Sunteți pe pagina 1din 30

ीमहागणपितसहनामताेम्

Compiled by
Srinivasan Balasubramanian (alias)
Ananthanarayana Sharma
San Jose
CA 95148
Preface
Lord Ganesa induced me to study this Ganapati Sahasranama
Stotram, that occurs in Ganesa Puranam. Ganesa’s Grace was
evident when I finished reviewing, editing and compiling (word
processing) this work. Ganesa Sahasranama assumes
importance due to the fact, that the very same Bhaskararaya,
who wrote a commentary on Lalita Shasranama, did a
commentary for Ganapati Shasranama also. It is called Khadyota.
This edition primarily follows the work of Dr.S.V.Radhakrishna
Sastri who compiled and published several works in Tamil and
Sanskrit and made them available in public domain.
There are numerous benefits of chanting this Sahasranama
ranging from prosperous worldly life up to the highest
attainment of Moksham. Some of the tangible results as
described in the Phalasruti are: removal of hurdles, fame, keen
intellect, freedom from negative elements such as Dakini, Yogini,
Yaksha, Bhoota, Preta and Paisasa, attainment of wealth, winning
over enemies, good health and physical strength, expedient
wisdom, good Santati, protection from bad dreams, conducive
relation with superiors, protection from billi, soonyam and such
malefic influences, garbharaksha, overall prosperity in the
country, attaining Ganapati’s Grace, cure from long running and
recurring fevers, memory power, natural proclivity in doing
Dharmic activities, Kingly pleasures and siddhi of other initiated
Mantras.
Srinivasan Balasubramanian (alias)
Ananthanarayana Sharma
Sep 16, 2020
San Jose

ीमहागणपितसहनामताेम्
। यास उवाच ।
कथं नाां सहं वं गणेश उपदवान् ।
शवायैतन्ममाचव लाेकानुहतपर॥ ॥
। ाेवाच ।
देवः एवं पुराराितः पुरय जयाेमे।
अनचनाणेशयजाताे वाकु लः कल ॥ ॥
मनसा स विनायतततकारणम् ।
महागणपितं भा समयय यथावध ॥ ॥
वशमनाेपायमपृछदपराजत
: ।
सतः पूजया शाेमहागणपितःवयम् ॥ ॥
सववैकहरणंसवकामफलदम्।
तततै वकं नाां सहमदमवीत् ॥ ॥
अय ीमहागणपितसहनामताेमालामय ।
गणेश ऋषः।अनुु प्छद:।ीमहागणपितदेवता।
गं बीजम् । तमित शः । वाहा कलकम् ॥
ी महागणपित साद सथेनामपारयणे विनयाेग:।
अथ करयासः ।
गां अंगुायांनम:, गीं तजनीयांनम:,
गूंमयमायां नम:, गैं अनामकायां नम,
गाैं किनकायां नम:, ग: करतलकरपृायांनम
अथ दयादयासः ।
गां दयाय नम:, गीं शरसे वाहा
गूंशखायै वषट्, गैं कवचाय ं
गाैं नेयाय वाैषट्
, ग: अाय फट्
भूभुवसवराेमित
दबध:
यानं ----
पवाे दशभुजाेललाटेदुशशभ: ।
मुडमाल: सपभूषाेमुकु टांगदभूषण
: ॥
अयक शशनाेभाभ: ितरकु वन्दशायुध:
सववहराेदेव: तं यायाम दवािनशम् ॥
लं पृथयानेमहगणपतये गधं समपयाम।
हं अाकाशाने महागणपतये पुपाण समपयाम।
यं वावाने महागणपतये धूपमाापयाम।
रं अयाने महागणपतये दपं दशयाम।
वं अमृतानेमहागणपतये अमृताेपहारंिनवेदयाम॥
सकलववनाशनारा ीमहागणपितसादसथेजपे
विनयाेगः ॥

ीगणपितवाच ।
ॐ गणेराेगणडाे गणनाथाे गणाधपः ।
एकदं ाेवतडाेगजवाे महाेदरः ॥1॥
लबाेदराेधूवणाेवकटाे वनायक: ।
समुखाेदुमुखाे
बुाेवराजाे गजाननः ॥2॥
भीमः माेद अामाेदः सरानदाेमदाेकटः ।
हेरबः शबरः शुल बकणाे
महाबलः ॥3॥
नदनाेऽलपटाेऽभीमेघनादाे
गणयः ।
वनायकाे वपााे धीरशूराेवरदः ॥4॥
महागणपितबुयःसादनः ।
याे गणाय उमापुाेऽघना
शनः ॥5॥
कु मारगुरशानपुाे
मूषकवाहनः ।
सयः सपितः सः सवनायकः ॥6॥
अवतबुःसंहवाहनाेमाेहनीयः ।
कटटाे राजपुः शालक: संमताेऽमतः॥7॥
कू ाडसामसूितदुजयाे
धूवहाेजयः ।
भूपितभुवनेशानाे
भूतानां पितरययः ॥8॥
वकता वमुखाेवपाे िनधघृण
: ।
कवः कवीनामृषभाेयाे णपित: ॥9॥
येराजाेिनधपितिनधयपितयः ।
हरमयपुरातःथः सूयमडलमयगः॥10॥
कराहितवतसधुसललः पूषदतभत्।
उमाके लकु तकमुदः कु लपालनः ॥11॥
करट कु डल हार वनमाल मनाेमयः ।
वैमुयहतदैयीःपादाहितजतितः ॥12॥
साेजातः वणमुमेखलदुिनमत्।
दुःवत् सहनाे गुणी नादिततः ॥13॥
सपः(100) सवनेाधवासाेवीरासनायः ।
पीताबरः खडरदः खडेदुकृ तशेखर
: ॥14॥
चाः यामदशनाे भालचतभुज
:।
याेगाधपतारकथः पुषाेगजकणकः ॥15॥
गणाधराजाे वजयथराे गजपितवजी ।
देवदेवःरःाणदपकाे वायुकलकः ॥16॥
वपरदाे नादाेन्नादभबलाहक: ।
वराहरदनाे मृयुयाेयााजनाबरः ॥17॥
इछाशधराे देवाता दैयवमदनः।
शुवाेवःशुकाेपहाशुहायभूः॥18॥
शुतेजाःशवाशाेकहार गाैरसखावहः।
उमामलजाे गाैरतेजाेभूः
वधुनीभवः॥19॥
यकायाे महानादाे गरवा शभाननः ।
सवाा सवदेवाामूधाककु ुितः॥20॥
ाडकु ाेमभालःसयशराेहः।
जगलयाेेषिनमेषाेऽयक साेमक
॥21॥

गरैकरदाेधमाधमाेःसामबृंहतः।
हदशनाेवाणीजाे वासवनासकः ॥22॥
कु लाचलांसःसाेमाक घटाेशराेधरः ।
नदनदभुजः सपा
ुलकतारकानखः ॥23॥
ूमयसंथतकराेवामदाेकट: ।
याेमनाभः ीदयाे मेपृाेऽणवाेदरः
॥24॥
कु थयगधवरःकरमानुषः।
पृवीकटः सृलः शैलाेदजानुकः
॥25॥
पातालजाे मुिनपात्कालाुयीतनुः ।
याेितमडलला
ूलाे दयालानिनलः ॥26॥
पकणकाशाल वयके लसराेवरः।
सयानिनगडः पूजावारिनवारतः ॥27॥
तापी कयपसताेगणपाे वपी बल ।
यशवी धामक: वाेजा: थम: थमेर:॥28॥
चतामण्पपितः कपमवनालयः ।
रमडपमयथाे रसंहासनायः ॥29॥
तीाशराेत
ृ पदाे वालनीमाैललालतः ।
नदानदतपीठीभाेगदाभूषतासनः ॥30॥
सकामदायनीपीठः फु रदुासनायः
(200) ।
तेजाेवतीशराेरं
सयािनयावतंसतः ॥31॥
सवनाशनीपीठः सवशबुजा
यः ।
लपपासनाधाराे विधामयायः ॥32॥
उतपदाे गूढगुफःसंवृतपाणकः।
पीनजः जानुः थूलाेःाेमकटः ॥33॥
िननाभः थूलकु ःपीनवा बृहज
ु ः ।
पीनकधः कं बु
कठाे लबाेाेलं बनानासकः॥34॥
भवामरदत: सयदताे महाहनुः ।
वनेयः शूपकणाे
िनबडमतकः ॥35॥
तबकाकारकु ााेरमाैलिनर
ुशः ।
सपहारकटसूःसपयाेपवीतवान्॥36॥
सपकाेटरकटकःसपैवेयकादः।
सपकाेदराबधःसपराजाेरयक
: ॥37॥
राे राबरधराे रमायवभूषणः ।
रे णाेरकराे रतावाेपवः ॥38॥
ेतः ेताबरधरः ेतमायवभूषणः ।
ेतातपचरः ेतचामरवीजतः ॥39॥
सवावयवसपूणःसवलणलतः ।
सवाभरणशाेभाढ ःसवशाेभासमवतः॥40॥
सवमलमायः सवकारणकारणम्।
सवदैककरःशा बीजापूर गदाधरः ॥41॥
इचापधरः शूल चपाणः सराेजभृत्।
पाशी धृताेपलःशालमरभृत्वदतभृत्॥42॥
कपवधराे वाभयदैककराेवशी ।
अमालाधराे ानमुावान्मुरायुधः॥43॥
पूणपाीकबुधराेवधृतालसमुक
: ।
मातलं गधरूतकलकाभृत्
कु ठारवान्॥44॥
पुकरथवणघटपूणराभवषकः

भारतीसदरनाथाेवनायक रितयः ॥45॥
महालीयतमः सलीमनाेरमः ।
रमारमेशपूवााे
दणाेमामहेरः॥46॥
महीवराहवामााे रितकदपपमः ।
अामाेदमाेदजननःसमाेदमाेदनः ॥47॥
समेधतसमृी
: ऋसवतक: ।
दसाैमुयसमुखः
कातकदलतायः ॥48॥
मदनावयाताः कृ दाैमु
यदुमुखः।
वसपवाेप: सेवाेमदव
: ॥49॥
वकृ चरणाेावणीशसकृ तः ।
तीासनयनाे वालनीपालनैकक्॥50॥
माेहनीमाेहनाे
(300) भाेगदायनीकात मडत: ।
कामनीकातवीरधतवसधरः ॥51॥
वसधारामदाेमहाशिनध भुः ।
नमसमतीमाैलमहापिनधः भुः ॥52॥
सवस
ु संसेयःशाेचके शदायः।
ईशानमूधादेवेशखापवननदनः ॥53॥
अयनयनाे दयााणां याेगवत्

एेरावतादसवाशावारणाेवारणयः ॥54॥
वापरवाराे गणचडसमायः ।
जयाजयपरवाराे वजयावजयावहः ॥55॥
अजताचतपादाञाेिनयािनयावतंसत: ।
वलासनीकृ ताेासःशाैड साैदयमडतः॥56॥
अनतानतसखदः समलसमलः।
इछाशानशयाश िनषेवत: ॥57॥
सभगासंतपदाेललताललतायः ।
कामनीकामन: काममालनीके ललालतः ॥58॥
सरवयायाे गाैरनदनः ीिनके तनः ।
गुगुपदाेवाचासाे वागीरपितः ॥59॥
नलनीकामुकाेवामारामाे येामनाेरमः।
राैमुतपादााेबीजतशकः ॥60॥
वादजननाणः वाहाशः सकलकः ।
अमृताधकृ तावासाेमदघूणतलाेचनः॥61॥
उछगण उछ गणेशाेगणनायकः ।
सावकालकसंसिनय
शैयाेदगबरः ॥62॥
अनपायाेऽनतरमेयाेऽजरामरः।
अनावलाेऽितरथाेयुताेऽमृतमरम्
॥63॥
अताेऽयाेऽजयाेऽनाधाराेऽनामयाेऽमलः

अमाेघसरैतमघाेराेऽ
मताननः ॥64॥
अनाकाराेऽधभूयबलाेऽयलणः।
अाधारपीठमाधार अाधाराधेयवजतः॥65॥
अाखके तनअाशापूरक अाखमहारथः ।
इसागरमयथ इभणलालसः ॥66॥
इचापाितरेकीरचापिनषेवतः

इगाेपसमानीरनीलसमुितः॥67॥
इदवरदलयाम इदुमडलिनमल
: ।
इय इडाभाग इराधामेदरायः ॥68॥
इवाकु वववंसीइितकतयतेसतः।
ईशानमाैलरशान ईशानसत ईितहा ॥69॥
ईषणायकपात ईहामाववजतः ।
उपे(400) उडभृाैलडेरकबल
यः ॥70॥
उतानन उु उदारिदशाणीः ।
ऊजवानूलमदऊहापाेहदुरासदः॥71॥
ऋयजुःसामसंभूित
: ऋसवतकः ।
ऋजुचैकसलभाे
ऋणयवमाेचकः ॥72॥
लवः वभानां लशः सरषाम्।
लीवमुखाचानां
लूतावफाेटनाशनः ॥73॥
एकारपीठमयथ एकपादकृ तासनः ।
एजताखलदैयीरेधताखलसंयः॥74॥
एेयिनधरैयमैहकामुकदः

एेरंमदसमाेेष
एेरावतिनभाननः ॥75॥
अाेंकारवाय अाेंकार अाेजवानाेषधीपितः।
अाैदायिनधराैयधुय
अाैयिनवनः ॥76॥
अुशः सरनागानाम
ुश: सरवषाम्।
अः समतवसगातपदेषुपरकिततः ॥77॥
कमडलधरः कपः कपद कलभाननः ।
कमसाी कमकताकमाकमफलदः॥78॥
कदबगाेलकाकारः कू ाडगणनायकः ।
कायदेहः कपलः कथकः कटसूभृत्॥79॥
खवः खयः खः खातातःथः खिनमलः ।
खवाटशृिनलयः खा खदुरासदः ॥80॥
गुणाढ ाेगहनाे गथाे गपसधाणवः।
गगानयाे गजाेगीतगीवाणपूवजः॥81॥
गुाचाररताेगुाेगुागमिनपतः ।
गुहाशयाेगुहाधथाेगुगयाेगुराेगु
ः ॥82॥
घटाघघरकामाल घटकु ाेघटाेदरः ।
चडडेरसत्चडेशडवमः ॥83॥
चराचरपितश् चतामणवणलालसः
छदछदाेवपुछदाेदुल यछदवहः॥84॥
जगाेिनजगसाीजगदशाे जगयः
जपाे जपपराे जयाे जासंहासनभुः॥85॥
झलझाेसानझंकारमराकु :ल।
टारफारसंरावारमणनूपुरः॥86॥
ठयीपवातथसवमैकसदः
डडमुडाेडाकनीशाे डामराे डडमयः ॥87॥
ढािननादमुदताेढाैकाे(500) ढढवनायकः
तवानां परमं तवं तवपदिनपतः ॥88॥
तारकातरसंथानतारकतारकातकः
थाणुः थाणुयः थाता थावरं जमं जगत् ॥89॥
दयमथनाे दाता दानवमाेहन:
दयावान् दयवभवाे दडभृडनायकः ॥90॥
दतभामालाे दैयवारणदारणः
दं ालपघटाेदेवाथनृगजा
कृ ितः ॥91॥
धनधायपितधयाेधनदाे धरणीधरः
यानैककटाेयेयाेयानं यानपरायणः ॥92॥
नाे नदयाे नादाे नादमयिततः ।
िनकलाे िनमलाेिनयाे िनयािनयाे िनरामयः ॥93॥
परंयाेमपरंधाम परमाा परंपदम्
परापरः पशपितः पशपाशवमाेचक
: ॥94॥
पूणानदःपरानदः पुराणपुषाेमः
पसनयनः णताानमाेचनः ॥95॥
माणययातीतः णताितिनवारणः
फलहतः फणपितः फेकारः फणतयः ॥96॥
बाणाचतायुगलाेबालके लकु तूहल।
 ाचतपदाेचार बृहपितः ॥97॥
बृहमाेपराे याे वयः ।
बृहादायचीकाराेाडावलमेखलः ॥98॥
ूेपदलीकाेभगाेभाे भयापहः ।
भगवान् भसलभाेभूितदाेभूितभूषणः॥99॥
भयाे भूतालयाेभाेगदाता ूमयगाेचरः।
माे मपितमी मदमाे मनाे रम: ॥100॥
मेखलावान्मदगितमितमकमले ण
:।
महाबलाे महावीयाेमहााणाे महामनाः ॥101॥
याे यपितयगाेायफलदः ।
यशकराे याेगगयाेयाकाे याजकयः ॥102॥
रसाे(600) रसयाे रयाे रकाे रावणाचतः ।
राेराकराेरगभाेरायसखदः ॥103॥
लयं लयदाे लयाे लयथाे लुकयः ।
लानयाे लायपराे लाभकृ ाेकवुतः॥104॥
वरेयाेविवदनाे वाे वेदातगाेचरः।
वकता वतवधातावताेमुखः॥105॥
वामदेवाेवनेता वविनवारणः ।
वबधनवकाधाराे वेरभुः ॥106॥
शद शमायः शुशगणेरः।
शाता शखािनलयः शरयः शखररः ॥107॥
षड्ऋतकु समवी
षडाधारः षडरः ।
संसारवैःसवः सवभेषजभेषजम्
॥108॥
सृथितलयडः सरकु रभेदन
: ।
सदूरतमहाकु ः सदसद् यदायकः ॥109॥
साी समुमथनः वसंवेःवदणः ।
वतः सयसपः सामगानरतः सखी ॥110॥
हंसाेहतपशाचीशाे हवनं हयकयभुक्।
हयाे तयाे हषाेेखाममयगः ॥111॥
ेाधपः माभता मापरपरायणः ।
ेमकरः ेमानदः ाेणीसरमः॥112॥
धमदाेऽथदःकामदाता साैभायवधनः।
वादाे वभवदाे भुमुफलदः॥113॥
अाभयकराे वीरीदाे वजयदः ।
सववयकराेगभदाेषहापुपाैदः॥114॥
मेधादः कितदः शाेकहार दाैभायना
शनः ।
ितवादमुखताेचसादनः ॥115॥
पराभचारशमनाे दुःख भनकारक:।
लवुटः कला काा िनमेषतपर: णः ॥116॥
घट मुतहराे दवा नम्(700) अहिनशम्।
पाे मासाेऽयनंवष युगंकपाे महालयः ॥117॥
राशतारा ितथयाेगाेवारः करणमंशकम्।
लं हाेरा कालचं मेः सषयाेवः ॥118॥
रामदः कवजीवाेबुधाेभाैमः शशी रवः ।
कालः सृः थितवंथावरं जमं च यत् ॥119॥
भूरापाेऽमाेमाहंकृ क
ितःृ ितः पुमान्।
ा वणुः शवाे  ईशः शः सदाशवः ॥120॥
िदशाः पतरः सा या रांस कराः ।
साया वाधरा भूता मनुयाः पशवः खगाः ॥121॥
समुाः सरतः शैला भूतंभयं भवाेवः ।
सां पातलं याेग: पुराणािन ुितः ृितः ॥122॥
वेदाािन सदाचाराे मीमांसा यायवतरः ।
अायुवेदाे
धनुवेदाे
गाधव कायनाटकम् ॥123॥
वैखानसंभागवतं सावतं पाराकम् ।
शैवंपाशपतंकालामुखम्भैरवशासनम्॥124॥
शां वैनायकंसाैरंजैनमाहतसंहता।
सदसमयं सचेतनमचेतनम्॥125॥
बधाे(800) माेः सखंभाेगाेऽ
याेगः सयमणुमहान्।
वत ं फट् वधा वाहा ाैषड्वाैषड्वषणमः ॥126॥

ानं वानमानदाे बाेधः संवछमाेयमः ।


एक एकाराधार एकारपरायणः ॥127 ॥
एकाधीरेकवीर एकाऽनेकवपधृक्।
पाे भुजाेाे रदाे परकः ॥128 ॥
ैमातराेवदनाे ातीताे याितगः ।
िधामा िकरेता िवगफलदायकः ॥129॥
िगुणाा िलाेकादशशलाेचनः।
चतबातदततराा
चतमुख
: ॥130॥
चतवधाेपायमयतवणामायः

चतवधवचाेवृपरवृवतकः
॥131॥
चतथीपूजनीततथीितथसवः
पाराा पाा पायः पकृ यकृ त्॥132॥
पाधारः पवणः पारपरायणः ।
पतालः पकरः पणव भावत: ॥133॥
पमयफू ितःपावरणवारतः ।
पभययः पबाणः पशवाकः ॥134॥
षाेणपीठः षधामा षथभेदकः ।
षडववात ववंसी षडुलमहादः ॥135॥
षमुखः षमुखाता षपरवारतः ।
षैरवगववंसीषडूमभयभनः॥136॥
षक दरू ः षमिनरत: षड सायः ।
सपातालचरणः सपाेमडलः ॥137॥
सवलाेकमुकु टः
ससिवरदः ।
सारायसखदः सषगणमडतः ॥138॥
सछदाेिनधः सहाेता सवरायः ।
साधके लकासारः समातृिनषेवतः॥139॥
सछदाे माेदमदः सछदाे मखभुः ।
अमूितयेयमूितरकृ ितकारणम्
॥140॥
अायाेगफलभूरपाबुजासनः ।
अशसमृी:(900) अैयदायक
: ॥141॥
अपीठाेपपीठीरमातृसमावृतः।
अभैरवसेयाेऽवसवाेऽमूितभृत्
॥142॥
अचफु रूितरयहवःयः।
नवनागासनायासी नविनयनुशासता ॥143॥
नवारपुराधाराेनवादारिनके तनः ।
नवनारायणतयाेनवदुगािनषेवतः॥144॥
नवनाथमहानाथाे नवनागवभूषण:
नवरवचााे नवशशराेत
ृ ः ॥145॥
दशाकाे दशभुजाेदशदपितवदतः ।
दशायायाे दशाणाे दशेयिनयामकः ॥146॥
दशारमहामाे दशाशायापवहः ।
एकादशादभी ैः तत एकादशारः ॥147॥
ादशाेडदाेदडाे
ादशातिनके तन:।
याेदशभधाभ वेदेवाधदैवतम्
॥148॥
चतदशेवरदतदशमनुभुः

चतदशादवाढतदशजगभु
: ॥149॥
सामपदशः पदशीशीतांशिनमलः।
षाेडशाधारिनलयः षाेडशवरमातृकः॥150॥
षाेडशातपदावासः षाेडशेदुकलाकः
कला सदशी सदश: सदशारः ॥151॥
अादशपपितरादशपुराणकृ त्
अादशाैषधीसृरादशवधःृतः ॥152॥
अादशलपयसमानकाेवदः
एकवंशः पुमानेकवंशय
ुलपवः ॥153॥
चतवशिततवाापवंशायपूषः।
सवंशिततारेशःसवंशितयाेगकृ त्
॥154॥
ािंशैरवाधीशतंशहादः

षं शवसूितरिंशकला
तनु: ॥155॥
नमदेकाेनपाशगिनरगलः
पाशदरेणी पाशवहः ॥156॥
पाशणुशशः पाशातृकालयः ।
पाशपुःेणीिषरसंयः ॥157॥
चतःषणिनणेता
चतःषकलािनधः ।
चतःषमहासयाेगनीबृदवदतः॥158॥
अषमहातीथेभैरवभावन:
चतणवितमााषणवयधकभुः ॥159॥
शतानदः शतधृितः शतपायतेणः
शतानीकः शतमखः शतधारवरायुधः ॥160॥
सहपिनलयः सहफणभूषणः
सहशीषा पुषः सहाः सहपात् ॥161॥
सहनामसंतयःसहाबलापहः
दशसाहफणभृफणराजकृ तासनः॥162॥
अाशीितसहामहषताेयंितः
ला धीश याधाराे लाधारमनाेमयः ॥163॥
चतल जपीततल 
काशत:
चतरशीितलाणांजीवानां देहसंथतः॥164॥
काेटसूयतीकाशःकाेटचांशिनमलः
शवाभवाुकाेटवनायकधुरधरः ॥165॥
सकाेटमहाममतावयवुितः
यंशकाेटसरेणीणतपादुकः
॥166 ॥
अनतनामा ऽनतीरनताेऽनतसाैयदः॥167॥
*****
॥ उरानयास: ॥
गां दयाय नम:, गीं शरसे वाहा
गूंशखायै वषट्, गैं कवचाय ं
गाैं नेयाय वाैषट्
, ग: अाय फट्
भूभुवसवराेमित
दवमाेक:

पवाे दशभुजाेललाटेदुशशभ: ।
मुडमाल: सपभूषाेमुकु टांगदभूषण
: ॥
अयक शशनाेभाभ: ितरकु वन्दशायुध:
सववहराेदेव: तं यायाम दवािनशम् ॥

लं पृथयानेमहगणपतये गधं समपयाम।


हं अाकाशाने महागणपतये पुपाण समपयाम।
यं वावाने महागणपतये धूपमाापयाम।
रं अयाने महागणपतये दपं दशयाम।
वं अमृतानेमहागणपतये अमृताेपहारंिनवेदयाम॥
गुाित गु गाेा वं गृहाणाकृ तंजपम्।
सभवतदेवेशयसादाय थरा॥
फलुित:
इित वैनायकंनाां सहमदमीरतम् ॥1॥
इदं ाे मुतेयः पठित यहं नरः
करथं तय सकलमैहकामुकंसखम्॥2॥
अायुराराेयमैय
धैयशाैयबलं यशः
मेधा ा धृितः कातः साैभायमितपता ॥3॥
सयं दया मा शातदायंधमशीलता
जगसंयमनं वसंवादाेवादपाटवम् ॥4॥
सभापाडयमाैदायगाीय वचसम्
अाैयंच कु लंशीलं तापाे वीयमायता॥5॥
ानं वानमातं थैयवाितशायता
धनधायाभवृ सकृ दय जपावेत्॥6॥
वयं चतवधंनॄणांजपादय जायते
रााे राजकलय राजपुय मणः ॥7॥
जयते यय वयाथ स दासतय जायते
धमाथकाममाेाणामनायासेन
साधनम् ॥8॥
शाकनीडाकनीराेयाेरगभयापहम्
साायसखदंचैव समतरपुमदनम्॥9॥
समतकलहवंस दधबीजराेहणम्
दु:वनाशनं ु वामचसादनम्॥10॥
षमामहासिकालानसाधनम्
परकृ याशमनं परचवमदनम्॥11॥
सामरे सवेषामदमेकजयावहम्

सववयावदाेषंगभरैककारणम्॥12॥
पठ ते यहं य ताेंगणपतेरदम्
देशेत न दुभमीतयाेदुरतािन च ॥13॥
न तहृ ं जहाित ीयायंपठ ते तवः
यकु मेहाशाे
भगदरवषूचकाः ॥14॥
गुंहानममानम् अितसारं महाेदरम्
कासं ासमुदावतशूल शाेफादसंभवम्॥15॥
शराेराेगंवमं हां गडमालामराेचकम्
वातपकफिदाेषजिनतवरम्॥16॥
अागतंवषमं शीतमुणंचैकाहकादकम्
इयाुमनुंवा राेगं दाेषादसवम्॥17॥
सव शमययाश ताेयाय सकृ पः
सकृ पाठेनसंस: ीशू पिततैरप ॥18॥
सहनाममाेऽयंजपतयः शभाये
महागणपतेः ताेंसकामः जपदम् ॥19॥
इछतान् सकलान् भाेगानुपभुयेह
पाथवान्
मनाेरथफलै दयैयाेमयानैमनाेरमैः
॥20॥
चेभाकराेपेशवादसस
कामपः कामगितः कामताे वचरह ॥21॥
भुा यथेसतान्भाेगानभीान्सह बधुभः
गणेशानुचराेभूवा महागणपते: यः ॥22॥
नदरादसानद नदतः सकलै गणैः
शवायां कृ पया पुिनवशेषं
च लालतः ॥23॥
शवभः पूणकामाेगणेरवरापुनः
जाितराे धमपरः सावभाैमाेऽभजायते
॥24॥
िनकामत जपयं भा वेशतपरः
याेगसंपरां ाय ानवैरायसं
थतः ॥25॥
िनरतराेदतानदेपरमानदसंवद
वाेीणेपरे पूणेपुनरावृवजते
॥26॥
लनाे वैनायके धा रमते िनयिनवृ
तः
याे नामभनेदेतैरचयेपूजयेर
: ॥27॥
राजानाे वयतां यात रपवाे यात दासताम्
मा: सयत सवेऽपसलभातय सयः ॥28॥
मूलमादप ताेमदंयतरं मम
नभये मास शायांचतयामम जिन ॥29॥
दूवाभनामभःपूजांतपणंवधवरेत्
अयैवशेषेण
जुयाससंयुतः॥30॥
तयेसतािन सवाण सयय न संशय:
इदं जं पठतं पाठतं ावतं ुतम्॥31॥
याकृ तंचचतंयातं वमृमभनदतम्
इहामु च सवेषांवैयदायकम्॥32॥
वछदचारणायेष येनायंधायतेतवः
स रयते शवाेत
ू ैगणैरयकाेटभः
॥33॥
पुतकेलखतं य गृहेताेंपूजयेत्
त सवाेमालीः सधे िनरतरम् ॥34॥
दानैरशेषैरखलै तै
तीथैरशेषैरखलै मखै
न तफलं वदित यणेश- सहनाां रणेन सः ॥35॥

एताां सहं पठित दनमणाै यहं ाेहाने


सायं मयदने वा िषवणमथवा सततं वा जनाे यः
स यादैयधुयः
भवित च सतां कितमुैतनाेित
यूहंहत वं वशयित सचरंवधतेपुपाैैः॥36॥
अकनाेऽप मािचतकाे िनयतासनः ।
जपेतचतराेमासान् गणेशाचनतपरः॥37॥
दरतां समुूयसजानुगामप ।
लभते महतीं लीमयाा पारमेर ॥38॥
अायुयंवीतराेगंकु लमितवमलंसपदातदानाः ॥39॥
कितिनयावदाताभणितरभनवा कातरयाधभया ॥
पुाः सतः कलं गुणवदभमतंयदेत सयं
िनयं यः ताेमेतत्पठित गणपतेतय हते समतम् ॥40॥
॥लघुसहनामताेम्॥
गणेशयैकवंशितनामपाठ
:
गणयाे गणपितहेरबाेधरणीधरः ।
महागणपितल दः सादनः ॥1॥
अमाेघसरमृतमतामणिनधः।
समलाेबीजमाशापूरकाेवरदः शवः ॥2॥
कायपाे नदनाे वाचासाे ढढवनायकः।
माेदकै रेभरैकवंशया
नामभः पुमान्॥3॥
यः ताैित मतमना मदाराधनतपरः ।
तताेनाां सहेण तेनाहंना संशयः ॥4॥
नमाे नमः सरवरपूजताये
नमाे नमाे िनपममलाने ।
नमाे नमाे वपुलदयैकसये
नमाे नमः करकलभाननाय ते ॥5॥
॥ इित ीगणेशपुराणेउपासनाखडे ईरगणेशसंवादे
महागणपित ाेंगणेशसहनामताेंनाम
षवारंशाेऽयायः॥
॥ीगणेशापणमत॥
॥ीरत॥

S-ar putea să vă placă și