Sunteți pe pagina 1din 33

AYYAPPA SAMPOORNA POOJA

VIDHANAM
Table of Contents
1. Prerequisites and Rules for Mala Dharana..................................................................................... 3
2. Ayyappa Suprabhatham.................................................................................................................. 4
3. Ganapathi Pooja ............................................................................................................................. 9
3.1. Ganapathi Pradnya: ......................................................................................................... 9
3.2. GANESHA ASHTOTTARA SATA NAMAVALI ........................................................................ 9
4. Shiva Pooja ................................................................................................................................... 14
4.1. SHIVA ASHTOTTARA SATA NAMAVALI ............................................................................ 14

5. Vishnu Pooja ................................................................................................................................. 18


5.1. 5.1. SRI VISHNU ASHTOTTARA SATA NAMAVALI .............................................................. 18
6. Subrahmanya Pooja ..................................................................................................................... 21
6.1. SUBRAHMANYA ASHTOTTARA SATA NAMAVALI ............................................................ 21
7. Ayyappa Pooja .............................................................................................................................. 25
7.1. Ayyappa Sarana Gosham: ............................................................................................... 25
7.2. Ayyappa Mangala Harathi ............................................................................................. 29
7.3. Sastha Dasakam ............................................................................................................. 29

7.4. Harivarasanam .............................................................................................................. 31

Page 1 of 33
Page 2 of 33
1. Prerequisites and Rules for Mala Dharana:
1.1. To visit ayyappa swamy temple located in sabarimala, Kerala via 18 steps one should go
through ayyappa swamy deeksha for minimum of 41 days to 60 days.
1.2. Form the planned date of visiting temple 41 or 60 days before one must arrange ayyappa
swamy idol along with vinayaka and subramanya idols. These idols should be kept by a
person went to the temple in Kerala for more than five times (Guru Swamy).
1.3. Daily twice one must take head bath with cold water and perform pooja with possible
ingredients.
1.4. Throughout this mandala time one must think about nothing but only ayyappa swami.
1.5. Ladies before or after their menstrual cycle is started or stopped are eligible to wear
swamy mala and visit sabarimala temple.
1.6. One who is already in deeksha should not see or talk to the ladies undergoing menstrual
cycle. If happened accidently then one should take a bath immediately.
1.7. One should avoid encountering any cremation ceremony. Also avoid hearing and talking
about same. If happened accidently then one should take a bath immediately.
1.8. One should think and greet every human being as ayyappa or swamy.

Page 3 of 33
2. Ayyappa Suprabhatham:
1. Vandhe Vighneswaram kamala jaathayithaam Pandalesaya soonum,
Smruthwaa thaa bakthi namraa sthavamimamalam , swami Bhakthi Pradhanam,
SAkshaath kaarath vineetho hariharaja , bhavath pada yugme arpayeham,
Geyam syaath nithyamethath sakala jana mano modhakam suprabatham.

2. SAhyadhre dakshinasyaam dhisi karigiri rithyaakhyaya bhooshitha sath,


Bhoobruth varyo sthithunga sumahitha sabari punya naamnaa prasidhi,
THasmin nirbhasamanam , kaliyuga varadam sthoumyaham nithyamenam,
SWamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

3. AArdhre srungam prayathum hari hara thanayam drusthumichan shubhadhyaa ,


Nishtanushtana poorva sumahitha thulasi malya dhari cha kante,
DEvam tham poorva rathri bhajathi druthamathi prarthayeham thadartham ,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

4. Yekam jyothi swaroopam matha rahitha nithi sthouthi lokaha samanthath,


Vishno Shambhoswha puthram kali mala madhanam tham pranamya aartha bandhum,
Mokshaa vaasyai samaksham sakala guna nidhim swamin tham prarthayeham,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

5. THyakthvaa puthram vananthe manana virahithow birgathow Shambhu Vishnu,


DRushtwaa sadhya prajadham shishuka miha vane Padma lakshoni pala,
AAdhaayainam swageham thwaritha mupagatho bhavayan tham swaputhram,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

6. Kaanthaaram prasthitha thwam nrupathi daithaya chodhitha thathra sakthyaa,


Vyagree sangham cha neetha thadhanu thubhavathaa poojithaa mananeesaa ,
Ithyeshaa sruyathe bhi thava mahitha kathaa, sookshma thathwam na jaane ,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

7. THthraaseeth bhoomipala kumathir udhayanu , Neela sailadhi vasi,


Naareenaam dhooma kethu sakhalu thava gathim rudhvaan yudha kamkshi,
JIkhye sathvath prabhavow kari giri radhunaa bhasathe suprasidha,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham.

8. Jatha kaanthara madhye kara putaka samudhbooth rasmi prabhavaath,


Pani thwam dweka Vishno vimala gala mani bhooshanam Shambu datham,
Mithram thushtasthu lushka thava charithamidham bhoothale poojyamanam,
Swamin bho brahmacharim hariharaja vibho Jayathaam suprabatham
9. Vrutha niyama samapthou pratharudhaya Bhakthyaa ,
Vimala sarasi seersha snana samshudha bhava ,
Kali yuga varadham thwaam sthoumyaham swathma thushtayai ,

Page 4 of 33
Kari giri thata vasin jayatham suprabatham,

10. Atha Samuchitha poojanantharam Bhakthi porvam,


Dwimukha rachitha bandam dharayan nuktha maange ,
Harihara thanayam thwaam sthoumyaham swathmathusthtai,
Kari giri thata vasin jayatham suprabatham.

11. Pada gathirerumelim prapya thathrastha theertha ,


Vimala jala nimagnonyastha banda thadesmin ,
Kali mala madhanam thwam sthoumyaham swathmathusthtai,
Kari giri thata vasin jayatham suprabatham.

12. Sirasi vimala Bandam dharayan Bhakthi namra ,


THadanu saha charai sthou mandhiram prapya pootham,
Kali yuga varadham thwaam sthoumyaham swathma thushtayai ,
Kari giri thata vasin jayatham suprabatham,

13. Jwalitha vimala karpoora analai deeptha kundai ,


Gagana thala vileenai , shobhithe mandhiresmin ,
Harihara thanayam thwaam sthoumyaham swathmathusthtai,
Kari giri thata vasin jayatham suprabatham.

14. Vrutha samuchitha nrutha prakramavesa pushtyaa,


Prachalitha kara gadgaan bhakth mukhyaan sameekshya ,
Vikatha sakala papa sthoumyaham thushtayai,
Kari giri thata vasin jayatham suprabatham.

15. Vidhitha Katina nishtacharyayaa poothamangam ,


Harihara thanayena kreetha mithyevamathwaa ,
Hrthapa bhavathadheenam sthoumyaham thushtayai,
Kari giri thata vasin jayatham suprabatham.

16. Janana marana marga chakrame nikramena ,


Bramathi vividha vruthyaa bhoothale marthya rasi ,
Vidhi maya mathi ganthum sthoumyaham thushtayai,
Kari giri thata vasin jayatham suprabatham.

17. Prasantha maana somudha nirantha Bhakthi nirbharaa,


Kramena kanantharava gaahane samuthsuka,
Hareharasyathmajam krupa nidhim bhajamyaham,
Kareendra saila jatha bala Suprabathamarthaye .

18. HImodha bindhu sechanena bhooshitho vaneebaha,

Page 5 of 33
Sthruna an guraischa manditha sthushara bindhu moukthikai,
Vanethi sheethake charan dhayanidhim bhajamyaham ,
Kareendra saila jatha Bala suprabathamarthaye .

19. Atha kramena lokayan vanapagaam cha paavaneer ,


Nimajya nirmale jalena nithya karma chacharan,
Harer harasyathmajam dhayanidhim bhajamyaham ,
Kareendra saila jatha Bala suprabathamarthaye

20. SAmudhyathodhirongmesha saila srungalaam sanair ,


Muhur muhus kalpatha padhi braman bhayakula,
Sumarga darsanam mudha yugeswaram bhajamyaham,
Kareendra saila jatha Bala suprabathamarthaye

21. Vananthare Virajithe visala visrama sthale ,


Sukhena sanga nirmithani thani thani bakshayan,
Trushamapi pranasayan , krupanidhim bhajamyaham,
Kareendra saila jatha Bala suprabathamarthaye

22. Kramena sancharan vane vilokyathe vidooratho ,


Maha girischa pambayapi bhooshitha samanthatha ,
BHajami shaive vaishnaveeya puthrakam thamuchathe ,
K areendra saila jatha Bala suprabathamarthaye .

23. Abhava gaahyathaam nadhi nidhantha pavanodhakaam,


Nimajya nirmale jale kramarjayan cha kalmasham,
Kruthaa nadhi Krupanidhim , yugeswaram BHajamyaham,
Kareendra saila jatha Bala suprabathamarthaye .

24. Nadhi thatasya neeli saila moola desa vasine ,


Vinayakaya cha anjalim sabhakthika samarpayan,
Swa sershakeshu bandamathra dharayan BHajamyaham,
Kareendra saila jatha Bala suprabathamarthaye .

25. DRuda vruthai sahanugai sthadha bhajan yugeswaram,


Kramena neeli parvathadhirohenena nirvruthaa,
BHajami samyathasthameva Pandalesa puthraka,
Kareendra saila jatha Bala suprabathamarthaye .

26. Prabhakara Prabhojjwala pradheepa dhooparjitham,


Prabho prasantha mandiram sushobhanam vilokayan,
Pura sthitha purari sauri puthrakam bhajamyaham.
Kareendra saila jatha Bala suprabathamarthaye .

Page 6 of 33
27. Deva avaloke pranidhama chitham ,
Sopana mashta dasabhi prakluptham,
Yekaika maruhya nithantha bhakthyaa ,
Sthravimi supratha kruthe yugeswaram.

28. THanchikam bhuvi nidhaya theertha jalamajjanena pari pavano,


Vanametha mavalokithum niyama poorva meva parithaswaran,
Sannidhou thatanu sampranamyancha Bhaje Vibhum Hariharathmajam,
Panthaladhipa kumarabho varada suprabaththamiha jayathaam,

29. Archanaya parikalpithaan vibhava sanchayan thadhanu Bandara.


SWeekrthaan kalitha poorvamevathu asamaarpayeth Yuga pathe mudhaa,
Shambu Vishnu thanayam kramaa thadha Bhaje vibhum kaliyugeswaram,
Panthaladhipa kumarabho varada supra bathamiha jayathaam,

30. THathra kanchanamauasanr kanaka dheepa dheepi thakruthanthare,


Malya jala paribhooshithe nanu vibhaathi pandala Kumaraka ,
Bhaktha rakshaka mamum sameekshya cha Bhaje vibhum Hariharathmajam,
Panthaladhipa kumarabho varada suprabathamiha jayathaam,

31. Gaura varna muka kaanthimasya paripaavaneem nayana nandhinim,


Swetha varna thulasi nibadha gala malyamapyadha violkayan,
Shiva Vaishnava kalamayam Kali yugeswaram guna nidhim Bhaje,
Panthaladhipa kumarabho varada suprabathamiha jayathaam,

32. ASya mohana kataksha rasmim adjha manju mandahasitha prabhaam,


Kalpithasana vidhim jithendriya maharshim yuktha mavalokayan,
SAnkadabdhi tharartha masu puratho Bhaje Hariharathmajam,
Panthaladhipa kumarabho varada suprabathamiha jayathaam,

33. DAkshinena kara pallavena krutha mudhrayaa vijayathe tharaam,


Deergha vama buja lambithangulibiringithani paribasayan,
Bandham adbutha vane bhavam yuga pathim vilokyacha vibhum Bhaje,
Panthaladhipa kumarabho varada suprabathamiha jayathaam,

34. Makara jyothi seethamsu kanda maneerina kara shobha,


Makara jyothi seethamsu kanda maneerina kara shobha,
Payasa Bakshyam peeyusham bhaktha jananaam amara sukham,
Payasa Bakshyam peeyusham bhaktha jananaam amara sukham,
Saranam, Saranam Harihara soono , Saranam Sabari saila pathe .
Karunam kuru may kari giri vasin , Saranam Pandala nrupa soono

Page 7 of 33
Saranam, Saranam Harihara soono , Saranam Sabari saila pathe .

35. Pampa snanam Ganga snanam, kargiri tharanam Kailsabdhi,


Pampa snanam Ganga snanam, kargiri tharanam Kailsabdhi
Vaikundeham nikadastho Sabari saila Mokshabdhi,
Vaikundeham nikadastho Sabari saila Mokshabdhi,
Saranam, Saranam Harihara soono , Saranam Sabari saila pathe .
Karunam kuru may kari giri vasin , Saranam Pandala nrupa soono
Saranam, Saranam Harihara soono , Saranam Sabari saila pathe .
Saranam sabari saila pathe , Saranam Sabari saila pathe .

36. Santhatham pathu maam Pandalesardhaka , sranthath kanmasham Dharma Sastha,


Santhatham pathu maam Pandalesardhaka , sranthath kamasham Dharma Sastha,
Agrasane sthitha bhaktheshu bhoothitha vyagra sunethra namami Sastha,
SAthya swaroopasya thaam mukthi dayaka, nithya prasantha praseedha deva,
Pampa thateswara dhambathi nasaka maam pathu sarvadhaa smera vakthra,
Soorya rasmi prabha chandrardra sheethala karpoora deepa prasada chith,
Pancha banatheetha pancha bhoothathmaka kanchith krupaam kuru Dharma Sasthaa,
Pandya jayaa soola roga dhoori krutha pandithagresara vaidhya sathre ,
SArdhooli neechara sardhoola vikrama chidroopa moorthe punathu bhakthaa
SArdhooli neechara sardhoola vikrama chidroopa moorthe punathu bhakthaa
Chidroopa moorthe punathu bhakthaa
Chidroopa moorthe punathu bhakthaa
Chidroopa moorthe punathu bhakthaa

Page 8 of 33
3. Ganapathi Pooja:
3.1. Ganapathi Pradnya:
Shuklambaradaram Vishnum
Shashivarnam Chaturbhujam
Prasanna vadanam Dhyaayeth
Sarva vighno pashantaye
Agajanana Padmarkam
Gajananam-Aharnisham
Anekadam Tam Bhaktanam
Ekadantam Upasmahe
GururBrahma GururVishnu
GururDevo Maheshwaraha
Guru Saakshaat ParaBrahma
Tasmai Sri Gurave Namaha

Ya Kundendu Tusharahara Dhavala


Ya Shubhra Vastravrita
Ya Veena Varadanda Manditakara Ya Shveta Padmasana
Ya Brahmachyuta Shankara Prabhritibihi Devaih Sada Pujita

Sa Mam Pattu Saravatee Bhagavatee Nihshesha Jadyapaha॥1॥

3.2. GANESHA ASHTOTTARA SATA NAMAVALI:


oṃ gajānanāya namaḥ
oṃ gaṇādhyakśhāya namaḥ
oṃ vighnārājāya namaḥ
oṃ vināyakāya namaḥ
oṃ dtv.emāturāya namaḥ
oṃ dvimukhāya namaḥ
oṃ pramukhāya namaḥ

Page 9 of 33
oṃ sumukhāya namaḥ
oṃ kṛtine namaḥ
oṃ supradīpāya namaḥ (10)
oṃ sukhanidhaye namaḥ
oṃ surādhyakśhāya namaḥ
oṃ surārighnāya namaḥ
oṃ mahāgaṇapataye namaḥ
oṃ mānyāya namaḥ
oṃ mahākālāya namaḥ
oṃ mahābalāya namaḥ
oṃ herambāya namaḥ
oṃ lambajaṭharāya namaḥ
oṃ hrasvagrīvāya namaḥ (20)
oṃ mahodarāya namaḥ
oṃ madotkaṭāya namaḥ
oṃ mahāvīrāya namaḥ
oṃ mantriṇe namaḥ
oṃ maṅgaḻa svarāya namaḥ
oṃ pramadhāya namaḥ
oṃ prathamāya namaḥ
oṃ prāGYāya namaḥ
oṃ vighnakartre namaḥ
oṃ vighnahantre namaḥ (30)
oṃ viśvanetre namaḥ
oṃ virāṭpataye namaḥ
oṃ śrīpataye namaḥ
oṃ vākpataye namaḥ
oṃ śṛṅgāriṇe namaḥ

Page 10 of 33
oṃ āśrita vatsalāya namaḥ
oṃ śivapriyāya namaḥ
oṃ śīghrakāriṇe namaḥ
oṃ śāśvatāya namaḥ
oṃ balāya namaḥ (40)
oṃ balotthitāya namaḥ
oṃ bhavātmajāya namaḥ
oṃ purāṇa puruśhāya namaḥ
oṃ pūśhṇe namaḥ
oṃ puśhkarotśhipta vāriṇe namaḥ
oṃ agragaṇyāya namaḥ
oṃ agrapūjyāya namaḥ
oṃ agragāmine namaḥ
oṃ mantrakṛte namaḥ
oṃ chāmīkara prabhāya namaḥ (50)
oṃ sarvāya namaḥ
oṃ sarvopāsyāya namaḥ
oṃ sarva kartre namaḥ
oṃ sarvanetre namaḥ
oṃ sarvasidhdhi pradāya namaḥ
oṃ sarva siddhaye namaḥ
oṃ pañchahastāya namaḥ
oṃ pārvatīnandanāya namaḥ
oṃ prabhave namaḥ
oṃ kumāra gurave namaḥ (60)
oṃ akśhobhyāya namaḥ
oṃ kuñjarāsura bhañjanāya namaḥ
oṃ pramodāya namaḥ

Page 11 of 33
oṃ modakapriyāya namaḥ
oṃ kāntimate namaḥ
oṃ dhṛtimate namaḥ
oṃ kāmine namaḥ
oṃ kapitthavanapriyāya namaḥ
oṃ brahmachāriṇe namaḥ
oṃ brahmarūpiṇe namaḥ (70)
oṃ brahmavidyādi dānabhuve namaḥ
oṃ jiśhṇave namaḥ
oṃ viśhṇupriyāya namaḥ
oṃ bhakta jīvitāya namaḥ
oṃ jita manmathāya namaḥ
oṃ aiśvarya kāraṇāya namaḥ
oṃ jyāyase namaḥ
oṃ yakśhakinn.era sevitāya namaḥ
oṃ gaṅgā sutāya namaḥ
oṃ gaṇādhīśāya namaḥ (80)
oṃ gambhīra ninadāya namaḥ
oṃ vaṭave namaḥ
oṃ abhīśhṭa varadāyine namaḥ
oṃ jyotiśhe namaḥ
oṃ bhakta nidhaye namaḥ
oṃ bhāvagamyāya namaḥ
oṃ maṅgaḻa pradāya namaḥ
oṃ avvaktāya namaḥ
oṃ aprākṛta parākramāya namaḥ
oṃ satyadharmiṇe namaḥ (90)
oṃ sakhaye namaḥ

Page 12 of 33
oṃ sarasāmbu nidhaye namaḥ
oṃ maheśāya namaḥ
oṃ divyāṅgāya namaḥ
oṃ maṇikiṅkiṇī mekhālāya namaḥ
oṃ samastadevatā mūrtaye namaḥ
oṃ sahiśhṇave namaḥ
oṃ satatotthitāya namaḥ
oṃ vighāta kāriṇe namaḥ
oṃ viśvagdṛśe namaḥ (100)
oṃ viśvarakśhākṛte namaḥ
oṃ kaḻyāṇa gurave namaḥ
oṃ unmatta veśhāya namaḥ
oṃ aparājite namaḥ
oṃ samasta jagadādhārāya namaḥ
oṃ sartv.eśvaryapradāya namaḥ
oṃ ākrānta chidachitprabhave namaḥ
oṃ śrī vighneśvarāya namaḥ (108)

Page 13 of 33
4. Shiva Pooja:
4.1. SHIVA ASHTOTTARA SATA NAMAVALI:
oṃ śivāya namaḥ
oṃ maheśvarāya namaḥ
oṃ śambhave namaḥ
oṃ pinākine namaḥ
oṃ śaśiśekharāya namaḥ
oṃ vāmadevāya namaḥ
oṃ virūpākśhāya namaḥ
oṃ kapardine namaḥ
oṃ nīlalohitāya namaḥ
oṃ śaṅkarāya namaḥ (10)
oṃ śūlapāṇaye namaḥ
oṃ khaṭvāṅgine namaḥ
oṃ viśhṇuvallabhāya namaḥ
oṃ śipiviśhṭāya namaḥ
oṃ ambikānāthāya namaḥ
oṃ śrīkaṇṭhāya namaḥ
oṃ bhaktavatsalāya namaḥ
oṃ bhavāya namaḥ
oṃ śarvāya namaḥ
oṃ trilokeśāya namaḥ (20)
oṃ śitikaṇṭhāya namaḥ
oṃ śivāpriyāya namaḥ
oṃ ugrāya namaḥ
oṃ kapāline namaḥ
oṃ kaumāraye namaḥ
oṃ andhakāsura sūdanāya namaḥ

Page 14 of 33
oṃ gaṅgādharāya namaḥ
oṃ lalāṭākśhāya namaḥ
oṃ kālakālāya namaḥ
oṃ kṛpānidhaye namaḥ (30)
oṃ bhīmāya namaḥ
oṃ paraśuhastāya namaḥ
oṃ mṛgapāṇaye namaḥ
oṃ jaṭādharāya namaḥ
oṃ kt.elāsavāsine namaḥ
oṃ kavacine namaḥ
oṃ kaṭhorāya namaḥ
oṃ tripurāntakāya namaḥ
oṃ vṛśhāṅkāya namaḥ
oṃ vṛśhabhārūḍhāya namaḥ (40)
oṃ bhasmoddhūḻita vigrahāya namaḥ
oṃ sāmapriyāya namaḥ
oṃ svaramayāya namaḥ
oṃ trayīmūrtaye namaḥ
oṃ anīśvarāya namaḥ
oṃ sarvaGYāya namaḥ
oṃ paramātmane namaḥ
oṃ somasūryāgni locanāya namaḥ
oṃ haviśhe namaḥ
oṃ yaGYamayāya namaḥ (50)
oṃ somāya namaḥ
oṃ pañcavaktrāya namaḥ
oṃ sadāśivāya namaḥ
oṃ viśveśvarāya namaḥ

Page 15 of 33
oṃ vīrabhadrāya namaḥ
oṃ gaṇanāthāya namaḥ
oṃ prajāpataye namaḥ
oṃ hiraṇyaretase namaḥ
oṃ durdharśhāya namaḥ
oṃ girīśāya namaḥ (60)
oṃ giriśāya namaḥ
oṃ anaghāya namaḥ
oṃ bhujaṅga bhūśhaṇāya namaḥ
oṃ bhargāya namaḥ
oṃ giridhanvane namaḥ
oṃ giripriyāya namaḥ
oṃ kṛttivāsase namaḥ
oṃ purārātaye namaḥ
oṃ bhagavate namaḥ
oṃ pramadhādhipāya namaḥ (70)
oṃ mṛtyuñjayāya namaḥ
oṃ sūkśhmatanave namaḥ
oṃ jagadvyāpine namaḥ
oṃ jagadgurave namaḥ
oṃ vyomakeśāya namaḥ
oṃ mahāsena janakāya namaḥ
oṃ cāruvikramāya namaḥ
oṃ rudrāya namaḥ
oṃ bhūtapataye namaḥ
oṃ sthāṇave namaḥ (80)
oṃ ahirbhuthnyāya namaḥ
oṃ digambarāya namaḥ

Page 16 of 33
oṃ aśhṭamūrtaye namaḥ
oṃ anekātmane namaḥ
oṃ svāttvikāya namaḥ
oṃ śuddhavigrahāya namaḥ
oṃ śāśvatāya namaḥ
oṃ khaṇḍaparaśave namaḥ
oṃ ajāya namaḥ
oṃ pāśavimocakāya namaḥ (90)
oṃ mṛḍāya namaḥ
oṃ paśupataye namaḥ
oṃ devāya namaḥ
oṃ mahādevāya namaḥ
oṃ avyayāya namaḥ
oṃ haraye namaḥ
oṃ pūśhadantabhide namaḥ
oṃ avyagrāya namaḥ
oṃ dakśhādhvaraharāya namaḥ
oṃ harāya namaḥ (100)
oṃ bhaganetrabhide namaḥ
oṃ avyaktāya namaḥ
oṃ sahasrākśhāya namaḥ
oṃ sahasrapāde namaḥ
oṃ apapargapradāya namaḥ
oṃ anantāya namaḥ
oṃ tārakāya namaḥ
oṃ parameśvarāya namaḥ (108)

Page 17 of 33
5. Vishnu Pooja:
5.1. SRI VISHNU ASHTOTTARA SATA NAMAVALI:
Om Vishnave namaha
Om Jishnave namaha
Om Vashat-karaya namaha
Om Deva-devaya namaha
Om Vrusha-kapaye namaha
Om Damo-daraya namaha
Om Deena-bandhave namaha
Om Aadi-devaya namaha
Om Dite-stutaya namaha
Om Punda-reekaya namaha || 10 ||
Om Para-nandaya namaha
Om Paramatmane namaha
Om Paratparaya namaha
Om Parashu-dharine namaha
Om Vishwatwane namaha
Om Krishnaya namaha
Om Kalimala-paharine namaha
Om Koustu-bhodbasi-toraskaya namaha
Om Naraaya namaha
Om Narayanaya namaha || 20 ||
Om Haraye namaha
Om Haraya namaha
Om Hari-priyaya namaha
Om Swamine namaha
Om Vaikuntaya namaha
Om Vishwa-tomukhaya namaha
Om Hrushi-keshaya namaha
Om Aprame-yaya namaha
Om Aatmane namaha
Om Vara-haya namaha || 30 ||
Om Dharanee-saraya namaha
Om Dharme-shaya namaha
Om Dharanee-nadhaya namaha
Om Dyeyaya namaha
Om Dharma-bhrutamvaraya namaha
Om Sahasra-shirshaya namaha
Om Purushaya namaha
Om Sahasra-kshaya namaha
Om Sahasra-padave namaha
Om Sarwa-gaya namaha || 40 ||

Page 18 of 33
Om Sarwa-vidyaya namaha
Om Sarwaya namaha
Om Sharanyaya namaha
Om Sadhu-vallabhaya namaha
Om Kousalya-nanda-naya namaha
Om Srimate namaha
Om Raksha-kaya namaha
Om Kula-vina-shakaya namaha
Om Jagat-kartaya namaha
Om Jagadar-taya namaha || 50 ||
Om Jagaje-taya namaha
Om Janarti-haraya namaha
Om Janakee-vallabhaya namaha
Om Devaya namaha
Om Jayaya namaha
Om Jaya-rupaya namaha
Om Jaleshwa-raya namaha
Om Ksherabdhi-vasine namaha
Om Kshirabdhi-tanaya-vallabhaya namaha
Om Shesha-shaeine namaha || 60 ||
Om Pannagaree-vahanaya namaha
Om Vishtara-shravaya namaha
Om Madhavaya namaha
Om Madhura-nadhaya namaha
Om Mukundaya namaha
Om Mohana-shanaya namaha
Om Daityarine namaha
Om Pundaree-kakshaya namaha
Om Achyutaya namaha
Om Madhu-sudanaya namaha || 70 ||
Om SOma-suryagni-nayanaya namaha
Om Nrusimhaya namaha
Om Bhaktha-vatsalaya namaha
Om Nityaya namaha
Om Niramayaya namaha
Om Nara-devaya namaha
Om Shudhaya namaha
Om Jagatprabhave namaha
Om Haya-grivaya namaha
Om Puji-taya namaha || 80 ||
Om Upendhraya namaha
Om Rukmineepataye namaha
Om Sarwadeva-mayaya namaha

Page 19 of 33
Om Srishaya namaha
Om Sarwa-dharaya namaha
Om Sanatanaya namaha
Om Soumyaya namaha
Om Soumya-pradaya namaha
Om Srashtaya namaha
Om Vishva-ksenaya namaha || 90 ||
Om Janardhanaya namaha
Om Yashoda-tanayaya namaha
Om Yogaya namaha
Om Yoga-shastra-parayanaya namaha
Om Rudhrat-makaya namaha
Om Rudramurtaye namaha
Om Raghavaya namaha
Om Madhu-sudanaya namaha
Om Atula-tejase namaha
Om Parasmai-jyotine namaha || 100 ||
Om Sarwa-papa-haraya namaha
Om Punyaya namaha
Om Amita-tejase namaha
Om Dukha-nashanaya namaha
Om Daridrya-nashanaya namaha
Om Dourbhagya-nashanaya namaha
Om Sukha-vardha-naya namaha
Om Sarva-sampat-karaya namaha || 108 ||

Page 20 of 33
6. Subrahmanya Pooja:
6.1. SUBRAHMANYA ASHTOTTARA SATA NAMAVALI:
oṃ skandāya namaḥ
oṃ guhāya namaḥ
oṃ śhaṇmukhāya namaḥ
oṃ phālanetra sutāya namaḥ
oṃ prabhave namaḥ
oṃ piṅgaḻāya namaḥ
oṃ kruttikāsūnave namaḥ
oṃ sikhivāhāya namaḥ
oṃ dviśhanṇe trāya namaḥ || 10 ||
oṃ śaktidharāya namaḥ
oṃ phiśitāśa prabhañjanāya namaḥ
oṃ tārakāsura saṃhārtre namaḥ
oṃ rakśhobalavimarda nāya namaḥ
oṃ mattāya namaḥ
oṃ pramattāya namaḥ
oṃ unmattāya namaḥ
oṃ surasainya ssurakśha kāya namaḥ
oṃ dīvasenāpataye namaḥ
oṃ prāGYāya namaḥ || 20 ||
oṃ kṛpāḻave namaḥ
oṃ bhaktavatsalāya namaḥ
oṃ umāsutāya namaḥ
oṃ śaktidharāya namaḥ
oṃ kumārāya namaḥ
oṃ krauñca dāraṇāya namaḥ
oṃ senāniye namaḥ

Page 21 of 33
oṃ agnijanmane namaḥ
oṃ viśākhāya namaḥ
oṃ śaṅkarātmajāya namaḥ || 30 ||
oṃ śivasvāmine namaḥ
oṃ guṇa svāmine namaḥ
oṃ sarvasvāmine namaḥ
oṃ sanātanāya namaḥ
oṃ ananta śaktiye namaḥ
oṃ akśhobhyāya namaḥ
oṃ pārvatipriyanandanāya namaḥ
oṃ gaṅgāsutāya namaḥ
oṃ sarodbhūtāya namaḥ
oṃ ahūtāya namaḥ || 40 ||
oṃ pāvakātmajāya namaḥ
oṃ jrumbhāya namaḥ
oṃ prajrumbhāya namaḥ
oṃ ujjrumbhāya namaḥ
oṃ kamalāsana saṃstutāya namaḥ
oṃ ekavarṇāya namaḥ
oṃ dvivarṇāya namaḥ
oṃ trivarṇāya namaḥ
oṃ sumanoharāya namaḥ
oṃ caturva rṇāya namaḥ || 50 ||
oṃ pañca varṇāya namaḥ
oṃ prajāpataye namaḥ
oṃ āhārpataye namaḥ
oṃ agnigarbhāya namaḥ
oṃ śamīgarbhāya namaḥ

Page 22 of 33
oṃ viśvaretase namaḥ
oṃ surārighne namaḥ
oṃ haridvarṇāya namaḥ
oṃ śubhakārāya namaḥ
oṃ vaṭave namaḥ || 60 ||
oṃ vaṭaveśha bhrute namaḥ
oṃ pūśhāya namaḥ
oṃ gabhastiye namaḥ
oṃ gahanāya namaḥ
oṃ candravarṇāya namaḥ
oṃ kaḻādharāya namaḥ
oṃ māyādharāya namaḥ
oṃ mahāmāyine namaḥ
oṃ kaivalyāya namaḥ
oṃ śaṅkarātmajāya namaḥ || 70 ||
oṃ visvayoniye namaḥ
oṃ ameyātmā namaḥ
oṃ tejonidhaye namaḥ
oṃ anāmayāya namaḥ
oṃ parameśhṭine namaḥ
oṃ parabrahmaya namaḥ
oṃ vedagarbhāya namaḥ
oṃ virāṭsutāya namaḥ
oṃ puḻindakanyābhartāya namaḥ
oṃ mahāsāra svatāvrutāya namaḥ || 80 ||
oṃ āśrita khiladātre namaḥ
oṃ coraghnāya namaḥ
oṃ roganāśanāya namaḥ

Page 23 of 33
oṃ ananta mūrtaye namaḥ
oṃ ānandāya namaḥ
oṃ śikhiṇḍikṛta ketanāya namaḥ
oṃ ḍambhāya namaḥ
oṃ parama ḍambhāya namaḥ
oṃ mahā ḍambhāya namaḥ
oṃ krupākapaye namaḥ || 90 ||
oṃ kāraṇopātta dehāya namaḥ
oṃ kāraṇātīta vigrahāya namaḥ
oṃ anīśvarāya namaḥ
oṃ amṛtāya namaḥ
oṃ prāṇāya namaḥ
oṃ prāṇāyāma pārāyaṇāya namaḥ
oṃ viruddahantre namaḥ
oṃ vīraghnāya namaḥ
oṃ raktāsyāya namaḥ
oṃ śyāma kandharāya namaḥ || 100 ||
oṃ subra hmaṇyāya namaḥ
ān guhāya namaḥ
oṃ prītāya namaḥ
oṃ brāhmaṇyāya namaḥ
oṃ brāhmaṇa priyāya namaḥ
oṃ vedavedyāya namaḥ
oṃ akśhaya phaladāya namaḥ
oṃ vallī devasenā sameta śrī subrahmaṇya svāmine namaḥ || 108 ||

Page 24 of 33
7. Ayyappa Pooja:
7.1. Ayyappa Sarana Gosham:
1. Om Sri Swamiye Saranam Ayyappa
2. Harihara Suthane Saranam Ayyappa
3. Kannimoola Mahaa Ganapathy Bhagavaane Saranam Ayyappa
4. Shakti Vadivelan Sodarane Saranam Ayyappa
5. Maalikaippurattu Manjamma Devi Lokamathave Saranam Ayyappa
6. Vaavar Swamiye Saranam Ayyappa
7. Karuppanna Swamiye Saranam Ayyappa
8. Periya Kadutta Swamiye Saranam Ayyappa
9. Cheriya Kadutta Swamiye Saranam Ayyappa
10. Vana devathamaare Saranam Ayyappa
11. Durga Bhagavathi maare Saranam Ayyappa
12. Achchan Kovil Arase /Achchan Kovil Rajave Saranam Ayyappa
13. Anaadha Rakshagane Saranam Ayyappa
14. Annadhaana Prabhuve Saranam Ayyappa
15. Achcham Thavirpavane Saranam Ayyappa
16. Ambalathu Aasane Saranam Ayyappa
17. Abhaya Dayakane Saranam Ayyappa
18. Ahandai Azhippavane Saranam Ayyappa
19. AshtaSiddhi Dayagane Saranam Ayyappa
20. Andmorai Aadarikkum Deivame Saranam Ayyappa
21. Azhuthayil Vaasane Saranam Ayyappa
22. Aaryankaavu Ayyaave Saranam Ayyappa
23. Aapath Baandhavane Saranam Ayyappa
24. Ananda Jyotiye Saranam Ayyappa

Page 25 of 33
25. Aatma Swaroopiye Saranam Ayyappa
26. Aanaimukhan Thambiye Saranam Ayyappa
27. lrumudi Priyane Saranam Ayyappa
28. lnalai Therppavane Saranam Ayyappa
29. Heha para suka daayakane Saranam Ayyappa
30. Irudaya kamala vaasane Saranam Ayyappa
31. Eedillaa inbam alippavane Saranam Ayyappa
32. Umaiyaval baalakane Saranam Ayyappa
33. Umaikku arul purindavane Saranam Ayyappa
34. Uzhvinai akatruvone Saranam Ayyappa
35. Ukkam alippavane Saranam Ayyappa
36. Engum niraindhone Saranam Ayyappa
37. Enillaa roopane Saranam Ayyappa
38. En kula deivame Saranam Ayyappa
39. En guru naathane Saranam Ayyappa
40. Erumeli vaazhum kiraata -Shasthave Saranam Ayyappa
41. Engum nirainda naada brahmame Saranam Ayyappa
42. Ellorkkum arul puribavane Saranam Ayyappa
43. Aetrumaanoorappan magane Saranam Ayyappa
44. Aekaanta vaasiye Saranam Ayyappa
45. Aezhaikkarul puriyum eesane Saranam Ayyappa
46. Aindumalai vaasane Saranam Ayyappa
47. Aiyyangal teerppavane Saranam Ayyappa
48. Opillaa maanikkame Saranam Ayyappa
49. Omkaara parabrahmame Saranam Ayyappa

Page 26 of 33
50. Kaliyuga varadane Saranam Ayyappa
51. Kan.kanda deivame Saranam Ayyappa
52. Kambankudiku udaiya naathane Saranam Ayyappa
53. Karunaa samudrame Saranam Ayyappa
54. Karpoora jyotiye Saranam Ayyappa
55. Sabari giri vaasane Saranam Ayyappa
56. Shathru samhaara moortiye Saranam Ayyappa
57. Sharanaagadha rakshakane Saranam Ayyappa
58. Sharana ghosha priyane Saranam Ayyappa
59. Shabarikku arul purindavane Saranam Ayyappa
60. Shambhukumaarane Saranam Ayyappa
61. Satya swaroopane Saranam Ayyappa
62. Sankatam therppavane Saranam Ayyappa
63. Sanchalam azhippavane Saranam Ayyappa
64. Shanmukha sodarane Saranam Ayyappa
65. Dhanvantari moortiye Saranam Ayyappa
66. Nambmorai kaakkum deivame Saranam Ayyappa
67. Narttana priyane Saranam Ayyappa
68. Pantala raajakumaarane Saranam Ayyappa
69. Pambai baalakane Saranam Ayyappa
70. Parasuraama poojithane Saranam Ayyappa
71. Bhakta jana rakshakane Saranam Ayyappa
72. Bhakta vatsalane Saranam Ayyappa
73. Paramashivan puthirane Saranam Ayyappa
74. Pambaa vaasane Saranam Ayyappa

Page 27 of 33
75. Parama dhayaalane Saranam Ayyappa
76. Manikanda porule Saranam Ayyappa
77. Makara jyotiye Saranam Ayyappa
78. Vaikkathu appan makane Saranam Ayyappa
79. Kaanaka vaasane Saranam Ayyappa
80. Kulattu puzhai baalakane Saranam Ayyappa
81. Guruvaayoorappan makane Saranam Ayyappa
82. Kaivalya padha daayakane Saranam Ayyappa
83. Jaati mata bhedam illathavane Saranam Ayyappa
84. Shivashakti Aikya svaroopane Saranam Ayyappa
85. Sevipparku aananda moorthiye Saranam Ayyappa
86. Dushtar bhayam neekkuvone Saranam Ayyappa
87. Devaadi devane Saranam Ayyappa
88. Devarkal thuyaram therthavane Saranam Ayyappa
89. Devendra poojitane Saranam Ayyappa
90. Narayanan mynthane Saranam Ayyappa
91. Neiabhisheka priyane Saranam Ayyappa
92. Pranava swaroopane Saranam Ayyappa
93. Paapa samhaara moorthiye Saranam Ayyappa
94. Paayasanna priyane Saranam Ayyappa
95. Vanpuli vaakanane Saranam Ayyappa
96. Varapradaayakane Saranam Ayyappa
97. Bhaagavatottamane Saranam Ayyappa
98. Ponambala vaasane Saranam Ayyappa
99. Mohini sudhane Saranam Ayyappa

Page 28 of 33
100. Mohana roopane Saranam Ayyappa
101. Villan vilaali veerane Saranam Ayyappa
102. Veeramani kantane Saranam Ayyappa
103. Sadguru nathane Saranam Ayyappa
104. Sarva rokanivarakane Saranam Ayyappa
105. Sachi ananda sorupiye Saranam Ayyappa
106. Sarvaabheestha thayakane Saranam Ayyappa
107. Saasvatapadam alippavane Saranam Ayyappa
108. Patinettaam padikkutaiyanaadhane Saranam Ayyappa
7.2. Ayyappa Mangala Harathi:
Shankaraya Shankaraya Shankaraya Mangalam
Shankari Manoharaya Shaaswataya Mangalam
Gurudeva Mangalam Sadgurudeva Mangalam
Gajananaya Mangalam Shadananaya Mangalam
Shankaraya Shankaraya Shankaraya Mangalam
Shankari Manoharaya Shaaswataya Mangalam
Rajarama Mangalam Sri Venu Krishna Mangalam
Sitarama Mangalam Sri Radhe Shyama Mangalam
Shankaraya Shankaraya Shankaraya Mangalam
Shankari Manoharaya Shaaswataya Mangalam
Anandam Mangalam Paramanandam Mangalam
Sadananda Mangalam Chidananda Mangalam
Shankaraya Shankaraya Shankaraya Mangalam
Shankari Manoharaya Shaaswataya Mangalam

7.3. Sastha Dasakam:


Loka Veeram Maha poojyam,
Sarava raksha karam Vibhum,

Page 29 of 33
Parvathi hrudayanandam,
Sastharam pranamamyaham 1

Vipra poojyam, Viswa Vandhyam,


Vishnu Shambho priyam sutham,
Kshipra prasada niratham,
Sastharam pranamamyaham 2

Matha mathanga gamanam,


Karunyamrutha pooritham,
Sarva vigna haram devam,
Sastharam pranamamyaham 3

Asmad kuleshwaram devam,


Asmad Shathru vinasanam,
Asmad ishta pradha daram,
Sastharam pranamamyaham 4

Pandyesha vamsa thilakam,


Kerale Keli vigraham,
Artha thrana param devam,
Sastharam pranamamyaham 5

Traymbaka puradheesam,
Ganadhipa Samanvitham,
Gajaroodam aham Vande,
Sastharam pranamamyaham 6

Page 30 of 33
Siva veerya samud bhootham,
Sreenivasa thanudbhavam,
Siki vahanujam Vande,
Sastharam pranamamyaham 7

Yasya Danwantharir matha,


Pitha devo Maheswara,
Tham Sastharamaham vande,
Maha Roga nivaranam. 8

Bhoothanatha, sadananda,
Sarva bhootha daya para,
Raksha raksha maha baho,
Sasthre thubham namo nama. 9

Ashyama komala vishala thanum Vichithram,


Vasoavasana arunothphala dama hastham,
Uthunga rathna magudam, kutilagra kesam,
Sastharamishta varadam saranam prapadhye. 10

7.4. Harivarasanam:
Harivarasanam Viswamohanam
Haridadhiswaram Aaradhyapadhukam
Arivimardhanam Nithyanarthanam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Page 31 of 33
Saranakirtanam Bakhtamanasam
Bharanalolupam Narthanalasam
Arunabhasuram Bhoothanayakam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Pranayasathyakam Praananayakam
Pranathakalpakam Suprabhanjitham
Pranavamanidram Keerthanapriyam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Thuragavahanam Sundarananam
Varagadhayudham Vedavavarnitham
Gurukrupakaram Keerthanapriyam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Tribuvanarchitam Devathathmakam
Trinayanam Prabhum Divyadeshikam
Tridashapoojitham Chinthithapradam
Hariharatmajam Devamashreye

Page 32 of 33
Saranam Ayyappa Swamy Saranam Ayyappa
Saranam Ayyappa Swamy Saranam Ayyappa

Bhavabhayapaham Bhavukavaham
Bhuvanamohanam Bhoothibhooshanam
Dhavalavahanam Divyavaranam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Kalamrudusmitham Sundarananam
Kalabhakomalam Gathramohanam
Kalabhakesari Vajivahanam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa


Saranam Ayyappa Swamy Saranam Ayyappa

Srithajanapriyam Chinthithapradam
Sruthivibhushanam Sadhujeevanam
Sruthimanoharam Geethalalasam
Hariharatmajam Devamashreye

Saranam Ayyappa Swamy Saranam Ayyappa

Page 33 of 33

S-ar putea să vă placă și