Sunteți pe pagina 1din 9

Preliminaries or aṅgās for Japa :-

Rum – Water in eight directions.

Bhūśuddhi ( भभशश दधद ध ) :-


Akṣatās can be sprinkled on the floor after the recitation of each śloka and mantra.
śloka:- viṣṇuśakti samutpanne śaṃkhavarṇa mahītale। anekaratna sampanne śrī bhūdevī
namostute॥
शललक:- ववषणण शवकक समण तपननन शश खवणर महहकलन । अनन करतन समपननन शशरह भभदनवह नमलसकण कन ॥
Bhūgāyatrī mantra ( भभगगयतदरर मनतदर ) :-
oṃ dhanurdharāyai vidmahe। sarvasiddhyaica dhīmahi। tanno dharāḥ pracodayāt॥
ॐ धनण धरररयय ववदशमहन । सवरवसदययच धहमवह। कननल धररर पशरचलदयरकश॥

ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ ( हणश फटश ).
Now recite the following śloka:-
śloka: āpasarpantu ye bhūtāḥ yebhūtāḥ bhūmisaṃsthitāḥ। ye bhūtā vighna kartāraḥ te
naśyaṃtu śivājñayāḥ॥
शललक: आपसपरनकण यन भभकरर यन भक
भ रर भभवमसश वससकरर यन भभकर ववघन ककरररर कन नशयश कण वशवरजयरर॥
After this, sprinkle some unbroken rice or akṣatās on the floor.
Upon the kūrma cakra, Place some unbroken rice or akṣatās

S.no. IAST Devanagari

1 oṃ kūrmāya namaḥ ॐ कभ मररय नमर

2 oṃ anantāya namaḥ ॐ अननकरय नमर

3 oṃ varāhāya namaḥ ॐ वररहरय नमर

4 oṃ pṛthivyai namaḥ ॐ पप वसवयय नमर

5 oṃ sudhārṇavāya namaḥ ॐ सण धरणरवरय नमर

6 oṃ navaratnadvīpāya namaḥ ॐ नवरतनदहपरय नमर

7 oṃ svarṇaśailāya namaḥ ॐ सवणरशयलरय नमर

Page 1 of 9
8 oṃ nandanavanāya namaḥ ॐ ननदनवनरय नमर

9 oṃ kalpavṛkṣebhyo namaḥ ॐ कलपवप कनभयल नमर

10 oṃ ratnabhūmikāyai namaḥ ॐ रतनभभवमकरयय नमर

11 oṃ svarṇaprākārāya namaḥ ॐ सवणरपशररकरररय नमर

12 oṃ ratnamaṇḍapāya namaḥ ॐ रतनमणडपरय नमर

13 oṃ svarṇavedikāyai namaḥ ॐ सवणरवनवदकरयय नमर

Āsana ( आसन ) :-
ātmasiddhi pradānaśca sarvaroga nivāraṇāt। navasiddhi pradānāśca āsanaṃ parikīrtanaṃ॥
आतमवसदशवध पशरदरनशच सवररलग वनवररणरकश। नववसदशवध पशरदरनरशच आसनश पवरकहकरनश॥

kuśāsane mantrasiddhirnātra kāryā vicāraṇā


कणशरसनन मनकशरवसदशवधनररकरश करयरर ववचररणर
Om Yogasanaya namah Om Virasanaya namah
On Sara asanaya namah Om Divya asanaya namah.
āsana mantraṃ ( आसन मनतदरर ) :-
After sitting on the āsana, the following mantras should be repeated in the respective
geographic corners.

S.no. IAST Devanāgari Direction

1 gaṃ gaṇapataye namaḥ गश गणपकयन नमर SE

2 duṃ durgāye namaḥ दशण दणगररयन नमर NW

3 saṃ sarasvatyai namaḥ सश सरसवतयय नमर SW

4 kśaṃ kṣetrapālakāya namaḥ कशश कन करश परलकरय नमर NE

Shower some unbroken rice or akṣatās, as well as flowers on and around the āsana.
Japa recitation method :-
digbandhanaṃ ( धदगबनधनर ) :-

Page 2 of 9
Mix some unbroken rice or akṣatās with kumkum or any red color powder, to make the
combination red in color. Then recite the following śloka and the mantra and sprinkle the
combination, all around ourselves.
śloka ॥ sudharśanasya mantreṇa diśābandhanaṃ samācaret।
bhūtaśuddhiṃ tataḥ kṛtyā prāṇasthāpana mācaret॥
शललक ॥ सण धशरनसय मनकशरनण वदशरबनधनश समरचरन कश।
भभकशण दवश धश ककर कपतयर पशररणससरपन मरचरन कश॥

mantra॥ oṃ namo bhagavate mahācakrarājāya sahasrārāya sarva diśobandha, bhūtāṃ


stāḍaya।
rākṣasānmāraya, sahasrāra huṃphaṭ kroṃ raṃ svāhā॥
मनकशर॥ ॐ नमल भगवकन महरचकश रररजरय सहसशररररय सवर वदशलबनध, भभकरश सकरडय।
ररकसरनमररय, सहसशररर हणशफटश कश रर रश सवरहर॥
japa saṃkalpaṃ ( जप सरकलपर )
This process is for taking the oath to perform the puraścaraṇa. First perform ācamana with the
following 3 mantras.

S.no. IAST Devanāgari

1 oṃ keśavāya svāhā ॐ कनशवरय सवरहर

2 oṃ narāyaṇāya svāhā ॐ नररयणरय सवरहर

3 oṃ mādhavāya svāhā ॐ मरधवरय सवरहर

Sankalpam.
śrī gaṇapati prārthana
vakratuṇḍa mahākāya koṭisūrya samaprabhā। nirvighnaṃ kuru me deva sarva kāryeṣu
sarvadā॥

Page 3 of 9
सददाशशिवसमदारम्भदाभ
शिभकरदाचदारर्यमध्रमदाभ।
Page 4 of 9
अस्मददाचदारर्यपरर्यन्तभ वन्दद गगुर परभपरदाभ॥

sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |

asmadācāryaparyantaṁ vande guru paraṁparāṁ ||

ॐ नमम भगवतद दशक्षिणदाममूतर्यरद महभ मदधदाभ प्ररच्छ स्वदाहदा॥

शश्रीगगुरम दशक्षिणदामगुतर भकदानगुग्रहकदारक। अनगुजदाभ ददशह भगवनन शश्रीचक्ररजनदार मद॥

śrīguro dakṣiṇāmurte bhaktānugrahakāraka |

anujñāṁ dehi bhagavan śrīcakrayajanāya me ||

1. Ṛṣyādi Nyāsaḥ ऋषयरवद नयरसर

श रयकशरहचछनदर*। महरगणपवक दन वकर।


असय शशरह महरगणपवक महरमनकशरसय । गणक ऋवषर। वनचप दग
गलरश बहजश । गलहश शवककर। गलभश कहलकश॥ शशरह महरगणपवक दशरन भरषण वसदयसर जपन वववनयलगर॥
2.

3. Hrdayādi Nyāsaḥ हशरदयरवद नयरसर

4. Dhyānam धयरनमश:

बहजरपभर गदन कण करमण रकरजर चकश ररबज परशलतपल वशरहहगशर सवववषरण रतन कलश पशरलदकश कररमभलरहर।
धयन यल वललभयर सपदशमकरयर वशलषटलजजवलदशभष
भ यर ववशवलतपवत ववपवत सश वससवककरल ववगनन श
इषटरसरदर॥
bījāpūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ | dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti
saṁsthitikaro vigneśa iṣṭārthadaḥ ||
Avahana

Page 5 of 9
Avahana means to invite.
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ Avahyami

Sthapana
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ ‘sthapyami’,

Page 6 of 9
Sannidhana
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर ‘sannidhim kuru’
sannidhapini mudra.
Sannirodhan Sambodhana
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ ‘Jaya Deva! Suswagatam!’
Sammukhikaran
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ ‘sarvam samarpyami’
sammukhikarana mudra.
Sakalikaran
ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ whisper your mantra.
posture of namaste is called sakalikaran mudra.

Avagunthana

Avagunthana is done by mentally chanting your mantra and performing the


avagunthana mudra.

Amartikaran

Vam ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥ Vam
.
Dhenu mudra is shown for amaratikarna.

Paramikaran

ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥


‘aham brahmasmi’ three times

5. Pañcapūjā पञचपभजर:

लश - पप वसवयरवतमकरयय गनधश समपरयरवम। हश - आकरशरवतमकरयय पण षपय र पभजयरवम। यश - वरयवरवतमकरयय


धभपमरघशररपयरवम।रश - अगनयरवतमकरयय दहपश दशरयरवम। वश - अमप करवतमकरयय अमप कश महरनय वनदश
वनवन दयरवम। सश - सवररवतमकरयय सवलरपचरर पभजरमश समपरयरवम॥

6. Mahāgaṇapati Mūlamantra:

ॐ शशरहश हशरहश कलहश गलल गश गणपकयन वरवरद सवरजनश मन वशमरनय सवरहर॥


7. Hrdayādi Nyāsaḥ हशरदयरवद नयरसर

Page 7 of 9
8. Dhyānam धयरनमश:

बहजपभर गदन कण करमण रकरजर चकश ररबज परशलतपल वशरहहगशर सवववषरण रतन कलश पशरलदकश कररमभलरहर।
धयन यल वललभयर सपदशमकरयर वशलषटलजजवलदशभष
भ यर ववशवलतपवत ववपवत सश वससवककरल ववगनन श
इषटरसरदर॥
bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ | dhyeyo vallabhayā sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti
saṁsthitikaro vigneśa iṣṭārthadaḥ ||
9. Pañcapūjā पञचपभजर:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|


haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||
॥ oṃ yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu । nyūnaṃ sampūrṇatāṃ yāti sadyo vande
tamacyutam ॥ oṃ viṣṇave namaḥ । oṃ viṣṇave namaḥ । oṃ viṣṇave namaḥ । oṃ tatsad
brahmārpaṇamastu
oṃ yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yadbhavet । tatsarvaṃ kṣamyatāṃ devi prasīda
parameśvari ॥

10. Samarpaṇam:

गण हरवकगण हगलपकर तवश गप हरणरसमकश-कपकश जपमश।


वसदशवधभरवकण मन दन व तवतपशरसरदरनमवय वससरर॥
oṃ anena prātaḥsandhyāṅgabhutena yathāśakti gāyatrīmantrajapena gāyatrī devī prīyatāṃ na
mama ॥

oṃ yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu । nyūnaṃ sampūrṇatāṃ yāti sadyo vande


tamacyutam ॥ oṃ viṣṇave namaḥ । oṃ viṣṇave namaḥ । oṃ viṣṇave namaḥ । oṃ tatsad
brahmārpaṇamastu

Page 8 of 9
oṃ yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yadbhavet । tatsarvaṃ kṣamyatāṃ devi prasīda
parameśvari ॥

Page 9 of 9

S-ar putea să vă placă și