Sunteți pe pagina 1din 4

Lakshmi Puja

Sri Lakshmi A:ra:dhana (Pooja) Procedure , Deepa:vali

O:m Asmath Gurubhyo: Namaha

Jai Srimannarayana!

Happy Naraka Chaturdasi, Happier Deepavali and Happiest Acharya Thirunakshthram


celebrations to you all !!

On the Naraka chaturdasi day, we will have abhyangana sna:nam( head bath) and distribute sweets
(madhura padartham) to our friends, relatives and belovedones.Ofcourse people in India will light the
crackers to celebrate Krishna's victory over Narakasura. In some places people will preapare narakasura
prathima with grass and crackers and kill him using the fire weapon.

On Deepavali day evening everybody will worship Divine mother Lakshmi to get all sorts of wealth
through out the year. I hope everybody try to prepare new varieties of prasadams every year. In the
same way let us try to do The Lakshmi puja also in a new way. According to our Vedic tradition people
worship Goddess Lakshmi with Srisu:ktha namavali. Let us follow that tradition. Here is the process for
you!

Sri: su:ktha vidha:ne:na Lakshmi Puja:

start with Achamanam : Take water in to your right hand folding the thumb first and then
pointed finger (go:karna mudra), while saying the namas below swallow the water three
times separately

O:m achyutha:ya namaha


O:m anantha:ya namaha
O:m govinda:ya Namaha Wash your hand, do namaskara.

Now let us pray with dhya:na sloka, while chanting meditate upon Divine mother Lakshmi

O:m sri:m sriyai namaha

E:kam nyanchyan athi kshamam mama parancha a:kunchya pa:da:mbujam


Madhye: vishtara pundari:kam abhayam vinyastha hastha:mbujam
Thwa:m pasye:ma nishe:dushi:m prathikalam ka:runya ku:lankasha
Spha:ra:pa:nga tharangam amba madhuram mugdham mukham bibhrathi:m

While chanting this slokam let us visualise in our heart..

Let us do sankalpam holding your left palm horizontally, close with the right hand vertically
and keep on our right thigh …..

Sankalapamu: O:m Subha:bhyudaya:rtham cha subhe: so:bhane: manga l e: muhu:rthe: athra


pruthivya:m, bhagavad bha:gavatha a:cha:rya sannidhau, brahma n aha dwithi:ya para:rthe:
vaivaswatha manvanthare: kaliyuge: prathama pa:de:, asmin varthama:na vyavaha:rika
Chandrama:ne:na, prabhava:di shashti samvathsara: n a:m madhye: Vyaya na:ma samvathsare:,
dakshi n a:yane:, a:swayuja ma:se:, Krishna pakshe:, amavasya:m s ubha thithau, s ubha va:sare:, s
ubha nakshathre:, s ubha yo:ge:, s ubhakara n e:, e:vam gu n a vise:sha n a vi s ishta:ya:m asya:m
subha thithau, sri bhagavada:jnaya: bhagavad bhagavatha acha:rya kainkarya ru:pam smastha
sanmangala ava:pthyartham sakala aiswarya siddhyartham sarva ka:rye:shu vijaya pra:pthyartham s ri
lakshmi narayana a:radhanam karishye: ( touch water with your ring finger).

O:m samastha pariva:ra:ya sarva divya mangala vigraha:ya sri:mathe: narayanaya namaha
O:m Sri Lakshmi narayanam dhya:ya:mi
O:m sri:m sriyai namaha
a:va:haya:mi
( Invite the divine couple onto the seat from your heart)

O:m sri:m sriyai namaha


Swa:gatham samarpaya:mi
O:m sri:m sriyai namaha

Rathna simhasanam samarpaya:mi (Offer a flower as simhasanam)

O:m sri:m sriyai namaha


hasthayo:ho arghyam samarpaya:mi (Offer water to the divine lotus hands)

O:m sri:m sriyai namaha


pa:dayo:ho pa:dyam samarpaya:mi (Offer water twice to the divine lotus feet)

O:m sri:m sriyai namaha


a:chamani:yam samarpaya:mi (Offer water thrice to the mouth to drink)

O:m sri:m sriyai namaha


sna:nam samarpaya:mi (sprinkle water with a flower )

O:m sri:m sriyai Namaha


plo:tha vasthram samarpaya:mi ( offer a flower petal as a towel)

O:m sri:m sriyai namaha


Vasthrayugmam samarpaya:mi (offer flower as new clothes)

O:m sri:m sriyai Namaha


U:rdhvapundra:n samarpaya:mi

O:m sri:m sriyai Namaha


Sarva:bharana alanka:ra:n samarpaya:mi (Offer flower as ornaments)

O:m sri:m sriyai namaha


Divya sri: chandanam samarpaya:mi (Offer sandal paste)

O:m sri:m sriyai Namaha


Pushpaischa pu:jaya:mi ( while chanting the stho:thram we will do puja)

O:m bhagavan na:ra:ya:na: bhimatha:nuru:pa swaru:pa ru:pa guna Vibhavaiswarya si:la:di


anavadhika:thisaya asankhye:ya kalya:na guna gana:m padma vana:laya:m bhagavathi:m sriyam
de:vi:m nithya:napa:yini:m niravadya:m de:va de:va divya mahishi:m akhila jaganma:tharam asman
ma:tharam asaranya saranya:m ananya saranaha saranam aham prapadye:.

ma:na:thi:tha prathitha vibhava:m mangalam mangala:na:m


vakshah pi:ti:m madhu vijayino bhu:shayanthi:m swaka:nthya:
prathyaksha:nu sravika mahima pra:rthini:na:m praja:na:m
sre:yo: mu:rthim sriyamasaranas thwa:m saranya:m prapadye:

Offer flowers to Lord at His lotus feet with the following na:ma:s

1.O:m ke:sava:ya namaha 13.O:m sankarshna:ya namaha


2.O:m na:ra:yana:ya namaha 14.O:m va:sude:va:ya namaha
3.O:m ma:dhava:ya namaha 15.O:m pradyumna:ya namaha
4.O:m go:vinda:ya namaha 16.O:m aniruddha:ya namaha
5.O:m vishnave: namaha 17.O:m purusho:ttama:ya namah
6.O:m madhusoodana:ya namaha 18.O:m adho:kshaja:ya namaha
7.O:m trivikrama:ya namaha 19.O:m na:rasimha:ya namaha
8.O:m va:mana:ya namaha 20.O:m achyuta:ya namaha
9.O:m sri:dhara:ya namaha 21.O:m jana:rdana:ya namaha
10.O:m hrushi:ke:sa:ya namaha 22.O:m upe:ndra:ya namaha
11.O:m padmana:bha:ya namaha 23.O:m haraye: namaha
12.O:m da:mo:dara:ya namaha 24.O:m sri:krishna:ya Namaha

Now we will chant the sri:su:ktha na:ma:vali while offering kum kum or turmeric or flowers at
the lotus feet of Goddes Mahalakshmi

O:m sri:m sriyai namaha pushpaischa pu:jaya:mi


• O:m hiranya varna:yai namaha
• O:m harinyai namaha
• O:m suvarna sraje: namaha
• O:m rajatha sraje: namaha
• O:m chandra:yai namaha
• O:m hirnamayyai namaha
• O:m lakshmyai namaha
• O:m anapaga:minyai namaha
• O:m aswapu:rva:yai namaha
• O:m ratha Madhya:yai namaha
• O:m hasthina:da prabo:dhinyai namaha
• O:m sriyai namaha
• O:m de:vyai namaha
• O:m ma:yai namaha
• O:m ka:yai namaha
• O:m so:smitha:yai namaha
• O:m hiranya praka:ra:yai namaha
• O:m a:rdra:yai namaha
• O:m jwalanthyai namaha
• O:m thruptha:yai namaha
• O:m tharpayanthyai namaha
• O:m padme: sthitha:yai namaha
• O:m padma varnayai namaha
• O:m chandrayai namaha
• O:m prabha:sa:yai namaha
• O:m yasasa:yai namaha
• O:m jwalanthyai namaha
• O:m de:vajushtayai namaha
• O:m uda:ra:yai namaha
• O:m tha:yai namaha
• O:m padmane:myai namaha
• O:m a:dithyavarna:yai namaha
• O:m ki:rthyai namaha
• O:m ruddhyai namaha
• O:m gandhadwara:yai namaha
• O:m dura:dharsha:yai namaha
• O:m nithyapushta:yai namaha
• O:m kari:shinyai namaha
• O:m e:swaryai namaha
• O:m manasah ka:ma:yai namaha
• O:m va:cha:ma:kuthyai namaha
• O:m sathyayai namaha
• O:m pasu:na:m ru:pa:yai namaha
• O:m annasya yasase: namaha
• O:m ma:thre: namaha
• O:m padmama:linyai namaha
• O:m pushkarinyai namaha
• O:m yashtaye: namaha
• O:m pingala:yai namaha
• O:m thushtaye: namaha
• O:m suvarna:yai namaha
• O:m he:mama:linyai namaha
• O:m su:rya:yai namaha

O:m sri:m sriyai namaha


dhu:pam samarapaya:mi (Light agarbaththi/sandal stick and offer the fragrance)

O:m sri:m sriyai namaha


di:pam sandarasaya:mi (show the mangala di:pam )
O:m sri:m sriyai namaha
dhu:pa di:pa:nantharam suddha a:chamani:yam samarpaya:mi (Offer water thrice to drink)

O:m sri:m sriyai namaha


naive:dyam samarpaya:mi (Offer prasadam)

O:m sri:m sriyai namaha


Hasthau praksha:laya:mi ( Offer water to clean the hands)
Pa:dau praksha:laya:mi ( Offer water to the divine feet)
Gandushanam samarpaya:mi ( Offer water to clean the mouth)

O:m sri:m sriyai namaha


tha:mbu:lam samarpaya:mi

O:m sri:m sriyai namaha


Mangala ni:ra:janam samarpaya:mi

Lakshmi: charana la:ksha:nka sa:kshi srivathsa vakshase:


Kshe:mankara:ya sarve:sha:m sri:range:sa:ya mangalam
ulla:sa pallavitha pa:litha saptha lo:ki:
nirva:hako:rakitha ne:ma kata:ksha li:la:m
sri:ranga harmya thala mangala di:pa re:kha:m
sri:ranga ra:ja mahishi:m sriyam a:sraya:maha
sriyah ka:ntha:ya kalya:na nidhaye: nidhaye:rthina:m
srivenkata niva:sa:ya srinivasa:ya mangalam
mangala:sa:sana pariah mada:cha:rya puro:gamaih
sarvaischa pu:rvairacha:ryai sathkrutha:ya:sthu mangalam

after harathi sprinkle water droplets in harathi plate and offer again arghyam pa:dyam and
achamani:yam.

Let us do pra:rthana

Manthra hi:nam kriya:hi:nam bhakthi hi:nam janardana


Yathkrutham thu maya: de:va paripu:rnam thadasthu the:
Upacha:ra:pa de:se:na krutha:n aharaharmaya:
Apache:ra:n ima:n sarva:n kshamaswa purusho:ththama
Swasthi praja:bhyaha paripa:layantha:m
Nyayye:na ma:rge:na mahi:m mahi:sa:ha
Go:brahmane:bhyaha subhamasthu nithyam
Lo:ka:ssamastha:ha sukhino: bhavanthu
Kale: varshathu parjanyaha pruthivi: sasya sa:lini:
De:so:yam ksho:bha rahitho: brahmanas santhu nirbhaya:ha

Kshama: pra:rthana:

Ka:ye:na va:cha: manase:ndriyairva:


Buddhya:thamana: va prakruthe:s swabhava:th
Karo:mi yadyath sakalam parasmai narayanaye:thi samarpaya:mi

Srimannarayanaye:thi samarpaya:mi (take water into your right hand and drop into a separate
plate and do sashta:nga namaskaram)

O:m sri:m sriyai namaha


Hrudaye: udva:saya:mi ( Invite the divine couple again into our heart to take rest)

S-ar putea să vă placă și