Sunteți pe pagina 1din 5

Srimad Valmiki Ramayanam Dhyana Sloka

śrimad vālmiki rāmāyaṇam dhyāna slokam


------------------------------------------------------------
śukalāmbaradharam viṣnum śaśivarnam caturbhujam |
prasanna vadanam dyāyet sarva vignopa śāntaye ||
vāgīśādyāḥ sumanasa: sarvārthānāmupakrame|
yaṃ natvā krutkrutyā: syuḥ taṃ namāmi gajānanam||

jñānānandamayam devam nirmalamsphaṭikākrutim |


ādhāram sarva vidyānām hayagrīvam upāsmahe ||
śrī hayagrīvamūrtaye nama: ||

kruṣnam nārāyanam vande kruṣnam vande vraja priyam |


kruṣnam dvaipāyanam vande kruṣnam vande pruthāsutam
||

saccidānanda rūpāya viśvotpatyāti hetave |


tāpatraya vināśāya śrī kruśnāya vayam numa: ||

śāntākāram bhhujagaśayanam pdbhanābham sureśam


viśvādhāram gaganasdruśam meghavarṇam śubhāṅgam |
lakṣmīkāntam kamalanayanam yogibhirdhyānagamyam
vande viṣṇum bhavabhayaharam sarvalokaikanātham ||
meghaśyāmam pītakauśeyavāsam
śrīvatsāṅkam kaustubhodbhāsitāṅgam |
punyopetam puṇḍarīkāyatākṣm viṣṇum vande
sarvalokaikanātham ||
nama: samasta bhūtānām ādibhūtāya bhūbhrute |
aneka rūpa rūpāya viṣṇave prbhaviṣṇave ||
saśaṅkhackram sakirīṭakuṇḍalam sapītavastram

This document has been prepared by Saranaagathi-Margam.org Page 1


Srimad Valmiki Ramayanam Dhyana Sloka

sarasīrūhekṣaṇam |
sahāravakṣa:sthalaśobhikaustubham namāmi viṣṇum śirasā
caturbhujam ||
chāyāyām pārijātasya hemasinhāsanopri |
āsīnamambudaśyāmamāyatākṣamalaṅkrutam ||
candrānanam caturbāhum śrīvatsāṅkitavakṣasam |
rukmiṇīsatyabhāmābhyām sahitam kruṣṇamāśraye ||

sarasvati prārtanā:
-----------------------------
dorbhiryuktā caturbhi: sphaṭikamaṇimayīmakṣamālām
dadhānā
hastenaikena paḍmam sitamapi ca śukam pustakam
cāpareṇa |
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā
bhāsamānāsamānā
sā me vāgdevateyam nivasatu vadane sarvadā suprasannā
||
vālmiki prārtanā:
--------------------------
kūjantam rāma rāmeti madhuram madhurākṣaram |
aruhya kavitā śākam vande vālmikikokilam ||
vālmikermunisimhasya kavitāvanacārina : |
srunvann rāmakathānādam go na yāti param gatim ||
ya: piban satatam rāmacaritāmrtasāgaram |
atrptastam munim vande prācetasamakalmasam ||

śrī hanumannamaskriy–ā
----------------------------
gosabatikrutavārāsim maśakīkruta rākṣasam |
This document has been prepared by Saranaagathi-Margam.org Page 2
Srimad Valmiki Ramayanam Dhyana Sloka

rāmayanamahāmālāratnam vande :'nilātmajam ||


anjanā nandanam vīram jānakīśokanāśanam |
kapīśamakṣahantāram vande lankā bhayankaram ||
ullanghya sindho: salilam salīlam ya: sokavahnim
janakātmajāyā |
ādāya tenaiva dadāha laṅkām namami tam
prānjalirāñaneyam ||
ānjaneyamatipāṭalānanam kāncanādrikamanīyavigraham |
pā्rijātatarumūlavāsinam bhāvayāmi pavamānanandanam
||
yatra yatra raghunāthakirtanam tatra tatra
krutamastakānjalim |
bāṣapavāriparipūrnalocanam mārutim namata
rākṣasāntakam ||
manojavam mārutatulyavegam jitendriyam buddhimatām
variṣṭam |
vātātmajam vānarayyū् thamukhyam śrī्rāmadūtam
śirasā namāmi ||

śrī rāmāyaṇa prārtanā:


------------------------
caritaṃ raghunāthasya śatakoṭipravistaram |
ekaikamakṣaraṃ puṃsāṃ mahāpātakanāśanam ||
ya: karṇāñjali sampuṭairaharaha: samyak pibatyādarāt
vālmīkervadanāravinda gaḷitam rāmāyaṇākhayaṃ mdhu |
janma vyādhi jarā vipatti maraṇairatyanta śaupadravaṃ
saṃsāraṃ sa vihāya gacchati pumān viṣṇo: padam
śāśvatam ||
tadupagata samāsa sandhiyogam samamadhuropanatārtha

This document has been prepared by Saranaagathi-Margam.org Page 3


Srimad Valmiki Ramayanam Dhyana Sloka

vākya baddhaṃ |
raghuvara carataṃ munipraṇītam dśaśirasaśca vadham
niśāmayadhvam ||
vālmīki giri saṃbhūtā rāmasāgara gāminī |
punātu bhuvanaṃ puṇyā rāmāyaṇa mahānadī ||
sloka sāra samākīrṇam sarga kallola saṅulam |
kānḍagrāha māmīnam vande rāmāyaṇārṇavam ||
vedavedye pare pumsi jāte dasaratātmaje |
veda: pracetasādāsīd sākṣāt rāmayanātmanā ||

śrī rāma dhyānam


--------------------
śrī rāghavam daśarathātmajamaprameyam
sī्tāpatim raghukulānvaya ratna dipam
ājanubāhu - aravinda dalāyatākśam
rāmam niśācara vināsakāram namāmi
om āpadāmapa hartāram ḍatāram sarva sampadām |
lokābhi rāmam śrī rāmama bhūyo bhūyo namāmyaham ||
vaidehī sahitaṃ suradrumatale haime mahāmaṃḍape
madhye puṣpaka māsane maṇimaye vīrāsane susthitaṃ |
agre vācayati prabhaṃjanasute tatvaṃ – munibhyaḥ paraṃ
vyākhyāṃtaṃ bharatādibhiḥ parivṛtaṃ – rāmaṃ bhaje
śyāmalaṃ
vāme bhūmisutā puraśca hanumān paścāt sumitrāsutaḥ
śatrughno bharataśca pārśvadalayorvāyvādikoṇeṣu ca|
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsudo jāmbavān
madhye nīlasarojakomalaruciṃ rāmaṃ bhaje śyāmalam||
namo:'stu rāmāya salakṣmaṇāya devyai ca tasyai
janakātmajāyai|
namo’stu rudrendra yamānilebhyo namo’stu
This document has been prepared by Saranaagathi-Margam.org Page 4
Srimad Valmiki Ramayanam Dhyana Sloka

candrārkamarudgaṇebhyaḥ||
vande vanadyam vidhi bhava mhendrādi vrundārakendrai
vyaktam vyāptam svaguṇagato deśata: kālataśca | (2 times)
dhūtāvadyam sukasiti mayairmangalair yukta mangai:
sānātyam no vidadhadadikam brahma nārāyaṇākyam ||
bhūṣā ratnam bhuvanavalayasyākilāścarya ratnam
līlā ratnam jaladi duhitur devatā mauli ratnam |
cintā ratnm jagati bhajatām matsarojatyuratnam
kausalyāyā lasatu mama hrunmanḍale putraratnam ||

mahāvyākaraṇāmbhodi mantamāna samandarama |


kavayantam rāma kīrtyā hanumanta mupāsmahe ||
mukya prāṇāya bhīmāya namo yasya bhujāntaram |
nānāvīra suvarrṇānām nikaṣāśmāyitam babhau ||
svāntas stānanta śayyāya pūrṇañyāna mahārṇase |
uttuṅavāktaraṅgāya madavadugadābhdaye nama: ||
vālmikergau: punīyānno mahīdara patāśrayā |
yatdhukda mupajīvanti kavayas tarṇakā iva||
sūktaratnākare ramye mūlarāmāyaṇārṇave |
viharanto mahīyāmsa: prīyantām guravo mama||
hayagrīva hayagrīva hayagrīveti yo vadet |
tasya ni:sarate vānī janhūkanyā pravāhavat ||

-----om-------------------------------------------------

This document has been prepared by Saranaagathi-Margam.org Page 5

S-ar putea să vă placă și