Sunteți pe pagina 1din 1

सन्कल्प कल्प लथिकाम् स्तम्बेरम प्रभृतयो. अपि विहिताभिषेका. संचिन्तयन्.

h हि लभते
अवधिम् KshamAyA : वहन्ति सत्वाः. . 9 एकात पत्रयसि विश्वमिदं धनदाधिकारान्.. 26
स्वेच्चा Varaha महिशीम् गुणैः स्वैः
सुलभानुकम्पाम् संभावयन्. h मधुरिपुः अध्यास्य भर्तुर्. h उद्वेल कल्मष
विस्वस्य माथरम् अकिन्चन प्रणयानुरोधात्. h अधिकोन्नतम्. h अंस परम्परिताद् अमर्षात्
KaamadhEnum वक्षः स्थलेन वरुणालय पीठम्. h. . 18 उत्तं सितेन हरिमञ्जलिना
VisvambharAm असरण: राज कन्याम्. h. अप्यधृष्यम्.
सरणम् prapadhyE .. 1 विश्वंभरे बहुमुख भर्तुस्तमाल रुचिरे भुज आकस्मिकोऽयमधिगम्ययति
प्रतिपन्न भोगः मध्य भागे प्रजानाम्
त्वम्. h व्याहृतिः शेषात्मना तु भवतीं पर्याय मौक्तिकवती अम्ब त्वदीय करुणा
प्रथमतः प्रणवः शिरसा दधाति. . 10 पृषतैः पयोधेः. परिणाम एव.. 27
प्रियस्ते तापानुबन्ध शमनी
संवेदयत्यखिल मन्त्र क्रीडा वराह दयिते जगतां त्रयाणां प्रत्येकम् अब्द नियुतैर्
गणस्तमेव. कृतिनः क्षितीन्द्राः तारापथे स्फुरसि अपि दुर्व्यपोहात्
इत्थं प्रतीत विभवाम्. h सङ्क्रन्दनस्. h तदितरे. अपि तारकिता निशेव. . 19 प्राप्ते विपाक समये
इतरेष्विदानीं दिशामधीशाः. जनितानुतापात्.
स्तोतुं यथावदवने क आमोदयन्ति भुवनानि अलिक आसक्त वासव शरासन नित्यापराध
इवार्हति त्वाम्. h. . 2 आश्रितानाम्. h पल्लवैस्त्वां निवहाच्चकितस्य जन्तोः
अम्ब त्वदङ्घ्रि रजसां संवृद्धये शुभ गन्तुं मुकुन्द चरणौ
नित्यं हिताहित विपर्यय परिणाम भेदैः. . 11 तटिद्गुण जाल रम्यैः. शरणम् क्षमे त्वम्.. 28
बद्ध भावे देवेश दिव्य महिषीं
त्वद्वीक्षणैक विनिवर्तय भूतेषु यत्. h धृत सिन्धु तोयैः त्राणाभिसन्धि सुभगेऽपि
बहु व्यपाये. त्वदभिमान विशेष जीमूत रत्न कलशैर्. h सदा मुकुन्दे
मुग्धाक्षरैरखिल धारिणि पात्रं अभिषिञ्चति द्यौः. . 20 संसार तन्त्र वहनेन
मोदमाना पोषं तदेव भजतीति विलम्बमाने.
मातः स्तनन्धय धियं विभावयन्तः. आविर्मदैरमर दन्तिभिर् रक्षा विधौ तनुभृताम्
मयि वर्तयेथाः. 3 भूतं प्रभूतगुण उह्यमानां अनघानुकम्पा
पञ्चकम्. h आद्यमेव रत्नाकरेण रुचिरां मातः स्वयं वितनुषे
सङ्कल्प किंकर प्रायो निदर्शनतया रशना गुणेन. महतीमपेक्षाम्.. 29
चराचर चक्रवालं प्रतिपादयन्ति. . 12 मातस्त्रिलोक जननीं वन
सर्वाति शायिनं अनन्त मालिनीं त्वां धर्म दृहं सकल
शयस्य पुंसः. कान्तस्तवैष करुणा माया वराह महिषीम् दुष्कृति सार्व भौमम्
भूमानम्. h आत्म जलधिः प्रजानाम्. h अवयन्ति सन्तः.. 21 आत्मान भिज्ञम्
विभवैः पुनरुक्तयन्ती आज्ञातिलङ्घन अनुताप लवोज्झितं माम्.
वाचाम्. h अभूमिर्. h अपि वशादुपजात रोषः. निष्कण्टक प्रशम योग वैतान सूकर
भूमिर्. h असि त्वमेका. 4 अह्नाय विश्व जननि निषेवणीयां पतेश्चरणार विन्दे
क्षमया भवत्या छाया विशेष परिभूत सर्वं सहे ननु
वेधस्तृणावधि विहार सर्वावगाहन सहाम्. h समस्त तापाम्. समर्पयितुम् क्षमा
परिच्छदम्. ते उपयात्य वस्थाम्. h. 13 स्वर्गापवर्ग सरणिं त्वम्.. 30
विश्वं चराचरतया भवतीमुशन्ति
व्यतिभिद्य मानम्. h. आश्वासनाय जगतां स्वच्छन्द सूकर तापत्रयीं निरवधिं
अम्ब त्वदाश्रित तया पुरुषे परस्मिन्. h वधूम् अवधूत भवती दयार्द्राः
परिपोषयन्ती आपन्न रक्षण दशाम्. h पङ्काम्.. 22 संसार घर्म जनितां
विश्वंभरस्य दयिता. असि अभिनेतु कामे. सपदि क्षिपन्तः.
तदेक नामा. 5 अन्तर्हितेतर गुणादबला गण्डोज्वलां गहन कुन्तल मातर् भजन्तु
स्वभावात्. h दर्शनीयां मधुरामृत वर्ष
सर्वं सहेत्यवनिरित्य औदन्वते पयसि मज्जनम्. h शैलस्तनीं तरल निर्झर मैत्रीं
चलेति मातः अभ्यनैषीः.. 14 लम्ब हाराम्. माया वराह दयिते मयि
विश्वंभरेति विपुलेति श्यामां स्वतस्त्रियुग ते कटाक्षाः.. 31
वसुन्धरेति. पूर्वं वराह वपुषा सूकर गेहिनि त्वं
अन्यानि चान्य विमुखान्य पुरुषोत्तमेन व्यक्तिं समुद्र वसनां पत्युर् दक्षिण पाणि
भिधान वृत्या प्रीतेन भोगि सदने उभयीं बिभर्षि.. 23 पङ्कज पुटे विन्यस्त
नामान्यमूनि कथयन्ति समुदीक्षितायाः. पादाम्बुजा
तवानु भावम्. h. . 6 पादाहताः प्रलय निः संशयैः निगम सीमनि वामं पन्नग सार्व
वारिधयस्तवासन्. h विष्णु पत्नि भौम सदृशं
तापान्. h क्षिपन्. h प्रसविता उद्वाह मङ्गल विधेर्. h प्रख्यापितं भृगु पर्यङ्कयन्ती भुजम्.
सुमनो गणानां उचिता मृदङ्गाः.. 15 मुखैर् मुनिभिः पोत्र स्पर्श लसत् कपोल
प्रच्छाय शीतल तलः प्रतीतैः. फलका फुल्लार विन्देक्षणा
प्रदिशन्. h फलानि. व्योमाति लङ्घिनि विभोः पश्यन्त् यनन्य परधी सा मे पुष्यतु
त्वत्सङ्गमात्. h भवति प्रलयाम्बुराशौ रस संस्तुतेन मङ्गलान् यनुदिनं
माधवि लब्धपोषः वेशन्त लेश इव मातुम्. h सन्तः समाधि नयनेन सर्वाणि सर्वं सहा.. 32
शाखा शतैर्. h अधिगतो अशक्य मूर्तेः. तवानु भावम्.. 24
हरि चन्दनो. असौ. . 7 सद्यः समुद्र वसने अस्ये शाना जगत इति या
सरसैर्. h अकार्षीः संचोदिता करुणया श्रूयते विष्णुपत्नी
स्मेरेण वर्धित रसस्य आनन्द सागरं अपारं चतुरः पुमर्थान् तस्याः स्तोत्रं
मुखेन्दुना ते अपाङ्ग पातैः.. 16 व्यातन्वती विविध मन्त्र विरचितमिदं
निस्पन्दतां विजहतो निजया गणोपगीता. वेङ्कटेशेन भक्त्या.
प्रकृत्या. दम्ष्ट्रा विदारित संचिन्त्यसे वसुमति स्थिर श्रद्धा भक्ति प्रचय
विश्रान्ति भूमिरसि तत्व महासुर शोणिताङ्कैः भक्ति बन्धैः गुरुणा चेतसा संस्तुवानो
तरङ्ग पङ्क्तेः अङ्गैः प्रयस्तव दधे अन्तर् बहिश्च बहुधा यद्यत् काम्यं सपदि
वेलेव विष्णु जलधेः परिरम्भ लीलाम्. h. प्रणिधान दक्षैः.. 25 लभते तत्र तत्र
अपृथग्भवन्ती 8 सा ते पयोधि जल केलि प्रतिष्ठाम्.. 33
समुत्थितायाः क्रीडा गृहीत कमलादि
स्वाभाविके वसुमति सैरन्ध्रिकेव विदधे नवम्. विशेष चिह्नां
श्रुतिभिर्. h विभाव्ये h अङ्गरागम्. h. 17 विश्राणिताभय वरां
पत्युर्. h महिम्नि भवतीं वसुधे सभूतिम्
प्रतिपन्न वासाम्. h. अन्योन्य संवलन जृम्भित दौर्गत्य दुर्विष विनाश
शङ्के विमान वहन तूर्य घोषैः. सुधा नदीं त्वां
प्रतिमा समानाः संवर्त सिन्धु सलिलैर्. h

S-ar putea să vă placă și