni nija-dhāmni tale ca tasya
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ devi maheśa-hari-dhāmasu teṣu teṣu
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi te te prabhāva-nicayā vihitāś ca yena
(12) govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu
kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo
(17) (22)
sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ
chāyeva yasya bhuvanāni bibharti durgā svīyam kiyat prakaṭayaty api tadvad atra
icchānurūpam api yasya ca ceṣṭate sā brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(18) (23)
kṣīraṁ yathā dadhi vikāra-viśeṣa-yogāt yat-pāda-pallava-yugaṁ vinidhāya
sañjāyate na hi tataḥ pṛthag asti hetoḥ kumbhadvandve
yaḥ śambhutām api tathā samupaiti kāryād praṇāma-samaye sa gaṇādhirājaḥ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi vighnān vihantum alam asya jagat-trayasya
(19) govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
dīpārcir eva hi daśāntaram abhyupetya (24)
dīpāyate vivṛta-hetu-samāna-dharmā agnir mahi gaganam ambu marud diśaś ca
yas tādṛg eva hi ca viṣṇutayā vibhāti kālas tathātma-manasīti jagat-trayāṇi
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi yasmād bhavanti vibhavanti viśanti yaṁ ca
(20) govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
yaḥ kāraṇārṇava-jale bhajati sma yoganidrām (25)
ananta-jagad-aṇḍa-sa-roma-kūpaḥ yac-cakṣur eṣa savitā sakala-grahāṇāṁ
ādhāra-śaktim avalambya parāṁ sva-mūrtiṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi yasyājñayā bhramati sambhṛta-kāla-cakro
(21) govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
yasyaika-niśvasita-kālam athāvalambya
jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ
viṣṇur mahān sa iha yasya kalā-viśeṣo
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(26) cid-ānandaṁ jyotiḥ param api tad āsvādyam api
dharmo 'tha pāpa-nicayaḥ śrutayas tapāṁsi ca
brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca
yad-datta-mātra-vibhava-prakaṭa-prabhāvā sumahān
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(27) nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ
yas tv indragopam athavendram aho sva- bhaje śvetadvīpaṁ tam aham iha golokam iti yaṁ
karmabandhānurūpa-phala-bhājanam vidantas te santaḥ kṣiti-virala-cārāḥ katipay
ātanoti
karmāṇi nirdahati kintu ca bhakti-bhājāṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(28)
yaṁ krodha-kāma-sahaja-praṇayādi-
bhītivātsalya-moha-guru-gaurava-sevya-bhāvaiḥ
sañcintya tasya sadṛśīṁ tanum āpur ete
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(29)
śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ
kalpataravo

drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam


amṛtam
kathā gānaṁ nāṭyaṁ gamanam api vaṁśī
priyasakhi
Song Name: Maha Prasade Govinde Author: Bhaktivinoda Thakura
Author: Vyasadeva Book Name: Gitavali (Section: Nama Kirtana
Book Name: Skandha Purana (Mahabharata) Song 1)
mahā-prasāde govinde (1)
nāma-brahmaṇi vaiṣṇave yaśomatī-nandana, braja-baro-nāgara,
svalpa-puṇyavatāṁ rājan gokula-rañjana kāna
viśvāso naiva jāyate gopī-parāṇa-dhana, madana-manohara,
kāliya-damana-vidhāna
(1) (2)
bhāi-re! amala harinām amiya-vilāsā
śarīra abidyā-jāl, joḍendriya tāhe kāl, vipina-purandara, navīna nāgara-bora,
jīve phele viṣaya-sāgore baṁśī-badana suvāsā
tā'ra madhye jihwā ati, lobhamoy sudurmati, (3)
tā'ke jetā kaṭhina saṁsāre braja-jana-pālana, asura-kula-nāśana
(2) nanda-godhana-rākhowālā
kṛṣṇa baro doyāmoy, koribāre jihwā jay, govinda mādhava, navanīta-taskara,
swa-prasād-anna dilo bhāi sundara nanda-gopālā
sei annāmṛta pāo, rādhā-kṛṣṇa-guṇa gāo, (4)
preme ḍāko caitanya-nitāi yāmuna-taṭa-cara, gopī-basana-hara,
rāsa-rasika, kṛpāmoya
śrī-rādhā-vallabha, bṛndābana-naṭabara,
bhakativinod-āśraya
Song Name: Yasomati Nandana
Official Name: Sri Nama Kirtana (Chanting
of the Holy Names)
Song Name: Sri Krsna Caitanya Prabhu Doya
Koro More
Official Name: Sāvaraṇa-śrī-gaura-pādapadme
(A Prayer to the Lotus Feet of Çré Gauranga)
Author: Narottama Dasa Thakura
Book Name: Prarthana (Section: Punah
Prarthana Song 1)
(1)
śrī-kṛṣṇa-caitanya prabhu doyā koro more
tomā binā ke doyālu jagat-saṁsāre
(2)
patita-pāvana-hetu tava avatāra
mo sama patita prabhu nā pāibe āra
(3)
hā hā prabhu nityānanda, premānanda sukhī
kṛpābalokana koro āmi boro duḥkhī
(4)
doyā koro sītā-pati adwaita gosāi
tava kṛpā-bale pāi caitanya-nitāi
(5)
hā hā swarūp, sanātana, rūpa, raghunātha
bhaṭṭa-juga, śrī-jīva hā prabhu lokanātha
(6)
doyā koro śrī-ācārya prabhu śrīnivāsa
rāmacandra-saṅga māge narottama-dāsa
Songs by Kṛṣṇa Dvaipāyana Vyāsa (4)
Song Name: Namamisvaram Saccidananda varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
Rupam na canyaṁ vṛṇe ‘haṁ vareṣād apīha
Official Name: Sri Sri Damodarastakam idaṁ te vapur nātha gopāla-bālaṁ
Spoken by: Satyavrata Muni in a sadā me manasy āvirāstāṁ kim anyaiḥ
conversation with Nārada Muni and (5)
Śaunaka Ṛṣi idaṁ te mukhāmbhojam atyanta-nīlair
Author: Vyasadeva vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā
Book Name: Padma Purana muhuś cumbitaṁ bimba-raktādharaṁ me
(1) manasy āvirāstām alaṁ lakṣa-lābhaiḥ
namāmīśvaraṁ sac-cid-ānanda-rūpaṁ (6)
lasat-kuṇḍalaṁ gokule bhrājamanam namo deva dāmodarānanta viṣṇo
yaśodā-bhiyolūkhalād dhāvamānaṁ prasīda prabho duḥkha-jālābdhi-magnam
parāmṛṣṭam atyantato drutya gopyā kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu
(2) gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ
rudantaṁ muhur netra-yugmaṁ mṛjantam (7)
karāmbhoja-yugmena sātańka-netram kuverātmajau baddha-mūrtyaiva yadvat
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭhasthita- tvayā mocitau bhakti-bhājau kṛtau ca
graivaṁ tathā prema-bhaktiṁ svakāṁ me prayaccha
dāmodaraṁ bhakti-baddham na mokṣe graho me ‘sti dāmodareha
(3) (8)
itīdṛk sva-līlābhir ānanda-kuṇḍe namas te ‘stu dāmne sphurad-dīpti-dhāmne
sva-ghoṣaṁ nimajjantam ākhyāpayantam tvadīyodarāyātha viśvasya dhāmne
tadīyeṣita-jñeṣu bhaktair jitatvaṁ namo rādhikāyai tvadīya-priyāyai
punaḥ prematas taṁ śatāvṛtti vande namo ‘nanta-līlāya devāya tubhyam
Song Name: Adharam Madhuram (5)
Official Name: Śrī Śrī Madhurāṣṭakam karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
Author: Sri Vallabhacarya haraṇaṁ madhuraṁ ramaṇaṁ madhuraṁ
(1) vamitaṁ madhuraṁ śamitaṁ madhuraṁ
adharaṁ madhuraṁ vadanaṁ madhuraṁ madhurādhi-pater akhilaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuraṁ (6)
hṛdayaṁ madhuraṁ gamanaṁ madhuraṁ guñjā madhurā mālā madhurā
madhurādhi-pater akhilaṁ madhuraṁ yamunā madhurā vīcī madhurā
(2) salilaṁ madhuraṁ kamalaṁ madhuraṁ
vacanaṁ madhuraṁ caritaṁ madhuraṁ madhurādhi-pater akhilaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuraṁ (7)
calitaṁ madhuraṁ bhramitaṁ madhuraṁ gopī madhurā līlā madhurā
madhurādhi-pater akhilaṁ madhuraṁ yuktaṁ madhuraṁ bhuktaṁ madhuraṁ
(3) hṛṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
veṇur madhuro reṇur madhuraḥ madhurādhi-pater akhilaṁ madhuraṁ
pāṇir madhuraḥ pādau madhurau (8)
nṛtyaṁ madhuraṁ sakhyaṁ madhuraṁ gopā madhurā gāvo madhurā
madhurādhi-pater akhilaṁ madhuraṁ yaṣṭir madhurā sṛṣṭir madhurā
(4) dalitaṁ madhuraṁ phalitaṁ madhuraṁ
gītaṁ madhuraṁ pītaṁ madhuraṁ madhurādhi-pater akhilaṁ madhuraṁ
bhuktaṁ madhuraṁ suptam madhuraṁ
rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhurādhi-pater akhilaṁ madhuraṁ
*This maha-mantra is chanted by Lord Brahma mām!
with his four mouths, Narada Muni with his
he kṛṣṇa karuṇā-sindho
stringed vina, and Lord Siva with his five mouths
dīna-bandho jagat-pate
haraye namaḥ kṛṣṇa yādavāya namaḥ
gopeśa gopikā-kānta
gopāla govinda rāma śrī madhusudana
rādhā-kānta namo 'stu te
jaya rādhā-mādhava kuñja-bihārī
krsnāya vāsudevāya
gopī-jana-vallabha giri-vara-dhārī
devakī nandanāya ca
yaśodā-nandana braja-jana-rañjana
nanda gopa kumārāya
yāmuna-tīra-vana-cārī
govindāya namo namaḥ
govinda jaya jaya gopāla jaya jaya
he kṛṣṇa govinda hare murāri
rādhā ramaṇa hari govinda jaya jaya
he natha nārāyaṇa vāsudeva
jaya govinda jaya gopāla
śri rāma nārāyaṇa he mukunda
keśava mādhava dīna doyāl
lakṣmī pate keśava vāsudeva
śyāmasundara kanhaiyā lāl
hari hari haribol, hari hari hari bol
girivara dhārī nanda dulāl
mukunda mādhava govinda bol
acyuta keśava srīdhara mādhava gopāl govinda
hari hari haribol, hari hari hari bol
hari
mukunda mādhava keśava bol
yamunā pulīna meń, vaṁśī bajāowe, naṭavara
veśa dhāri gopāla gopāla yaśodā nandana gopāla
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! brahma bole catur mukha kṛṣṇa kṛṣṇa hare hare
he! mahādeva pañca mukhe rāma rāma hare hare
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! Sita-Rama Tattva
he! raghu pati rāghava rājā rāma
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! rakṣā
patīta pāvana sītā rāma
mām!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! pāhi sītā rāma sītā rāma sītā rāma jaya sītā rāmā
mām! jaya raghu nandana jaya sīyā rāma
rāma! rāghava! rāma! rāghava! rāma! rāghava! jānakī vallabha sītā rāma
rakṣā mām! śrī rāma jaya rāma jaya jaya rāma
kṛṣṇa! keśava! kṛṣṇa! keśava kṛṣṇa! keśava! pāhi jaya jaya rāma jaya jaya hanuman

S-ar putea să vă placă și