Sunteți pe pagina 1din 8

Chulangnghiem.

com

Śhūrangama Mantra
Namas Tathāgatoṣnị ṣaṃ Sita-Ā-Tapatram Aparājitam
Praty-Angiram Dhāraṇī

Namo Sarva Tathāgata Sugatāya Arhate Samyak-


Sambuddhāya

Namo Sarva Tathāgata Koti Uṣnị̄ ṣaya


Namah Sarva Buddha Bodhisattvebhyah

Namo Saptānām Samyak-Sambuddha Kotīnāṃ , Sa-Śrāvaka


Samghānāṃ
Namo Loke Arhantānām
Namo Srota Āpannānām
Namo Sakridāgamīnām
Namo Anāgamīnām

Namo Loke Samyag-Gatānām Samyak-Pratipannānām


Namo Ratna-Trayāya
Namo Bhāgavate Dridha-Sūra Senā Pra-Harana Rājāya,
Tathāgataya Arhate Samyak-Sambuddhaya

Namo Bhāgavate Amitābhāya Tathāgatāya Arhate Samyak-


Sambuddhāya.
Namo Bhāgavate Akshobhyaya Tathagataya Arhate
Samyak-Sambuddhāya.

Namo Bhāgavate Bhaishajya-Guru-Vaidurya-Prabha-Rājāya


Tathagataya Arhate Samyak-Sambuddhāya.

Namo Bhāgavate Sampushpita Salendra Rajaya Tathagataya


Arhate Samyak-Sambuddhāya.

Page 1|8
Chulangnghiem.com

Namo Bhāgavate Sakyamunaye Tathagataya Arhate


Samyak-Sambuddhāya.

Namo Bhāgavate Ratna Kusuma Ketu Rajaya Tathagataya


Arhate Samyak-Sambuddhāya.
Namo Bhāgavate Tathagata-Kulaya. Namo Bhāgavate
Padma-Kulaya. Namo Bhāgavate Vajra-Kulaya.
Namo Bhāgavate Mani Kulaya, Namo Bhāgavate Gaja
Kulaya, (Kumara-Kulaya, Naga-Kulaya).

Namo Deva-Rshīnām.
Namo Siddha Vidyā-Dharanam.
Namo Siddha Vidyā Dhara Rishinam,
Sapa-Anu-Graha Samarthanam.

Namo Brahmâne.
Namo Indrāya.
Namo Bhāgavate Rudraya, Uma-Pati Saheyaya.
Namo Nārāyaṇaya Lakshmi Saheyaya Panca Maha-Mudra
Namas-Kritaya.

Namo Mahā-Kālaya
Tripura-Nagara-Vidrā-Āpaṇa-Kārāya, Adhi-Muktika-
Śmaśāna-Vasini Mātr ̣-Gaṇa Namas-Kr ̣tāya.

Ebhyo Namas-Kr ̣tvā, Imān Bhagavantas Tathāgatoṣnị ṣaṃ


Sita-Ā-Tapatraṃ . Namo Aparājitam Praty-Angiraṃ .

Sarva Deva Namas-Kr ̣taṃ .


Sarva Devebhyah Pujitaṃ .
Sarva-Deva-Īś Ca Pari-Pālitām.
Sarva Bhūta Graha Nigraha-Karyāṃ .
Para Vidyā Chedana-Karyāṃ .
Dur-Dāntānaṃ Sattvanaṃ Damakaṃ Duṣtānāṃ
̣ Nivāraṇyāṃ .

Akāla-Mr ̣tyu Pra-Śamana-Karyāṃ .


Sarva Bandhana Mokṣaṇa-Karyāṃ .
Page 2|8
Chulangnghiem.com

Sarva Duṣtạ Duḥ-Svapna Nivāraṇyāṃ .

Catur-Aśītīnāṃ Graha Sahasrānāṃ Vidhvaṃ sana-Karyāṃ .


Aṣta-Viṃ
̣ śatīnāṃ Nakṣatrānaṃ Pra-Sādana-Karyāṃ .

Aṣtānāṃ
̣ Mahā-Grahānāṃ Vidhvaṃ sana-Karyāṃ .
Sarva Śatru Nivāraṇyāṃ .
Ghorāṃ Duḥ-Svapnānāṃ Ca Nāśanyāṃ .
Viṣha Śastra Agni Udaka Ut-Taraṇyāṃ .

Aparājitā-Ghorā, Mahā-Bala-Caṇdạ̄ ṃ , Mahā-Dīptaṃ , Mahā-


Tejaṃ , Mahā-Śvetaṃ Jvala, Mahā-Bala
Śriyā Pāṇdạ ra-Vāsinyāṃ Ārya-Tārā
Bhr ̣i-Kutyāṃ
̣ Ced Vājāṃ Vajra-Mala-Itis,
Vi-Śrutāṃ , Padmakaṃ ,

Vajra-Jihvaḥ Ca Mālā Ce Iva Aparājitā-Vajra-Daṇdị̄


Viśālā Ca Śānta Vaideha Pūjitah, Saumī Rūpa,

Mahā-Śvetā-Ārya-Tārā,
Mahā-Bala Aparajita, Vajra Saṃkalā Ced Iva Vajra-Kaumārī
Kulaṃ -Dhāriḥ, Vajra Hastā Ca Mahā Vidyā
Tathā Kāñcanah Malikāḥ, Kusumbha-Ratna

Ced Iva Vairocana Kuda-Arthoṣnị̄ ṣā,


Vi-Jr ̣mbha Mānā Ca Vajra Kanaka Prabha Locanā,
Vajra-Tuṇdị̄ Ca Śvetā

Ca Kamala-Akṣaḥ, Śaśi-Prabhā,
Ity-Ādi Mudra Gaṇaḥ, Sarve Rakṣaṃ Kurvantu Mama Asya.

Om! Ṛsị h-Gana-Pra-Sasta Tathāgatoṣnị ṣa Sita-Ā-Tapatraṃ .

Hūṃ Bhrūṃ Jambhana. Hūṃ Bhrūṃ Stambhana. Hūṃ


Bhrūṃ Mohana. Hūṃ Bhrūṃ Mathana.
Hūṃ Bhrūṃ Para Vidya Sam-Bhakshana-Kara.

Page 3|8
Chulangnghiem.com

Hūṃ Bhrūṃ Sarva Dushtanam Stambhana-Kara.


Hūṃ Bhrūṃ Sarva Yakṣha Rakṣasa Grahanaṃ
Vidhvaṃ sana-Kara.

Hūṃ Bhrūṃ Caturasitinam Graha Sahasranam Vināśana-


Kara.

Hūṃ Bhrūṃ Aṣta-Vimsatinaṃ


̣ Nakṣatranaṃ Pra-Sadana-
Kara.
Hūṃ Bhrūṃ Aṣtanaṃ
̣ Maha Grahanaṃ Vidhvaṃ sana-Kara.
Raksha Raksha Mām.

Bhagavān Tathāgatoṣnị ṣaḥ,


Mahā Praty-Angire, Mahā Sahasra-Bhuje, Sahasra-Sirshai,
Koti Sata Sahasra-Netre,
Abhedya Jvalita Natanaka, Mahā Vajra-Dhara Tribhuvana
Mandala,

Oṃ , Svasti Bhavatu Mama, Rāja-Bhaya, Cora-Bhaya, Agni-


Bhaya, Udaka-Bhaya, Visha-Bhaya, Sastra-Bhaya,
Paracakra-Bhaya, Dur-Bhiksha-Bhaya, Asani-Bhaya, Akāla-
Mrityu-Bhaya,

Dharani-Bhumi-Kampa-Bhaya, Ulkā-Pāta-Bhaya, Rāja-


Danda-Bhaya, Nagā-Bhaya, Vidyut-Bhaya, Suparnin-Bhaya,

Deva-Graha, Nagā-Graha, Yakṣha-Graha, Gandharva-Graha,


Asura-Graha, Garuda-Graha, Kimnara-Graha, Mahoraga-
Graha, Rakṣhasa-Graha, Preta-Graha, Pisāca-Graha, Bhuta-
Graha, Putana-Graha, Kataputana-Graha, Kumbhanda-
Graha, Skanda-Graha, Unmada-Graha, Chaya-Graha, Apa-
Smāra-Graha, Dāka-Ḍākinī-Graha, Revati-Graha,

Oja-Ā-Harinyā, Garbha-Ā-Harinyā, Jāta-Ā-Harinyā, Jīvita-Ā-


Harinyā, Rudhira-Ā-Harinyā, Vasā-Ā-Harinyā, Māmsa-Ā-
Harinyā, Medha-Ā-Harinyā, Majjā-Ā-Harinyā, Vānta-Ā-
Harinyā, Asucya-Ā-Harinyā, Citta-Ā-Harinyā,
Page 4|8
Chulangnghiem.com

Teṣāṃ Sarveṣaṃ Sarva Grahanam

Vidyām Chidayami Kīlayami


Pari-Vrājaka-Kr ̣tam Vidyāṃ Chidayami Kīlayami
Dāka Ḍākinī Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Maha-Pasupati Rudra Kr ̣tam Vidyāṃ Chidayami Kīlayami
Tattva Garuda Saheya Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Mahâ-Kâla Matri-Gana Kr ̣tam Vidyāṃ Chidayami Kīlayami
Kāpālika Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Jayakara-Madhukara Sarvartha-Sadhana Kr ̣tam Vidyāṃ
Chidayami Kīlayami
Catur-Bhagini Kr ̣tam Vidyāṃ Chidayami Kīlayami
Bhringi-Riti Nandikesvara Ganapati Saheya Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Nagna Sramana Kr ̣tam Vidyāṃ Chidayami Kīlayami
Arhanta Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Vita-Raga Kr ̣tam Vidyāṃ Chidayami Kīlayami
Brahma Kr ̣tam Vidyāṃ Chidayami Kīlayami
Rudra Kr ̣tam

Vidyāṃ Chidayami Kīlayami


Narayana Kr ̣tam Vidyāṃ Chidayami Kīlayami
Vajra-Pāni Guhyakadhipati Kr ̣tam Vidyāṃ Chidayami
Kīlayami
Raksha Raksha Mām

Bhagavan Sitatapatra Namo Astute.


Asita-Nala-Araka-Prabha-Sphuta-Vi-Kas, Sita-Ā-Tapatre,
Page 5|8
Chulangnghiem.com

Jvara Jvara, Dhakka Dhakka, Vi-Dhakka Vi-Dhakka, Dara


Dara, Vi-Dara Vi-Dara,Chida-Chida, Bhida Bhida,
Hūm Hūm Phat Phat Svāhā.

Hehe Phat.
Amoghāya Phat. Apratihatāya Phat.
Vara-Pradāya Phat. Asura Vidārakāya Phat.

Sarva Devebhyah Phat. Sarva Nāgebhyah Phat.


Sarva Yakshebhyah Phat. Sarva Gandharvebhyah Phat.
Sarva Asurebhyah Phat. Sarva Garudebhyah Phat.

Sarva Kimnarebhyah Phat. Sarva Mahoragebhyah Phat.


Sarva Rākshasebhyah Phat! Sarva Bhutebhyah Phat! Sarva
Pisacebhyah Phat!̣

Sarva Kumbhandebhyah Phat! Sarva Putanebhyah Phat!


Sarva Kata Putanebhyah Phat!̣ Sarva Dur-Langhitebhyah
Phat!

Sarva Dush-Prekshitebhyah Phat!̣


Sarva Jvarebhyah Phat! Sarva Kritya Kārmani
Kakhordebhyah Phat!

Sarva Apa-Smarebhyah Phat! Sarva Sramanebhyah Phat!


Sarva Tirthikebhyah Phat! Sarva Unmadebhyah Phat! Sarva
Vidya Acharyebhyah Phat!

Jayakara-Madhukara Sarvatha-Sadhakebhyo Vidyā


Ācharyebhyah Phat! Catur-Bhaghinibhyah Phat!̣
Vajra Kaumāri Kulaṃ Dhari Vidyarajebhyaḥ Phat!

Mahā Praty-Angirebhyah Phat!


Vajra Saṃ kalaya, Praty-Angira Rājāya Phat!

Mahā-Kālāya, Matri-Gana Namas-Kritaya Phat!

Page 6|8
Chulangnghiem.com

Indrāya Phat. Brāhmanaya Phat. Rudrāya Phat. Vishnuya


Phat.
Vaiṣnạ viye Phat. Brahmiye Phat.

Varahiye Phat. Agniye Phat. Maha-Kaliye Phat. Raudriye


Phat. Kala-Dandiye Phat. Aindriye Phat. Matriye Phat.
Camundiye Phat.

Kālā-Ratriye Phat. Kapaliye Phat.


Adhi-Muktika Śmaśāna Vasiniye Phat.

Ye Ke-Cid Sattva Mama, Dushta-Cittā, Papa-Cittā, Raudra-


Cittā, Vi-Dve-Sha-Cittā, Amitra-Cittā,
Ut-Padayanti, Kilayanti, Mantrayanti, Japanti, Cyut Hanti.

Oja-Āhārā, Garbha-Āhārā, Rudhira-Āhārā, Māmsa-Āhārā,


Medha-Āhārā, Majjā-Āhārā, Vasa-Āhārā, Jāta-Āhārā, Jivita-
Āhārā, Balya-Āhārā, Mālya-Āhārā, Gandha-Āhārā, Puspa-
Āhārā, Phala-Āhārā, Sasya-Āhārā.
Pāpa-Cittā, Dushta-Cittā, Raudra-Cittā,

Deva-Grahā, Naga-Grahā, Yaksha-Grahā, Gandharva-Grahā,


Asura-Grahā, Garuda-Grahā, Kimnara-Grahā, Mahoraga-
Grahā, Rakshasa-Grahā, Preta-Grahā, Pisaca-Grahā, Bhuta-
Grahā,

Putana-Grahā, Kataputana-Grahā, Kumbhanda-Grahā,


Skanda-Grahā, Unmada-Grahā, Chaya-Grahā, Apa-Smara-
Grahā, Daka-Dakini-Grahā, Revati-Grahā,
Jamika-Grahā, Sakuni-Grahā, Matri-Nandi-Grahā, Mushtika-
Grahā, Kanthapanini-Grahā, Mishika-Mahishaka-Grahā,
Mrigaraja-Grahā,

Matrika-Grahā, Kamini-Grahā, Mukha-Mandika-Grahā,


Lamba-Grahā.

Page 7|8
Chulangnghiem.com

Jvarāh, Ekāhika, Dvaitiyaka, Traitiyakāh, Cāturthaka, Nitya-


Jvara, Vishama-Jvara, Vatika, Paittika, Slaishmika, Sam-
Nipatika,

Sarva-Jvarāh, Sirortih, Ardhavabhedaka, Arocaka,


Akshi Rogam, Mukha Rogam, Hārda Rogam, Ghrana Śūlam,
Karna Śūlam,
Danta Śūlam, Hridaya Śūlam, Marman Śūlam, Parsva Śūlam,
Prishtha Śūlam,
Udara Śūlam, Kati Śūlam, Vasti Śūlam, Uru Śūlam,

Nakha Śūlam,
Hasta Śūlam, Pada Śūlam, Sarva Anga-Pratyanga Śūlam;

Bhūta- Vetāda- Dāka- Ḍ ākinī-Jvarāḥ


Dadrū, Kaṇdū
̣ h, Kitibha, Luta, Vaisarpa, Loha-Linga;
Sastra Sam-Gara, Visha Yoga, Agni Udaka, Māra Vaira
Kāntāra, Akāla-Mrityu;
Try-Ambuka, Trai-Lāta, Vriscika, Sarpa, Nakula,

Siṃ ha, Vyaghra, Riksha, Taraksha,


Camara. Jivi Bhi Teshām Sarveshām.
Mahā Sitatapatra, Mahā Vajroshnisha, Mahā Praty-Angiram,

Yāvat Dvadasa Yojana Abhy-Antarena Sima Bandham


Karomi.
Disa Bandham Karomi. Para Vidya Bandham Karomi. Tejo
Bandham Karomi. Hasta Bandham Karomi. Pada Bandham
Karomi, Sarva Anga-Pratyanga Bandham Karomi.
Tadyathā: Om! Anale Anale, Visada Visada, Bandha Bandha,
Bandhani Bandhani, Vira Vajra-Pani Phat, Hum Bhrūm Phat
Svāhā.
Namo Sarva Tathāgata Sugataya Arhate Samyak-
Sambuddhāya, Sidhyantu Mantra-Padā Svāhā.

Nam Mô A Di Đà Phật
Page 8|8

S-ar putea să vă placă și