Sunteți pe pagina 1din 2

[Siddhayogeśvarīmata 1]

aghoraghorarūpāṇi ghoraghoratarāṇi ca |
†sthitāni yasya sūtraṃ tu – – tantrātmam eva ca† ∥⒈1∥
praṇamya śirasā bhīmaṃ bhairavaṃ bhairavī svayam |
bhairavīsiddhidātāram ajaṃ viśva[ṃ] svayaṃbhuvam ∥⒈2∥
mahāvinodanirataṃ devadevaṃ jagadgurum |
svasthānasthaṃ mahāghoram aghoraṃ ghoranāśanam ∥⒈3∥
bhairavaṃ bhairavī devī praṇipatya samāhitam |
jñānaṃ pṛṣṭavatī samyag bhuktimuktiphalapradam ∥⒈4∥
<devy uvāca>
mantratantrāṇi deveśa tvayā proktāny anekadhā |
kleśenāpi na sidhyante [narā] yogādisādhane ∥⒈5∥
vidhināpi na sidhyante pratyayo naiva jāyate |
bhrāmito ’yaṃ tvayā bhāvo yaṣṭavatāṃ maheśvara ∥⒈6∥
japatām api yatnena puruṣāṇāṃ suniścayaḥ |
kim ete [na] prasidhyanti tvatproktā mantranāyakāḥ ∥⒈7∥
vyāmohitaṃ tvayā sarvaṃ śiṣyā[ś] cānena śaṅkara |
kiṃ te phala[ṃ] suraśreṣṭha jagadvyāmohane kṛte ∥⒈8∥
ity uktaḥ sa tayā [devyā] bhairavaḥ suranāyakaḥ |
prahasyovāca bhagavān gambhīrārtham idaṃ vacaḥ ∥⒈9∥
bhairava uvāca |
śṛṇuṣvāvahitā devi pṛṣṭo ’haṃ yat tvayādhunā |
nikhilaṃ taṃ pravakṣyāmi vastutattvaṃ yathāsthitam ∥⒈10∥
mantrāḥ pūrvaṃ mayā devi ye proktā[ḥ] kāmasiddhidāḥ |

0 D : śrī gaṇeśāya namaḥ / oṃ namo mahābhairavāya / 9c N starts with 9c

2 pūjayet tatra madhye tu bhairavaṃ bhairavīpriyam / bhairavīsiddhidātāraṃ karṇikāyāṃ vyavasthitam SYM


⒏15; viśvaḥ śambhuḥ svayambhuvaḥ Mahābhārata ⒔⒖38d 5cd akleśenaiva siddhyanti japadhyānaratā narāḥ
SYM ⒉18cd 9c = prahasyovāca bhagavān Kularatnoddyota ⒉28d; ≈ prahasyovāca viśvarāṭ MVT ⒈12d;
prahasyovāca śaṅkaraḥ NT ⒉8d

1a °rūpāṇi ] em.: °rūpāya D 2d viśvaṃ ] em. Isaacson cf. Mahābhārata 13.15.38d : viśva° DN 3a °vin-
odanirataṃ ] em.: °vinodānirataṃ D 5b tvayā ] conj.: dvayoḥ D 5c kleśenāpi na ] conj. Sanderson cf. SYM
2.18cd : kleśe – – pa ma D 5d narā ] conj. Sanderson cf. SYM 2.18d : – – D 6b pratyayo ] em. Sander-
son: pratyaye D 6c bhrāmito ] em. Sanderson: bhrāmite D • bhāvo ] em. Sanderson: bhāve D 6d
yaṣṭavatāṃ ] conj. Sanderson: ṣaṣṭiśatāṃ D • maheśvara ] corr.: maheśvaraḥ D 7c na ] suppl. : omitted in
D 7d °proktā ] corr.: °prokto D • °nāyakāḥ ] corr.: °nāyakaḥ D 8a śiṣyāś ] corr.: śiṣyāc D 8c phalaṃ ]
corr.: phala D 9a devyā ] suppl. : – – D 9b bhairavaḥ suranāyakaḥ ] corr.: bhairavaṃ suranāyakaṃ D 9c
prahasyovāca ] em. Isaacson cf. MVT 1.12. : praharṣovāca DN 9d vacaḥ ] D : vaca N • bhairava uvāca ]
D : bhairavovāca N 10a °hitā ] D : °hito N 11a mantrāḥ ] D : mantra N • pūrvaṃ ] D : pūrva N
proktāḥ ] corr.: proktā D : proktāṃ N

1
te gopitā[ḥ] punaḥ sarve svaśaktyā caiva suvrate ∥⒈11∥
dṛṣṭvā saṃskārarahitam ajñānānāṃ samantataḥ |
vibheda[ṃ] samayānāṃ ca kṛtavanto narādhamāḥ ∥⒈12∥
aśeṣām eva mantrāṇām ato vīryaṃ pragopitam |
tena guptena guptās te śeṣā varṇās tu kevalāḥ ∥⒈13∥
guptavīryā mahādevi vidhināpi prayojitāḥ |
tena te na prasidhyanti japtvā koṭiśatair api ∥⒈14∥
tadgrahaṃ yo ’pi jānāti tathā cātmaparigraha[m] |
guruṃ gurutaraṃ caiva tasya siddhir na dūrataḥ ∥⒈15∥
śaktihīnaṃ guruṃ prāpya kalpoktaphalakāṅkṣiṇaḥ |
abhiyuktā na sidhyanti prayatnenāpi sādhakāḥ ∥⒈16∥
tasmāt siddhi[ṃ] samanvicchec chivasaṃskāradīkṣitaḥ |
rudraśaktisamāveśaṃ jñātvā tadgraham ācaret ∥⒈17∥
na kārukapramāṇādisamayenātra dīkṣitaḥ |
na cājyānalasadbhāvavarjitas tu kathaṃcana ∥⒈18∥
kāmye karmaṇi śasyante mānas[ā] muktikāṅkṣiṇaḥ |
śaive kecid ihecchanti bhairave na kadācana ∥⒈19∥

11–14cd Cf. pūrvaṃ ye kathitā mantrā[ḥ] saptakoṭir asaṃkhyayā / gopitās te purā devi varṇarūpāvatāritāḥ / tena
te na prasidhyanti japtvā koṭiśatair api TSB(D) ⒈207-208ab; cf. ye mayā kathitā mantrāḥ pūrvaṃ ye kāmasid-
dhidāḥ / te gopitā mayā devi varṇarūpāḥ prakāśitāḥ / tena te na prasidhyanti japtvā koṭiśatair api KMT ⒋7c–8
12–13 ≈ dṛṣṭvā saṃskāravirahaṃ manujānāṃ samantataḥ / vibhedaṃ samayānāṃ ca kṛtavanto narādhamāḥ //
sarveṣām eva mantrāṇām ato vīryaṃ pragopitam / tena guptena te guptāḥ śeṣā varṇās tu kevalāḥ cit. SYM in TĀV
⒒81c–82b 13cd = KMT ⒋9cd ≈ tena guptena guptās te śeṣā varṇās tv iti sphuṭam cit. SYM in TĀ ⒒82ab
14ab = cit. SYM in TĀV ⒒81c–82b 14cd = KMT ⒋8cd = TSB(D) ⒈208ab ≈ tenaite na prasiddhyanti
japtāḥ koṭiśatair api cit. SYM in TĀV ⒒81c–82b

11c te ] D : na N • gopitāḥ ] corr.: gopitā DN 12a dṛṣṭvā ] corr.: dṛṣṭā D : daṃbhā N • °rahitam ] N :
°hitam D 12b ajñānānāṃ ] N : ajānānāṃ D 12c vibhedaṃ ] corr.: vibheda DN 13b °ṇām ato ] em. cf.
TĀV 11.81c–82b : °ṇāṃ jāto D : °ṇāṃ jñānā N • pragopitam ] D : pragopitaḥ N 13c guptās ] D : guptas
N 14c tena te na ] D : na ca te ca N 15a yo pi jānāti ] D : vāpi jñānāni N 15b cātma° ] D : vāma° N •
°parigraham ] corr.: ° parigrahaḥ D : °parigraha N 15c guruṃ ] D : gurū N 15d na dūrataḥ ] D : adūrataḥ
N 16b °kāṅkṣiṇaḥ ] D : °kāṅkṣi X N 17a siddhiṃ ] corr.: siddhi DN 17b chiva° ] N : chivaṃ D 17c
°samāveśaṃ ] corr.: °samāveśa N : ° – – vasaṃ D 18a na ] D : bha N • kāruka° ] conj. Acharya: kāraka°
DN 18c °ānalasadbhāva° ] em. Sanderson: °analasadbhāyad° D : °analasaṃdgāyad° N 18d varjitas ] N :
varjitaṃ D • kathaṃcana ] D : kathaṃcanaḥ N 19a kāmye ] D : kāmya° N 19b mānasā ] em.: mānase
DN 19c śaive ] em. Sanderson: seve D : seva N 19d bhairave ] D : bharave N • kadācana ] D : kadācanaḥ
N

S-ar putea să vă placă și