Sunteți pe pagina 1din 24

श्री महागणपतिक्रमः चिुरावृतििपपणम् Śrī Mahāgaṇapatikramaḥ Caturāvṛttitarpaṇam

I. Introduction:

Mahāgaṇapati plays significant role in Śrī Vidyā. Generally first step in Śrī Vidyā initiation is

Mahāgaṇapati mantra. Apart from mantra japa, tarpaṇam is done for Mahāgaṇapati to seek His

Grace for health, wealth, knowledge, happiness, liberation, etc. He also removes any possible

obstacles in seeking Her Grace. For attaining Her Grace, one needs to have to strong body, pure

mind and good knowledge. When all these work together perfectly, subject to one’s karmic

impressions, Liberation is guranteed. It is also said that by perrforming this tarpaṇam all evil

effects are removed (vigṇavināyaka pāta namaste|| विग्णविनायक पात नमस्ते॥). Number of

tarpaṇa-s is 444 per session.

Mahāgaṇapati mūlamantra has 28 bījākṣara-s. 444 tarpaṇa-s are arrived as follows.

1. Mahāgaṇapati mūlamantra tarpaṇa-s 12

2. Tarpaṇa-s each bījākṣara 28 x 4 times 112

3. At the end of each bījākṣara tarpaṇa one

mūlamantra tarpaṇa 28 x 4 times 112

4. There are 26 āvaraṇa devata-s in His yantra.

Four tarpaṇa-s for each āvaraṇa devata-s 26 x 4 104

5. At the end of tarpaṇa-s for each āvaraṇa devata

four mūlamantra tarpaṇa-s 26 x 4 104

6. Total tarpaṇa-s 444

1
This is to be done for a contious period of 44 days. This period varies according to traditions.

Gnerally either 41 or 44 days are followed. It is also done for one day to one year.

II. Requirements For Ganpati Chaturavritti Tarpanam:

Turmeric powder, water in a vessel (preferably a copper vessel which can hold sufficient water

for performing 444 tarpaṇa-s), powdered condiemnts comprising of cardomom, clove, edible

camphor, sandal paste, saffron, etc. A plate for offering tarnpana and in this plate Gaṇapati is to

be made using turmeric powder mixed with a few drops of water. This turmeric Gaṇapati is to be

adored with sandal paste and kumkum. Wherever possible, turmeric Gaṇapati can be placed on a

beetal leaf. In case beetel leaf is not available a small copper or silver place can be used to keep

turmeric Gaṇapati. Alternatively, tarpaṇa-s can be done on Mahāgaṇapati yantra or on His idol.

Performing on a yanta is ideal. Apart from the above, as usual pañcapātra and uttaraṇi are

needed.

There are various methods of offering tarpaṇa-s. Gnerally a flower is held between the middle

and ring fingers of the right hand; alternatively crystal, rudrākṣa, gold ring, etc are held in the

place of flowers. There is no need to have any of these, when none of them are available.

III. Preliminaries:

a. Ācamana:

Ācamana is a procedure where water is taken in the right palm, which is sipped after reciting

each of these mantras.

ॐ गं आत्मतत्वाय स्वाहा। om gaṁ ātmatatvāya svāhā |

ॐ गं विद्यातत्वाय स्वाहा। om gaṁ vidyātatvāya svāhā |

2
ॐ गं विितत्वाय स्वाहा। om gaṁ śivatatvāya svāhā |

ॐ गं सिवतत्वाय स्वाहा॥ om gaṁ sarvatatvāya svāhā ||

Once this is done, right palm should be washed and dried.

b. Prāṇāyāmaḥ:

Do prāṇāyāma by reciting Mahāgaṇapati mūlamantra. Fold index and middle fingers of the

right palm. Use the little finger and the ring finger to close the left nostrils and the thumb to close

the right nostril. Inhale through the left nostril, hold for a few seconds and exhale through the

right nostril. It is ideal to end prāṇāyāma by inhaling through left nostril.

(Further reading on prāṇāyāma: According to Śiva Svarodaya it is always better to inhale

through the left nostril few times so that normal breathing (svara) itself changes to left nostril

inhalation. When svara or flow of breath is changed to left nostril, it brings in further

auspiciousness. In particular svara flow through left nostril is very good while practicing

mantras. There are several verses about this in Śiva Svarodaya. In this present case, it is better

to inhale through left nostril by reciting the following mantra, hold within for a few seconds and

simply exhlae through the right nostril. This can be repeated several times and this is different

from nāḍi śodhana Prāṇāyāma.)

This is Mahāgaṇapati mūlamantra:

ॐ श्र ं ह्र ं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||

c . Gurupādukā worship:

3
As Mahāgaṇapati Chaturavrutti tarpaṇam is mainly followed under Śrī Vidyā cult, one has to

worship his or her Guru-s. If one does not have a guru, then the following mantra can be used.

सदावििसमारम्ां िंकराचायवमध्यमां ।

अस्मदाचायवपयवन्तं िन्दे गुरु परं परां ॥

sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |

asmadācāryaparyantaṁ vande guru paraṁparāṁ ||

(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance

to all the Gurus)

d. Saṁkalapaḥ:

िुक्ां बरधरं विष्ुं िवसिणं चतुर्ुवजम्।

प्रसन्निदनं ध्यायेत् सिवविग्नोप िान्तये॥

śuklāṁbaradharaṁ viṣṇuṁ śasivarṇaṁ caturbhujam |

prasannavadanaṁ dhyāyet sarvavignopa śāntaye ||

(Meaning: Eternally present, wearing white garments, shining like the moon, having four hands,

whose face is full of Bliss, I worship you to remove all the obstacles (while performing this pūjā.

This is addressed to Mahāgaṇapati Himself.)

This saṁkalapa is based on Śri Chakra navāvaraṇa pūjā. Without changing anything, this

saṁkalapa can be made. However, other saṁkalapa-s can also be followed.

4
िुर्े िोभ्ने मुहूते आद्यब्रह्मणः द्वरतरय-पराधे श्वे तेिराहकल्पे िैिस्वतमन्वन्तरे अष्टाविंिवततमे कवियुगे

प्रथमेपादे िविताद्वरपे िवितानाम िर्षे, िवितानाम खण्डे , अस्मस्मन् ितवमाने व्यिहाररके िवितानाम संित्सरे ,

िवितानाम अयेने, िवितानाम ऋतल, िवितानाम मासे , िवितानाम पक्षे, िवितानाम वतथल, िवितानाम

िासरयुक्तायां , िवितानाम नक्षत्रयुक्तायाम्, िुर्योग िु र्करण सकिवििेर्षण विविष्टायां अस्ां िवितानाम

िुर्वतथल ममोपात्त समस्त दु ररतक्षयद्वार श्र परमेश्वरप्ररत्यथं अस्माकं क्षेमस्थैयव िरयवविजय आयुरारोग्य ऐश्वयव

अवबिृद्ध्यथं समस्त मङ्गि अिाप्त्यथं सम्स्स्त दु ररतोपिान्त्यथं श्र महागणपवत दिवन र्ािन वसद्ध्यते श्र

महागणपवत चतुरािृवत्ततपवणम् कररष्ये॥

śubhe śobhne muhūrte ādyabrahmaṇaḥ dvītīya-parārdhe śvetevarāhakalpe vaivasvatamanvantare

aṣṭāviṁśatitame kaliyuge prathamepāde lalitādvīpe lalitānāma varṣe, lalitānāma khaṇḍe, asmin

vartamāne vyavahārike lalitānāma saṁvatsare, lalitānāma ayene, lalitānāma ṛtau, lalitānāma

māse, lalitānāma pakṣe, lalitānāma tithau, lalitānāma vāsarayuktāyāṁ, lalitānāma

nakṣatrayuktāyām, śubhayoga śubhakaraṇa sakalaviśeṣaṇa viśiṣṭāyāṁ asyāṁ lalitānāma

śubhatithau mamopātta samasta duritakṣayadvāra śrī parameśvaraprītyarthaṁ asmākaṁ

kṣemasthairya vīryavijaya āyurārogya aiśvarya abivṛddhyarthaṁ samasta maṅgala avāptyarthaṁ

samsta duritopaśāntyarthaṁ śrī mahāgaṇapati darśana bhāśana siddhyarte* śrī mahāgaṇapati

caturāvṛttitarpaṇam kariṣye ||

Note: Uniformly lalitānāma is used in the entire saṁkalapa to avoid any confusion.

* This saṁkalapa covers every thing that we aspire for. According to this saṁkalapa, we seek

His appearance before us and our desire to talk to Him.

e. Prayer to Sun god:

By looking at the kalaśa, recite the following mantra.

ब्रह्माण्डोदरतरतीवन करै ः स्पृ ष्टावन ते स्वे।

तेन स्त्येन मे दे ि तरथाव दे वह वदिाकरे ॥

5
brahmāṇḍodaratīrtīni karaiḥ spṛṣṭāni te sve |

tena styena me deva tīrthā dehi divākare ||

f. Invoking Gaṅgā Devi (river Ganges) in the kalaśa:

Now take the kalaśa filled with water and mix the powdered condiments. Decorate the kalaśa

with sndal paste, kumkum and flowers.

For performing 444 tarpaṇa-s, lot of water is needed. There are two options. One, to have a big

vessel to hold enough water to do 444 tarpaṇa-s and by lifting the same, do the tarpaṇa-s.

Second, invoke Gaṅgā in a bigger vessel and then transfer water in small quantities to pañcapātra

and by using uttaraṇi, do tarpaṇa-s. If pañcapātra is used, then pañcapātra should also be

decortated with sandal paste and kumkum. Pañcapātra and uttaraṇi used for ācamana should

never be used for doing tarpaṇa-s. There should always be two pañcapātra and uttaraṇi, one for

the God/Goddess and another for the self.

Close the vessel at its mouth by placing the right palm and recite the following mantra.

आिहयावम त्वां दे वि तपवणायेह सुन्दरर।

एवह गङ्गे नमस्तुभ्यं सिवतरथव समस्मन्वते॥

āvahayāmi tvāṁ devi tarpaṇāyeha sundari |

ehi gaṅge namastubhyaṁ sarvatīrthasamanvite ||

Now using aṅkuśa mudra (folding all other fingers except the index finger of the right palm) and

by touching the water in the kalaśa recite the following bījākṣara-s:

ह्ां ह्र ं ह्िवं ह्ैं ह्लं ह्ः hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ

6
(These bījākṣara-s lead to the expansion and kindling of amṛta bījā, which is recited next)

After reciting the above bījākṣara-s, recite िं vaṁ (amṛta bījā) seven times. After this, remove the

index finger.

At this stage, the water in the kalaśa beocmes Gaṅgā water and fully endowed with Divine

Nectar. This is a simplified version of consecrating viśeṣa arghya druing navāvaraṇa pūjā.

IV. Śrī Mahāgaṇapati pūjā:

Now if one has Mahāgaṇapati yantra that should be placed in the vessel in which tarpaṇa-s will

be done. It would be ideal to place the yantra on a pīṭha (possibly a wooden plank or something

like this). If yantra is available, then after placing the yantra as above, turmeric Gaṇapati can be

placed on beetel leaf and then placed on this yantra. If there is Mahāgaṇapati idol is available, it

should be used instead of turmeric Gaṇapati. If none of them are available, Mahāgaṇapati yantra,

which is shown here can be drawn on the vessel where tarpaṇa-s are offered.

The follwoing is not detailed invocation as done in regular prāṇapratiṣṭhā. This is simple

invocation using dhyāna verse and nyāsa-s as used in japa procedure, which is given below.

a. Ṛṣyādi nyāsaḥ ऋष्याति न्यासः

7
अस् श्र महागणपवत महामन्त्रस् । गणक ऋवर्षः। वनचृ द्गायत्ररच्छन्दः। महागणपवत दे िता।

ग्ां बरजं । ग्रं िस्मक्तः। ग्वं करिकं॥ श्र महागणपवत चतुरािृवत्ततपवणे विवनयोगः॥

asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and touch the top of

the forehead) | nicṛdgāyatrīcchandaḥ (right palm on the mouth) | mahāgaṇapati devatā (right

palm on the heart chakra) | glāṁ bījaṁ (right shoulder) | glīṁ śaktiḥ (left shoulder) | glūṁ

kīlakaṁ (on the navel) || śrī mahāgaṇapati caturāvṛttitarpaṇe viniyogaḥ (open both the palms and

run them over all parts of the body; from head to feet) ||

b. Karanyāsaḥ करन्यासः

ग्ां - अङ्गुष्ठाभ्याम् नमः। glāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them

on both the thumbs) (use both the index fingers and run them on both the thumbs)

ग्रं । तजवनरभ्यां नम । glīṁ - tarjanībhyāṁ namaḥ| (use both the thumbs and run them on both the

index fingers)

ग्वं - मध्यमाभ्यां नमः। glūṁ - madhyamābhyāṁ namaḥ| (both the thumbs on the middle fingers)

ग्ैं - अनावमकाभ्यां नमः। glaiṁ - anāmikābhyāṁ namaḥ| (both the thumbs on the ring fingers)

ग्लं - कवनष्ठरकाभ्यां नमः। glauṁ - kaniṣṭhīkābhyāṁ namaḥ| (both the thumbs on the little fingers)

ग्ः - करतिकरपृष्ठाभ्यां नमः। glaḥ - karatalakarapṛṣṭhābhyāṁ namaḥ| (open both the palms; run

the opened palms of the right hand on the front and back sides of the left palm and repeat the

same for the other palm)

c . Hrdayādi nyāsaḥ ह्र्ियाति न्यासः

8
ग्ां - ह््दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand

and place them on the heart chakra)

ग्रं - विरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch

the top of the forehead)

ग्वं - विखायै िर्षट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head.

This is the point where tuft is kept)

ग्ैं - किचाय हं । glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms

from shoulders to finger tips)

ग्लं - नेत्रत्रयाय िलर्षट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the

right hand; touch both the eyes using index and ring fingers and touch the point between the two

eyebrows (ājñā cakra) with the middle finger.

ग्ः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index

and middle fingers of the right hand)

र्वर्ुविस्सुिरोवमवत वदग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||

(by using right hand thumb and middle fingers make rattle clockwise around the head)

d. Dhyānam ध्यानम् :

बरजपवर गदे क्षु कामुवकरुजा चक्राब्ज पािोत्पि व्ररह्यग्र स्वविर्षाण रत्न किि प्रोद्यत् कराम्ोरुहः।

ध्येयो िल्लर्या सपद्मकरया स्मिष्टोज्ज्विद् र्वर्षया विश्वोत्पवत्त विपवत्त संस्मस्थवतकरो विग्नेि इष्टाथवदः॥

bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat

karāmbhoruhaḥ |

9
dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa

iṣṭārthadaḥ ||

(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope,

divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a

kalaśa made of precious gems. I bow unto Him who is the cause of creation of the univers,

sustains the universe and who annihilates the universe. I bow unto Him who grants all my

desires.)

e. Pañcapūjā पञ्चपूजा:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - agnyātmikāyai dhīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

िं - पृवथव्यास्मत्मकायै गन्धं समपवयावम।

हं - आकािास्मत्मकायै पुष्ैः पवजयावम।

यं - िाय्िास्मत्मकायै धवपमाघ्रापयावम।

रं - अग्न्यास्मत्मकायै धरपं दिव यावम।

िं - अमृतास्मत्मकायै अमृतं महानैिेद्यं वनिेदयावम।

10
सं - सिाव स्मत्मकायै सिोपचार पवजाम् समपवयावम॥

V. Śrī Mahāgaṇapati Chaturavritti tarpaṇam:

a. Understanding tarpaṇa-s:

This is how we derive 28 bījākṣara-s. While doing tarpaṇa, bindu is added to all the bījākṣara-s.

For example, let us take the seventh bījākṣara, which is ग (ga). If a bindu is placed on the top of

the bījā, then ग (ga) becomes गं (gaṁ). This is given in the tarpaṇa mantras below. For each bījā

four tarpaṇa-s are done and this is followed by four tarpaṇa-s of mūlamatra. It is also important

to note that all tarpaṇa-s for 28 bījākṣara-s should done by suffixing स्वाहा। महागणपवतं तपव यावम॥

svāhā | mahāgaṇapatiṁ tarpayāmi || Similalry the first four bījākṣara-s of mūlamatra are to to be

suffixed to each bījākṣara tarpaṇa. The first four bījākṣara-s are ॐ श्रं ह्रं क्रं (om śrīṁ hrīṁ

klīṁ).

b. 444 tarpaṇa-s:

11
Serial Number of
Mantras
numbers reptitions
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥
महागणपवतं तपवयावम॥
001 – 012
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
12
me vaśamānaya svāhā ||
mahāgaṇapatiṁ tarpayāmi ||
013 – 016 ॐ श्रं ह्रं क्रं ॐ स्वाहा । महागणपवतं तपवयावम॥
4
ॐ om śrīṁ hrīṁ klīṁ om svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
017 – 020 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

021 – 024 ॐ श्रं ह्रं क्रं श्रं स्वाहा । महागणपवतं तपवयावम॥


4
श्रं om śrīṁ hrīṁ klīṁ śrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
025 – 028 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ह्रं स्वाहा । महागणपवतं तपवयावम॥


029 – 032
om śrīṁ hrīṁ klīṁ hrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi || 4
ह्रं

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
033 – 036 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

037 – 040 ॐ श्रं ह्रं क्रं क्रं स्वाहा । महागणपवतं तपवयावम॥


4
क्रं om śrīṁ hrīṁ klīṁ klīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
041 – 044 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

045 – 048 ॐ श्रं ह्रं क्रं ग्लं स्वाहा । महागणपवतं तपवयावम॥


4
ग्लं om śrīṁ hrīṁ klīṁ glauṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
049 – 052
mūlamantra तपवयावम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ

12
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

053 – 056 ॐ श्रं ह्रं क्रं गं स्वाहा । महागणपवतं तपवयावम॥


4
गं om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
057 – 060 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
061 – 064 ॐ श्रं ह्रं क्रं गं स्वाहा । महागणपवतं तपवयावम॥
4
ग om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
065 – 068 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
069 – 072 ॐ श्रं ह्रं क्रं णं स्वाहा । महागणपवतं तपवयावम॥
4
ण om śrīṁ hrīṁ klīṁ ṇaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
073 – 076 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
077 – 080 ॐ श्रं ह्रं क्रं पं स्वाहा । महागणपवतं तपवयावम॥
4
प om śrīṁ hrīṁ klīṁ paṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
081 – 084 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

085 – 088 ॐ श्रं ह्रं क्रं तं स्वाहा । महागणपवतं तपवयावम॥


4
त om śrīṁ hrīṁ klīṁ taṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
089 – 092 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
093 – 096 ॐ श्रं ह्रं क्रं यें स्वाहा । महागणपवतं तपवयावम॥
4
ये om śrīṁ hrīṁ klīṁ yeṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

13
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
097 – 100 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

100 – 104 ॐ श्रं ह्रं क्रं िं स्वाहा । महागणपवतं तपवयावम॥


4
ि om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
105 – 108 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

109 – 112 ॐ श्रं ह्रं क्रं रं स्वाहा । महागणपवतं तपवयावम॥


4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
113 – 116 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

117 – 120 ॐ श्रं ह्रं क्रं िं स्वाहा । महागणपवतं तपवयावम॥


4
ि om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
121 – 124 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

125 – 128 ॐ श्रं ह्रं क्रं रं स्वाहा । महागणपवतं तपवयावम॥


4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
129 – 132 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

133 – 136 ॐ श्रं ह्रं क्रं दं स्वाहा । महागणपवतं तपवयावम॥


4
द om śrīṁ hrīṁ klīṁ daṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
137 – 140 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

141 – 144 ॐ श्रं ह्रं क्रं सं स्वाहा । महागणपवतं तपवयावम॥


4
स om śrīṁ hrīṁ klīṁ saṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

14
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििहमनय स्वाहा॥ महागणपवतं
145 – 148 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

149 – 152 ॐ श्रं ह्रं क्रं िं स्वाहा । महागणपवतं तपवयावम॥


4
िव om śrīṁ hrīṁ klīṁ rvaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
153 – 156 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

157 – 160 ॐ श्रं ह्रं क्रं जं स्वाहा । महागणपवतं तपवयावम॥


4
ज om śrīṁ hrīṁ klīṁ jaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
161 – 164
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
165 – 168 ॐ श्रं ह्रं क्रं नं स्वाहा । महागणपवतं तपवयावम॥
4
नं om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
169 – 172
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
173 – 176 ॐ श्रं ह्रं क्रं में स्वाहा । महागणपवतं तपवयावम॥
4
मे om śrīṁ hrīṁ klīṁ meṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
177 – 180
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

181- 184 ॐ श्रं ह्रं क्रं िं स्वाहा । महागणपवतं तपवयावम॥


4
ि om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

185 – 188 ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
mūlamantra तपवयावम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

189 – 192 ॐ श्रं ह्रं क्रं िं स्वाहा । महागणपवतं तपवयावम॥


4
ि om śrīṁ hrīṁ klīṁ śaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

15
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििहमानय स्वाहा॥ महागणपवतं
193 – 196
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

197 – 200 ॐ श्रं ह्रं क्रं मां स्वाहा । महागणपवतं तपवयावम॥


4
मा om śrīṁ hrīṁ klīṁ māṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
201 – 204
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

205 – 208 ॐ श्रं ह्रं क्रं नं स्वाहा । महागणपवतं तपवयावम॥


4
न om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
209 – 212
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

213 – 216 ॐ श्रं ह्रं क्रं यं स्वाहा । महागणपवतं तपवयावम॥


4
य om śrīṁ hrīṁ klīṁ yaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
217 – 220
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
221 – 224 ॐ श्रं ह्रं क्रं स्वां स्वाहा । महागणपवतं तपवयावम॥
4
स्वा om śrīṁ hrīṁ klīṁ svāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
225 – 228
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
229 – 232 ॐ श्रं ह्रं क्रं हां स्वाहा । महागणपवतं तपवयावम॥
4
हा om śrīṁ hrīṁ klīṁ hāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
233 – 236
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
237 – 240
ॐ श्रं ह्रं क्रं वश्यं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ śriyaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 1

16
241 – 244 ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
mūlamantra तपवयावम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
245 – 248
ॐ श्रं ह्रं क्रं श्रपवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ śrīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 2
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
249 – 252
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
253 – 256
ॐ श्रं ह्रं क्रं वगररजां स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ girijāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 3
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
257 – 260
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
261 – 264
ॐ श्रं ह्रं क्रं वगररजापवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ girijāpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 4

ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
265 – 268 तपवयावम॥
4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

269 – 272
ॐ श्रं ह्रं क्रं रवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ratiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 5
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
273 – 276
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
277 – 280
ॐ श्रं ह्रं क्रं रवतपवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ratipatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 6
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
281 – 284
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

17
285 – 288
ॐ श्रं ह्रं क्रं महरं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ mahīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 7
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
289 – 292
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
293 – 296
ॐ श्रं ह्रं क्रं महरपवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ mahīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 8
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
297 – 300
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
301 – 304 ॐ श्रं ह्रं क्रं महािक्ष्रं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ mahālakṣmīṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4
devatā 9 ||
305 – 308 ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
mūlamantra तपवयावम॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
309 – 312 ॐ श्रं ह्रं क्रं महािक्ष्रपवतं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ mahālakṣmīpatiṁ svāhā | mahāgaṇapatiṁ 4
devatā 10 tarpayāmi ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
313 – 316
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
317 – 320
ॐ श्रं ह्रं क्रं ऋस्मधं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ ṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 11
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
321 – 324
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
325 – 328
ॐ श्रं ह्रं क्रं आमोदं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ āmodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 12

18
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
329 – 332
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
333 – 336
ॐ श्रं ह्रं क्रं स्मृस्मधं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ smṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 13
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
337 – 340
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
341 – 344
ॐ श्रं ह्रं क्रं प्रमोदं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ pramodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 14
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
345 – 348
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
349 – 352
ॐ श्रं ह्रं क्रं कास्मन्तं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ kāntiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 15
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
353 – 356
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
357 – 360
ॐ श्रं ह्रं क्रं सुमुखं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ sumukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 16
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
361 – 364
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
365 – 368 ॐ श्रं ह्रं क्रं मदनाितरं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ madanāvatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4
devatā 17 ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
369 – 372
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

19
373 – 376
ॐ श्रं ह्रं क्रं दु मुवखं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ durmukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 18
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
377 – 380
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
381 – 384 ॐ श्रं ह्रं क्रं मदद्रिां स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ madadravāṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4
devatā 19 ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
385 – 388
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
389 – 392
ॐ श्रं ह्रं क्रं अविग्नं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ avignaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 20
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
393 – 396
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
397 – 400
ॐ श्रं ह्रं क्रं द्राविणरं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ drāviṇīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 21
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
401 – 404
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
405 – 408 ॐ श्रं ह्रं क्रं विघ्नकत्ताव रं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ vighnakarttāraṁ svāhā | mahāgaṇapatiṁ 4
devatā 22 tarpayāmi ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
409 – 412
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
413 – 416
ॐ श्रं ह्रं क्रं िसुधारां स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ vasudhārāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 23

20
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
417 – 420
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
421 – 424 ॐ श्रं ह्रं क्रं िङ्खवनवधं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ śaṅkhanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4
devatā 24 ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििहमानय स्वाहा॥ महागणपवतं
425 – 428
तपवयावम॥
mūlamantra 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
429 – 432
ॐ श्रं ह्रं क्रं िसुमतरं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa 4
om śrīṁ hrīṁ klīṁ vasumatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
devatā 25
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
433 – 436
mūlamantra तपवयावम॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
437 – 440 ॐ श्रं ह्रं क्रं पद्मवनवधं स्वाहा। महागणपवतं तपवयावम॥
āvaraṇa om śrīṁ hrīṁ klīṁ padmanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi 4
devatā 26 ||
ॐ श्रं ह्रं क्रं ग्लं गं गणपतये िरिरद सिवजनं मे ििमानय स्वाहा॥ महागणपवतं
4
441 – 444 तपवयावम॥
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ
444
me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

VI. Concluding Part:

a. Hrdayādi nyāsaḥ ह्र्ियाति न्यासः

ग्ां - ह््दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand

and place them on the heart chakra)

ग्रं - विरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch

the top of the forehead)

21
ग्वं - विखायै िर्षट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head.

This is the point where tuft is kept)

ग्ैं - किचाय हं । glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from

shoulders to finger tips)

ग्लं - ने त्रत्रयाय िलर्षट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the

right hand; touch both the eyes using index and ring fingers and touch the point between the two

eyebrows (ājñā cakra) with the middle finger.

ग्ः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index

and middle fingers of the right hand)

र्व र्ुविस्सुिरोवमवत वदस्मिमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||

(by using right hand thumb and middle fingers make rattle anticlockwise around the head)

b. Dhyānam ध्यानम्:

बरजपवर गदे क्षु कामुव करुजा चक्राब्ज पािोत्पि व्ररह्यग्र स्वविर्षाण रत्न किि प्रोद्यत् कराम्ोरुहः।

ध्येयो िल्लर्या सपद्मकरया स्मिष्टोज्ज्विद् र्वर्षया विश्वोत्पवत्त विपवत्त संस्मस्थवतकरो विग्नेि इष्टाथव दः॥

bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat

karāmbhoruhaḥ |

dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa

iṣṭārthadaḥ ||

(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope,

divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a

kalaśa made of precious gems. I bow unto Him who is the cause of creation of the univers,

22
sustains the universe and who annihilates the universe. I bow unto Him who grants all my

desires.)

c. Pañcapūjā पञ्चपू जा:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - amṛtātmikāyai amṛtaṁ mahānaivedhyaṁ nivedayāmi|

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

िं - पृवथव्यास्मत्मकायै गन्धं समपवयावम।

हं - आकािास्मत्मकायै पुष्ैः पवजयावम।

यं - िाय्िास्मत्मकायै धवपमाघ्रापयावम।

रं - अमृतास्मत्मकायै अमृतं महानैिेध्यं वनिेदयावम।

िं - अमृतास्मत्मकायै अमृतं महानैिेद्यं वनिेदयावम।

सं - सिाव स्मत्मकायै सिोपचार पव जाम् समपवयावम॥

d. Samarpaṇam:

Take water in uttaraṇi and by reciting the following two mantra-s, offer the water to the earth

गुह्यावतगुह्यगोप्ता त्वं गृहाण कृततपवणम् ।

वसस्मधर्व ितु मे दे ि त्वत्प्रसादान्मवय स्मस्थरा॥

guhyātiguhyagoptā tvaṁ gṛhāṇa kṛtatarpaṇam |

23
siddhirbhavatu me deva tvatprasādānmayi sthirā ||

अने न कृतेन तपवणेन र्गिान् श्र वसधिक्ष्र सवहतः श्र महागणपवतः प्ररयताम् ॥

anena kṛtena tarpaṇena bhagavān śrī siddhalakṣmī sahitaḥ śrī mahāgaṇapatiḥ prīyatām ||

24

S-ar putea să vă placă și